@001 ##Buddhist Sanskrit Texts-No. 4## aSTasahasrika ##PRAJNAPARAMITA ##With Haribhadra's Commentary Called Aloka Edited by Dr. P.L. VAIDYA PUBLISHED BY THE MITHILA INSTITUTE OF Post-Graduate Studies and Research in Sanskrit Learning Darbhanga 1960## @002 bauddha-saMskRta-granthAvalI-4 ##Buddhist Sanskrit Texts-No. 4## @003 bauddha-saMskRta-granthAvalI-4 aSTasAhastrikA prajJApAramitA | haribhadraviracitayA AlokAkhyavyAkhyayA sahitA | vaidyopAhvazrIparazurAmazarmaNA sUcyAdibhi: saMskRtA | mithilAvidyApIThapradhAnena prakAzitA | zakAbda: 1881 saMvat 2016 aizavIyAbda: 1960 @004 ##Copies of this Volume may be bad, postage paid, from your usual Book-seller or from the Direclor, Mithila Institute, Darbhanga, on pre-payment either in cash, postal Order or M. O. of Rs. 390.00 for Ordinary edition and Rs. 400.00 for Library edition. The entire cost of preparation and production of this Volume has been met out of a subvention kindly placed at the disposal of the Institute jointly by the Government of India (Ministry of Scientific Research and Cultural Affairs) and the State of Bihar Printed by Laxmibai Narayan Chaudhari, at the Nirnaya Sagar Press, 26-28 Kolbhat Street, Bombay 2, and Published by Dr. P. L. Vaidya, for the Director, Mithila Institute, Darbhanga, Bihar.## @005 anukramaNikA | ##INTRODUCTION IN ENGLISH AND HINDI...IX ABBREVIATIONS...XXXVII## (a) aSTasAhasrikA prajJApAramitA... 1-262 1 sarvAkArajJatAcaryA...1 2 zakraparivarta:... 17 3 aprameyaguNadhAraNastUpasatkAraparivarta:... 25 4 guNaparikIrtanaparivarta:...48 5 puNyaparyAyaparivarta:...52 6 anumodanApariNAmanAparivarta: ... 69 7 nirayaparivarta:...86 8 vizuddhiparivarta:...93 9 stutiparivarta:...100 10 dhAraNaguNakIrtanaparivarta:...104 11 mArakarmaparivarta:...115 12 lokasaMdarzanaparivarta:...125 13 acintyaparivarta:...138 14 aupamyaparivarta:... 142 15 devaparivarta:... 146 16 tathatAparivarta:...153 17 avinivartanIyAkAraliGganimittaparivarta:...161 18 zUnyatAparivarta:...170 19 gaGgadevIbhaginIparivarta:... 175 20 upAyakauzalyamImAMsAparivarta:...183 21 mArakarmaparivarta:...191 22 kalyANamitraparivarta:...197 23 zakraparivarta:...203 24 abhimAnaparivarta:...206 25 zikSAparivarta:... 210 26 mAyopamaparivarta:...215 @006 27 sAraparivarta:...220 28 avakIrNakusumaparivarta:...226 29 anugamaparivarta:...235 30 sadApraruditaparivarta:...238 31 dharmodgataparivarta:...253 32 parIndanAparivarta:...260 prathamaM pariziSTam-prajJApAramitApiNDArtha:...263 (A) AlokavyAkhyA...267 1. sarvAkArajJatAcaryAparivarta:...267 1 sarvAkArajJatAdhikAra:...267 2 zakraparivarta:...329 2 mArgajJatAdhikAra:...329 3 aprameyaguNadhAraNa-pAramitA-stUpasatkAraparivarta: 354 4 guNaparikIrtanaparivarta:...375 5 puNyaparyAyaparivarta:...380 6 anumodanApariNAmanAparivarta:...385 7 nirayaparivarta:...397 8 vizuddhiparivarta:...403 3 sarvajJatAdhikAra:...405 9 stutiparivarta:...412 4 sarvAkArAbhisaMbodhAdhikAra:...415 10 dhAraNaguNaparikIrtanaparivarta:...421 11 mArakarmaparivarta:...430 12 lokasaMdarzanaparivarta: 435 13 acintyaparivarta:...445 14 aupamyaparivarta:...448 15 devaparivarta:... 450 16 tathatAparivarta:...456 17 avinivartanIyAkAraliGganimittaparivarta: 474 18 zUnyatAparivarta:...482 19 gaGgadevIbhaginIparivarta:...488 20 upAyakauzalyamImAMsAparivarta:...496 @007 5 mUrdhAbhisamayAdhikAra:...498 21 mArakarmaparivarta:...500 22 kalyANamitraparivarta:...503 23 zakraparivarta:...506 24 abhimAnaparivarta:...507 25 zikSAparivarta:...508 26 mAyopamaparivarta:...510 27 sAraparivarta:...514 28 avakIrNakusumaparivarta:...519 29 anugamaparivarta:...526 6 anupUrvAbhisamayAdhikAra:...532 7 ekakSaNAbhisamayAdhikAra:...532 8 dharmakAyAdhikAra:...534 30 sadApraruditaparivarta:...543 31 dharmodgataparivarta:... 548 32 parIndanAparivarta:...556 dvitIyaM pariziSTam-abhisamayAlaMkArasya zlokasUcI 559 tRtIyaM pariziSTam-AlokasthazlokoddharaNasUcI...563 caturthaM pariziSTam-Alokastha-sUtrAdinAmasUcI...565 paJcamaM pariziSTam-prajJApAramitA-zabdakoSa:...567 @008 [##blank##] @009 ##INTRODUCTION 1. THE OLDER EDITIONS OF## aSTasAhasrikA ##The## aSTasAhasrikA prajJApAramitA ##was first edited by Rejendra- lal Mitra (R in marginal references) and published in Biblio- theca Indica, Calcutta, 1888. This edition was based on six Mss. five of which were obtained by different scholars from Nepal and one was a Bengali transcript of a Nepalese original. The oldest dated Ms. bears the date 1061 A. D.; one of the Cambridge Mss. is held by Rajendralal Mitra to bear the date of 1020 A.D., while Bendall thinks that its date to be A.D. 1155 or 1255. Two more Mss. used by Rajendralal Mitra are copies prepared in Nalanda or its neighbourhood in the reigns of Govinda and## rAma ##of the## pAla ##dynasty of Bengal-Bihar. No new Mss. of this work have come to light, though copies are often prepared in Nepal. The result is that we have no more sources to check the text and fill in the gap indicated in the footnote on page 220 of this edition. However, the contents of the original were not much different from what we have them today, or what Haribhadra, its commen- tator, had before him in the 8th or 9th century A.D. This Hari- bhadra records a few variants in his work, but they are not mate- rial and only vagaries of scribes. So, barring the only lacuna on page 229 of this edition, the text of## aSTasAhasrikA ##is uniformly handed down by tradition. The edition of Rajendralal Mitra, being the first in the field when critical studies of Buddhist Sanskrit literature were still in infancy, is, however, marred by a number of misprints. Professor Wogihara, the editor of Haribhadra's commentary called## Aloka, ##thought it necessary to re-edit the text in the earlier edition for the benefit of his readers. (1932-35 A.D.). This text in Roman characters along with## Aloka, ##also in Roman script, has proved to be a good check (W in marginal references). I, therefore, prepared my text carefully comparing the two versions thus made available, and further checked it by reference to the Commetary## Aloka. ##Dr. G. Tucci also has published the bare text of## Aloka ##in his edition in GOS, Baroda, 1934. The Ms. material in both these editions for the commentary is almost the same, yet, I must admit that Wogihara's text is superior to that of Tucci. I, naturally, had the advantage of consulting both these editions in preparing my text. Nobody, however, should forget to mention the deep @010 debt of gratitude to Rajendralal Mitra for his editio princeps, as well as to Wogihara and Tucci. The Present edition, thus, of the## aSTasAhasrikA ##and its commentary## Aloka ##by Haribhadra is a co-ordinated edition with few additional features such as additional references to quotations and an index of technical terms and their interpretations mostly as they are given by Haribhadra Inci- dentally, I may state here that the correct name of the author of the Commentary called## Aloka ##is Haribhadra and not## siMhabhadra ##as stated by Dr. N. Dutt in his introduction to## pancaviMzati- sAhasrikA ##(P. viii).## 2. prajJApAramitA ##LITERATURE There is a very large mass of Buddhist literature going under the name of## prajJApAramitA. ##Professor Ryusho Hikata of Kyushu University has recorded in his Introduction to## suvikrAnta- vikrAmi paripRcchA prAjJApAramitAsUtra, ##Fukuoka, Japan, 1958, as many as 27 works going under this name. All of them are not available in original Sanskrit. Some of them are known from their Tibetan translations, some from Chinese Translations and some from both. I give below the names of works of this class, classifying them under three groups, Sanskrit, Tibetan and Chinese. a) Works under this group are known to exist in their origi- nal form in Sanskrit, published fully or in part. They are:## 1. zatasAhasrikA, ##edited by PratapchandrA# ghoSa, ##Bibliotheca Indica, Calcutta, 1912; not yet completed, only 14 chapters of it are so far published. TTP No. 220 (I); T No. 8.## 2. paJcaviMzatisAhasrikA, ##edited in part by Dr. Nalinaksa Dutt (chapter I only) in Calcutta Oriental Series, No. 28, Cal- cutta, 1934. TTP No. 220 (2); T Nos. 9 and 3790, the latter translation agreeing with printed Sanskrit text.## 3. aSTasAhasrikA, ##edited by Rajendralal Mitra in BI, Cal- cutta, 1888. The text is also contained in Wogihara's edition of## abhisamayAlaMkArAloka ##of Haribhadra, Tokyo, 1932-35; BST No. 4. The work has been translated several times in Chinese. See TTP Nos. 220 (4), 224, 225, 227, 228, the earliest is dated 382 A. D.; T No. 12.## 4. sArdhadvisAhasrikA, ##also called## suvikrAntavikrAmiparipRcchA, ##edited by T. Matsumoto, chapter I, in Bonner Orientalische Studien, Stuttgart, 1932; chapter II, in Festschrift Kahle, Leiden, 1935, and complete text, Tokyo, 1956; a new edition by R. @011 Hikata, Japan, 1958. I propose to publish a co-ordinated edition in## devanAgarI ##in BST No. 17## (mahAyAna-sUtra-saMgraha, ##Vol. I); TTP No. 220 (16); T No. 14## 5. saptazatikA, ##also called## maJjuzrIparivarta, ##edited by G. Tucci, Rome, 1923; also by J. Masuda (first half only) in the Journal of Taisho University, Tokyo, 1930. I propose to publish a co-ordinated edition in## devanAgarI ##in BST No. 17## (mahAyAna sUtra-saMgraha, ##Vol. I); TTP Nos. 220 (7), 232, 233; T No. 24.## 6. trizatikA, ##popularly known as## vajracchedikA, ##edited by Max Muller, Oxford, 1881. I propose to include this text, collated with Dr. Dutt's edition from Gilgit MSS., and published in Minor Buddhist Texts, Rome, 1956; see TTP Nos. 220 (a), 235, 236, 237, 238, 239, the earliest translation in Chinese being dated 402-412 A. D.; T No. 16. A Khotanese version is also available in the edition of Sten Konow in Manuscript Remains found in Eastern Turkestan, Oxford, 1916.## 7. adhyardhazatikA, ##also called Naya, edited by E. Leumann, Strassburg, 1912, and again in the Journal of Taisho University, Tokyo, 1930. I propose to include the Sanskrit text in BST No. 17## (mahAyAna-sUtra-saMgraha, ##Vol. I); TTP No. 220 (10), 240, 242, 243, 244; T Nos. 17 and 489. In Tibetan it is also called## zrI-paramAdyA-nAma-mahAyAna-kalparAja ##(T No. 487),## zri paramAdya-mantra-kalpakhaNDa ##(T No. 488), and## zrI vajra- maNDalAlaMkAra nama mahAtantrarAja ##(T No. 490).## 8. prajJApAramitAhRdaya-sUtra, ##edited by Max Muller, Oxford 1884. I propose to include it in BST No. 17## (mahAyAna-sUtra- saMgraha, ##Vol. I); TTP Nos. 250, 251, 252, 253, 254, 255, 256, 257; T No. 21.## 9. kauzikaprajJApAramitA, ##edited by E. Conze in Sino-Indian Studies, Vol. V, ii, Calcutta, 1956. I propose to include the## devanAgarI ##version of this work in BST No. 17## (mahAyAna-sUtra- saMgraha, ##Vol. I); TTP No. 249; T No. 19.## 10. svalpAkSarA, ##edited by E. Conze in Sino-Indian Studies, Vol. V, ii, Calcutta, 1956. I propose to include the## devanAgarI ##version of this work in BST No. 17## (mahAyAna-sUtra-saMgraha, ##Vol. I); TTP No. 258; T No. 22.## 11. ratnaguNasaMcayagAthA. ##This is a small text of 14 stanzas published in BB, st. Petersburg, Russia. @012 (b) In addition to the above-mentioned texts of## prajJApAra- mitA, ##TTP as well as Tohaku Catalogue mention the following:-## 1. aSTAdazasAhasrikA. ##A few fragments of this work in Sanskrit are edited by Sten Konow in Arch. Survey of India, No. 69. TTP No. 220 (3); T No. 10.## 2. paJcapAramitAnirdeza. ##The Sanskrit text is not yet traced, but it is known from both Chinese and Tibetan translations. TTP No. 220 (11-15); T No. 18.## 3. paJcAzatkA prajJApAramitA. ##No Sanskrit text has yet been traced, but it is known from both Chinese and Tibetan sources. TTP No. 248; T No. 18.## 4. paJcazatikA, ##as above; TTP No. 260; T No. 15. (c) The following works are known only from Chinese sources:-## 1. devarAjapravara prajJApAramitA, ##as above; TTP No. 220 (6). 2. A## prajJApAramitA, ##probably## dazasAhasrikA. ##TTP No. 220 (5).## 3. nAgazrI prajJApAramitA; ##TTP No. 220 (8). 4. TTP Nos. 245 and 246; TTP No. 247; TTP No. 259; and TTP No. 261. These four texts are known only from Chinese sources. Professor Hikata mentions one text called## prajJApAramitA- nAmASTazataka ##(TTP No. 230 and T No. 25) but it seems to be a Stotra giving 108 names of## prajJApAramitA. ##(a) Besides the above-mentioned works, Tohoku Catalogue mentions a few more texts such as:## 1. ekAkSarImAtA: T No. 23. 2. sUryagarbhA: T No. 26. 3. candragarbhA: T No. 27. 4. samantabhadrA: T No. 28. 5. vajrapANi: T No. 29. 6. vajraketu: T No. 30. @013 3. COMMENTARIES ON## prajJApAramitA ##There seems to have been a vast literature on## prajJApAramitAs ##in the form of commentaries. I have already given in this Volume Haribhadra's commentary on## aSTasAhasrikA ##called## Aloka ##which also embodies the text of## abhisamayAlaMkAra ##of## Arya maitreya- nAtha. ##This commentary on the text is a mine of information Although this commentry is written from the point of view of## yogAcAra ##or## vijJAnavAda ##School of Buddhists, it has reffered to several other commentators from his own school as well as from the## mAdhyamika ##school which is there designated as## ekanayavAdin. Haribhadra often refers to previous comentators by phrases like## pUrvA- cAryA: anye, apare, ArSam ##and also to names like## nAgArjuna ##and## Aryadeva ##from the## mAdhyamika ##school. He records on page 306 a funny story how## asaGga ##was unable to understand the text of## aSTasAha- srikA ##and how## maitreyanAtha, ##to help him very compassionately, undertook to compose a short summary of the text, now known as## abhisamayAlaMkAra ##in eight chapters and in 274 verses. It was only then that## asaGga ##could write a commentary known as## bhASya. ##Vasubandhu also wrote a commentary called paddhati. After him## Arya ##Vimuktisena wrote a commentary called## vRtti ##and Bhadanta Vimuktisena (to be distinguished from## Arya ##vimukti- sena) wrote A# vArtika. ##This latter writer is followed by Hari- bhadra who wrote his commentary called## Aloka, ##using his prede- cessors' works and quoting profusely from all of them. It is thus clear that both## mAdhyamika ##school and## yogAcAra ##school had a tradition of commentaries on## aSTasAhasrikA, ##the first school being represented by## nAgArjuna ##and## Aryadeva ##and the second by## maitreyanAtha, asaGga, ##VasubandhU#, Arya ##Vimuktisena, bha- danta Vimuktisena and Haribhadra, the pupil of Vairocana- bhadra. Except Haribhadra's commentary called## Aloka ##no other work of this class has yet been discovered in the original sanskrit, but they are known to exist in Chinese and Tibetan translations. Haribhadra's commentary, though avaiable for the last 25 years has not yet received the attention of scholars it deserves. We get for the first time from this work a lot of first-hand information on the teaching of## yogAcAra ##School from a pre-## zaMkara ##writer. 4. HARIBHADRA Haribhadra, whose commentary on## aSTasAhasrikA ##we have included in this volume, is a great and critical scholar of## yoga- @014 cAra ##School of Buddhists. He used various Mss. available to him in his days to fix the text of## aSTasAhasrikA ##and recorded variants from them in his commentary. As has been remarked above,## aSTasAha- srikA ##was a highly valued and respected text among both the schools of## mahAyAna ##Buddhists, and hence no really important variants are found in it. Haribhadra studied under Vairocana- bhadra, the follower of## asaGga. ##He used the commentaries on## aSTa- sAhasrikA ##by## nAgArjuna ##and## Aryadeva ##of the## mAdhyamika ##school, as well as those of## asaGga, ##Vasubandhu,## Arya ##Vimuktisena and Bhadanta Vimuktisena of the## yogAcAra ##school, and profusely quoted from them. We find in his work frequent references to the views of the above writers as also of## pUrvAcAryA:, eke, anye, apare, kecit, ##some of which belonged to his own school which he would not hesitate to stamp with the remark## taccintyam, ##showing thereby an honourable and honest disagreement with them. It appears from the following passage that there were some commentaries on## aSTasAhasrikA ##which misinterpreted the text:## evameva kArikAzAstraprAmANyAdbhAvAdhyAhArapadAdibhirabhi samayakramAnurUpo granthArtho vAcya: | tatazca kenacidabhisamayAlaMkArapAThaM bAhulyenAnyathA kRtvA `pratibhAtu te subhUte' ityAdivAkyamArabhya asyA mAtu- ryadasaMbaddhaM samyaksamudAyAvayavArthAnabhidhAnAdvyAkhyAtam, tat santa eva jJAtumarhantIti nopanyasya nirAkRtam | (p. 542). ##His respect for## maitreyanAtha's abhisamayAlaMkAra ##knew no bounds. He named his commentary on## aSTasAhasrikA ##as## abhisamayAlaMkArAloka ##incorporating in it the entire text of## abhisamayAlaMkAra. ##He differed in some respects, with the views of former## AcAryas ##of his own school like## dignAga. ##The discussion on the## SoDazakSaNa ##theory against## paJcadazakSaNa ##theory is one such point, although he profusely cited from that## AcArya's ##work## prajJApAra- mitApiNDArtha. ##It is to be regretted that we have so little information about the personal history of this great scholar. He was a well-known Buddhist monk living in a famous monastery called## trikUTaka- vihAra, ##established by the generosity of## karuNAdeva, ##which became a great seat of learning. The commentary was written during the reign of## dharmapAla, ##probably in the last quarter of the 8th century A.D. (776-808). It seems to be that the age of the commentary may be roughly put between 800 and 808 A.D., or slightly earlier.## @015 ##4. THE ORIGINAL HOME OF## prajJApAramitA ##LITERATURE There are certain reference in the text of## aSTasAhasrikA ##which suggest that this literature must have originally sprung up in the South from which it spread to the East and thereafter to the North. We thus find the following passage in this work which runs as follows:-## ibhe khalu puna: zAriputra SaTpAramitApratisaMyuktA: sUtrAntAstathAgatasyAtyayena dakSiNApathe pracariSyanti, dakSiNApathAtpunareva vartanyAM pracariSyanti, vartanyA: punaruttarapathe pracariSyanti | navamaNDaprApte dharmavinaye saddharmasyAntardhAnakAlasamaye samanvAhRtAste zAriputra tathAgatena kulaputrA: kuladuhitarazca | tasmin kAle ye imAM prajJApAramitAmudgrahISyanti dhArayiSyanti vAcayiSyanti paryavApsyanti pravartayiSyanti dezayi- Syanti upadekSyanti uddekSyanti svAdhyAsyanti, antazo likhitvA pustakagatAmapi kRtvA dhArayiSyanti, jJAtAste zAriputra tathAgatena, adhiSThitAste zAriputra tathAgatena, dRSTAste zAriputra tathAgatena, vyavaloki- tAste zAriputra tathAgatena buddhacakSuSA | iyamapi bhagavan prajJApAramitA evaM gambhIrA pazcime kAle pazcime samaye vaistArikI bhaviSyati uttarasyAM dizi uttare digbhAge | ye tatra zAriputra uttarasyAM dizi uttare digbhAge imAM gambhIrAM prajJApAramitAM zrutvA atra prajJApAramitAyAM yogamApatsyante, te vaistArikIM kariSyanti | ##(page 112) In the above pasage the word## vartanI ##seems to be interpreted as East in Sanskrit and Tibetan traditions (Haribhadra equates## vartanI ##with## pUrvadeze); ##but according to Chinese tradition it is equated with## varuNI ##which means West. The question does not affect the spread of## prajJApAramitA ##to the North or its origin in the South. It is thus clear that the origin of PP is not to be found in Magadha, but in the South. It is an admitted fact that this literature was popular in the North and North-east. The Western region of India was dominated by the## theravAda ##literature in Pali as inscriptional evidence proves. We have not yet discovered Sanskrit Buddhist literature in Western India. It must be said, however, that it was made popular by## nAgArjuna ##in Kashmir, i.e. North-west. It is, however, wrong to assume or suggest that## nAgArjuna ##was the author of PP because he himself was a Southerner; he was, however, the first comme- ntator of## prajJApAramitA ##literature. His commentary was translated into Chinese in 405 A.D. under the names## mahAprajJA- pAramitAzAstra ##or## mahAprajJApAramitAsUtravibhASA ##(Ta-chih- to-lun). 5. THE ORIGINAL FORM OF## prajJApAramitA ##From titles of works going under the name of## prajJApAramitA ##given above, it will be seen that extent and volume of these works varies from one hundred thousand stanzas (of 32 syllables) to a @016 few stanzas (300 to 14). Which of these texts is original and whether the texts got enlarged or abridged in course of time to suit the capacity or mental equipment of the devotee, is a perplexing problem, and should be studied without any pre-occu- pation. Let us therefore take into consideration the views of older commentators like Haribhadra which may be styled as the tradi- tional view. Haribhadra says:-## padaparamavistararucisattvAnugrahArthaM dezitA AryazatasAhasrikA | sarvArthasaMgraheNa madhyarucivipaJcitajJa- sattvAnukampayA AryapaJcaviMzatisAhasrikA dezitA | tasyAzca sarvArthopasaMhAreNa uddhATitajJasaMkSiptaruci- sattvahitodayena AryASTasAhasrikA bhASitA iti, (pp.274-75). yathoktamabhidheyam AryazatasAhasrikAprajJApAramitAdisUtrArtha bodhicittAvavAdAdipratipattirUpam aSTA- vasthAbhedabhinnaM sarve saMkSiptarucaya: sattvA: sukhena pratipadyantAmiti aSTasAhasrikAM bhagavatIM dezitavAn, (p.289). ##It should be noted that Haribhadra nowhere uses the expre- ssion enlargement## (vistAra) ##or abridgement## (saMkSepa). ##He simply states the purpose for which larger and shorter versions existed in his days. So there is no mention of any body who has enlarged or abridged these texts. At the same time it appears that he attaches utmost importance to the form of## aSTasAhasrikA. ##Similarly,## dignAga ##also holds the same view in his## prajJApAramitApiNDArtha: itthamaSTasahasrIyamanyUnArthairyathoditai: | granthasaMkSepa iSTo'tra ta evArthA yathoditA: || ##Both these writers selected for treatment and comment the text of## aSTasAhasrikA ##as the most important for all practical purposes. As the entire texts of## zatasAhasrikA ##and## paJcaviMzatisAhasrikA ##are not yet available to scholars, the question cannot be finally resolved today. The reader may however note the fact that Hari- bhadra makes use of the text of## paJcaviMzatisAhasrikA ##to clarify knotty points in## aSTa. (##see for instance, pp. 290, 291 etc.) or, going still further, I may say that he uses that text as amplification or explanation or a form of commentary on## aSTa. ##It is obvious that the kernel of this literature is to be sought in a shorter text explaining in brief the doctrine of## prajJApAra- mitA ##in the simplest form. I may point out to the reader that he should study chapter 31 of## aSTasAhasrikA, ##namely Dharmodgata's sermon to## sadAprarudita, ##and more especially para 1 on page 259 which appears to me the oldest and simplest form of the doctrine. The entire literature of## prajJApAramitA ##is tiringly verbose, even in its shorter recensions. The Buddhist monk is @017 never tired of using the same expressions, and never took into account wastage of time and words, not to speak of paper and ink, which commodities were not liberally available in those days. The shorter forms of## prajJApAramitA ##in later times were being used as charms to protect the wearer from evil spirits and were even styled as## dhAraNIs. ##E. Conze in his article "Tantric## prajJA- pAramitA ##Texts" in Sino-Indian studies, Vol. V, part 2, pp 100-122, has given a list of such texts. I am giving in## mahAyAna-sUtra- saMgraha, ##Vol. I in this Series a few of them by way of sample. These texts were copied on birch-bark, put into a casket and worn on arms by devotees to ward off evil spirits. Even## vajracchedikA ##is so worn, not to speak of## kauzika ##or## svalpAkSarA. ##I have already suggested above that the oldest and shortest text of## prajJApAramitA ##is to be found in chapter 31 of## aSTasAhasrikA. ##This work is held in highest reverence by## mahAyAna ##Buddhists, and is called in various terms showing their reverence such as## buddhanetrI, jinajananI, mAtA ##etc. and, if I may say so, treated with even greater reverence than the person of Buddha, because Buddhahood itself is dependent upon## prajJApAramitA, ##the relation of this text to Buddha being first as cause and then as effect. There are places in the body of the text of## aSTasAhasrikA ##where the same topic and same expressions are used a number of times just to impress upon the reader the value of its contents. In relation to## aSTasAhasrikA, ##the## paJcaviMzatisAhasrikA ##is called## madhyamA jinajananI, ##and## zatasAhasrikA ##as the## mUla. ##However, all Buddhist writers from## nAgArjuna, Aryadeva, maitreyanAtha, asaGga, ##Vasubandhu,## dignAga, ##down to Haribhadra concentrated their energies in interpreting## aSTasAhasrikA ##only, because it con- tained, in a convenient form, all topics of the## prajJApAramitA, ##neither more nor less, as## dignAga ##says in his## piNDArtha: itthamaSTasahasrIyamanyUnArthairyathoditai: | granthasaMkSepa iSTo'tra ta evArthA yathoditA: || ##So, in view of these writers, the other shorter versions like## suvikrAntavikrAmiparipRcchA ##are abridgements of the original## aSTasAhasrikA. ##To me, however, it does not appear to be all correct. It is true that the general features of## prajJApAramitA ##are found therein as well, but they assume the form in which the interlocutor like## suvikrAntavikrAmin, manjuzrI, devarAja ##etc. were interested. The traditional view, therefore, seems to take## zatasAhasrikA ##as the original and all others as its abridgements. @018 The modern view represented by Winternitz and others is that## aSTasAhasrikA ##is the original## prajJApAramitA ##and## paJcaviMzati, zati, zata ##etc. are its enlargements and## suvikrAntavikrAmin ##and others its abridgements. Their view is based upon the fact that it is this text on which all great Buddhist writers from## nAgArjuna ##down to Haribhadra have concentrated their attention, and that is a text of fair proportion and size. I have already indicated above that Haribhadra uses## paJcaviMzati ##as a sort of commentary on## aSTasAhasrika ##to illustrate terse and knotty points. I go with the view of moderners as it seems to be more rational than that of the traditional school. 6. INFLUENGE OF## abhisamayAlaMkAra ##ON PP LITERATURE The## abhisamayAlaMkAra ##of## maitreyanAtha ##(latter half of second century or first half of third century), otherwise known as## prajJApAramitopadezazAstra, ##which is a short work in eight chapters and in 274 stanzas, has exercised great influence, not only over the interpretation but also on the text-tradition of PP literature as it is available today.## maitreyanAtha, ##whose personality is still shrouded in obscurity, is held in high reverence in the## yogAcAra ##school of Buddhists, who regard him as its founder, just as## nAgArjuna ##is so held by the## mAdhyamika ##School of Buddhists. Haribhadra in his## Aloka ##records an amusing story how he helped## asaGga ##in interpreting the text of## aSTasAhasrikA ##and the purpose of the composition of## abhisamayAlaMkAra: tathA hi zrUyate-viditasamastapravacanArtho labdhAdhigamo'pyAryAsaGga: punaruktabAhulyena, apunarukta- pradeze'pi pratyekapadavyavacchedAdarzanena, gAmbhIryAcca prajJApAramitArthamunnetumazakto daurmanasyamanuprApta: | tamuddizya maitreyeNa bhagavatA prajJApAramitAsUtraM vyAkhyAtam, abhisamayAlaMkArakArikAzAstraM ca kRtam | tacchrutvA punarAryAsaGgena AcAryavasubandhuprabhRtibhizca vyAkhyAtam | (p. 306). ##Haribhadra also states that his own interpretation of## aSTa- sAhasrikA ##represents the best traditional interpretation:## "sUtraM sUtrAntarAnusAreNa vyAkhyAtavyam" iti bhagavadvacanAdeva paJcaviMzatisAhasrikAnusAreNa pUrvAcAryavasubandhuprabhRtivyAkhyAkramamAzritya abhisamayAlaMkArAnurodhena ca...vyAkhyAtamidam | (p.306) ##Haribhadra's commentary incorporates in it the entire text of## abhisamayAlam*kAra ##and is named## abhisamayAlaGkArAloka. ##Let us therefore examine the nature and purpose of the compo- sition of this short work.## abhisamayAlaMkAra ##analyses the con- tents of## aSTasAhasrikA ##into eight topics like## sarvAkArajJAtA, mArga- jJatA, ##etc., and gives in verses the summary of this voluminous work in such a way as would enable the reader to keep in memory @019 the analysis. Haribhadra at any rate uses this text in this manner. After interpreting passages of the text of## aSTasAhasrikA, ##he inveriably invokes the authority of## abhisamayAlaMkArakArikA ##with intro- ductory remark## tathA coktam. ##He does not interpret the## kArikAs, ##as after reading the foregoing commentary that was needless, although his commentary is named## abhisamayAlaMkArAloka, ##This is why the## kArikAs ##go under the name of## prajJApAramitopadeza- zAstra. ##As this work was of immense use for the interpretation, not only of## aSTasAhasrikA ##but also of other works belonging to literature of the PP class, it played an important role in preserv- ing the traditional interpretation as well as its textual tradition. We thus find its first stanzA# yA sarvajJatayA ##(wrongly ascribed to Hari- bhadra by Prof. Hikata) etc. at the beginning of all Mss. of## zatasAhasrikA ##and at the end of## suvikrAntavikrAmiparipRcchA. ##In the case of## paJcaviMzati, ##the Mss. record in colophon of every chapter## abhisamayAlaMkArAnusAreNa saMzodhitAyAm. ##It should also be noted that all## paJcavaMzati ##Mss. available today divide the work into eight chapters corresponding to the eight topics or## adhikAras ##of## abhi- samayAlaMkAra, ##while## zata, ##has got 72 chapters and## aSTa, 32 chapters. I do not therefore believe that the available text of## paJca- viMzati ##has undergone any textual tampering or modification to suit the contents of## abhisamayAlaMkAra, ##but that its subject- matter was recast and presented under eight chapters to corres- pond to the eight## adhikAras ##of## abhisamayAlaMkAra. ##This seems to be the correct interpretation of## abhisamayAlaMkArAnusAreNa saMzodhitAyAm. ##7. THE QUESTION OF AUTHORSHIP OF## prajJApAramitAstava ##In the beginning of all Mss. of## aSTasAhasrikA, paJcaviMzati ##and## suvikrAntavikrAmi ##PP. there is a set of 20 stanzas in## anuSTubh ##metre in praise of## prajJApAramitA. ##They are not found at the beginning of## zatasAhasrikA. ##Scholars, I hope, will agree with me that they are not an intrinsic part of the text of these works. Haribhadra's commentary included in this Volume does not comment on them, which fact shows that these stanzas did not form part of## aSTasAhasrikA ##in his days. I have therefore excluded them from my text of## aSTa. ##and relegated them to foot-notes. Now who is the author of this## prajJApAramitAstava ? ##My own view is that its author is## nAgArjuna, at the beginning of whose commentary on## aSTa. ##it is found. Professor H. Ui has suggested @020 that these stanzas are composed by## rAhulabhadra, ##pupil of## Arya- deva. ##and put by him at the beginning of## nAgArjuna's ##commen- tary. Unfortunately this commentary is available in Chinese translation only, and it is difficult for me to say anything defi- nitely on the authenticity of the work. But I think it would be an audacity on the part of## rAhulabhadra ##to put his own stanzas in the work of his Paramaguru that## nAgArjuna ##was. I am, therefore, inclined to reject Professor Ui's view about## rAhulabhadra's ##authorship of these stanzas at once. If style is an indication of the authorship, I would request the reader to compare the style of these stanzas with that of## catu:stava ##of## nAgArjuna, ##and I am sure he will be convinced that they must be from the pen of## nAgArjuna. ##8. CONTENTS OF## aSTasAhasrikA ##The## aSTasAhasrikA prajJApAramitA ##is divided into 32 chapters. It is uneven in style, composition and contents, and is a queer admixture of narration, philosophical treatment, advantages of the study of the work, and likely obstacles in the way of acquiring its knowledge.## prAjJA ##means highest wisdom or perfect knowledge. The portion of our text devoted to this topic is comparatively small. A large portion is devoted to other topics, like difficulties in obtaining a right type of teacher and also a duly trained dis- ciple. The disciple should have practised and acquired perfec- tions in## dAna ##(generosity),## zIla ##(good behaviour)##, samAdhi ##(con- centration of mind)## dhyAna ##(meditation), ##and## vIrya ##(energy or strength of mind or effort) before he is qualified to possess## prajJA, ##which thus is a knowledge of all types and forms called## sarvAkArajJatA. ##Such a knowledge must necessarily have a pre- liminary course of discipline. The seeker must have the impetus to attain the bodhicitta, desire to obtain knowledge of Buddha. There will certainly be obstacles which the seeker must overcome. Some three chapters of the work are devoted to these obstacles at three different stages, and called## mArakarma, ##acts of## mAra, ##the evil spirit, viz., chapters 11, 21 and 27.## prajJApAramitA ##is some- times styled as means (as in chapters 7 and 22) as well as an end. Two full chapters are devoted to the praise of## prajJApAramitA, ##viz., 9 and 10, and also in numerous other places through- @021 out the work. Most of the characteristics of## prajJA ##are negative in form. We are not told so much how this knowledge of## prajJA ##is to be acquired, but we are told what it is not. This form of treatment is common to so many tenets of Buddhism, primitive as well as developed,## hInayAna ##or## mAhAyAna, ##but in this respect this text or texts of this class put into back ground any other work, Brahmanic as well as Buddhistic. It is, however, easy to understand why this is so. We know the four basic truths of Buddhism,## du:kha, ##samudaya nirodha and## mArga, ##knowledge of which leads to## nirvANa. ##This## nirvANa ##is always equated with pratItyasamutpAda ##on the one hand and## zUnyatA ##on the other. This## zUnytA ##attempts to eschew from our mind all notions, vikalpa and vicara, doubts, and reflections. When our mind is freed from these, it acquires the knowledge of## zUnyatA. ##Negation is the best form to attain this state of mind, which thus plays an important role in the description of## zUnyatA ##or## prajJApAramitA. ##However, it is dangerous to cling to this## zUnyatA ##or## prajJApAramitA ##as the doctrine for the attainment of salvation.## prajJApAramitA ##texts, therefore, have evolved a corollary and it is## : na zUnye carati nAzUnye carati, carati prajJApAramitAyAm; ##or## sarvadharmAnupalabdhitayA prajJApAramitAnupalabdhitA; ##or## sarvadharmAcintyatayA prajJApAramitAcintyatA. ##The primitive illustrations which this text uses for clarification of this point will be found on pages 253-255, and the primitive text on## prajJApAramitA ##on page 229, II.3-16. This does not mean in practice the negation of all rules of good conduct or acts of piety. One is to worship Buddha and holy places, the teacher and other holy persons, with all worldly means like flowers etc. One should also practise liberality towards monks, nuns and other fellow-creatures, cultivate virtues, meditate upon the true nature of things as due to the law of conditional existence. It is by such means that one can acquire the perfect or transcendental knowledge. Ethically the possession of such transcendental knowledge envisages the practice of all virtues including universal friend- ship and compassion to all, and philosophically it helps to take the stand of a magician who realises the true nature of things created by his magic as neither true nor untrue## (mAyApuruSavatsthAtavyam). @022 aSTasAhasrikA ##I have already spoken above about the influence of## maitreya- nAtha's abhisamayAlaMkAra ##on the interpretation of## prajJA- pAramitA ##texts. Haribhadra naturally follows this text as authority for his interpretation, and gives on page 277 a brief analysis of## aSTasAhasrikA ##into eight sections, and again a detailed analysis on pages 278-281. We should note that## abhisamayAlaMkAra ##does not cover the last three chapters of## aSTasAhasrikA because, as Haribhadra says, they are easy. The reader should keep this analysis before him to steer clear of the perplexities of a bewildering and verbose text abounding in repetitions. Poona-2 25-11-19 P.L. VAIDYA## @023 to 036 ##Hindi Matter## @037 ##ABBREVIATIONS AK## (a^ ka^)-avadAna-kalpalatA ##of## kSemendra, ##Bibliotheca Indica edition; our edition in BST Nos. 22-23. AS## (a^ za^)-avadAna-zataka ##by J.S. Speyer, Bibliotheca Buddhica edition; our edition in BST No. 19.## aSTa (aSTa^)-aSTasAhasrikA prajJApAramitA, ##ed. by Rajendralal Mitra. BC-Buddhacarita of## azvaghoSa, ##edns. by Cowell and Johnstone. BCA##-bodhicaryAvatAra ##of## zAntideva, ##with## paJjikA ##of## prajJA- karamati, ##ed. by Poussin; bare text in Zapiski. BCP##-bodhicaryAvatArapaJjikA ##of## prajJAkaramati, ##ed. by Poussin. CP##- cariyApiTaka, ##PTS edition; also by B.C. Law. CS##-catu:stava ##of## nAgArjuna ##(I. Nirupama, II.## lokAtIta, ##III. Acintya, and IV##. paramArtha) ##DA## (divyA^) divyAvadAna, ##our edition in BST No 20; also Cowell and Neil's edition. DBh## (da^ bhU^)-dazabhUmikasUtra ##ed. by Rahder. GM-Gilgit Mss. ed. by N. Dutt. GV## (gaNDa^)-gaNDavyUhasUtra, ##ed. by Suzuki and Idzumi, Kyoto, Japan, 1949.## J## (jA^)-jAtaka, ##ed. by Fausbol. JM## (jA^ mA^) jAtakamAlA ##of## Arya zUra, ##ed. by H. Kern, HOS.; our edition in BST No. 21. KV## (kAraNDa)-kAraNDavyUha, ##BTS edition. LA## (laGkA^)-laGkAvatArasUtra, ##ed. by B. Nanjio, Kyoto, Japan, 1923; reprint 1956. LV## (lalita^)- ##Lalita-Vistara, our edition in BST No. 1. MS## (ma^ zA^)-madhyamakazAstra ##of## nAgArjuna, ##our edition in BST No. 10. MV## (ma^ vR^)-madhyamakavRtti ##called## prasannapadA ##of## candra- kIrti, ##our edition in BST No. 10. M VastU# (ma^ va^)-mahAvastu, ##ed. by E. Senart. MVy## (ma^ vyu^)-mahAvyutpatti ##ed. by I.P. Minayeff, Bibliotheca BuddhicA#. @038 PP##-prajJApAramitA. ##RP## (rASTra^)-rASTrapAlaparipRcchA, ##ed. by L. Feer, Bibliotheca Buddhica. SS## (zikSA^)-zikSAsamuccaya ##of## zAntideva, ##ed. by Bendall in Bibliotheca Buddhica; our edition in BST No 11. SA## (sUtrA^) sUtrAlaMkAra ##of## asaGga, ##ed. by S. Levi. SN-Saundarananda of## azvaghoSa, ##edns. by H. P. Shastri and Johnstone. SR## (samAdhi^)-samAdhirAjasUtra ##ed. by N. Dutt, in GM; our edition in BST No. 2. SDP## (saddharma^)-saddharmapuNDarIkasUtra, ##ed. by N. Dutt; also by Kern and Nanjio.## SP## (suvarNa^)-suvarNaprabhAsasUtra, ##ed. by B. Nanjio and H. Idzumi, Kyoto, Japan,1931; also by J. Nobel. SV## (sukhA^)-sukhAvatIvyUha ##ed. by Max Muller. T-Tibetan translation. T-(followed by number)-Tohoku Catalogue. TG## (tathA^)-tathAgataguhyasUtra ##or## guhyasamAja, ##GOS edn. TS## (tattvasaM^)-tattvasaMgraha ##of## zAntarakSita, ##GOS edition. TTP-Taisho## tripiTaka, ##Tokyo, 1924-1934. V Ch## (vajra^)-vajracchedikA, ##ed. by Max Muller. (N.B.-Most of the works mentioned above are planed to be included in the BUDDHIST SANSKRIT TEXTS Series). The list will be found at the end of the Volume. @001 aSTasAhasrikA prajJApAramitA | || aSTasAhasrikA prajJApAramitA || --------------- oM^ namo bhagavatyai AryaprajJApAramitAyai | 1 sarvAkArajJatAcaryA prathama: parivarta: | *evaM {* ##The following verses, found at the beginning of all Mss. of## aSTa., ##constitute## prajJApAramitAstuti ##by## nAgArjuna. ##Haribhadra does not comment on them in his## Aloka. ##They are also found at the beginning of some Mss. of## paJcaviMzatisAhasrikA, ##but not at the beginning of## zatasAhasrikA:-} mayA zrutam | ekasmin samaye bhagavAn rAjagRhe viharati sma gRdha {1 ##W## gRdhrakUTaparvate.} kUTe parvate mahatA bhikSusaMghena sArdhamardhatrayodazabhirbhikSuzatai:, sarvairarhadbhi: kSINAsnavairni:klezairvazIbhUtai: suvimuktacittai: suvimuktaprajJairAjAneyairmahAnAgai: kRtakRtyai: kRtakaraNIyairapahRtabhArairanuprApta- svakAryai: parikSINabhavasaMyojanai: samyagAjJAsuvimuktacittai: sarvacetovaziparamapAramiprAptairekaM pudgalaM sthApayitvA yaduta AyuSmantamAnandam || ------------------- nirvikalpe namastubhyaM prajJApAramite'mite | yA tvaM sarvAnavadyAGgi niravadyairnirIkSase ||1|| AkAzamiva nirlepAM niSprapaJcAM nirakSarAm | yastvAM pazyati bhAvena sa pazyati tathAgatam ||2|| tava cAryaguNAdyAyA buddhasya ca jagadguro: | na pazyantyantaraM santazcandracandrikayoriva ||3|| kRpAtmakA: prapadya tvAM buddhadharmapura:sarIm | sukhenAyAnti mAhAtmyamatulaM bhaktivatsale ||4|| sakRdapyAzaye zuddhe yastvAM vidhivadIkSate | tenApi niyataM siddhi: prApyate'moghadarzane ||5|| sarveSAmapi vIrANAM parArthaniyatAtmanAm | yAdhikA janayitrI ca mAtA tvamasi vatsalA ||6|| yadbuddhA lokagurava: putrAstava kRpAlava: | tena tvamapi kalyANi sarvasattvapitAmahI ||7|| sarvapAramitAbhistvaM nirmalAbhiranindite | candralekheva tArAbhiranuyAtAsi sarvadA ||8|| vineyaM janamAsAdya tatra tatra tathAgatai: | bahurUpA tvamevaikA nAnAnAmabhirIDyase ||9|| prabhAM prApyeva dIptAMzoravazyAyodabindava: | tvAM prApya pralayaM yAnti doSA vAdAzca vAdinAm ||10|| @002 tatra khalu bhagavAnAyuSmantaM subhUtiM sthaviramAmantrayate sma-pratibhAtu te subhUte bodhi- sattvAnAM mahAsattvAnAM prajJApAramitAmArabhya yathA bodhisattvA mahAsattvA: prajJApAramitAM niryAyuriti || atha khalvAyuSmata: zAriputrasyaitadabhavat-kimayamAyuSmAn subhUti: sthavira AtmIyena svakena prajJApratibhAnabalAdhAnena svakena prajJApratibhAnabalAdhiSThAnena bodhisattvAnAM mahAsattvAnAM prajJApAramitAmupadekSyati utAho buddhAnubhAveneti ? atha khalvAyuSmAn subhUtirbuddhAnubhAvena AyuSmata: zAriputrasya imamevaMrUpaM cetasaiva ceta:parivitarkamAjJAya AyuSmantaM zAriputrametadavocat-yatkiMcidAyusman zAriputra bhagavata: zrAvakA bhASante dezayanti upadizanti udIrayanti prakAzayanti saMprakAzayanti, sa sarvastathAgatasya puruSakAro veditavya: | tatkasya heto: ? yo hi tathAgatena dharmo dezita:, tatra dharmadezanAyAM zikSamANAste tAM dharmatAM sAkSAtkurvanti dhArayanti, tAM dharmatAM sAkSAtkRtya dhArayitvA yadyadeva bhASante, yadyadeva dezayanti, yadyadeva upadizanti, yadyadevodIrayanti, yadyadeva ------------------- tvameva trAsajananI bAlAnAM bhImadarzanA | AzvAsajananI cAsi viduSAM somyadarzanA ||11|| yasya tvayyapyabhiSvaGgastvannAthasya na vidyate | tasyAmba kathamanyatra rAgadveSau bhaviSyata: ||12|| nAgacchasi kutazcittvaM na ca kvacana gacchasi | sthAneSvapi ca sarveSu vidvadbhirnopalabhyase ||13|| ye tvAmevaM na pazyanti prapadyante ca bhAvata: | prapadya ca vimucyante tadidaM mahadbhutam ||14|| tvAmeva badhyate pazyannapazyannapi badhyate | tvAmeva mucyate pazyannapazyannapi mucyate ||15|| aho vismayanIyAsi gambhIrAsi yazasvini | sudurbodhAsi mAyaiva dRzyase na ca dRzyase ||16|| buddhai: pratyekabuddhaizca zrAvakaizca niSevitA | mArgastvamekA mokSasya nAstyanya iti nizcaya: ||17|| vyavahAraM puraskRtya prajJaptyartha zarIriNAm | kRpayA lokanAthaistvamucyase na ca cocyase ||18|| zakta: kastvAmiha stotuM nirnimittAM niraJjanAm | sarvavAgviSayAtItAM yA tvaM kvacidanizritA ||19|| satyaivamayi saMvRtyA vAkpathairvayamIdRzai: | tvAmastulyAmapi satIM tuSTuSanta: sunirvRtA: ||20|| prajJApAramitAM stutvA yanmayopacitaM zubham | tenAstvAzu jagatkRtsnaM prajJApAraparAyaNam ||21|| @003 prakAzayanti, yadyadeva saMprakAzayanti, sarvaM taddharmatayA aviruddham | tathAgatadharmadezanAyA eva AyuSman zAriputra eSa niSyanda:{1. ##R## niSyandAyate.}, yatte kulaputrA upadizantastAM dharmatAM dharmatayA na virodhayanti || atha khalvAyuSmAn subhUtirbuddhAnubhAvena bhagavantametadavocat-yadbhagavAnevamAha-prati- bhAtu te subhUte bodhisattvAnAM mahAsattvAnAM prajJApAramitAmArabhya yathA bodhisattvA mahAsattvA: prajJApAramitAM niryAyuriti | bodhisattvo bodhisattva iti yadidaM bhagavannucyate, katamasyaitadbhaga- van dharmasyAdhivacanaM yaduta bodhisattva iti ? nAhaM bhagavaMstaM dharma samanupazyAmi yaduta bodhisattva iti | tamapyahaM bhagavan dharmaM na samanupazyAmi yaduta prajJApAramitA nAma | so'haM bhagavan bodhisattvaM vA bodhisattvadharmaM vA avindan anupalabhamAno'samanupazyan, prajJApAra- mitAmapyavindan anupalabhamAno'samanupazyan katamaM bodhisattvaM katamasyAM prajJApAramitAyAmava- vadiSyAmi anuzAsiSyAmi ? api tu khalu punarbhagavan sacedevaM bhASyamANe dezyamAne upadizyamAne bodhisattvasya cittaM nAbalIyate na saMlIyate na viSIdati na viSAdamApadyate, nAsya vipRSThIbhavati mAnasam, na bhagnapRSThIbhavati, nottrasyati na saMtrasyati na saMtrAsamApadyate, eSa eva bodhisattvo mahAsattva: prajJApAramitAyAmanuzAsanIya: | eSaivAsya bodhisattvasya mahAsattvasya prajJApAramitA veditavyA | eSo'vavAda: prajJApAramitAyAm | sacedevaM tiSThati, eSaivAsyAvavAdAnuzAsanI || punaraparaM bhagavan bodhisattvena mahAsattvena prajJApAramitAyAM caratA prajJApAramitAyAM bhAvayatA evaM zikSitavyaM yathA asau zikSyamANastenApi {2. ##R## bodhisattvena.}bodhicittena na manyeta | tatkasya heto: ? tathA hi-taccittamacittam | prakRtizcittasya prabhAsvarA || atha khalvAyuSmAn zAriputra AyuSmantaM subhUtimetadavocat-kiM punarAyuSman subhUte asti taccittaM yaccittamacittam ? evamukte AyuSmAn subhUtirAyuSmantaM zAriputrametadavocat- kiM punarAyuSman zAriputra yA acittatA, tatra acittatAyAmastitA vA nAstitA vA vidyate vA upalabhyate vA ? zAriputra Aha-na hyetadAyuSman subhUte | subhUtirAha-sacedAyuSman zAriputra tatra acittatAyAmastitA vA nAstitA vA na vidyate vA nopalabhyate vA, api nu te yukta eSa paryanuyogo bhavati yadAyuSmAn zAriputra evamAha-asti taccittaM yaccitta- macittamiti ? evamukte AyuSmAn zAriputra AyuSmantaM subhUtimetadavocat-kA punareSA AyuSman subhUte acittatA ? subhUtirAha-avikArA AyuSman zAriputra avikalpA acittatA || atha khalvAyuSmAn zAriputra AyuSmate subhUtaye sAdhukAramadAt-sAdhu sAdhvAyuSman subhUte | yathApi nAma tvaM bhagavatA araNAvihAriNAmagratAyAM nirdiSTo nirdizasi | atazca bodhisattvo mahAsattvo'vinivartanIyo'nuttarAyA: samyaksaMbodherupaparIkSitavya:, avirahitazca bodhisattvo mahAsattva: prajJApAramitAyA veditavya: | zrAvakabhUmAvapi zikSitukAmena iyameva @004 prajJApAramitA zrotavyA udgrahItavyA dhArayitavyA vAcayitavyA paryavAptavyA pravartayitavyA | ihaiva prajJApAramitAyAM zikSitavyaM yogamApattavyam | pratyekabuddhabhUmAvapi zikSitukAmena iyameva prajJApAramitA zrotavyA udgrahItavyA dhArayitavyA vAcayitavyA paryavAptavyA pravarta- yitavyA | ihaiva prajJApAramitAyAM zikSitavyaM yogamApattavyam | bodhisattvabhUmAvapi zikSitukAmena iyameva prajJApAramitA zrotavyA udgrahItavyAdhArayitavyA dhArayitavyA vAcayitavyA paryavAptavyA pravartayitavyA | ihaiva prajJApAramitAyAmupAyakauzalyasamanvAgatena {1. ##Ap## sarvabuddhadharma^ ##for## sarvabodhisattvadharma^.} sarvabodhisattvadharmasamudAgamAya yoga: karaNIya: | tatkasya heto: ? ihaiva hi prajJApAramitAyAM vistareNa sarvabodhisattvadharmA upadiSTA:, yatra bodhisattvena mahAsattvena zikSitavyaM yogamApattavyam | anuttarAyAmapi samyaksaM- bodhau zikSitukAmena iyameva prajJApAramitA zrotavyA udgrahItavyA dhArayitavyA vAcayitavyA paryavAptavyA pravartayitavyA | ihaiva prajJApAramitAyAmupAyakauzalyasamanvAgatena sarvabuddhadharmasamu- dAgamAya yoga: karaNIya: | tatkasya heto: ? ihaiva hi prajJApAramitAyAM vistareNa sarvabuddha- dharmA upadiSTA:, yatra bodhisattvena mahAsattvena zikSitavyaM yogamApattavyam || atha khalvAyuSmAn subhUtirbhagavantametadavocat-yo'haM bhagavan etadeva bodhisattva- nAmadheyaM na vedmi nopalabhe na samanupazyAmi, prajJApAramitAmapi na vedmi nopalabhe na samanupazyAmi | so'haM bhagavan etadeva bodhisattvanAmadheyamavindan anupalabhamAno'samanupazyan prajJApAramitAmapi avindan anupalabhamAno'samanupazyan katamaM bodhisattvaM katamasyAM prajJApAramitAyAmavavadiSyAmi anuzAsiSyAmi ? etadeva bhagavan kaukRtyaM syAt, yo'haM vastvavindan anupalabhamAno'samanupazyan nAmadheyamAtreNa AyavyayaM kuryAM yaduta bodhisattva iti | api tu khalu punarbhagavaMstadapi nAmadheyaM na sthitaM nAsthitaM na viSThitaM nAviSThitam | tatkasya heto: ? avidyamAnatvena tasya nAmadheyasya | evaM tannAmadheyaM na sthitaM nAsthitaM na viSThitaM nAviSThitam | sacedbodhisattvasya mahAsattvasya evaM gambhIrAyAM prajJApAramitAyAM bhASyamANAyAM dezyamAnAyAmupadizyamAnAyAM cittaM nAvalIyate na saMlIyate na viSIdati na viSAdamApadyate, nAsya vipRSThIbhavati mAnasam, na bhagnapRSThIbhavati, nottrasyati na saMtrasyati na saMtrAsamApadyate | adhimucyate'dhyAzayena avirahito bodhisattvo mahAsattva: prajJApAramitAyA veditavya:, sthito'vinivartanIyAyAM bodhisattvabhUmau, susthito'sthAnayogena | punaraparaM bhagavan bodhisattvena mahAsattvena prajJApAramitAyAM caratA prajJApAramitAM {2. ##R## ^pAramitAyAM.} bhAvayatA na rUpe sthAtavyaM na vedanAyAM na saMjJAyAM na saMskAreSu, na vijJAne sthAtavyam | tatkasya heto: ? sacedrUpe tiSThati, rUpAbhisaMskAre carati, na carati prajJApAramitAyAm | evaM sacedvedanAyAM saMjJAyAM saMskAreSu | sacedvijJAne tiSThati, vijJAnAbhisaMskAre carati, na carati prajJApAramitAyAm | tatkasya heto: ? na hi abhisaMskAre caran prajJApAramitAM parigRhNAti, nApi prajJApAramitAyAM yogamApadyate, nApi prajJApAramitAM paripUrayate | aparipUrayamANa: prajJApAramitAM na niryAsyati @005 sarvajJatAyAmaparigRhItaM parigRhNan | tatkasya heto: ? rUpaM hi aparigRhItaM prajJApAramitAyAm | evaM vedanA saMjJA saMskArA: | vijJAnaM hi aparigRhItaM prajJApAramitAyAm | yazca rUpasyAparigraha:, na tadrUpam | evaM yo vedanAyA: saMjJAyA: saMskArANAm | yo vijJAnasyAparigraha:, na tadvijJAnam | sApi prajJApAramitA aparigRhItA | evaM hyatra bodhisattvena mahAsattvena prajJApAramitAyAM cAritavyam | ayaM ca bodhisattvasya mahAsattvasya sarvadharmAparigRhIto nAma samAdhirvipula: pu{1.##Ap## apuraskRta: (iti pATho na grAhya:).}raskRta: apramANaniyato'sAdhAraNa: | sarvazrAvakapratyekabuddhai: sApi sarvajJatA aparigRhItA, na hi nimittato grahItavyA | sacennimittato grahItavyA abhaviSyat, na ceha zreNika: parivrAjaka: zraddhAmalapsyata | tatra hi zreNika: parivrAjaka: sarvajJajJAne adhimucya zraddhAnusArI prAdezikena jJAnenAvatIrNa: | so'vatIrya na rUpaM parigRhNIte | evaM na vedanAM na saMjJAM na saMskArAn | na vijJAnaM parigRhNIte | nApi tatra prItisukhena tajjJAnaM samanupazyati | nAdhyAtmaM rUpasya tajjJAnaM samanupazyati | na bahirdhA rUpasya tajjJAnaM samanupazyati | nAdhyAtmabahirdhA rUpasya tajjJAnaM samanupazyati | nApyanyatra rUpAttajjJAnaM samanupazyati | evaM nAdhyAtmaM vedanAyA: saMjJAyA: saMskArANAm | nAdhyAtmaM vijJAnasya tajjJAnaM samanupazyati | na bahirdhA vijJAnasya tajjJAnaM samanupazyati | nAdhyAtmabahirdhA vijJAnasya tajjJAnaM samanupazyati | nApyanyatra vijJAnAttajjJAnaM samanupazyati | atra padaparyAye zreNika: parivrAjako'dhimukta: | so'tra sarvatra zraddhAnusArI sarvajJa {2. ##R## ^jJAne'sminnucyate dharmatAM ##for## ^jJAne dharmatAM.}jJAne dharmatAM pramANIkRtya evamadhimukta iti | tena na kazciddharma: parigRhIta: | nApi sa kazciddharmo ya upalabdha:, yaM gRhNIyAnmuJcedvA | sa nirvANamapi na manyate | iyamapi bhagavan bodhisattvasya mahAsattvasya prajJApAramitA veditavyA yadrUpaM na parigRhNIte | evaM yadvedanAM saMjJAM saMskArAn | yadvijJAnaM na parigRhNIte | na cAntarA parinirvAti, aparipUrNairdazabhistathAgatabalaizcaturbhistathAgatavai zAradyairaSTAdazabhizca AveNikairbuddha- dharmai: | tasmAdiyamapi bhagavan bodhisattvasya mahAsattvasya prajJApAramitA veditavyA || punaraparaM bhagavan bodhisattvena mahAsattvena prajJApAramitAyAM caratA prajJApAramitAM bhAvayatA evamupaparIkSitavyamevamupanidhyAtavyam-katamaiSA prajJApAramitA ? kasya caiSA prajJA- pAramitA ? kiM yo dharmo na vidyate nopalabhyate, sA prajJApAramiteti ? sacedevamupaparIkSamANa: evamupanidhyAyan nAvalIyate na saMlIyate na viSIdati na viSAdamApadyate, nAsya vipRSThI- bhavati mAnasam, na bhagnapRSThIbhavati, nottrasyati na saMtrasyati na saMtrAsamApadyate, avirahito bodhisattvo mahAsattva: prajJApAramitayA veditavya: || atha khalvAyuSmAn zAriputra AyuSmantaM subhUtimetadavocat-kiM kAraNamAyuSman subhUte avirahito bodhisattvo mahAsattva: prajJApAramitayA veditavya: ? yadA rUpameva virahitaM rUpasva- bhAvena, evaM yadA vedanaiva saMjJaiva saMskArA eva, yadA vijJAnameva virahitaM vijJAnasvabhAvena, yadA prajJApAramitaiva virahitA prajJApAramitAsvabhAvena, yadA sarvajJataiva virahitA sarvajJatAsvabhAvena || @006 evamukte AyuSmAn subhUtirAyuSmantaM zAriputrametadavocat-evametadAyuSman zAriputra, evametat | rUpamevAyuSman zAriputra virahitaM rUpasvabhAvena | evaM vedanaiva saMjJaiva saMskArA eva | vijJAnamevAyuSman zAriputra virahitaM vijJAnasvabhAvena | prajJApAramitaiva AyuSman zAriputra virahitA prajJApAramitAsvabhAvena | sarvajJataiva AyuSman zAriputra virahitA sarvajJatA- svabhAvena | prajJApAramitAlakSaNenApi prajJApAramitA virahitA | lakSaNasvabhAvenApi lakSaNaM virahitam | lakSyasvabhAvenApi lakSyaM virahitam | svabhAvalakSaNenApi svabhAvo virahita: || evamukte AyuSmAn zAriputra AyuSmantaM subhUtimetadavocat-kiM punarAyuSman subhUte yo bodhisattvo mahAsattvo'tra zikSiSyate, sa niryAsyati sarvajJatAyAm ? AyuSmAn subhUtirAha-evametadAyuSman zAriputra, evametat | yo bodhisattvo mahAsattvo'tra zikSiSyate, sa niryAsyati sarvajJatAyAm | tatkasya heto: ? ajAtA hyanirjAtA hyAyuSman zAriputra sarvadharmA: | evaM carata AyuSman zAriputra bodhisattvasya mahAsattvasya sarvajJatA AsannI- bhavati | yathA yathA sarvajJatA AsannIbhavati, tathA tathA sattvapari{1.##R## ^paripAcanAkAya^.}pAcanAya kAyacittapari- zuddhirlakSaNaparizuddhi: buddhakSetrazuddhi: | buddhaizca samavadhAnaM bhavati | evaM ca punarAyuSman zAriputra bodhisattvo mahAsattva: prajJApAramitAyAM caran sarvajJatAyA AsannIbhavati || punaraparamAyuSmAn subhUtirbodhisattvaM mahAsattvamArabhyaivamAha-sacedrUpe carati, nimitte carati | sacedrUpanimitte carati, nimitte carati | sacedrUpaM nimittamiti carati, nimitte carati | sa cedrUpasyotpAde carati, nimitte carati | sacedrUpasya nirodhe carati, nimitte carati | sacedrUpasya vinAze carati, nimitte carati | sacedrUpaM zUnyamiti carati, nimitte carati | ahaM carAmIti carati, nimitte carati | ahaM bodhisattva iti carati, nimitte carati | ahaM bodhisattva iti hyupalambha eva sa carati | evaM sacedvedanAyAM saMjJAyAM saMskA- reSu | sacedvijJAne carati, nimitte carati | sacedvijJAnanimitte carati, nimitte carati | sacedvijJAnaM nimittamiti carati, nimitte carati | sacedvijJAnasyotpAde carati, nimitte carati | sacedvijJAnasya nirodhe carati, nimitte carati | sacedvijJAnasya vinAze carati, nimitte carati | sacedvijJAnaM zUnyamiti carati, nimitte carati | ahaM carAmIti carati, nimitte carati | ahaM bodhisattva iti carati, nimitte carati | ahaM bodhisattva iti hyupalambha eva sa carati | sacetpunarasyaivaM bhavati-ya evaM carati, sa prajJApAramitAyAM carati, sa prajJA- pAramitAM bhAvayatIti, nimitta eva sa carati | ayaM bodhisattvo'nupAyakuzalo veditavya: || atha khalvAyuSmAn zAriputra AyuSmantaM subhUtimetadavocat-kathaM punarAyuSman subhUte caran bodhisattvo mahAsattvazcarati prajJApAramitAyAm ? evamukte AyuSmAn subhUtirAyuSmantaM zAriputrametadavocat-sacedAyuSman zAriputra bodhisattvo mahAsattvo na rUpe carati, na rUpa- nimitte carati, na rUpaM nimittamiti carati, na rUpasyotpAde carati, na rUpasya nirodhe @007 carati, na rUpasya vinAze carati, na rUpaM zUnyamiti carati, nAhaM carAmIti carati, nAhaM bodhisattva iti carati | evaM sacenna vedanAyAM na saMjJAyAM na saMskAreSu | sacenna vijJAne carati, na vijJAnanimitte carati, na vijJAnaM nimittamiti carati, na vijJAnasyotpAde carati, na vijJAnasya nirodhe carati, na vijJAnasya vinAze carati, na vijJAnaM zUnyamiti carati, nAhaM carAmIti carati, nAhaM bodhisattva iti carati | sacetpunarnAsyaivaM bhavati-ya evaM carati, sa prajJApAramitAyAM carati, sa prajJApAramitAM bhAvayatIti | evaM caran bodhisattvo mahAsattvazcarati prajJApAramitAyAm | sa hi carazcarAmIti nopaiti, na carAmIti nopaiti, carAmi ca na carAmi ceti nopaiti, naiva carAmi na na carAmIti nopaiti, cariSyAmIti nopaiti, na cariSyAmIti nopaiti, cariSyAmi ca na cariSyAmi ceti nopaiti, naiva cari- SyAmi na cariSyAmIti nopaiti | tatkasya hetornopaiti ? sarvadharmA hyanupagatA anupAttA: | ayamucyate sarvadharmAnupAdAno nAma samAdhirbodhisattvasya mahAsattvasya, vipula: puraskRto- 'pramANaniyato'sAdhAraNa: sarvazrAvakapratyekabuddhai: | anenaiva samAdhinA viharan bodhisattvo mahAsattva: kSipramanuttarAM samyaksaMbodhimabhisaMbudhyate || buddhAnubhAvena AyuSmAn subhUti: sthavira evamAha-vyAkRto'yaM bhagavan bodhisattvo mahAsattva: pUrvakaistathAgatairarhadbhi: samyaksaMbuddhairanuttarAyAM samyaksaMbodhau, yo'nena samAdhinA viharati | sa tamapi samAdhiM na samanupazyati, na ca tena samAdhinA manyate-ahaM samAhita:, ahaM samAdhiM samApatsye, ahaM samAdhiM samApadye, ahaM samAdhisamApanna:, iti, evaM tasya sarveNa sarva sarvathA sarvaM na saMvidyate || evamukte AyuSmAn zAriputra AyuSmantaM subhUtimetadavocat-{1. ##Ap. W## yena ##for## katamena.} katamenAyuSman subhUte samAdhinA viharan bodhisattvo mahAsattvastathAgatairarhadbhi: samyaksaMbuddhairvyAkriyate'nuttarAyAM samyaksaMbodhau ? zakya: sa samAdhirdarzayitum ? subhUtirAha-no hIdamAyuSman zAriputra | tatkasya heto: ? tamapi hi sa kulaputra: samAdhiM na jAnAti, na saMjAnIte | AyuSmAn zAriputra Aha-na jAnAti na saMjAnIte ityAyuSman subhUte vadasi ? AyuSmAn subhUti- rAha-na jAnAti na saMjAnIte ityAyuSman zAriputra vadAmi | tatkasya hetorna jAnAti na saMjAnIte ? avidyamAnatvena tasya samAdhestaM samAdhiM na jAnAti na saMjAnIte | atha khalu bhagavAn AyuSmate subhUtaye sAdhukAramadAt-sAdhu sAdhu subhUte | evametatsubhUte, evametat | yathApi nAma tathAgatAnubhAvena te pratibhAti, tathAgatAdhiSThAnenopadizasi | evaM cAtra bodhisattvena mahAsattvena zikSitavyam | tatkasya heto: ? evaM hi zikSamANo bodhisattvo mahAsattva: prajJApAramitAyAM zikSate || atha khalvAyuSmAn zAriputro bhagavantametadavocat-evaM zikSamANo bhagavan bodhi- @008 sattvo mahAsattva: prajJApAramitAyAM zikSate ? evamukte bhagavAnAyuSmantaM zAriputrametadavocat- evaM zikSamANa: zAriputra bodhisattvo mahAsattva: prajJApAramitAyAM zikSate || evamukte AyuSmAn zAriputro bhagavantametadavocat-evaM zikSamANo bhagavan bodhi- sattvo mahAsattva: katamasmin dharme zikSate ? evamukte bhagavAnAyuSmantaM zAriputrametadavocat- evaM zikSamANa: zAriputra bodhisattvo mahAsattvo na kasmiMzciddharme zikSate | tatkasya heto: ? na hi te zAriputra dharmAstathA saMvidyante yathA bAlapRthagjanA azrutavanto'bhiniviSTAM | AyuSmAn zAriputra Aha-kathaM tarhi te bhagavan saMvidyante ? bhagavAnAha-yathA zAriputra na saMvidyante, tathA saMvidyante evamavidyamAnA: | tenocyante avidyeti | tAn bAlapRthagjanA azrutavanto'bhiniviSTA: | tairasaMvidyamAnA: sarvadharmA: kalpitA: | te tAn kalpayitvA dvayo- rantayo: saktA: tAn dharmAnna jAnanti na pazyanti | tasmAtte'saMvidyamAnAn sarvadharmAn kalpayanti | kalpayitvA dvAvantAvabhinivizante | abhinivizya tannidAnamupalambhaM nizritya atItAn dharmAn kalpayanti, anAgatAn dharmAn kalpayanti, pratyutpannAn dharmAn kalpayanti | te kalpayitvA nAmarUpe'bhiniviSTA: | tairasaMvidyamAnA: sarvadharmA: kalpitA: | te tAnasaMvidya- mAnAn sarvadharmAn kalpayanto yathAbhUtaM mArgaM na jAnanti na pazyanti | yathAbhUtaM mArga- majAnanto'pazyanto na niryAnti traidhAtukAt, na budhyante bhUtakoTim | tena te bAlA iti {1. ##W## saMkhyAM.} saMjJAM gacchanti | te satyaM dharmaM na zraddhadhati | na khalu puna: zAriputra bodhisattvA mahAsattvA kaMciddharmamabhinivizante || evamukte AyuSmAn zAriputro bhagavantametadavocat-evaM zikSamANo bhagavan bodhi- sattvo mahAsattva: sarvajJatAyAM zikSate ? bhagavAnAha-evaM zikSamANa: zAriputra bodhisattvo mahAsattva: sarvajJatAyAmapi na zikSate | evaM zikSamANa: zAriputra bodhisattvo mahAsattva: sarvadharmeSu zikSate | evaM zikSamANa: zAriputra bodhisattvo mahAsattva: sarvajJatAyAM zikSate, sarvajJatAyA AsannIbhavati, sarvajJatAyAM niryAsyati || atha khalvAyuSmAn subhUtirbhagavantametadavocat-yo bhagavan evaM paripRcchet-kimayaM mAyApuruSa: sarvajJatAyAM zikSiSyate, sarvajJatAyA AsannIbhaviSyati, sarvajJatAyAM niryAsyatIti ? tasya bhagavan evaM paripRcchata: kathaM nirdeSTavyaM syAt ? evamukte bhagavAnAyuSmantaM subhUtimeta- davocat-tena hi subhUte tvAmevAtra pratiprakSyAmi | yathA te kSamate, tathA vyAkuryA: | sAdhu bhagavannityAyuSmAn subhUtirbhagavata: pratyazrauSIt | bhagavAnetadavocat-tatkiM manyase subhUte anyA sA mAyA, anyattadrUpam, anyA sA mAyA, anyA sA vedanA | anyA sA saMjJA, anye te saMskArA: | anyA sA mAyA, anyattadvijJAnam ? subhUtirAha-na hyetadbhagavan | na hi bhagavan anyA sA mAyA anyattadrUpam | rUpameva bhagavan mAyA, mAyaiva rUpam | na hi bhagavan anyA sA mAyA anyA sA vedanA, anyA sA saMjJA anye te saMskArA: | vedanA saMjJA saMskArA @009 eva bhagavan mAyA, mAyaiva vedanAsaMjJAsaMskArA: | na bhagavan anyA sA mAyA anyatta- dvijJAnam | vijJAnameva bhagavan mAyA, mAyaiva vijJAnam || bhagavAnAha-tatkiM manyase subhUte atraiSA saMjJA samajJA prajJaptirvyavahAra: paJcasUpAdAna- skandheSu yaduta bodhisattva iti ? evamukte AyuSmAn subhUtirbhagavantametadavocat-evameta- dbhagavan, evametatsugata | tena hi bhagavan bodhisattvena mahAsattvena prajJApAramitAyAM zikSamANena mAyApuruSeNeva zikSitavyaM bhavatyanuttarAyAM samyaksaMbodhau | tatkasya heto: ? sa eva hi bhagavan mAyApuruSo dhArayitavyo yaduta paJcopAdAnaskandhA: | tatkasya heto: ? tathA hi bhagavan mAyopamaM rUpamuktaM bhagavatA | yacca rUpaM tatSaDindriyaM te paJca skandhA: | tathA hi bhagavan mAyopamA vedanAsaMjJAsaMskArA uktA: | tathA hi bhagavan mAyopamaM vijJAnamuktaM bhagavatA | yacca vijJAnaM tatSaDindriyaM te paJca skandhA: | mA bhagavan navayAnasaMprasthitA bodhisattvA mahAsattvA imaM nirdezaM zrutvA uttrasiSu: saMtrasiSu: saMtrAsamApatsyante | bhagavAnAha-yadi subhUte navayAnasaMprasthitA bodhisattvA mahAsattvA: pApamitrahastagatA bhaviSyanti, uttrasiSyanti saMtrasiSyanti saMtrAsamApatsyante | atha cetsubhUte navayAnasaMprasthitA bodhisattvA mahAsattvA: kalyANamitrahastagatA bhaviSyanti, nottrasiSyanti na saMtrasiSyanti na saMtrAsamApatsyante || evamukte AyuSmAn subhUtirbhagavantametadavocat-kAni punarbhagavan bodhisattvasya mahAsattvasya kalyANamitrANi veditavyAni ? bhagavAnAha-ya enaM pAramitAsu avavadanti anu- zAsati | ye'smai mArakarmANyupadizanti | evaM mAradoSA boddhavyA:-ime mAradoSA: | evaM mArakarmANi boddhavyAni-imAni mArakarmANi | tAni tvayA buddhvA vivarjayitavyAnIti | imAni subhUte bodhisattvasya mahAsattvasya mahAsaMnAhasaMnaddhasya mahAyAnasaMprasthitasya mahAyAna- samArUDhasya kalyANamitrANi veditavyAni | evamukte AyuSmAn subhUtirbhagavantametadavocat- yadbhagavAnevamAha-imAni subhUte bodhisattvasya mahAsattvasya mahAsaMnAhasaMnaddhasya mahAyAnasaMpra- sthitasya mahAyAnasamArUDhasya kalyANamitrANi veditavyAnIti | yacca bodhisattvo mahAsattva iti bhagavannucyate, tatra bodhisattva iti bhagavan ka: padArtha: ? evamukte bhagavAnAyuSmantaM subhUtimetadavocat-apadArtha: subhUte bodhisattvapadArtha: | tatkasya heto: ? sarvadharmANAM hi subhUte bodhisattvo mahAsattvo'saktatAyAM zikSate | sarvadharmANAM hi subhUte bodhisattvo mahA- sattvo'nubodhanArthena asaktatAyAmanuttarAM samyaksaMbodhimabhisaMbudhyate | bodhyarthena tu subhUte bodhisattvo mahAsattva ityucyate | subhUtirAha-yatpunarbhagavAnevamAha-bodhisattvo mahAsattva iti, kena kAraNena bhagavan bodhisattvo mahAsattva ityucyate ? bhagavAnAha-mahata: sattvarAze- rmahata: sattvanikAyasya agratAM kArayiSyati, tenArthena bodhisattvo mahAsattva ityucyate || atha khalvAyuSmAn zAriputro bhagavantametadavocat mamApi bhagavan pratibhAti- yenArthena bodhisattvo mahAsattva ityucyate | bhagavAnAha-pratibhAtu te zAriputra yasyedAnIM kAlaM manyase | AyuSmAn zAriputra Aha-mahatyA AtmadRSTyA: sattvadRSTyA: jIvadRSTayA: pudgala- @010 dRSTyA: bhavadRSTyA: vibhavadRSTyA: ucchedadRSTyA: zAzvatadRSTyA: svakAyadRSTyA:, etAsAmevamAdyAnAM dRSTInAM prahANAya dharma dezayiSyatIti, tenArthena bodhisattvo mahAsattva ityucyate | atha khalvAyu- SmAn subhUtirbhagavantametadavocat-mamApi bhagavan pratibhAti yenArthena bodhisattvo mahAsattva ityucyate | bhagavAnAha-pratibhAtu te subhUte yasyedAnIM kAlaM manyase | subhUtirAha-bodhisattvo mahAsattva iti bhagavannucyate | yadapi tadbhagavan bodhicittaM sarvajJatAcittamanAsravaM cittamasamaM cittaM asamasamaM cittamasAdhAraNaM sarvazrAvakapratyekabuddhai:, tatrApi citte asakto'paryApanna: | tatkasya heto: ? tathA hi tatsarvajJatAcittamanAsravamaparyApannaM tat, yadapi tatsarvajJatAcitta- manAsravamaparyApannam | tatrApi citte asakto'paryApanna: | tenArthena bodhisattvo mahAsattva iti saMkhyAM gacchati || atha khalvAyuSmAn zAriputra AyuSmantaM subhUtimetadavocat-kena kAraNena AyuSman subhUte tatrApi citte asakto'paryApanna: ? subhUtirAha-acittatvAdAyuSman zAriputra tatrApi citte asakto'paryApanna: || zAriputra Aha-kiM punarAyuSman subhUte asti taccittaM yaccittamacittam ? subhUti- rAha-kiM punarAyuSman zAriputra tatra acittatAyAmastitA vA nAstitA vA vidyate vA upalabhyate vA ? zAriputra Aha-no hIdamAyuSman subhUte | subhUtirAha-tadyadi AyuSman zAriputra tatra acittatAyAmastitA vA nAstitA vA na vidyate vA nopalabhyate vA, tatkathamAyuSmAn zAriputra evamAha-asti taccittaM yaccittamacittamiti ? zAriputra Aha- sAdhu sAdhu AyuSman subhUte | yathApi nAma tvaM bhagavatA araNAvihAriNAmagratAyAM nirdiSTo nirdizasi || atha khalvAyuSmAn pUrNo maitrAyaNIputro bhagavantametadavocat-mahAsattvo mahAsattva iti yadidaM bhagavannucyate, mahAsaMnAhasaMnaddha: sa sattva: | mahAyAnasaMprasthito mahAyAna- samArUDhazca sa sattva: | tasmAtsa mahAsattvo mahAsattva iti saMkhyAM gacchati || atha khalvAyuSmAn subhUtirbhagavantametadavocat-mahAsaMnAhasaMnaddho mahAyAnasaMnaddha iti yadidaM bhagavannucyate, kiyatA bhagavan bodhisattvo mahAsattvo mahAsaMnAhasaMnaddho bhavati ? bhagavAnAha-iha subhUte bodhisattvasya mahAsattvasyaivaM bhavati-aprameyA mayA sattvA: parinirvA- payitavyA iti | asaMkhyeyA mayA sattvA: parinirvApayitavyA iti | na ca te santi yairye parinirvApayitavyA iti | sa tAMstAvata: sattvAn parinirvApayati | na ca sa kazcitsattvo ya: parinirvRto yena ca parinirvApito bhavati | tatkasya heto: ? dharmataiSA subhUte dharmANAM mAyAdharmatAmupAdAya syAt | yathApi nAma subhUte dakSo mAyAkAro vA mAyAkArAntevAsI vA caturmahApathe mahAntaM janakAyamabhinirmimIte | abhinirmAya tasyaiva mahato janakAyasyAntardhAnaM kuryAt | tatkiM manyase subhUte api nu tatra kenacitkazciddhato vA mRto vA nAzito vA antarhito vA ? subhUtirAha-no hIdaM bhagavan | bhagavAnAha-evameva subhUte bodhisattvo @011 mahAsattvo'prameyAnasaMkhyeyAn sattvAn parinirvApayati | na ca sa kazcitsattvo ya: parinirvRto yena ca parinirvApito bhavati | sacedbodhisattvo mahAsattva imaM nirdezamevaM nirdizyamAnaM zrutvA nottrasyati na saMtrasyati na saMtrAsamApadyate, iyatA ayaM subhUte bodhisattvo mahAsattvo mahAsaMnAhasaMnaddho veditavya: || atha khalvAyuSmAn subhUtirbhagavantametadavocat-yathAhaM bhagavan bhagavato bhASitasyArtha- mAjAnAmi, tathA asaMnAhasaMnaddho batAyaM bhagavan bodhisattvo mahAsattvo veditavya: | bhagavAnAha-evametatsubhUte, evametat | asaMnAhasaMnaddho batAyaM bodhisattvo mahAsattvo veditavya: | tatkasya heto: ? akRtA hi subhUte sarvajJatA avikRtA anabhisaMskRtA | te'pi sattvA akRtA avikRtA anabhisaMskRtA:, yeSAM sattvAnAmarthAya ayaM saMnAhasaMnaddha: || evamukte AyuSmAn subhUtirbhagavantametadavocat-evametadbhagavan, evametatsugata | tatkasya heto: ? tathA hi bhagavan rUpamabaddhamamuktam | evaM vedanAsaMjJAsaMskArA: | tathA hi bhagavan vijJAnamabaddhamamuktam | rUpatathatApi bhagavan abaddhA amuktA | evaM vedanAtathatApi saMjJAtathatApi saMskAratathatApi | vijJAnatathatApi bhagavan abaddhA amuktA || atha khalvAyuSmAn pUrNo maitrAyaNIputra AyuSmantaM subhUtimetadavocat-rUpamAyuSman subhUte abaddhamamuktamiti vadasi | evaM vedanAsaMjJAsaMskArA: | vijJAnamAyuSman subhUte abaddhamamuktamiti vadasi | rUpatathatApi AyuSman subhUte abaddhA amukteti vadasi | evaM vedanAtathatApi saMjJAtathatApi saMskAratathatApi | vijJAnatathatApyAyuSman subhUte abaddhA amukteti vadasi | atha katamattadAyuSman subhUte rUpaM yadrUpamabaddhamamuktamiti vadasi ? evaM katamA sA vedanA, katamA sA saMjJA, katame te saMskArA: ? katamattadAyuSman subhUte vijJAnaM yadvijJAna- mabaddhamamuktamiti vadasi ? katamA sA AyuSman subhUte rUpatathatA yA rUpatathatApyabaddhA amukteti vadasi ? evaM katamA sA vedanAtathatA saMjJAtathatA saMskAratathatA ? katamA sA Ayu- Sman subhUte vijJAnatathatA yA vijJAnatathatApyabaddhA amukteti vadasi ? evamukte AyuSmAn subhUtirAyuSmantaM pUrNaM maitrAyaNIputrametadavocat-yadAyuSman pUrNa mAyApuruSasya rUpaM tadabaddha- mamuktam | evaM yA mAyApuruSasya vedanA, yA mAyApuruSasya saMjJA, ye mAyApuruSasya saMskArA: | yadAyuSman pUrNa mAyApuruSasya vijJAnaM tadabaddhamamuktam | yA AyuSman pUrNa mAyApuruSasya rUpatathatA sA abaddhA amuktA | evaM yA mAyApuruSasya vedanAtathatA saMjJAtathatA saMskAratathatA | yA AyuSman pUrNa mAyApuruSasya vijJAnatathatA sA abaddhA amuktA | tatkasya heto: ? asadbhUtatvAdabaddhA amuktA, viviktatvAdabaddhA amuktA, anutpannatvAdabaddhA amuktA | ayaM sa bodhisattvasya mahAsattvasya mahAsaMnAhasaMnaddhasya mahAyAnasaMprasthitasya mahAyAnasamArUDhasya mahAsaMnAho'saMnAha: | evamukte AyuSmAn pUrNo maitrAyaNIputrastUSNImabhUt | atha khalvAyuSmAn subhUtirbhagavantametadavocat-{1. ##R## kathaM '.} evaM bhagavan bodhisattvo mahAsatto @012 mahAsaMnAhasaMnaddha: san mahAyAnasaMprasthito mahAyAnasamArUDho bhavati | katamacca tanmahAyAnam ? kathaM vA tatsaMprasthito veditavya: ? kuto vA tanmahAyAnaM niryAsyati ? kena vA tanmahAyAnaM saMprasthitam ? kva vA tanmahAyAnaM sthAsyati ? ko vA anena mahAyAnena niryAsyati ? evamukte bhagavAnAyuSmantaM subhUtimetadavocat-mahAyAnamiti subhUte aprameyatAyA etadadhivacanam | aprameyamiti subhUte apramANatvena | yadapi subhUte evaM vadasi-kathaM vA tatsaMprasthito veditavya: ? kuto vA tanmahAyAnaM niryAsyati ? kena vA tanmahAyAnaM saMprasthitam ? kva vA tanmahAyAnaM sthAsyati ? ko vA anena mahAyAnena niryAsyatIti ? pAramitAbhi: saMprasthita: | traidhAtukAnniryAsyati | yenArambaNaM tena saMprasthitam | sarvajJatAyAM sthAsyati | bodhisattvo mahAsattvo niryAsyati, api tu khalu punarna kutazcinniryAsyati | na kenApi saMprasthitam | na kvacitsthAsyati | api tu sthAsyati sarvajJatAyAmasthAnayogena | nApi kazcittena mahAyAnena niryAto nApi niryAsyati nApi niryAti | tatkasya heto: ? yazca niryAyAt, yena ca niryAyAt, ubhAvetau dharmau na vidyete nopalabhyete | evamavidyamAneSu sarvadharmeSu katamo dharma: katamena dharmeNa niryAsyati ? evaM hi subhUte bodhisattvo mahAsattvo mahAyAnasaMnaddho mahAyAna- saMprasthito mahAyAnasamArUDho bhavati || evamukte AyuSmAn subhUtirbhagavantametadavocat-mahAyAnaM mahAyAnamiti bhagavannucyate | sadevamAnuSAsuraM lokamabhibhavanniryAsyati AkAzasamatayA atimahattayA tanmahAyAnam | yathA AkAze aprameyANAmasaMkhyeyAnAM sattvAnAmavakAza:, evameva bhagavan asmin yAne aprameyA- NAmasaMkhyeyAnAM sattvAnAmavakAza: | anena bhagavan paryAyeNa mahAyAnamidaM bodhisattvAnAM mahAsattvAnAm | naivAsyAgamo dRzyate, naivAsya nirgamo dRzyate, nApyasya sthAnaM saMvidyate | evamasya bhagavan mahAyAnasya naiva pUrvAnta upalabhyate, nApyaparAnta upalabhayte, nApi madhya upalabhyate | atha samaM bhagavaMstadyAnam | tasmAnmahAyAnaM mahAyAnamityucyate | atha khalu bhagavAnAyuSmate subhUtaye sAdhukAramadAt-sAdhu sAdhu subhUte | evametatsubhUte, evametat | evaM mahAyAnamidaM bodhisattvAnAM mahAsattvAnAm | atra zikSitvA bodhisattvairmahAsattvai: sarvajJatA anuprAptA, anuprApsyate {1. ##R om.## anuprApyate.} anuprApyate ca || atha khalvAyuSmAn pUrNo maitrAyaNIputro bhagavantametadavocat-ayaM bhagavan subhUti: sthavira: prajJApAramitAyA: kRtazo'dhISTo mahAyAnamupadeSTavyaM manyate | atha khalvAyuSmAn subhUtirbhagavantametadavocat-nAhaM bhagavan prajJApAramitAM vyatikramya mahAyAnamavocam | bhagavA- nAha-no hIdaM subhUte | anulomatvaM subhUte prajJApAramitAyA mahAyAnamupadizasi | evamukte AyuSmAn subhUtirbhagavantametadavocat buddhAnubhAvAdbhagavan | api nu khalu punarbhagavan pUrvAntato bodhisattvo nopaiti, aparAntato bodhisattvo nopaiti, madhyato bodhisattvo nopaiti | tatkasya hetornopaiti ? rUpAparyantatayA hi bodhisattvAparyantatA veditavyA, evaM vedanAsaMjJA- @013 saMskArA: | vijJAnAparyantatayA hi bodhisattvAparyantatA veditavyA | rUpaM bodhisattva iti nopaiti | idamapi na vidyate nopalabhyate | evaM vedanAsaMjJAsaMskArA: | vijJAnaM bodhisattva iti nopaiti, idamapi na vidyate nopalabhyate | evaM bhagavan sarveNa sarvaM sarvathA sarvaM bodhi- sattvadharmamanupalabhamAno nAhaM bhagavan taM dharmaM samanupazyAmi yasyaitannAmadheyaM yaduta bodhisattva iti | prajJApAramitAmapi na samanupazyAmi nopalabhe | sarvajJatAmapi na samanupazyAmi nopa- labhe | so'haM bhagavan sarveNa sarvaM sarvathA sarvaM taM dharmamanupalabhamAno'samanupazyan katamaM dharmaM katamena dharmeNa katamasmin dharme'vavadiSyAmi anuzAsiSyAmi ? buddha iti bhagavan nAmadheyamAtra- metat | bodhisattva iti bhagavan nAmadheyamAtrametat | prajJApAramiteti bhagavan nAmadheyamAtrametat | tacca nAmadheyamanabhinirvRttam | yathA AtmA Atmeti ca bhagavannucyate, atyantatayA ca bhaga- vannanabhinirvRtta AtmA | evamasvabhAvAnAM sarvadharmANAM katamattadrUpaM yadagrAhyamanabhinirvRttam ? katame te vedanAsaMjJAsaMskArA: ? katamattadvijJAnaM yadagrAhyamanabhinirvRttam ? evameteSAM sarvadharmANAM yA asvabhAvatA, sA anabhinirvRtti: | yA ca sarvadharmANAmanabhinirvRttirna te dharmA: | tatkimanabhinirvRttimanabhinirvRttyAM prajJApAramitAyAmavavadiSyAmyanuzAsiSyAmi ? na cAnyatra bhagavan anabhinirvRttita: sarvadharmA vA buddhadharmA vA bodhisattvadharmA vA upalabhyante, yo vA bodhAya caret | sacedbhagavan evaM bhASyamANe evaM dezyamAne evamupadizyamAne bodhisattvasya mahAsattvasya cittaM nAvalIyate na saMlIyate na viSIdati na viSAdamApadyate, nAsya vipRSThI- bhavati mAnasaM na bhagnapRSThIbhavati nottrasyati na saMtrasyati na saMtrAsamApadyate, evaM veditavyam- caratyayaM bodhisattvo mahAsattva: prajJApAramitAyAm | bhAvayatyayaM bodhisattvo mahAsattva: prajJApAramitAm | upaparIkSate'yaM bodhisattvo mahAsattva: prajJApAramitAm | upanidhyAyatyayaM bodhisattvo mahAsattva: prajJApAramitAmiti | tatkasya heto: ? yasmin hi samaye bhagavan bodhisattvo mahAsattva: imAn dharmAn prajJApAramitAyAM vyupaparIkSate, tasmin samaye na rUpamupaiti, na rUpamupagacchati, na rUpasyotpAdaM samanupazyati, na rUpasya nirodhaM samanupazyati | evaM na vedanAM na saMjJAM na saMskArAn | na vijJAnamupaiti, na vijJAnamupagacchati, na vijJAnasyotpAdaM samanupazyati, na vijJAnasya nirodhaM samanupazyati | tatkasya heto: ? tathA hi yo rUpasyA- nutpAdo na tadrUpam | yo rUpasyAvyayo na tadrUpam | ityanutpAdazca rUpaM ca advayametadadvaidhI- kAram | ityavyayazca rUpaM ca advayametadadvaidhIkAram | yatpunaretaducyate rUpamiti, advayasyaiSA gaNanA kRtA | evaM tathA hi yo vedanAyA: saMjJAyA: saMskArANAm | tathA hi yo vijJAna- syAnutpAdo na tadvijJAnam, yo vijJAnasyAvyayo na tadvijJAnam | ityanutpAdazca vijJAnaM ca advayametadadvaidhIkAram | ityavyayazca vijJAnaM ca advayametadadvaidhIkAram | yatpunaretaducyate vijJAnamiti, advayasyaiSA gaNanA kRtA | evaM bhagavan prajJApAramitAyAM sarvAkAraM sarvadharmAn vyupaparIkSamANa: tasmin samaye na rUpamupaiti, na rUpamupagacchati, na rUpasyotpAdaM samanu- pazyati, na rUpasya nirodhaM samanupazyati | evaM na vedanAM na saMjJAM na saMskArAn | na vijJAna- @014 mupaiti, na vijJAnamupagacchati, na vijJAnasyotpAdaM samanupazyati, na vijJAnasya nirodhaM samanu- pazyati | tatkasya heto: ? tathA hi yo rUpasyAnutpAdo na tadrUpam | yo rUpasyAvyayo na tadrUpam | ityanutpAdazca rUpaM ca advayametadadvaidhIkAram | ityavyayazca rUpaM ca advayametadadvaidhI- kAram | yatpunaretaducyate rUpamiti, advayasyaiSA gaNanA kRtA | evaM tathA hi yo vedanAyA: saMjJAyA: saMskArANAm | tathA hi yo vijJAnasyAnutpAdo na tadvijJAnam, yo vijJAnasyAvyayo na tadvijJAnam | ityanutpAdazca vijJAnaM ca advayametadadvaidhIkAram | ityavyayazca vijJAnaM ca advayametadadvaidhIkAram | yatpunaretaducyate vijJAnamiti, advayasyaiSA gaNanA kRtA || atha khalvAyuSmAn zAriputra AyuSmantaM subhUtimetadavocat-tena hi yathAhamAyuSmata: subhUterbhASitasyArthamAjAnAmi, tathA bodhisattvo'pyanutpAda: | yadi ca AyuSman subhUte bodhisattvo'pyanutpAda:, kiM bodhisattvo duSkaracArikAM carati ? yAni vA tAni sattvAnAM kRtazo du:khAnyutsahate pratyanubhavitum ? evamukte AyuSmAn subhUtirAyuSmantaM zAriputrameta- davocat-nAhamAyuSman zAriputra icchAmi bodhisattvaM mahAsattvaM duSkaracArikAM carantam | nApi sa bodhisattvo mahAsattvo yo duSkarasaMjJayA carati | tatkasya heto: ? na hi AyuSman zAriputra duSkarasaMjJAM janayitvA zakyo'prameyANAmasaMkhyeyAnAM sattvAnAmartha: kartum | api tu sukhasaMjJAmeva kRtvA | sarvasattvAnAmantike mAtRsaMjJAM pitRsaMjJAM putrasaMjJAM duhitRsaMjJAM kRtvA strIpuruSeSu | evametA: saMjJA: kRtvA bodhisattvo mahAsattvo bodhisattvacArikAM carati | tasmA- nmAtRsaMjJA pitRsaMjJA putrasaMjJA duhitRsaMjJA bodhisattvena mahAsattvena sarvasattvAnAmantike yAvadAtmasaMjJA utpAdayitavyA | yathA AtmA sarveNa sarvaM sarvathA sarvaM sarvadu:khebhyo moca- yitavya:, evaM sarvasattvA: sarveNa sarvaM sarvathA sarvaM sarvadu:khebhyo mocayitavyA iti | evaM ca sarvasattveSu saMjJA utpAdayitavyA-mayaite sarvasattvA na parityaktavyA: | mayaite sarvasattvA: parimocayitavyA aparimANato du:khaskandhAt | na ca mayaiteSu cittapradoSa utpAdayitavya:, antaza: zatazo'pi chidyamAneneti | evaM hi bodhisattvena mahAsattvena cittamutpAdayitavyam | sacedevaMcitto vihariSyati, na duSkarasaMjJI cariSyati, na duSkarasaMjJI vihariSyati | puna- raparamAyuSman zAriputra bodhisattvena mahAsattvena evaM cittamutpAdayitavyam-yathA sarveNa sarvaM sarvathA sarvamAtmA na vidyate nopalabhyate, evaM sarveNa sarvaM sarvathA sarvaM sarvadharmA na saMvidyante nopalabhyante | evamAdhyAtmikabAhyeSu sarvadharmeSu saMjJA utpAdayitavyA | sacedevaMcittazcariSyati, na duSkarasaMjJI cariSyati, na duSkarasaMjJI vihariSyati | yadapyAyuSman zAriputra evamAha-anutpAdo bodhisattva iti | evametadAyuSman zAriputra, evametat | anutpAdo bodhisattva iti || zAriputra Aha-kiM punarAyuSman subhUte bodhisattva evAnutpAda:, utAho bodhi- sattvadharmA apyanutpAda: ? subhUtirAha-bodhisattvadharmA api AyuSman zAriputra anutpAda: | zAriputra Aha-kiM punarAyuSman subhUte bodhisattvadharmA evAnutpAda:, utAho sarvajJatApya- nutpAda: ? subhUtirAha-sarvajJatApyAyuSman zAriputra anutpAda: | Aha-kiM punarAyuSman subhUte @015 sarvajJataivAnutpAda:, utAho sarvajJatAdharmA apyanutpAda: ? Aha-sarvajJatAdharmA apyAyuSman zAriputra anutpAda: | Aha-kiM punarAyuSman subhUte sarvajJatAdharmA evAnutpAda:, utAho pRthagjano'pyanutpAda: ? Aha-pRthagjano'pyAyuSman zAriputra anutpAda: | Aha-kiM punarAyuSman subhUte pRthagjana evAnutpAda:, utAho pRthagjanadharmA apyanutpAda: ? Aha-pRthagjanadharmA apyAyuSman zAriputra anutpAda: | evamukte AyuSmAn zAriputra AyuSmantaM subhUtimeta- davocat-yathAyuSman subhUte bodhisattvo'pyanutpAda:, bodhisattvadharmA apyanutpAda:, sarvajJatA- pyanutpAda:, sarvajJatAdharmA apyanutpAda:, pRthagjano'pyanutpAda:, pRthagjanadharmA apyanutpAda:, nanvAyuSman subhUte anuprAptaiva ayatnena bodhisattvena mahAsattvena sarvajJatA bhavati | evamukte AyuSmAn subhUtirAyuSmantaM zAriputrametadavocat-nAhamAyuSman zAriputra anutpannasya dharmasya prAptimicchAmi, nApyabhisamayam | nApyanutpannena dharmeNa anutpannA prApti: prApyate | Aha-kiM punarAyuSman subhUte anutpannena dharmeNa anutpannA prApti: prApyate, utAho utpannena dharmeNa anutpannA prApti: prApyate ? Aha-kiM punarAyuSman zAriputra anutpanno dharma utpanna:, utAho anutpanna eva dharmo'nutpanna: ? Aha-kiM punarAyuSman subhUte utpAda eva dharmo'nutpAda:, utAho anutpAdo dharma utpAda: ? Aha-utpAdo dharmo'nutpAdo dharma ityAyuSman zAriputra na {1. ##R om.## na.} pratibhAti jalpitum | Aha-anutpAdo'pi te AyuSman subhUte pratibhAti jalpitum | Aha-anutpAda evAyuSman zAriputra jalpa: | anutpAda eva AyuSman zAriputra pratibhAti | anutpAda eva AyuSman zAriputra pratibhAnam | evamevAyuSman zAriputra atyantaM pratibhAti || evamukte AyuSmAn zAriputra AyuSmantaM subhUtimetadavocat-dhArmakathikAnA- mAyuSmAn subhUtiragratAyAM sthApitavya: | tatkasya heto: ? tathA hyAyuSmAn subhUti: sthaviro yato yata eva paripraznIkriyate, tatastata eva ni:sarati, dharmatAyAzca na calati, tAM ca dharmatAM na virodhayati | evamukte AyuSmAn subhUtirAyuSmantaM zAriputrametadavocat-dharmataiSA AyuSman zAriputra bhagavata: zrAvakANAmanizritadharmANAm | te yato yata eva paripraznIkriyante, tatastata eva ni:saranti, dharmatAM ca na virodhayanti, dharmatAyAzca na vyativartante | tatkasya heto: ? yathApi nAma anizritattvAtsarvadharmANAm | evamukte AyuSmAn zAriputra AyuSmantaM subhUtimeta- davocat-sAdhu sAdhu AyuSman subhUte | katamaiSA sarvadharmAnizritapAramitA bodhisattvAnAM mahA- sattvAnAm ? subhUtirAha-prajJApAramitaiva AyuSman zAriputra sArvayAnikI, sarvadharmAnizritatayA sarvadharmAnizritapAramitA ca | iti hi yasya bodhisattvasya mahAsattvasya evaM gambhIrAyAM prajJApAra- mitAyAM bhASyamANAyAmevaM dezyamAnAyAmevamupadizyamAnAyAM na bhavati cittasya avalInatvam, na bhavati kAGkSAyitatvam, na bhavati dhaMdhA {2. ##R## dhanvAyitatvam ##everywhere##.}yitatvam, na bhavati cittasyAnyathAtvam, veditavya{3.##R om##. ayaM.}mayaM bodhisattvo mahAsattvo viharatyanena prajJApAramitAvihAreNa avirahitazcAnena manasikAreNeti || @016 aSTasAhasrikA prajJApAramitA | atha khalvAyuSmAn zAriputra AyuSmantaM subhUtimetadavocat-kathamAyuSman subhUte avirahito bodhisattvo mahAsattvo'virahito manasikAreNa bhavati, ya: prajJApAramitAvihAreNa viharati ? yadi hyAyuSman subhUte bodhisattvo mahAsattvo'virahito manasikAreNa bhavati, evaM sa virahita: prajJApAramitAvihAreNa bhavati | yadi ca AyuSman subhUte avirahito bodhisattvo mahAsattva: prajJApAramitAvihAreNa bhavati, evaM sa virahito manasikAreNa bhavati | yadi ca AyuSman subhUte manasikAreNAvirahito bodhisattvo mahAsattva:, avirahita eva prajJApAra- mitAvihAreNa bhavati | evaM sati sarvasattvA apyavirahitA bhaviSyanti prajJApAramitAvihAreNa | tatkasya heto: ? sarvasattvA api hyavirahitA manasikAreNa viharanti || evamukte AyuSmAn subhUtirAyuSmantaM zAriputrametadavocat-sAdhu sAdhu AyuSman zAriputra | api tu upAlapsye tvA | artha eva tvAyuSmatA zAriputreNa bhUtapadAbhidhAnena parigRhIta: | tatkasya heto: ? sattvAsvabhAvatayA AyuSman zAriputra manasikArAsvabhAvatA veditavyA | sattvAsadbhAvatayA AyuSman zAriputra manasikArAsadbhAvatA veditavyA | sattva- viviktatayA AyuSman zAriputra manasikAraviviktatA veditavyA | sattvAcintyatayA AyuSman zAriputra manasikArAcintyatA veditavyA | sattvAnabhisaMbodhanatayA AyuSman zAriputra manasi- kArAnabhisaMbodhanatA veditavyA | sattvAyathAbhUtArthAbhisaMbodhanatayA AyuSman zAriputra manasikArAyathAbhUtArthAbhisaMbodhanatA veditavyA | anena AyuSman zAriputra evaMrUpeNa manasikAreNa icchAmi bodhisattvaM mahAsattvaM viharantamanena vihAreNeti || AryASTasAhasrikAyAM prajJApAramitAyAM sarvAkArajJatAcaryAparivarto nAma prathama: || @017 2 zakraparivarto dvitIya: | tena khalu puna: samayena zakro devAnAmindrastasyAmeva parSadi saMnipatita: saMniSaNNo- 'bhUt catvAriMzatA trAyastriMzatkAyikairdevaputrasahasrai: sArdham | catvArazca lokapAlA viMzatyA cAturmahArAjakAyikairdevaputrasahasrai: sArdham | brahmApi sahApatirdazabhirbrahmakAyikairdevaputrasahasrai: sArdham | paJca ca zuddhAvAsAnAM deva {1. ##W om.## devaputrANaM.}putrANAM sahasrANi tasyAmeva parSadi saMnipatitAni saMniSaNNAnyabhUvan | yo'pi ca devAnAM svakarmavipAkajo'vabhAsa:, so'pi sarvo buddhAnu- bhAvena buddhatejasA buddhAdhiSThAnenAbhibhUto'bhUt || atha khalu zakro devAnAmindra AyuSmantaM subhUtiM sthavirametadavocat-imAnyArya subhUte saMbahulAni devaputrasahasrANi asyAM parSadi saMnipatitAni saMniSaNNAni Aryasya subhUte- rantikAtprajJApAramitAM zrotukAmAni bodhisattvAnAM mahAsattvAnAmupadezamavavAdAnuzAsanIM ca | tatkathaM bodhisattvena mahAsattvena prajJApAramitAyAM sthAtavyam, kathaM zikSitavyam, kathaM yogamApattavyam ? sthavira: subhUtirAha-tena hi kauzika upadekSyAmi te buddhAnubhAvena buddhatejasA buddhAdhiSThAnena | yairdevaputrairanuttarAyAM samyaksaMbodhau cittaM notpAditam, tairutpA- dayitavyam | ye tvavakrAntA: samyaktvaniyAmam, na te bhavyA anuttarAyAM samyaksaMbodhau cittamutpAdayitum | tatkasya heto: ? baddhasImAno hi te saMsArasrotasa: | abhavyA hi te puna: puna: saMsaraNAya anuttarAyAM samyaksaMbodhau cittamutpAdayitum | api nu khalu punasteSA- mapyanumode | sacette'pyanuttarAyAM samyaksaMbodhau cittAnyutpAdayeran, nAhaM kuzalamUlasyA- ntarAyaM karomi | viziSTebhyo hi dharmebhyo viziSTatamA dharmA adhyAlambitavyA: || atha khalu bhagavAnAyuSmantaM subhUtimAmantrayate sma-sAdhu sAdhu subhUte, sAdhu khalu punastvaM subhUte, {2. ##Ap## yattvaM ##for## yastvaM.} yastvaM bodhisattvAnAM mahAsattvAnAmutsAhaM dadAsi | evamukte AyuSmAn subhUtirbhagavantametadavocat-kRtajJairasmAbhirbhagavan bhagavato bhavitavyaM nAkRtajJai: | tatkasya heto: ? paurvakANAM hi bhagavaMstathAgatAnAmarhatAM samyaksaMbuddhAnAmantike'smadarthe bhagavAn yathA brahmacarya bodhAya caran pUrvaM bodhisattvabhUta eva san, yai: zrAvakaira {3.##Ap## avavAdita: ##for## avavadita:.}vavadito'nuziSTazca pAramitAsu, tatra bhagavatA caratA anuttaraM jJAnamutpAditam | evaM bhagavan asmAbhirapi bodhisattvA mahAsattvA anuparigrahItavyA anuparivArayitavyAzca, saMparigrahItavyA: saMparivArayitavyAzca | tatkasya heto: ? asmAbhirapi hi bhagavan bodhisattvA mahAsattvA anuparigRhItA anuparivAritAzca, saMparigRhItA: saMparivAritAzca kSipramanuttarAM samyaksaMbodhimabhisaMbudhyante {4.##Ap W## abhisaMbhotsyante ##for## abhisaMbudhyante.} || atha khalvAyuSmAn subhUti: zakraM devAnAmindramAmantrayate sma-tena hi kauzika zRNu, sAdhu ca suSThu ca manasi kuru, bhASiSye'haM te yathA bodhisattvena mahAsattvena prajJApAramitAyAM sthAtavyam | zUnyatAyAM kauzikaM tiSThatA bodhisattvena mahAsattvena prajJApAramitAyAM sthAtavyam | tena hi kauzika @018 bodhisattvena mahAsattvena mahAsaMnAhasaMnaddhena bhavitavyam | na rUpe sthAtavyam | na vedanAyAM na saMjJAyAM na saMskAreSu | na vijJAne sthAtavyam | na cakSuSi sthAtavyam | na rUpe sthAtavyam | na cakSu- rvijJAne sthAtavyam | na cakSu:saMsparze sthAtavyam | na cakSu:saMsparzajAyAM vedanAyAM sthAtavyam | evaM na zrotraghrANajihvAkAyamana:su sthAtavyam | na zabdagandharasaspraSTavyadharmeSu, na zrotravijJAne, {1. ##R om.## yAvanna manovijJAne.} yAvanna manovijJAne | na mana:saMsparze, na mana:saMsparzajAyAM vedanAyAM sthAtavyam | na pRthivIdhAtau sthAta- vyam | nAbdhAtau, na tejodhAtau, na vAyudhAtau, nAkAzadhAtau, na vijJAnadhAtau sthAtavyam | na smRtyupasthAneSu sthAtavyam | na samyakprahANarddhipAdendriyabalabodhyaGgeSu, na mArgAGgeSu sthAtavyam | na srota Apattiphale sthAtavyam | na sakRdAgAmiphale, na {2.##W om.## na anAgAmiphale.} anAgAmiphale, nArhattve sthAtavyam | na pratyekabuddhatve sthAtavyam | na buddhatve sthAtavyam | iti hi rUpamiti na sthAtavyam | iti hi vedaneti, saMjJeti, saMskArA iti | iti hi vijJAnamiti na sthAtavyam | iti hi cakSuriti, yAvanmana:saMsparzajA vedaneti na sthAtavyam | iti hi pRthivIdhAturiti, yAvadvijJAnadhAturiti na sthAtavyam | iti hi smRtyupasthAnAnIti na sthAtavyam | iti hi samyakprahANarddhipAdendriyabala- bodhyaGgAnIti, iti hi mArgAGgAnIti na sthAtavyam | iti hi srotaApattiphalamiti na sthAtavyam, iti hi sakRdAgAmiphalamiti, anAgAmiphalamiti, arhattvamiti na sthAtavyam | iti hi pratyeka- buddhatvamiti na sthAtavyam | iti hi buddhatvamiti na sthAtavyam | rUpaM nityamanityamiti na sthAtavyam | evaM vedanAsaMjJAsaMskArA: | vijJAnaM nityamanityamiti na sthAtavyam | rUpaM sukhaM du:khamiti na sthAtavyam | evaM vedanAsaMjJAsaMskArA: | vijJAnaM sukhaM du:khamiti na sthAtavyam | rUpaM zUnyamazUnyamiti na sthAtavyam | evaM vedanAsaMjJAsaMskArA: | vijJAnaM zUnyamazUnya- miti na sthAtavyam | rUpamAtmAnAtmeti na sthAtavyam | evaM vedanAsaMjJAsaMskArA: | vijJAna- mAtmAnAtmeti na sthAtavyam | rUpaM zubhamazubhamiti na sthAtavyam | evaM vedanAsaMjJAsaMskArA: | vijJAnaM zubhamazubhamiti na sthAtavyam | rUpaM zUnyamupalabhyate veti na sthAtavyam | evaM vedanAsaMjJAsaMskArA: | vijJAnaM zUnyamupalabhyate veti na sthAtavyam | srotaApattiphalama- saMskRtaprabhAvitamiti na sthAtavyam | evaM sakRdAgAmiphala {3. ##W om.## anAgAmiphalaM.} manAgAmiphalamarhattvamasaMskRtaprabhA- vitamiti na sthAtavyam | pratyekabuddhatvamasaMskRtaprabhAvitamiti na sthAtavyam | srotaApanno dakSiNIya iti na sthAtavyam | srotaApannA: saptakRtvo bhavaparamA iti na sthAtavyam | sakRdAgAmI dakSiNIya iti na sthAtavyam | sakRdAgAmyapariniSThitattvAtsakRdimaM lokamAgamya du:khasyAntaM kariSyatIti na sthAtavyam | anAgAmI dakSiNIya iti na sthAtavyam | anAgAmI anAgamya imaM lokaM tatraiva parinirvAsyatIti na sthAtavyam | arhan dakSiNIya iti na sthAtavyam | arhannihaiva anupadhizeSe nirvANadhAtau parinirvAsyatIti na sthAtavyam | pratyekabuddho dakSiNIya iti na sthAtavyam | pratyekabuddho'tikramya zrAvakabhUmimaprApya buddhabhUmiM parinirvAsyatIti na sthAtavyam | buddho dakSiNIya iti na sthAtavyam | buddho'tikramya @019 pRthagjanabhUmimatikramya zrAvakabhUmimatikramya pratyekabuddhabhUmimaprameyANAmasaMkhyeyAnAM sattvAnA- marthaM kRtvA aprameyANyasaMkhyeyAni martha kRtvA aprameyANyasaMkhyeyAni sattvakoTiniyutazatasahasrANi parinirvApya aprameyAna- saMkhyeyAn sattvAn zrAvakapratyekabuddhasamyaksaMbuddhatvaniyatAn kRtvA buddhabhUmau sthitvA buddhakRtyaM kRtvA anupadhizeSe nirvANadhAtau buddhaparinirvANena parinirvAsyati ityevamapyanena na sthAtavyam || atha khalvAyuSmata: zAriputrasyaitadabhavat-yadi buddho'tikramya pRthagjanabhUmimatikramya zrAvakabhUmimatikramya pratyekabuddhabhUmimaprameyANAmasaMkhyeyAnAM sattvAnAmarthaM kRtvA aprameyANya- saMkhyeyAni sattvakoTIniyutazatasahasrANi parinirvApya aprameyAnasaMkhyeyAn sattvAn zrAvaka- pratyekabuddhasamyaksaMbuddhatvaniyatAn kRtvA buddhabhUmau sthitvA buddhakRtyaM kRtvA anupadhizeSe nirvANadhAtau buddhaparinirvANena parinirvAsyati ityevamapyanena na sthAtavyam, tatkathaM punaranena sthAtavyaM, kathaM zikSitavyamiti ? atha khalvAyuSmAn subhUtirbuddhAnubhAvena AyuSmata: zAriputrasya cetasaiva ceta:parivitarkamAjJAya AyuSmantaM zAriputrametadavocat-tatkiM manyase AyuSman zAriputra kva tathAgato'rhan samyaksaMbuddha: sthita: ? AyuSmAn zAriputra Aha-na kvacidAyu- Sman subhUte tathAgato'rhan samyaksaMbuddha: sthita: | tatkasya heto: ? apratiSThitamAnaso hi tathAgato'rhan samyaksaMbuddha: | sa naiva saMskRte dhAtau sthito nApyasaMskRte dhAtau sthito na ca tato vyutthita: || atha khalvAyuSmAn subhUtirAyuSmantaM zAriputrametadavocat-evameva AyuSman zAriputra bodhisattvena mahAsattvena sthAtavyam, evaM zikSitavyam-yathA tathAgato'rhan samyaksaMbuddho na kvacitsthito nAsthito na viSThito nAviSThita:, tathA sthAsyAmItyevamanena zikSitavyam | yathA tathAgatasthAnaM tathA sthAsyAmIti, tathA zikSiSye iti, yathA tathAgatasthAnaM tathA sthAsyAmIti, tathA zikSiSye iti, yathA tathAgatasthAnaM tathA sthAsyAmIti susthito'sthAnayogeneti evamatra bodhisattvena mahAsattvena sthAtavyamevaM zikSitavyam | evaM hi zikSamANo bodhisattvo mahAsattvo viharatyanena prajJApAramitAvihAreNa avirahitazcAnena manasikAreNeti || atha khalu tatra parSadi keSAMciddevaputrANAmetadabhUt-yAni tAni yakSANAM yakSabhASi- tAni yakSarutAni yakSapadAni yakSamantritAni yakSapravyAhRtAni, tAni vijJAyante jalpya- mAnAni | na punaridaM vijJAyate yatsubhUti: sthaviro bhASate pravyAharati dezayatyupadizati | atha khalvAyuSmAn subhUtirbuddhAnubhAvena teSAM devaputrANAmimamevaMrUpaM cetasaiva ceta:pari- vitarkamAjJAya tAn devaputrAnAmantrayate sma-na vijJAyate na vijJAyate idaM devaputrA: | tathA hi nAtra kiMcitsUcyate, nAtra kiMcit zrUyate || atha khalu teSAM devaputrANAM punarevaitadabhUt-uttAnIkariSyati vata ayamAryasubhUti: | uttAnIkariSyati batAyamAryasubhUtiriti | dUrAddUrataramAryasubhUti: pravizati, sUkSmAtsUkSmataram | gambhIrAdgambhIrataramAryasubhUti: pravizati dezayati bhASata iti | atha khalvAyuSmAn subhUti- rbuddhAnubhAvena punarapi teSAmeva devaputrANAM cetasaiva ceta:parivitarkamAjJAya tAn devaputrAnAmantrayate @020 sma-tena hi devaputrA: ya: srotaApattiphalaM prAptukAma:, srotaApattiphale sthAtukAma:, sa nemAM kSAntimanAgamya...peyAlam | ya: sakRdAgAmiphalaM prAptukAma:, sakRdAgAmiphale sthAtu- kAma:, yo'nAgAmiphalaM prAptukAmo'nAgAmiphale sthAtukAma:, yo'rhattvaM prAptukAmo'rhattve sthAtu- kAma:, ya: pratyekabodhi prAptukAma: pratyekabodhau sthAtukAma:, sa nemAM kSAntimanAgamya...| yo'nuttarAM samyaksaMbodhiM prAptukAmo'nuttarAyAM samyaksaMbodhau sthAtukAma:, sa nemAM kSAnti- manAgamya...|| atha khalu punarapi teSAM devaputrANAmetadabhavat-kiMrUpA asya AryasubhUterdhArma- zravaNikA eSTavyA: ? atha khalvAyuSmAn subhUtirbuddhAnubhAvena teSAM devaputrANAM cetasaiva ceta:parivitarkamAjJAya tAn devaputrAnAmantrayate sma-mAyAnirmitasadRzA hi devaputrA mama dhArmazravaNikA eSTavyA: | tatkasya heto: ? tathA hi te naiva zroSyanti na ca sAkSAtkariSyanti || atha khalu te devaputrA AyuSmantaM subhUtimetadavocan-kiM punarArya subhUte mAyo- pamAste sattvA na te mAyA ? evamukte AyuSmAn subhUtistAn devaputrAnetadavocat-mAyo- pamAste devaputrA: sattvA: | svapnopamAste devaputrA: sattvA: | iti hi mAyA ca sattvAzca advayametadadvaidhIkAram, iti hi svapnazca sattvAzca advayametadadvaidhIkAram | sarvadharmA api devaputrA mAyopamA: svapnopamA: | srotaApanno'pi mAyopama: svapnopama: | srota Apattiphalamapi mAyopamaM svapnopamam | evaM sakRdAgAmyapi sakRdAgAmiphalamapi, anAgAmyapi anA {1. ##W om.## anAgAmiphalamapi...pratyekabuddho'pi.} gAmi- phalamapi, arhannapi arhattvamapi mAyopamaM svapnopamam | pratyekabuddho'pi mAyopama: svapnopama: | pratyekabuddhatvamapi mAyopamaM svapnopamam | samyaksaMbuddho'pi mAyopama: svapnopama: | samyaksaM- buddhatvamapi mAyopamaM svapnopamam | atha khalu devaputrA AyuSmantaM subhUtimetadavocan- samyaksaMbuddho'pyArya subhUte mAyopama: svapnopama iti vadasi ? samyaksaMbuddhatvapi mAyopamaM svapnopamamiti vadasi ? subhUtirAha-nirvANamapi devaputrA mAyopamaM svapnopamamiti vadAmi, kiM punaranyaM dharmam | te devaputrA Ahu:-nirvANamapyArya subhUte mAyopamaM svapnopamamiti vadasi ? AyuSmAn subhUtirAha-tadyadi devaputrA nirvANAdapyanya: kazciddharmo viziSTatara: syAt, tamapyahaM mAyopamaM svapnopamamiti vadeyam | iti hi devaputrA mAyA ca nirvANaM ca advayameta- dadvaidhIkAram | iti hi svapnazca nirvANaM ca advayametadadvaidhIkAram || atha khalvAyuSmAn zAriputra:, AyuSmAMzca pUrNo maitrAyaNIputra:, AyuSmAMzca mahAkoSThila:, AyuSmAMzca mahAkAtyAyana:, AyuSmAMzca mahAkAzapa:, anye ca mahAzrAvakA anekairbodhisattvasahasrai: sArdhamAyuSmantaM subhUtiM sthaviramAmantrayante sma-ke'syA AyuSman subhUte prajJApAramitAyA evaM nirdizyamAnAyA: pratyeSakA bhaviSyanti ? atha khalvAyuSmA- nAnandastAn sthavirAnetadavocat te khalvAyuSmanto veditavyA avinivartanIyA bodhisattvA @021 mahAsattvA:, dRSTisaMpannA vA pudgalA:, arhanto vA kSINAsravA:, ye'syA: prajJApAramitAyA evaM nirdizyamAnAyA: pratyeSakA bhaviSyanti || atha khalvAyuSmAn subhUti: sthavirastAn sthavirAnetadavocat-nAsyA AyuSmanta: prajJApAramitAyA evaM nirdizyamAnAyA: kecitpratyeSakA bhaviSyanti | tatkasya heto: ? tathA hi-atra na kazciddharma: sUcyate, na kazciddharma: paridIpyate, na kazciddharma: prajJapyate | tadyathai- vAtra na kazciddharma: sUcyate, na kazciddharma: paridIpyate, na kazciddharma: prajJapyate, tathaivAsyA: prajJApAramitAyA evaM nirdizyamAnAyA na kazcitpratyeSako bhaviSyati || atha khalu zakrasya devAnAmindrasyaitadabhUt-asya dharmaparyAyasya AryeNa subhUtinA bhASyamANasya pUjArthaM yannvahaM puSpANyabhinirmAya AryaM subhUtimabhyavakireyamiti | atha khalu zakro devAnAmindrastasyAM belAyAM puSpANyabhinirmAya AyuSmantaM subhUtimabhyavAkirat | atha khalvAyuSmata: subhUte: sthavirasya zakraM devAnAmindramanuvyAharaNAyaitadabhUt-na khalu punarimAni puSpANi mayA trAyastriMzeSu deveSu pracaranti dRSTapUrvANi, yAnImAni zakreNa devAnAmindreNa abhyavakIrNAni | nirmitAnyetAni puSpANi | naitAni puSpANi vRkSagulmalatAnirjAtAni, yAni zakreNa devAnAmindreNAbhyavakIrNAni, manomayAnyetAni puSpANIti | atha khalu zakro devAnAmindra AyuSmata: subhUtezcetasaiva ceta:parivitarkamAjJAya AyuSmantaM subhUtimetadavocat- anirjAtAnyetAnyArya subhUte puSpANi | tatkasya heto: ? na hi manonirjAtAni kAni- citpuSpANi, nApi vRkSagulmalatAnirjAtAni | atha khalvAyuSmAn subhUti: zakraM devAnAmindra- metadavocat-yattvaM kauzika evaM vadasi-anirjAtAnyetAni puSpANi, naitAni manonirjAtAni, nApi vRkSagulmalatAnirjAtAnIti | yatkauzika anirjAtaM na tatpuSpam | atha khalu zakrasya devAnAmindrasyaitadabhUt-gambhIraprajJo batAyamArya: subhUti: | tAM ca nAma padaprajJaptiM nirdizati, tAM ca na virodhayati, tAM cottAnIkaroti, tAmeva copadizati | atha khalu zakro devAnAmindra AyuSmantaM subhUtimetadavocat-evametadArya subhUte, evametat | evaM cAtra bodhisattvena mahAsattvena zikSitavyaM yathA AryasubhUtirupadizati | evamukte AyuSmAn subhUti: zakraM devAnAmindrametadavocat-evametatkauzika, evametat | evamatra bodhisattvena mahAsattvena zikSitavyam | evaM zikSamANa: kauzika bodhisattvo mahAsattvo na srotaApatti- phale zikSate, na sakRdAgAmiphale, na anAgAmiphale, nAhartve zikSate, na pratyekabuddhatve zikSate, na buddhatve zikSate | yo nAsu bhUmiSu zikSate, sa buddhatve sarvajJatve vA zikSate | yo buddhatve sarvajJatve vA zikSate, so'prameyeSvasaMkhyeyeSu buddhadharmeSu zikSate | yo'prameyeSvasaMkhyeyeSu buddhadharmeSu zikSate, sa na rUpasya vivRddhaye zikSate, na parihANAya | evaM sa na vedanAyA na saMjJAyA na saMskArANAm | sa na vijJAnasya vivRddhaye zikSate, na parihANAya | yo na rUpasya vivRddhaye zikSate na parihANAya | evaM na vedanAyA na saMjJAyA na saMskArANAm | yo na vijJAnasya vivRddhaye zikSate na parihANAya, sa na rUpasya parigrahAya zikSate notsargAya | @022 evaM sa na vedanAyA na saMjJAyA na saMskArANAm | sa na vijJAnasya parigrahAya zikSate, notsargAya, nApi kasyaciddharmasya parigrahAya zikSate, notpAdAya nAntardhAnAya zikSate | yo na kasyaciddharmasya parigrahAya zikSate, notpAdAya nAntardhAnAya zikSate, sa na sarvajJatAyA api parigrahAya zikSate, notpAdAya nAntardhAnAya zikSate | evaM zikSamANo bodhisattvo mahAsattva: sarvajJatAyAM zikSate, sarvajJatAyAM niryAsyati || atha khalvAyuSmAn zAriputra AyuSmantaM subhUtimetadavocat-ya AyuSman subhUte bodhisattvo mahAsattvo na kasyaciddharmasya parigrahAya zikSate, notpAdAya nAntardhAnAya zikSate, sa na sarvajJatAyA api parigrahAya zikSate, notpAdAya nAntardhAnAya zikSate | evaM zikSamANa AyuSman subhUte bodhisattvo mahAsattva: sarvajJatAyAM zikSa {1. ##W om.## zikSate.} te, sarvajJatAyAM niryAsyati || AyuSmAn subhUtirAha-evametadAyuSman zAriputra, evametat | ya AyuSman zAriputra bodhisattvo mahAsattvo na kasyaciddharmasya parigrahAya zikSate, notpAdAya nAntardhAnAya zikSate, sa na sarvajJatAyA api parigrahAya zikSate, notpAdAya nAntardhAnAya zikSate | sarvabuddhadharmANA- mapi na parigrahAya zikSate, notpAdAya nAntardhAnAya zikSate | evaM cAyuSman zAriputra zikSamANo bodhisattvo mahAsattva: sarvajJatAyAM zikSate, sarvajJatAyAM niryAsyati || atha khalu zakro devAnAmindra AyuSmantaM zAriputrametadavocat-prajJApAramitA Arya zAriputra bodhisattvena mahAsattvena kuto gaveSitavyA ? zAriputra Aha-prajJApAramitA kauzika bodhisattvena mahAsattvena AyuSmata: subhUte: parivartAdgaveSitavyA | evamukte zakro devAnAmindra AyuSmantaM zAriputrametadavocat-kasyaiSa Arya zAriputra anubhAvo veditavya: ? kasyaitadadhi- SThAnaM veditavyaM yadAryasubhUti: prajJApAramitAM bhASate ? AyuSmAn zAriputra Aha-tathAgata- syaiSa kauzika anubhAvo veditavya: | tathAgatasyaitadadhiSThAnaM veditavyaM yadAyuSmAn subhUti: prajJApAramitAM bhASate | atha khalvAyuSmAn subhUti: zakraM devAnAmindrametadavocat-yatkauzika evaM vadasi-kasyaiSo'nubhAvo veditavya:, kasyaitadanuSThAnaM veditavyaM yadAryasubhUti: prajJApAra- mitAM bhASate iti ? tathAgatasyaiSa kauzika anubhAvo veditavya: | tathAgatasyaitadadhiSThAnaM vedi- tavyaM yadahaM prajJApAramitAM bhASe | yadapi kauzika evaM vadasi-prajJApAramitA bodhisattvena mahAsattvena kuto gaveSitavyeti ? prajJApAramitA kauzika bodhisattvena mahAsattvena na rUpA- dgaveSitavyA nApyanyatra rUpAdgaveSitavyA | evaM na vedanAyA na saMjJAyA na saMskArebhya: | na vijJAnAdgaveSitavyA, nApyanyatra vijJAnAdgaveSitavyA | tatkasya heto: ? tathA hi na rUpaM prajJApAramitA, nApyanyatra rUpAtprajJApAramitA | evaM na vedanA na saMjJA na saMskArA: | na vijJAnaM prajJApAramitA, nApyanyatra vijJAnAtprajJApAramitA || evamukte zakro devAnAmindra AyuSmantaM subhUtimetadavocat-mahApAramiteyamArya subhUte yaduta prajJApAramitA | apramANapAramiteyamArya subhUte yaduta prajJApAramitA | apari- @023 mANapAramiteyamArya subhUte yaduta prajJApAramitA | anantapAramiteyamArya subhUte yaduta prajJA- pAramitA | sthavira: subhUtirAha-evametatkauzika, evametat | mahApAramiteyaM kauzika yaduta prajJApAramitA | apramANapAramiteyaM kauzika yaduta prajJApAramitA | aparimANapAramiteyaM kauzika yaduta prajJApAramitA | anantapAramiteyaM kauzika yaduta prajJApAramitA | tatkasya heto: ? rUpamahattayA hi kauzika mahApAramiteyaM yaduta prajJApAramitA | evaM vedanA- saMjJAsaMskArA: | vijJAnamahattayA hi kauzikamahApAramiteyaM yaduta prajJApAramitA | rUpApramANa- tayA kauzika apramANapAramiteyaM yaduta prajJApAramitA | evaM vedanAsaMjJAsaMskArA: | vijJAnApramANatayA kauzika apramANapAramiteyaM yaduta prajJApAramitA | rUpAparimANatayA kauzika aparimANapAramiteyaM yaduta prajJApAramitA | evaM vedanAsaMjJAsaMskArA: | vijJAnApramANatayA kauzika apramANapAramiteyaM yaduta prajJApAramitA | rUpAparimANatayA kauzika anantapAramiteyaM yaduta prajJApAramitA | evaM vedanAsaMjJAsaMskArA: | vijJAnAnantatayA kauzika anantapAramiteyaM yaduta prajJApAramitA | evaM mahApAramiteti kauzika nAbhinivizate | evamapramANapAramiteti, evamaparimANapAramiteti, evamanantapAramiteti nAbhinivizate | tasmAtkauzika mahApAramiteyam, apramANapAramiteyam, aparimANapAramiteyam, ananta- pAramiteyaM yaduta prajJApAramitA || ArambaNAnantatayA kauzika anantapAramiteyaM yaduta prajJApAramitA | sattvAnantatayA kauzika anantapAramiteyaM yaduta prajJApAramitA | kathaM puna: kauzika ArambaNAnantatayA anantapAramiteyaM yaduta prajJApAramitA ? sarvadharmANAM hi kauzika yato nAnto na madhyaM na paryavasAnamupalabhyate, tata: kauzika anantapAramiteyaM yaduta prajJApAramitA | anena kauzika paryAyeNa ArambaNAnantatayA anantapAramiteyaM yaduta prajJApAramitA | punaraparaM kauzika yasmAtsarvadharmA anantA aparyantA:, na teSAmanto vA madhyaM vA paryavasAnaM vA upalabhyate, tasmAtkauzika anantapAramiteyaM yaduta prajJApAramitA | tatkasya heto: ? rUpasya hi kauzika nAnto na madhyaM na paryavasAnamupalabhyate | evaM vedanAyA: saMjJAyA: saMskArANAm | vijJAnasya hi kauzika nAnto na madhyaM na paryavasAnamupalabhyate | anenApi kauzika paryAyeNa ArambaNAnantatayA anantapAramiteyaM yaduta prajJApAramitA || punaraparaM kauzika sattvo'nanto'paryanta: | tatkasya heto: ? na hi sattvasyAnto vA madhyaM vA paryavasAnaM vopalabhyate | tasmAtkauzika sattvAnantatayA anantapAramiteyaM yaduta prajJApAramitA | atha khalu zakro devAnAmindra AyuSmantaM subhUtimetadavocat-kathamAyuSman subhUte sattvAnantatayA anantapAramiteyaM yaduta prajJApAramitA ? sthavira: subhUtirAha-na hi kauzika gaNanAyogena vA gaNanAbahutvena vA sattvAnantatayA anantapAramiteyaM yaduta prajJApAramitA || zakra Aha-kathaM tarhIdAnImArya subhUte sattvAnantatayA anantapAramiteyaM yaduta @024 prajJApAramitA ? sthavira: subhUtirAha-tatkiM manyase kauzika katamasyaitaddharmasyAdhivacanaM yaduta sattva: sattva iti ? zakra Aha-naitadArya subhUte dharmasyAdhivacanaM na adharmAdhivacanaM yaduta sattva: sattva iti | AgantukametannAmadheyaM prakSiptam | avastukametannAmadheyaM prakSiptam | anAtmIyametannAmadheyaM prakSiptam | anArambaNametannAmadheyaM prakSiptaM yaduta sattva: sattva iti | sthavira: subhUtirAha-tatkiM manyase kauzika kAcidatra sattvaparidIpanA kRtA ? zakra Aha-no hIdamArya subhUte | subhUtirAha-yatra kauzika na kAcitsattvaparidIpanA kRtA, tatra kA sattvAnantatA ? sacetkauzika tathAgato'rhan samyaksaMbuddho'nantavijJaptighoSeNa gambhIra- nirghoSeNa svareNa gaGgAnadIvAlukopamAn kalpAnapi vitiSThamAna: sattva: sattva iti vAcaM bhASeta, api nu tatra kazcitsattva utpanno vA utpatsyate vA utpadyate vA, niruddho vA nirotsyate vA nirudhyate vA ? zakra Aha-no hIdamArya subhUte | tatkasya heto: ? Adi- zuddhatvAdAdiparizuddhatvAtsattvasya | subhUtirAha-anenApi kauzika paryAyeNa evaM sattvAnanta- tayA anantapAramiteyaM yaduta prajJApAramitA | evaM ca puna: kauzika sattvAnantatayA prajJApAramitAnantatA veditavyA || atha khalu sendrakA devA: sabrahmakA: saprajApatikA: sarSinaranArIgaNAstrirudAna- mudAnayanti sma-aho dharma:, aho dharma:, aho dharmasya dharmatA | yastathAgatasya prAdurbhAva:, sa AryeNa subhUtinA sthavireNa subhASiteneha sUcyate dezyate prakAzyate prabhAvyate | tathAgataM taM vayaM bhagavan bodhisattvaM mahAsattvamadyAgreNa dhArayiSyAmo yo'nayA prajJApAramitayA avirahito bhaviSyati, yo'pi ca anena bodhisattvo mahAsattva: prajJApAramitAvihAreNa vihariSyati || atha khalu bhagavAMstAn sendrakAn sabrahmakAn saprajApatikAn sarSinaranArIgaNAnA- mantrayate sma-evametaddevaputrA:, evametat | yadAhaM devaputrA dIpaMkarasya tathAgatasyArhata: samyaksaMbuddhasyAntike dIpavatyAM rAjadhAnyAmantarAyaNamadhyagato'nayA prajJApAramitayA avi- rahito'bhUvam, tadAhaM dIpaMkareNa tathAgatenArhatA samyaksaMbuddhena vyAkRto'nuttarAyAM samyaksaM- bodhau-bhaviSyasi tvaM mANava anAgate'dhvani asaMkhyeyai: kalpai: zAkyamunirnAma tathAgato'rhan samyaksaMbuddho vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyAnAM ca buddho bhagavAniti | atha khalu te devaputrA bhagavantametadavocan-AzcaryaM bhagavan, paramAzcaryaM sugata | yAvadiyaM prajJApAramitA bodhisattvAnAM mahAsattvAnAM sarvajJatAyA AhArikA anuparigrAhikA ceti || AryASTasAhasrikAyAM prajJApAramitAyAM zakraparivarto nAma dvitIya: || @025 3 aprameyaguNadhAraNapAramitAstUpasatkAraparivartastRtIya: | atha khalu bhagavAn ye tatra devaputrA: parSadi saMnipatitA: saMniSaNNAzcAbhUvan, yAzca bhikSubhikSuNyupAsakopAsikA: saMnipatitA: saMniSaNNAzcAbhUvan, tAn devaputrAn saMni- patitAn saMniSaNNAMzca viditvA, tAzca sarvAzcatasra: parSada: saMnipatitA: saMniSaNNAzca viditvA, kAmAvacarAn rUpAvacarAMzca devaputrAn brahmakAyikAMzca devaputrAn AbhAsvarAMzca parittazubhAMzca akaniSTAMzca devaputrAn sAkSiNa: sthApayitvA, zakradevendrapramukhAn kAmAvacarAn devaputrAn mahAbrahmapramukhAMzca brahmakAyikAn devaputrAnAbhAsvarAMzca devaputrAnAmantrayate sma-yo hi kazciddevaputrA: kulaputro vA kuladuhitA vA imAM prajJApAramitAmudgrahISyati dhArayiSyati vAcayiSyati paryavApsyati pravartayiSyati, na tasya mAro vA mArakAyikA vA devatA avatAra- prekSiNyo'vatAragaveSiNyo'vatAraM lapsyante | nApi tasya kulaputrasya vA kuladuhiturvA manuSyA vA amanuSyA vA avatAraprekSiNo'vatAragaveSiNo'vatAraM lapsyante | nApi sa kulaputro vA kuladuhitA vA viSamAparihAreNa kAlaM kariSyati || punaraparaM devaputrA: ye devaputrA anuttarAyAM samyaksaMbodhau saMprasthitA:, yaizca devaputrai- riyaM prajJApAramitA nodgRhItA na dhAritA na vAcitA na paryavAptA na pravartitA, te devaputrAstaM kulaputraM vA kuladuhitaraM vA upasaMkramitavyaM maMsyante, tasya ca kulaputrasya vA kuladuhiturvA imAM prajJApAramitAmudgRhNato dhArayato vAcayata: paryavApnuvata: pravartayamAnasyA- ntikAcchroSyanti, zrutvA codgrahISyanti dhArayiSyanti vAcayiSyanti paryavApsyanti pravarta- yiSyanti | na ca khalu punardevaputrAstasya kulaputrasya vA kuladuhiturvA imAM prajJApAramitA- mudgRhNato dhArayato vAcayata: paryavApnuvata: pravartayamAnasya araNyagatasya vA vRkSamUlagatasya vA zUnyAgAragatasya vA abhyavakAzagatasya vA pathi gatasya vA utpathagatasya vA aTavIgatasya vA mahAsamudragatasya vA tatra tatropasaMkrAmato vA caMkramyamANasya vA sthitasya vA niSaNNasya vA vipannasya vA bhayaM vA bhaviSyati, stambhitatvaM vA bhaviSyati, utpatsyate vA || atha khalu catvAro mahArAjAno bhagavantametadavocan-AzcaryaM bhagavan yadimAM prajJApAra- mitAmudgRhNan dhArayan vAcayan paryavApnuvan pravartayan sa kulaputro vA kuladuhitA vA yAnatraye sattvAn vinayati, na ca sattvasaMjJAmutpAdayati | vayaM bhagavaMstasya kulaputrasya vA kuladuhiturvA rakSAvaraNaguptiM saMvidhAsyAma:, ya imAM prajJApAramitAmudgrahISyati dhArayiSyati vAcayiSyati paryavApsyati pravartayiSyati || atha khalu zakro devAnAmindro bhagavantametadavocat-ahamapi bhagavaMstasya kulaputrasya vA kuladuhiturvA rakSAvaraNaguptiM saMvidhAsyAmi, ya imAM prajJApAramitAmudgrahISyati dhArayiSyati vAcayiSyati paryavApsyati pravartayiSyati || brahmApi sahApati: sArdhaM brahmakAyikairdevaputrairbhagavantametadavocat-ahamapi bhagavaMstasya kulaputrasya vA kuladuhiturvA rakSAvaraNaguptiM saMvidhAsyAmi, ya imAM prajJApAramitAmudgrahISyati dhArayiSyati vAcayiSyati paryavApsyati pravartayiSyati || @026 atha khalu zakro devAnAmindro bhagavantametadavocat-Azcarya bhagavan yadimAM prajJA- pAramitAmudgRhNan dhArayan vAcayan paryavApnuvan pravartayan sa kulaputro vA kuladuhitA vA imAn yato dRSTadhArmikAn guNAn pratilabhate parigRhNAti, kiM punarbhagavan prajJApAramitAyA- mudgRhItAyAM sarvA: SaT pAramitA udgRhItA bhavanti ? evamukte bhagavAn zakraM devAnAmindra- metadavocat-evametatkauzika, evametat | prajJApAramitAyAM kauzika udgRhItAyAM sarvA: SaT pAramitA udgRhItA bhavanti | punaraparaM kauzika prajJApAramitAyAmudgRhItAyAM dhAritAyAM vAcitAyAM paryavAptAyAM pravartitAyAM sa kulaputro vA kuladuhitA vA dRSTadhArmikAn guNAn parigRhNAti | tAn kauzika sarvAn zRNu, sAdhu ca suSThu ca manasi kuru, bhASiSye'haM te | sAdhu bhagavanniti zakro devAnAmindro bhagavata: pratyazrauSIt | bhagavAnetadavocat-tatra kauzika ye mama dharmaM vigrahItavyaM maMsyante, vivaditavyaM maMsyante, virodhayitavyaM maMsyante, teSAM vigrahItukAmAnAM vivaditukAmAnAM virodhayitukAmAnAmutpannotpannA vigrahA vivAdA virodhA: punarevAntardhAsyanti, na sthAsyanti | teSAM vigrahItukAmAnAM vivaditukAmAnAM virodhayitukAmAnAM na te'bhiprAyA: paripUriM gamiSyanti | tatkasya heto: ? evaM hyetatkauzika bhavati-ya imAM prajJApAramitAM kulaputro vA kuladuhitA vA udgrahISyati dhArayiSyati vAcayiSyati paryavApsyati pravartayiSyati dezayiSyati upadekSyati uddekSyati svAdhyAsyati, tasyaivaM tAnyutpannotpannAnyadhikaraNAni punarevAntardhAsyanti, na sthAsyanti | teSAM vigrahItukAmAnAM vivaditukAmAnAM virodhayitukAmAnAM na te'bhiprAyA: paripUriM gamiSyanti | imamapi sa kauzika kulaputro vA kuladuhitA vA dRSTadhArmikaM guNaM parigRhNAti, ya imAM prajJApAramitAmudgRhNAti dhArayati vAcayati paryavApnoti pravartayati dezayati upadizati uddizati svAdhyAyati | tadyathApi nAma kauzika maghI nAmauSadhI sarva- viSaprazamanI | tatra AzIviSeNa jantunA bubhukSitena AhArArthinA AhAragaveSiNA kazcideva prANakajAto janturdRSTo bhavet | sa AzIviSastaM prANakajAtaM gandhenAnubadhnIyAdanugacchedAhAra- hetorbhakSayitukAma: | atha sa prANakajAto yena sA maghI nAmauSadhI tenopasaMkrAmet, tenopasaM- kramya tiSThe {1. ##After## tiSThet ##Ap adds:## parikalpamupAdAya.} t | atha sa AzIviSastasyA oSadhyA gandhenaiva pratyudAvarteta | tatkasya heto: ? tathA hi tasyA oSadhyA bhaiSajyaguNa: sa tAdRzo yastasyAzIviSasya tadviSamabhibhavati | evaM balavatI hi sA oSadhI | evameva kauzika ya: kulaputro vA kuladuhitA vA imAM prajJApAra- mitAmudgrahISyati dhArayiSyati vAcayiSyati paryavApsyati pravartayiSyati dezayiSyati upadekSyati uddekSyati svAdhyAsyati, tasya kauzika yAni tAnyutpannotpannAnyadhikaraNAni vigrahA vivAdA virodhA bhaviSyanti, te prajJApAramitAyAstejasA balena sthAmata: prajJApAramitAbalAdhAnena kSipraM tata evoparaMsyanti upazamiSyanti antardhAsyanti na vivardhiSyante | yato yata evotpatsyante, tatra tatraiva nirotsyante antardhAsyanti, na vivardhiSyante na sthAsyanti | tatkasya heto: ? prajJApAramitA hi rAgAdInAM yAvannirvANagrAhasyopazamayitrI, na vivardhiketi | catvArazca tasya @027 mahArAjAna: zakrazca devAnAmindro brahmA ca sahApati: sarve ca buddhA bhagavanto bodhisattvAzca rakSAvaraNaguptiM saMvidhAsyanti, ya imAM prajJApAramitAmudgrahISyati dhArayiSyati vAcayiSyati paryavApsyati pravartayiSyati dezayiSyati upadekSyati uddekSyati svAdhyAsyati | ayaM tena kulaputreNa vA kuladuhitrA vA dRSTadhArmiko guNa: parigRhIto bhaviSyati || punaraparaM kauzika ya: kulaputro vA kuladuhitA vA imAM prajJApAramitAmudgrahISyati dhArayiSyati vAcayiSyati paryavApsyati pravartayiSyati dezayiSyati upadekSyati uddekSyati svAdhyAsyati, sa Adeyavacanazca bhaviSyati, mRduvacanazca bhaviSyati, mitavacanazca bhaviSyati, aprakIrNavacanazca bhaviSyati, na ca krodhAbhibhUto bhaviSyati, na ca mAnAbhibhUto bhaviSyati | tatkasya heto: ? tathA hi taM prajJApAramitA paridamayati, prajJApAramitA pariNamayati, na krodhaM vardhayati, na mAnaM vardhayati | sa nopanAhaM parigRhNAti, na vyApAdaM parigRhNAti, nAnuzayaM dhArayati | evaM carato'sya kulaputrasya vA kuladuhiturvA smRtirmaitrI cotpadyate | tasyaivaM bhavati- sacedahaM vyApAdamutpAdayiSyAmi, tenendriyANi me paribhetsyante, mukhavarNazca me dhakSyate | ayuktaM caitanmama yadahamanuttarAyAM samyaksaMbodhau saMprasthita:, tatra zikSitukAma:, krodhasya vazaM gaccheyam | ityevaM sa kSiprameva smRtiM pratilabhate | imamapi sa kauzika kulaputro vA kula- duhitA vA dRSTadhArmikaM guNaM parigRhNAti, ya imAM prajJApAramitAmudgrahISyati dhArayiSyati vAca- yiSyati paryavApsyati pravartayiSyati dezayati upadekSyati uddekSyati svAdhyAsyati | evamukte zakro devAnAmindro bhagavantametadavocat-AzcaryaM bhagavan yatheyaM prajJApAramitA paridamanAya pratyupasthitA anunAmAya bodhisatvAnAM mahAsatvAnAm || bhagavAnAha-punaraparaM kauzika ya imAM prajJApAramitAM kulaputro vA kuladuhitA vA udgra- hISyati dhArayiSyati vAcayiSyati paryavApsyati pravartayiSyati dezayiSyati upadekSyati uddekSyati svAdhyAsyati, sacetkulaputro vA kuladuhitA vA imAM prajJApAramitAmevamudgRhNan dhArayan vAcayan paryavApnuvan pravartayan dezayan upadizan uddizan svAdhyAyan saMgrAme vartamAne saMgrAmazirasi samArUDha: syAt | tasya saMgrAmamavatarato vA avatIrNasya vA atikrAmato vA saMgrAmamadhyagatasya vA tiSThato vA niSaNNasya vA asthAnametatkauzika anavakAzo yattasya kulaputrasya vA kuladuhi- turvA imAM prajJApAramitAM manasi kurvato vA udgRhNato vA dhArayato vA vAcayato vA paryavApnuvato vA pravartayato vA dezayato vA upadizato vA uddizato vA svAdhyAyato vA jIvitAntarAyo vA bhavet | paropakrameNa jIvitAntarAyaM so'nuprApnuyAt, naitatsthAnaM vidyate | sacetpunastasya kazcitkauzika tatra zastraM vA daNDaM vA loSTaM vA anyadvA kSipet, naitattasya zarIre nipatet | tatkasya heto: ? mahAvidyeyaM kauzika yaduta prajJApAramitA | apramANeyaM kauzika vidyA yaduta prajJApAramitA | aparimANeyaM kauzika vidyA yaduta prajJApAramitA | anuttareyaM kauzika vidyA yaduta prajJApAramitA | asameyaM kauzika vidyA yaduta prajJApAramitA | asamasameyaM kauzika [vidyA] yaduta prajJApAramitA | tatkasya heto: ? atra hi kauzika @028 vidyAyAM zikSamANa: kulaputro vA kuladuhitA vA nAtmavyAbAdhAya cetayate, na paravyAbAdhAya cetayate, nobhayavyAbAdhAya cetayate | atra hi kauzika vidyAyAM zikSamANo bodhisattvo mahAsattvo'nuttarAM samyaksaMbodhimabhisaMbhotsyate, sarvajJajJAnaM ca pratilapsyate | tena so'nuttarAM samyaksaMbodhimabhisaMbudhya sarvasattvAnAM cittAni vyavalokayiSyati | tatkasya heto: ? atra hi kauzika vidyAyAM zikSamANasya bodhisattvasya mahAsattvasya na tatkiMcidasti, yanna prAptaM vA na jJAtaM vA na sAkSAtkRtaM vA syAt | tasmAtsarvajJajJAnamityucyate | ayamapi kauzika tena kulaputreNa vA kuladuhitrA vA dRSTadhArmiko guNa: parigRhIto bhaviSyati, ya imAM prajJApAramitAmudgrahISyati dhArayiSyati vAcayiSyati paryavApsyati pravartayiSyati dezayiSyati upadekSyati uddekSyati svAdhyAsyati || punaraparaM kauzika yatreyaM prajJApAramitA antazo likhitvA pustakagatAM kRtvA pUjA- pUrvagamaM sthApayitvA na satkariSyate, nodgrahISyate, na dhArayiSyate, na vAcayiSyate, na paryavApsyate, na pravartayiSyate, na dezayiSyate, nopadekSyate, noddekSyate, na svAdhyAsyate, na tatra kauzika sattvAnAM manuSyo vA amanuSyo vA avatArArthiko'vatAragaveSI avatAraM lapsyate sthApayitvA pUrvakarmavipAkam | imamapi sa kauzika kulaputro vA kuladuhitA vA dRSTadhArmikaM guNaM parigRhNAti || punaraparaM kauzika tadyathApi nAma ye bodhimaNDagatA vA bodhimaNDaparisAmantagatA vA bodhimaNDAbhyantaragatA vA bodhivRkSamUlagatA vA manuSyA vA amanuSyA vA, tiryagyoni- gatAnapyupAdAya, yAvanna te zakyA manuSyairvA amanuSyairvA viheThayituM vA vyApAdayituM vA AvezayituM vA sthApayitvA pUrvakarmavipAkam | tatkasya heto: ? tatra hi atItAnAgata- pratyutpannAstathAgatA arhanta: samyaksaMbuddhA abhisaMbuddhA abhisaMbhotsyante abhisaMbudhyante ca, ye sarvasattvAnAmabhayamavairamanuttrAsaM prabhAvayanti prakAzayanti | evameva kauzika yatra kulaputro vA kuladuhitA vA imAM prajJApAramitAmudgrahISyati dhArayiSyati vAcayiSyati paryavApsyati pravartayiSyati dezayiSyati upadekSyati uddekSyati svAdhyAsyati, tatra hi kauzika sattvA na zakyA manuSyairvA amanuSyairvA viheThayituM vA vyApAdayituM vA AvezayituM vA, sthApayitvA pUrvakarma- vipAkam | tatkasya heto: ? anayaiva hi kauzika prajJApAramitayA pRthivIpradeza: sattvAnAM caityabhUta: kRto vandanIyo mAnanIya: pUjanIyo'rcanIyo'pacAyanIya: satkaraNIyo gurukaraNIya:, trANaM zaraNaM layanaM parAyaNaM kRto bhaviSyati tatropagatAnAM sattvAnAm | imamapi sa kauzika kulaputro vA kuladuhitA vA dRSTadhArmikaM guNaM parigRhNAti || evamukte zakro devAnAmindro bhagavantametadavocat-yo bhagavan kulaputro vA kula- duhitA vA imAM prajJApAramitAM likhitvA pustakagatAM kRtvA sthApayet, enAM ca divyAbhi: puSpadhUpagandhamAlyavilepanacUrNa cIvaracchatradhvajaghaNTApatAkAbhi: samantAcca dIpamAlAbhi:, bahu- vidhAbhizca pUjAbhi: satkuryAt gurukuryAt mAnayet pUjayet arcayet apacAyet, yazca @029 tathAgatasyArhata: samyaksaMbuddhasya parinirvRtasya zarIrANi stUpeSu pratiSThApayet parigRhNIyAt dhArayedvA, tAMzca tathaiva divyAbhi: puSpadhUpagandhamAlyavilepanacUrNacIvaracchatradhvajagha NTApatAkAbhi:, samantAcca dIpamAlAbhi:, bahuvidhAbhizca pUjAbhi: satkuryAt gurukuryAt mAnayet pUjayet arcayet apacAyet, katarastayo: kulaputrayo: kuladuhitrorvA bahutaraM puNyaM prasavet ? evamukte bhagavAn zakraM devAnAmindrametadavocat-tena hi kauzika tvAmevAtra pratiprakSyAmi | yathA te kSamate, tathA vyAkuryA: | tatkiM manyase kauzika yo'yaM tathAgatasyArhata: samyaksaMbuddhasya sarvajJatAtmabhAvo'bhinirvartita:, sa katamasyAM pratipadi zikSamANena tathAgatenArhatA samyaksaM- buddhena anuttarA samyaksaMbodhi: sarvajJatA pratilabdhA abhisaMbuddhA ? evamukte zakro devAnAmindro bhagavantametadavocat-ihaiva bhagavan bhagavatA prajJApAramitAyAM zikSamANena tathAgatenArhatA samyaksaMbuddhena anuttarA samyaksaMbodhi: sarvajJatA pratilabdhA abhisaMbuddhA | bhagavAnAha-tasmAttarhi kauzika nAnenAtmabhAvazarIrapratilambhena tathAgatastathAgata iti saMkhyAM gacchati | sarvajJatAyAM tu pratilabdhAyAM tathAgatastathAgata iti saMkhyAM gacchati | yeyaM kauzika sarvajJatA tathAgatasyArhata: samyaksaMbuddhasya, prajJApAramitAnirjAtaiSA | eSa ca kauzika tathAgatasyAtmabhAvazarIrapratilambha: prajJApAramitopAyakauzalyanirjAta: san sarvajJajJAnAzrayabhUto bhavati | enaM hyAzrayaM nizritya sarvajJajJAnasya prabhAvanA bhavati, buddhazarIraprabhAvanA bhavati, dharmazarIraprabhAvanA bhavati, saMgha- zarIraprabhAvanA bhavati | ityevaM sarvajJajJAnahetuko'yamAtmabhAvazarIrapratilambha: sarvajJajJAnAzraya- bhUtatvAtsarvasattvAnAM caityabhUto vandanIya: satkaraNIyo gurukaraNIyo mAnanIya: pUjanIyo'rca- nIyo'pacAyanIya: saMvRtto bhavati | evaM ca mama parinirvRtasyApi sata: eSAM zarIrANAM pUjA bhaviSyati | tasmAttarhi kauzika ya: kazcitkulaputro vA kuladuhitA vA imAM prajJApAramitAM likhitvA pustakagatAM vA kRtvA sthApayet, enAM ca divyAbhi: puSpadhUpagandhamAlyavilepana- cUrNacIvaracchatradhvajaghaNTApatAkAbhi: satkuryAt gurukuryAt mAnayet pUjayet arcayet apa- cAyet, ayameva kauzika tayo: kulaputrayo: kuladuhitrorvA bahutaraM puNyaM prasavet | tatkasya heto: ? sarvajJajJAnasya hi kauzika tena kulaputreNa vA kuladuhitrA vA pUjA kRtA bhaviSyati, ya: kulaputro vA kuladuhitA vA iha prajJApAramitAyAM likhyamAnAyAM pustakagatAyAM vA satkAraM gurukAraM mAnanAM pUjanAmarcanAmapacAyanAM pUjAM ca vividhAM kuryAt, ayameva tato bahutaraM puNyaM prasavet | tatkasya heto: ? sarvajJajJAnasya hi kauzika tena pUjA kRtA bhaviSyati, ya: prajJApAramitAyai pUjAM kariSyati || evamukte zakro devAnAmindro bhagavantametadavocat-ya ime bhagavan jAmbUdvIpakA manuSyA imAM prajJApAramitAM na likhiSyanti, nodgrahISyanti na dhArayiSyanti na vAcayiSyanti na paryavApsyanti na pravartayiSyanti na dezayiSyanti nopadekSyanti noddekSyanti na svAdhyAsyanti, tAM cainAM prajJApAramitAM puSpadhUpagandhamAlyavilepanacUrNa cIvaracchatradhvajaghaNTApatAkAbhi:, samantAcca dIpamAlAbhi:, bahuvidhAbhizca pUjAbhirna satkariSyanti, na gurukariSyanti, na @030 mAnayiSyanti, na pUjayiSyanti, nArcayiSyanti, nApacAyiSyanti, kiM nu te bhagavan na jJAsyanti evaM mahArthikA bhagavatoktA prajJApAramitAyA: pUjA kRtA bhaviSyatIti ? kiM nu te bhagavan na vetsyanti-evaM mahAnuzaMsA evaM mahAphalA evaM mahAvipAkA bhagavatoktA prajJA- pAramitAyA: pUjA kRtA bhaviSyatIti ? na ca te vedayiSyanti, uta jJAsyanti vetsyanti, vedayiSyanti, na ca puna: zraddhAsyanti ? evamukte bhagavAn zakraM devAnAmindrametadavocat- tatkiM manyase kauzika kiyantaste jAmbUdvIpakA manuSyA ye buddhe'vetya prasAdena samanvAgatA:, ye dharme'vetya prasAdena samanvAgatA:, ye saMghe'vetya prasAdena samanvAgatA: ? evamukte zakro devAnAmindro bhagavantametadavocat-alpakAste bhagavan jAmbUdvIpakA manuSyA ye buddhe'vetya prasAdena samanvAgatA:, ye dharme'vetya prasAdena samanvAgatA:, ye saMghe'vetya prasAdena samanvA- gatA: | evamukte bhagavAn zakraM devAnAmindrametadavocat-evametatkauzika, evametat | alpakAste jAmbUdvIpakA manuSyA ye buddhe'vetya prasAdena samanvAgatA:, ye dharme'vetya prasAdena samanvAgatA:, ye saMghe'vetya prasAdena samanvAgatA: | tebhya: kauzika alpebhyo'lpatarakAste, ye srotaApattiphalaM prApnuvanti, tata: sakRdAgAmiphalamanAgAmiphalam | tebhyo'pyalpebhyo'lpatara- kAsteye'rhattvaM prApnuvanti | tebhyo'pyalpebhyo'lpatarakAste ye pratyekabodhiM sAkSAtkurvanti | tebhyo'- pyalpebhyo'lpatarakAste ye'nuttarAyAM samyaksaMbodhau cittAnyutpAdayanti | tebhyo'pyalpebhyo'lpatara- kAste ye'nuttarAyAM samyaksaMbodhau cittAnyutpAdya taM cittotpAdaM bRMhayanti | tebhyo'pyalpebhyo'lpa- tarakAste ye'nuttarAyAM samyaksaMbodhau cittAnyutpAdya upabRMhayitvA ca ArabdhavIryA viharanti | tebhyo'pyalpebhyo'lpatarakAste ye prajJApAramitAyAM yogamApadyante | tebhyo'pyalpebhyo'lpatarakAste ye prajJApAramitAyAM caranti | tebhyo'pya'lpebhyo'lpatarakAste ye prajJApAramitAyAM caranto ghaTamAnA avinivartanIyAyAM bodhisattvabhUmAvavatiSThante | tebhyo'pyalpebhyo'lpatarakAste ye prajJApAramitAyAM caranto ghaTamAnA anuttarAM samyaksaMbodhimabhisaMbhotsyante | tebhyo'pyalpe- bhyo'lpatarakAste ye prajJApAramitAyAM caranto ghaTamAnA anuttarAM samyaksaMbodhimabhisaMbudhyante | te te kauzika bodhisattvA mahAsattvA ye avinivartanIyAyAM bodhisattvabhUmau sthitvA anuttarAM samyaksaMbodhimabhisaMbudhya anyeSAmadhyAzayasaMpannAnAM kulaputrANAM kuladuhitR#NAM ca prajJApAra- mitAyAM zikSamANAnAM ghaTamAnAnAM prajJApAramitAmupadizanti ca uddizanti | te codgRhNanti dhArayanti vAcayanti paryavApnuvanti pravartayanti upadezayanti upadizanti uddizanti svAdhyAyanti | tAM cainAM prajJApAramitAM puSpairdhUpairgandhairmAlyairvilepanai zcUrNairvastraizchatrairdhvajairghaNTAbhi: patAkAbhi: samantAcca dIpamAlAbhi:, bahuvidhAbhizca pUjAbhi: satkurvanti gurukurvanti mAnayanti pUjayanti arcayanti apacAyanti | santi khalu puna: kauzika aprameyA asaMkhyeyA: sattvA:, ye bodhicittamutpAdayanti, bodhicittamutpAdya bodhicittamupabRMhayanti, bodhicittamupabRMhayitvA bodhAya caranti | teSAM khalu puna: kauzika aprameyANA- masaMkhyeyAnAM sattvAnAM bodhAya caratAmapi yadyeko vA dvau vA avinivartanIyAyAM @031 bodhisattvabhUmAvavatiSTheyAtAm | tatkasya heto: ? durabhisaMbhavA hi kauzika anuttarA samya- ksaMbodhirhInavIryai: kusIdairhInasattvairhInacittairhInasaMjJairhInAdhi muktikairhInaprajJai: | tasmAttarhi kauzika kulaputreNa vA kuladuhitrA vA kSipraM cAnuttarAM samyaksaMbodhimabhisaMboddhukAmena iyameva prajJApAramitA {1. ##R om.## sukhaM.} sukhaM abhIkSNaM zrotavyA udgrahItavyA dhArayitavyA vAcayitavyA paryavAptavyA pravartayitavyA dezayitavyA upadeSTavyA uddeSTavyA svAdhyAtavyA paripraSTavyA | tatkasya heto: ? tathA hi sa evaM jJAsyati-atra prajJApAramitAyAM tathAgato'rhan samyaksaM- buddha: pUrvaM bodhisattvacaryA caran zikSita: | asmAbhirapyatra zikSitavyam | eSo'smAkaM zAsteti | tiSThato vA kauzika parinirvRtasya vA tathAgatasyArhata: samyaksaMbuddhasya bodhisattvai- rmahAsattvai: prajJApAramitaiva pratisartavyA | tasmAttarhi kauzikAya: kazcitkulaputro vA kuladuhitA vA tathAgatasyArhata: samyaksaMbuddhasya parinirvRtasya pUjAyai koTiza: saptaratnamayAMstathAgatadhAtu- garbhAn stUpAn kArayet | kArayitvA ca tAn yAvajjIvaM divyai: puSpairdivyairdhUpairdivyairgandhai- rdivyairmAlyairdivyairvilepanairdivyaizcUrNairdivyairvastrai rdivyaizchatrairdivyairdhvajairdivyAbhirghaNTAbhi: divyAbhi: patAkAbhi:, samantAcca divyAbhirdIpamAlAbhi: bahuvidhAbhizca divyAbhi: pUjAbhi: satkuryAt gurukuryAt mAnayet pUjayet arcayet apacAyet, tatkiM manyase kauzika, api nu sa kulaputro vA kuladuhitA vA {2. ##Ap W## tannidAnaM ##for## tatonidAnaM.} tatonidAnaM bahupuNyaM prasavet ? zakra Aha-bahu bhagavan, bahu sugata | bhagavAnAha-ata: sa kauzika kulaputro vA kuladuhitA vA bahu- taraM puNyaM prasavati, ya imAM prajJApAramitAmabhizraddadhadavakalpayannadhimucya prasannacitto bodhAya cittamutpAdya adhyAzayata: zRNuyAdudgRhIyAddhArayedvAcayetparyavApnuyAt pravartayet dezayet upadizet uddizet svAdhyAyet, parebhyazca vistareNa saMprakAzayet | arthamasyA vivRNuyAt manasAnvavekSeta, yathAdhikayA ca prajJayA atra parimImAMsAmApadyeta, antaza: pustaka- gatAmapi kRtvA dhArayet sthApayet saddharmacirasthitiheto:-mA buddhanetrIsamucchedo bhUt, mA saddharmAntardhAnam | bodhisattvAnAM mahAsattvAnAM ca anugrahopasaMhAra: kRto bhaviSyati netryavaikalyeneti | tAM cainAM prajJApAramitAM satkuryAt guru {3. ##W om.## gurukuryAt.} kuryAt mAnayet pUjayet arcayet apacAyet puSpairdhUpairgandhairmAlyairvilepanaizcUrNai rvastraizchatrairdhvajairghaNTAbhi: patAkAbhi:, samantAcca dIpamAlAbhi:, bahuvidhAbhizca pUjAbhi: pUjayet | ayameva tata: sa kauzika kulaputro vA kuladuhitA vA bahutaraM puNyaM prasavati | tiSThantu khalu puna: kauzika koTiza: saptaratna- mayAstathAgatadhAtugarbhA: stUpA:, ya: kazcitkauzika kulaputro vA kuladuhitA vA imaM jambUdvIpaM samantAt saptaratnamayAnAM tathAgatadhAtugarbhANAM stUpAnAM paripUrNaM kArayet, kArayitvA ca tAn yAvajjIvaM divyai: puSpairdivyairdhUpairdivyairgandhairdivyairmAlyairdivyairvile panairdivyai- zcUrNairdivyairvastrairdivyaizchatrairdivyairdhvajairdivyA bhirghaNTAbhi:, divyAbhi: patAkAbhi:, samantAcca @032 dIpamAlAbhi:, bahuvidhAbhizca divyAbhi: pUjAbhi: satkuryAt gurukuryAt mAnayet pUjayet arcayet apacAyet, tatkiM manyase kauzika api nu sa kulaputro vA kuladuhitA vA tatonidAnaM bahu puNyaM prasavet ? zakra Aha-bahu bhagavan, bahu sugata | bhagavAnAha-ata: sa kauzika kulaputro vA kuladuhitA vA bahutaraM puNyaM prasavati, ya imAM prajJApAramitAmabhizraddadhadavakalpa- yannadhimucya prasannacitto bodhAya cittamutpAdya adhyAzayata: zRNuyAdudgRhNIyAddhArayedvAcayetparya- vApnuyAtpravartayeddezayedupadizeduddizet svAdhyAyet, parebhyazca vistareNa saMprakAzayet, artha- masyA vivRNuyAt, manasAnvavekSeta, yathAdhikayA ca prajJayA atra parimImAMsAmApadyeta, antaza: pustakagatAmapi kRtvA dhArayet sthApayet saddharmacirasthitiheto:-mA buddhanetrIsamucchedo bhUt, mA saddharmAntardhAnam | bodhisattvAnAM mahAsattvAnAM cAnugrahopasaMhAra: kRto bhaviSyati netryavaikalyeneti | tAM cainAM prajJApAramitAM satkuryAt gurukuryAt mAnayet pUjayet arcayet apacAyet puSpairdhUpairgandhairmAlyairvilepanaizcUrNairvastraizcha trairdhvajairghaNTAbhi: patAkAbhi:, samantAcca dIpa- mAlAbhi:, bahuvidhAbhizca pUjAbhi: pUjayet, ayameva tata: sa kauzika kulaputro vA kuladuhitA vA bahutaraM puNyaM prasavati | tiSThatu khalu puna: kauzika ayaM jambUdvIpa: saptaratnamayAnAM tathAgatadhAtugarbhANAM stUpAnAM paripUrNa: | sacetkauzika yAvantazcAturmahAdvIpake lokadhAtau sarvasattvA:, teSAmekaika: sattva ekaikaM saptaratnamayaM tathAgatadhAtugarbhaM stUpaM kArayet, taM ca yAvajjIvaM divyai: puSpairdivyairdhUpairdivyairgandhairdivyairmAlyairdivyai zcUrNairdivyairvastrairdivyaizchatrairdivyairdhvajai- rdivyAbhirghaNTAbhirdivyAbhi: patAkAbhi:, samantAcca divyadIpamAlAbhi:, bahuvidhAbhizca divyAbhi: pUjAbhi: satkuryAt gurukuryAt mAnayet pUjayet arcayet apacAyet, tatkiM manyase kauzika api nu te sarvasattvAstatonidAnaM bahu puNyaM prasaveyu: ? zakra Aha-bahu bhagavan, bahu sugata | bhagavAnAha-ata: sa kauzika kulaputro vA kuladuhitA vA bahutaraM puNyaM prasavati, ya imAM prajJApAramitAmabhizraddadhadavakalpayannadhimucya prasannacitto bodhAya cittamutpAdya adhyAzayata: zRNuyAdudgRhNIyAddhArayet vAcayet paryavApnuyAt pravartayet dezayet upadizet uddizet svAdhyAyet, parebhyazca vistareNa saMprakAzayet, arthamasyA vivRNu- yAt, manasAnvavekSeta, yathAdhikayA ca prajJayA atra parimImAMsAmApadyeta, antaza: pustaka- gatAmapi kRtvA dhArayet sthApayet saddharmacirasthitiheto:-mA buddhanetrIsamucchedo bhUt, mA saddharmAntardhAnam | bodhisattvAnAM cAnugrahopasaMhAra: kRto bhaviSyati netryavaikalyeneti | tAM cainAM prajJApAramitAM satkuryAdgurukuryAnmAnayetpUjayedarcayedapacAyetpuSpairdhU pairgandhairmAlyairvilepanai- zcUrNairvastraizchatrairdhvajairghaNTAbhi: patAkAbhi: samantAcca dIpamAlAbhi:, bahuvidhAbhizca pU {1. ##W om.## pUjAbhi:.} jAbhi: pUjayet, ayameva tata: sa kauzika kulaputro vA kuladuhitA vA tatonidAnaM bahutaraM puNyaM prasavati | tiSThantu khalu puna: kauzika cAturmahAdvIpake lokadhAtau sarvasattvA: | yAvanta: kauzika sAhasre cUlikAyAM lokadhAtau sarvasattvA:, teSAmekaika: sattva ekaikaM saptaratnamayaM @033 tathAgatadhAtugarbhaM stUpaM kArayet, taM ca yAvajjIvaM divyai: puSpairdivyairdhUpairdivyairgandhairdivyairmAlyai- rdivyairvilepanairdivyaizcUrNairdivyairvastrairdivyaizchatrai rdivyairdhvajairdivyAbhirghaNTAbhirdivyAbhi: patAkAbhi:, samantAcca dIpamAlAbhi:, bahuvidhAbhizca pUjAbhi: satkuryAdgurukuryAnmAnayetpUjayedarcayedapacAyet, tatkiM manyase kauzika api nu sarvasattvAstatonidAnaM bahupuNyaM prasaveyu: ? zakra Aha-bahu bhagavan, bahu sugata | bhagavAnAha-ata: sa kauzika kulaputro vA kuladuhitA vA bahutaraM puNyaM prasavati ya imAM prajJApAramitAmabhizraddadhadavakalpayannadhimucya prasannacitto bodhAya cittamutpAdya adhyAzayata: zRNuyAdudgRhNIyAddhArayedvAcayet paryavApnuyAt pravartayeddezayedupadizeduddizet svAdhyA- yet, parebhyazca vistareNa saMprakAzayet, arthamasyA vivRNuyAt, manasAnvavekSeta, yathAdhikayA ca prajJayA atra parimImAMsAmApadyeta, antaza: pustakagatAmapi kRtvA dhArayetsthApayetsaddharma- cirasthitiheto:-mA buddhanetrIsamucchedo'bhUt, mA saddharmAntardhAnam | bodhisattvAnAM mahA- sattvAnAM ca anugrahopasaMhAra: kRto bhaviSyati netryavaikalyeneti | tAM cainAM prajJApAramitAM satkuryAdgurukuryAnmAnayet pUjayedarcayedapacAyet puSpaidhUpairgandhairmAlyairvilepanaizcUrNairvastraizcha trairdhvajai- rghaNTAbhi: patAkAbhi:, samantAcca dIpamAlAbhi:, bahuvidhAbhizca pUjAbhi: pUjayet, ayameva tata: sa kauzika kulaputro vA kuladuhitA vA tatonidAnaM bahutaraM puNyaM prasavati | tiSThantu khalu puna: kauzika sAhasre cUlikAyAM lokadhAtau sarvasattvA:, yAvanta: kauzika dvisAhasre madhyame lokadhAtau sarvasattvA:, teSAmekaika: sattva ekaikaM saptaratnamayaM tathAgatadhAtugarbhaM stUpaM kArayet, taM ca yAvajjIvaM divyai: puSpairdivyairdhUpairdivyairgandhairdivyairmAlyairdivyairvile panairdivyairzcUrNairdivyai- zchatrairdivyairdhvajairdivyAbhirghaNTAbhirdivyAbhi: patAkAbhi:, samantAcca divyadIpamAlAbhi:, bahuvidhA- bhizca divyAbhi: pUjAbhi: satkuryAdgurukuryAnmAnayetpUjayedarcayedapacAyet, tatkiM manyase kauzika api nu te sarvasattvAstatonidAnaM bahupuNyaM prasaveyu: ? zakra Aha-bahu bhagavan, bahu sugata | bhagavAnAha-ata: sa kauzika kulaputro vA kuladuhitA vA bahutaraM puNyaM prasavati, ya imAM prajJApAramitAmabhizraddhadhadavakalpayannadhimucya prasannacitto bodhAya cittamutpAdya adhyAzayata: zRNuyAdudgRhNIyAddhArayedvAcayetparyavApunyAtpravar tayeddezayedupadizeduddizetsvAdhyAyet, parebhyazca vista- reNa saMprakAzayet, arthamasyA vivRNuyAt, manasAnvavekSeta, yathAdhikayA ca prajJayA atra parimImAMsAmApadyeta, antaza: pustakagatAmapi kRtvA dhArayetsthApayet saddharmacirasthitiheto:- mA buddhanetrIsamucchedo bhUt, mA saddharmAntardhAnam | bodhisattvAnAM mahAsattvAnAM ca anugrahopa- saMhAra: kRto bhaviSyati netryavaikalyeneti | tAM cainAM prajJApAramitAM satkuryAdgurukuryAnmAna- yetpUjayedarcayedapacAyet pu SpairdhUpairgandhairmAlyairvilepanaizcUrNairvastraizcha trairdhvajairghaNTAbhi: patAkAbhi:, samantAcca dIpamAlAbhi:, bahuvidhAbhizca pUjAbhi: pUjayet, ayameva tata: sa kauzika kulaputro vA kuladuhitA vA tatonidAnaM bahutaraM puNyaM prasavati | tiSThantu khalu puna: kauzika dvisAhasre madhyame lokadhAtau sarvasattvA:, yAvanta: kauzika trisAhasramahAsAhasre lokadhAtau sarvasattvA:, teSAmekaika: sattva ekaikaM saptaratnamayaM tathAgatadhAtugarbhaM stUpaM kArayet, taM ca @034 yAvajjIvaM divyai: puSpairdivyairdhUpairdivyairgandhairdivyairmAlyairdivyai zcUrNairdivyairvastrairdivyaizchatrairdivyairdhvajai- rdivyAbhirghaNTAbhirdivyAbhi: patAkAbhi:, samantAcca divyadIpamAlAbhi:, bahuvidhAbhizca divyAbhi: pUjAbhi: satkuryAdgurukuryAnmAnayetpUjayedarcayedapacAyet, tatkiM manyase kauzika api nu te sarvasattvAstatonidAnaM bahupuNyaM prasaveyu: ? zakra Aha-bahu bhagavan, bahu sugata | bhagavAnAha-ata: sa kauzika kulaputro vA kuladuhitA vA bahutaraM puNyaM prasavati, ya imAM prajJApAramitAmabhizraddadhadavakalpayannadhimucya prasannacitto bodhAya citta- mutpAdya adhyAzayata: zRNuyAdudgRhNIyAddhArayedvAcayetparyavApnuyAt pravartayeddezayedupadizeduddizet svAdhyAyet parebhyazca vistareNa saMprakAzayet, arthamasyA vivRNuyAt, manasAnvavekSeta, yathA- dhikayA ca prajJayA atra parimImAMsAmApadyeta, antaza: pustakagatAmapi kRtvA dhArayetsthApayet saddharmacirasthitiheto:-mA buddhanetrIsamucchedo bhUt, mA saddharmAntardhAnam | bodhisattvAnAM mahA- sattvAnAM ca anugrahopasaMhAra: kRto bhaviSyati netryavaikalyeneti | tAM cainAM prajJApAramitAM satkuryA- dgurukuryAnmAnayetpUjayedarcayedapacAyetpuSpairdhUpairgan dhairmAyairvilepanaizcUrNairvastraizchatrairdhvajairghaN TAbhi: patA- kAbhi: samantAcca dIpamAlAbhi:, bahuvidhAbhizca pUjAbhi: pUjayet, ayameva tata: sa kauzika kulaputro vA kuladuhitA vA tatonidAnaM bahutaraM puNyaM prasavati | tiSThantu khalu puna: kauzika trisAhasramahAsAhasre lokadhAtau sarvasatvA:, yeSAmekaika: sattva ekaikaM saptaratnamayaM tathAgatadhAtugarbhaM stUpaM kArayet, taM ca yAvajjIvaM divyAbhi: puSpadhUpagandhamAlyavilepanacUrNacIvaracchatradhvaja- ghaNTApatAkAbhi: samantAcca dIpamAlAbhi:, bahuvidhAbhizca pUjAbhi: satkuryAdgurukuryAnmAnayet pUjayedarcayedapacAyet, ye'pi kecitkauzika trisAhasramahAsAhasre lokadhAtau sattvA:, sace- tpunaste sarve apUrvAcaramaM mAnuSyakamAtmabhAvaM pratilabheran parikalpamupAdAya, tata ekaika: sattva ekaikaM saptaratnamayaM tathAgatadhAtugarbhaM stUpaM kArayet, ekaikazca sattvastAn sarvAn stUpAn kArayet, kArayitvA ca tAn pratiSThApya kalpaM vA kalpAvazeSaM vA sarvavAdyai: sarvagItai: sarva- nRtyai: sarvatUryatAlAvacarairdivyai: sarvapuSpai: sarvadhUpai: sarvagandhai: sarvamAlyai: sarvavilepanai: sarva- cUrNai: sarvavastrairdivyAbhi: sarvacchatradhvajaghaNTApatAkAbhi: samantAcca sarvadIpamAlAbhi:, bahuvidhA- bhizca divyamAnuSikIbhi: sarvapUjAbhi: satkuryAdgurukuryAnmAnayetpUjayedarcayedapacAyet, ete evaMrUpayA puNyakriyayA te sarve sattvAstAnaprameyAnasaMkhyeyAn stUpAn pratiSThApya evaMrUpAM pUjAM kArayeyu:, tatkiM manyase kauzika api nu te sarve sattvAstatonidAnaM bahupuNyaM prasaveyu: ? zakra Aha-bahu bhagavan, bahu sugata | bhagavAnAha-ata: sa kauzika kulaputro vA kuladuhitA vA bahutaraM puNyaM prasavati, ya imAM prajJApAramitAmabhizraddadhadavakalpayannadhimucya prasannacitto bodhAya cittamutpAdya adhyAzayata: zRNuyAdudgRhNIyAddhArayedvAcayet paryavApnuyAt pravartayeddezayedupadizeduddizet svAdhyAyet, parebhyazca vistareNa saMprakAzayet, arthamasyA vivRNuyAt, manasAnvavekSeta, yathAdhikayA ca prajJayA atra parimImAMsAmApadyeta, antaza: pustakagatAmapi kRtvA dhArayet sthApayet saddharmacirasthitiheto:-mA buddhanetrIsamucchedo @035 bhUt, mA saddharmAntardhAnam | bodhisattvAnAM mahAsattvAnAM ca anugrahopasaMhAra: kRto bhaviSyati netryavaikalyeneti | tAM cainAM prajJApAramitAM satkuryAdgurukuryAnmAnayetpUjayedarcayedapacAyetpuSpai- dhUpairgandhairmAlyairvilepanaizcUrNairvastraizchatrairdhva jairghaNTAbhi: patAkAbhi:, samantAcca dIpamAlAbhi:, bahu- vidhAbhizca pUjAbhi: pUjayet, ayameva tata: sa kauzika kulaputro vA kuladuhitA vA tatonidAnaM bahutaraM puNyaM prasavati || evamukte zakro devAnAmindro bhagavantametadavocat- evametadbhagavan, evametatsugata | prajJApAramitAM hi bhagavan satkurvatA gurukurvatA mAnayatA pUjayatA arcayatA apacAyatA kulaputreNa vA kuladuhitrA vA atItAnAgatapratyutpannA buddhA bhagavanto buddhajJAnaparijJAteSu sarvalokadhAtuSu atyantatayA satkRtA gurukRtA mAnitA: pUjitA arcitA apacAyitAzca bhavanti | tiSThantu khalu punarbhagavan anena paryAyeNa trisAhasramahAsAhasre lokadhAtau sarvasattvA:, ye'pi te {1. ##W om.## te.} bhagavan gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu sarvasattvA:, tatra ekaika: sattva: ekaikaM saptaratnamayaM tathAgatadhAtugarbhaM stUpaM kArayet, ekaikazca sattvastAn sarvAn stUpAn kArayet, kArayitvA ca tAn pratiSThApya kalpaM vA kalpAvazeSaM vA sarvavAdyai: sarvagItai: sarvanRtyai: sarvatUryatAlAvacarairdivyai: sarvapuSpai: sarvadhUpai: sarvagandhai: sarvamAlyai: sarvavilepanai: sarvacUrNai: sarvavastrairdivyAbhi: sarvacchatradhvajaghaNTApatAkAbhi: samantAcca sarvadIpamAlAbhi:, bahuvidhAbhizca divyamAnuSikIbhi: sarvapUjAbhi: satkuryAdgurukuryAnmAnayet pUjayedarcayedapacAyet, ayameva tebhya: sa bhagavan sarvasattvebhya: kulaputro vA kuladuhitA vA bahutaraM puNyaM prasavati, ya imAM prajJApAramitAmabhizraddadhadavakalpayannadhimucya prasannacitto bodhAya cittamutpAdya adhyAzayata: zRNuyAdudgRhNIyAddhArayedvAcayet paryavApnuyAt pravartayeddezayedupadizeduddizet svAdhyAyet, parebhyazca vistareNa saMprakAzayet, arthamasyA vivRNuyAt, manasAnvavekSeta, yathAdhikayA ca prajJayA atra parimImAMsAmApadyeta, antaza: pustakagatAmapi kRtvA dhArayetsthApayetsaddharmacirasthitiheto:- mA buddhanetrIsamucchedo bhUt, mA saddharmAntardhAnam | bodhisattvAnAM mahAsattvAnAM ca anugrahopa- saMhAra: kRto bhaviSyati netryavaikalyeneti | tAM cainAM prajJApAramitAM satkuryAdgurukuryA- nmAnayetpUjayedarcayedapacAyetpuSpairdhUpairgandhairmAlyai rvilepanaizcUrNairvastraizchatrairdhvajairghaNTAbhi: patAkAbhi:, samantAcca dIpamAlAbhi:, bahuvidhAbhizca pUjAbhi: pUjayet || atha khalu bhagavAn zakraM devAnAmindrametadavocat- evametatkauzika, evametat | bahutaraM sa kauzika kulaputro vA kuladuhitA vA tatonidAnaM bahutaraM puNyaM prasavati | aprameyaM sa kauzika kulaputro vA kuladuhitA vA tatonidAnaM bahutaraM puNyaM prasavati | asaMkhyeyaM sa kauzika kulaputro vA kuladuhitA vA tatonidAnaM bahutaraM puNyaM prasavati | acintyaM sa kauzika kulaputro vA kuladuhitA vA tatonidAnaM bahutaraM puNyaM prasavati | atulyaM sa kauzika kulaputro vA kuladuhitA vA tatonidAnaM bahutaraM puNyaM prasavati | aparimANaM sa kauzika @036 kulaputro vA kuladuhitA vA tatonidAnaM bahutaraM puNyaM prasavati | tatkasya heto: ? prajJApAramitA- nirjAtA hi kauzika tathAgatAnAmarhatAM samyaksaMbuddhAnAM sarvajJatA | sarvajJatAnirjAtA ca tathAgata- zarIrANAM pUjA | tasmAttarhi kauzika ya: kulaputro vA kuladuhitA vA imAM prajJApAramitAmabhi- zraddadhadavakalpayannadhimucya prasannacitto bodhAya cittamutpAdya adhyAzayata: zRNuyAdudgRhNIyAddhAraye- dvAcayetparyavApnuyAtpravartayeddezayedupadizeduddizet, svAdhyAyet, parebhyazca vistareNa saMprakAzayet, arthamasyA vivRNuyAt, manasAnvavekSeta, yathAdhikayA ca prajJayA atra parimImAMsAmApadyeta, antaza: pustakagatAmapi kRtvA dhArayetsthApayetsaddharmacirasthitiheto:-mA buddhanetrIsamucchedo bhUt, mA saddharmAntardhAnam | bodhisattvAnAM mahA {1. ##W om.## mahAsattvAnAM.} sattvAnAM ca anugrahopasaMhAra: kRto bhaviSyati netryavaikalyeneti | tAM cainAM prajJApAramitAM satkuryAdgurukuryAnmAnayetpUjayedarcayedapacAyet puSpai- rdhUpairgandhairmAlyairvilepanai zcUrNairvastraizcchatrairdhvajairghaNTAbhi: patAkAbhi: samantAcca dIpamAlAbhi:, bahu- vidhAbhizca pUjAbhi: pUjayet, asya kauzika puNyAbhisaMskArasya asau pUrvakastathAgatadhAtu- garbha: saptaratnamaya: stUpasaMskArajapuNyAbhisaMskAra: zatatamImapi kalAM nopaiti, sahasratamImapi, zatasahasratamImapi, koTItamImapi, koTIzatatamImapi, koTIsahasratamImapi, koTIzatasahasra- tamImapi, koTIniyutazatasahasratamImapi kalAM nopaiti | saMkhyAmapi kalAmapi gaNanAmapi upamAmapi aupamyamapi upanisAmapi upaniSadamapi na kSamate || atha khalu yAni tAni catvAriMzaddevaputrasahasrANi zakreNa devAnAmindreNa sArdhaM saMni- patitAni tasyAmeva parSadi saMnipatitAnyabhUvan, tAni zakraM devAnAmindrametadavocan- udgRhNISva mArSa prajJApAramitAm | udgrahItavyA mArSa prajJApAramitA | dhArayitavyA mArSa prajJApAra- mitA | vAcayitavyA mArSa prajJApAramitA | paryavAptavyA mArSa prajJApAramitA | pravartayitavyA mArSa prajJApAramitA | dezayitavyA mArSa prajJApAramitA | upadeSTavyA mArSa prajJApAramitA | uddeSTavyA mArSa prajJApAramitA | svAdhyAtavyA mArSa prajJApAramitA | atha khalu bhagavAn zakraM devAnAmindra- mAmantrayate sma-udgRhANa tvaM kauzika prajJApAramitAm | dhAraya tvaM kauzika prajJApAramitAm | vAcaya tvaM kauzika prajJApAramitAm | paryavApnuhi tvaM kauzika prajJApAramitAm | pravartaya tvaM kauzika prajJApAramitAm | dezaya tvaM kauzika prajJApAramitAm | upadiza tvaM kauzika prajJApAramitAm | uddiza tvaM kauzika prajJApAramitAm | svAdhyAya tvaM kauzika prajJApAra- mitAm | tatkasya heto ? yadA hi kauzika asurANAmevaMrUpA: samudAcArA utpatsyante- devAMstrAyastriMzAn yodhayiSyAma iti, devaistrAyastriMzai: sArdhaM saMgrAmayiSyAma iti, tadA tvaM kauzika imAM prajJApAramitAM samanvAhare:, svAdhyAye:, evaM teSAmasurANAM te samudAcArA: punarevAntardhAsyanti || evamukte zakro devAnAmindro bhagavantametadavocat-mahAvidyeyaM bhagavan yaduta prajJA- pAramitA | apramANeyaM bhagavan vidyA yaduta prajJApAramitA | aparimANeyaM bhagavan vidyA @037 yaduta prajJApAramitA | niruttareyaM bhagavan vidyA yaduta prajJApAramitA | anuttareyaM bhagavan vidyA yaduta prajJApAramitA | asameyaM bhagavan vidyA yaduta prajJApAramitA | asamasameyaM bhagavan vidyA yaduta prajJApAramitA | evamukte bhagavAn zakraM devAnAmindrametadavocat- evametatkauzika, evametat | mahAvidyeyaM kauzika yaduta prajJApAramitA | apramANeyaM kauzika vidyA yaduta prajJApAramitA | {1. ##W om.## apari...mitA.} aparimANeyaM kauzika vidyA yaduta prajJApAramitA {1. ##W om.## apari...mitA.} | niruttareyaM kauzika vidyA yaduta prajJApAramitA | anuttareyaM kauzika vidyA yaduta prajJApAramitA | asameyaM kauzika vidyA yaduta prajJApAramitA | asamasameyaM kauzika vidyA yaduta prajJApAra- mitA | tatkasya heto: ? imAM hi kauzika vidyAmAgamya paurvakAstathAgatA arhanta: samyaksaMbuddhA anuttarAM samyaksaMbodhimabhisaMbuddhA:, yaduta prajJApAramitAm | ye'pi te kauzika bhaviSyantyanAgate'dhvani tathAgatA arhanta: samyaksaMbuddhA:, anuttarAM samyaksaMbodhi- mabhisaMbhotsyante, te'pi kauzika imAmeva vidyAmAgamya anuttarAM samyaksaMbodhimabhisaMbhotsyante yaduta prajJApAramitAm | ye'pi kecitkauzika etarhi aprameyeSvasaMkhyeyeSu trisAhasramahAsAhasreSu lokadhAtuSu buddhA bhagavanto'nuttarAM samyaksaMbodhimabhisaMbudhyante, te'pi kauzika imAmeva vidyAmAgamya anuttarAM samyaksaMbodhimabhisaMbudhyante yaduta prajJApAramitAm | ahamapi kauzika imAmeva vidyAmAgamya anuttarAM samyaksaMbodhimabhisaMbuddho yaduta prajJApAramitAm | imAmeva kauzika vidyAmAgamya daza kuzalA: karmapathA loke prabhAvyante, catvAri dhyAnAni bodhyaGgasaMprayuktAni loke prabhAvyante, catvAryapramANAni bodhyaGgasaMprayuktAni loke prabhAvyante, catasra ArUpya- samApattayo bodhyaGgaparigRhItA loke prabhAvyante, SaDabhijJA bodhyaGgasaMprayuktA loke prabhAvyante, saptatriMzadbodhipakSA dharmA loke prabhAvyante, saMkSepeNa caturazItidharmaskandhasahasrANi loke prabhAvyante, buddhajJAnaM svayaMbhUjJAnamacintyajJAnaM loke prabhAvyante, imAmeva kauzika vidyAmAgamya yaduta prajJApAramitAm | yadApi kauzika tathAgatA arhanta: samyaksaMbuddhA loke notpadyante, tadApi kauzika bodhisattvA mahAsattvA: pUrvazrutena prajJApAramitA- niSyandena ye upAyakauzalyasamanvAgatA bhavanti, te'pi kauzika sattvAnAmanukampakA: anukampAmupAdAya imaM lokamAgamya daza kuzalAn karmapathAn loke prabhAvayanti, catvAri dhyAnAni bodhyaGgaviprayuktAni loke prabhAvayanti, catvAryapramANAni bodhyaGgavipra- yuktAni loke prabhAvayanti | catasra ArUpyasamApattIrbodhyaGgaviprayuktA loke prabhAvayanti | paJcAbhijJA bodhyaGgaviprayuktA loke prabhAvayanti | tadyathApi nAma kauzika candramaNDalamAgamya sarvA oSadhI: tArA yathAbalaM yathAsthAmamavabhAsayanti, nakSatrANi ca yathAbalaM yathAsthAmamava- bhAsayanti, evameva kauzika tathAgatasyArhata: samyaksaMbuddhasya atyayena saddharmasyAntardhAne tathAgatAnAmarhatAM samyaksaMbuddhAnAmanutpAdAt yA kAciddharmacaryA samacaryA asamacaryA kuzalacaryA loke prajJAyate prabhAvyate, sarvA sA bodhisattvanirjAtA bodhisattvaprabhAvitA @038 bodhisattvopAyakauzalyapravartitA | tacca bodhisattvAnAmupAyakauzalyaM prajJApAramitAnirjAtaM veditavyaM || punaraparaM kauzika imAM prajJApAramitAmudgRhNatAM dhArayatAM vAcayatAM paryavApnuvatAM pravarta- yatAM dezayatAmupadizatAmuddizatAM svAdhyAyatAM likhatAM manasi kurvatAM samanvAharatAM ca kulaputrANAM kuladuhitR#NAM vA tannidAnaM bahavo dRSTadhArmikA guNA: pratikAGkSitavyA: | evamukte zakro devAnAmindro bhagavantametadavocat-katamai: punarbhagavan dRSTadhArmikairguNai: samanvAgatAste kulaputrA: kuladuhitarazca bhaviSyanti ? bhagavAnAha-na te kauzika kulaputrA vA kuladuhitaro vA viSamAparihAreNa kAlaM kariSyanti, na viSeNa kAlaM kariSyanti, na zastreNa kAlaM kariSyanti, nAgninA kAlaM kariSyati, nodakena kAlaM kariSyanti, na daNDena kAlaM kariSyanti, na paropakrameNa kAlaM kariSyanti | utpannotpannAzcaiSAmupadravA rAjato vA rAjaputrato vA rAjamantrito vA rAjamahAmAtrato vA imAM prajJApAramitAM samanvAharatAM vA svAdhyAyatAM vA punarevAntardhAsyanti | teSAM ca enAM prajJApAramitAM puna: puna: samanvAharatAM vA svAdhyAyatAM vA ye tatropasaMkrAmeyuravatAraprekSiNo'vatAragaveSiNo rAjAno vA rAjaputrA vA rAjamantriNo vA rAjamahAmAtrA vA, na te'vatAraM lapsyante yathApi nAma prajJApAramitApari- gRhItatvAt | upasaMkrAntAnAM ca teSAM rAjJAM vA rAjaputrANAM vA rAjamantriNAM vA rAjamahAmAtrANAM vA AlapitukAmatA bhaviSyati, abhibhASitukAmatA bhaviSyati, prati- saMmoditavyaM ca te maMsyante | tatkasya heto: ? iyaM hi kauzika prajJApAramitA sarvasattvAnA- mantike maitropasaMhAreNa maitracittatayA karuNopasaMhAreNa karuNacittatayA pratyupasthitA | tasmAttarhi kauzika ye'pi te vyAlasarIsRpakAntAramadhyagatA:, teSAM kulaputrANAM kuladuhitR#NAM vA manuSyA vA amanuSyA vA avatAraprekSiNo'vatAragaveSiNa:, te'pi teSAM kauzika avatAraM na lapsyante sthApayitvA pUrvakarmavipA {1. ##W## ^vipAkena.} kam || atha khalvanyatIrthyAnAM parivrAjakAnAmupAlambhAbhiprAyANAM zataM tasyAM velAyAM yena bhagavAMstenopasaMkrAmati sma | atha khalu zakro devAnAmindro dUrata eva AgacchatastAnanyatIrthyAn parivrAjakAn dRSTvA teSAM cittAni vyavalokya evaM cintayAmAsa-ime khalu anyatIrthyA: parivrAjakA upAlambhAbhiprAyA yena bhagavAMstenopasaMkrAmanti sma | yannvahaM yAvanmAtro mayA bhagavato'ntikAdasyA: prajJApAramitAyA: pradeza udgRhIta:, tAvanmAtraM smRtyA samanvAhareyaM svAdhyAyeyaM pravartayeyam, yathaite'nyatIrthA: parivrAjakA bhagavantaM nopasaMkrAmeyu: | evamasyA: prajJApAramitAyA bhASyamANAyA nAntarAya: syAditi | atha khalu zakro devAnAmindro yAvanmAtro bhagavato'ntikAdasyA: prajJApAramitAyA: pradeza: udgRhIta:, tAvanmAtraM smRtyA samanvAharati sma, svAdhyAyati sma, pravartayati sma | atha te'nyatIrthA: parivrAjakA dUrAddUrataraM bhagavantaM pradakSiNIkRtya tenaiva dvAreNa tenaiva mArgeNa punareva niSkrAntA: | atha khalvAyuSmata: zAriputra- @039 syaitadabhUt-kimatra kAraNaM yena ime'nyatIrthyA: parivrAjakA dUrAddUrataraM bhagavantaM pradakSiNIkRtya tenaiva dvAreNa tenaiva mArgeNa punareva niSkrAntA: ? atha khalu bhagavAnAyuSmata: zAriputrasya imamevaMrUpaM cetasaiva ceta:parivitarkamAjJAya AyuSmantaM zAriputrametadavocat-zakreNa zAriputra devAnAmindreNa teSAmanyatIrthyAnAM parivrAjakAnAmupAlambhAbhiprAyANAM cittAni vyavalokya iyaM prajJApAramitA smRtyA samanvAhRtA svAdhyAyitA pravartitA, teSAmanyatIrthyAnAM parivrAjakAnAM vigrahItukAmAnAM vivaditukAmAnAM virodhayitukAmAnAM nivartanArtham, yathA asyA: prajJApAra- mitAyA bhASyamANAyA ete'nyatIrthyA: parivrAjakA nopasaMkrAmeyuriti, mAntarAyaM kArSu: prajJA- pAramitAyA bhASyamANAyA iti | mayA ca zakrasya devAnAmindrasyAbhyanujJAtam | tatkasya heto: ? nAhaM zAriputra teSAmanyatIrthyAnAM parivrAjakAnAmekasyApi zuklaM dharmaM samanupazyAmi | sarve te zAriputra upAlambhAbhiprAyA: pratihatacittA upasaMkramitukAmA abhUvan || atha khalu mArasya pApIyasa etadabhUt-imAstathAgatasyArhata: samyaksaMbuddhasya catasra: parSada: saMnipatitA: saMniSaNNAstathAgatasya saMmukhIbhUtA: | ime ca kAmAvacarA rUpAvacarAzca devaputrA: saMmukhIbhUtA: | niyatamatra bodhisattvA mahAsattvA vyAkariSyante'nuttarAyAM samyaksaM- bodhau | yannvahamupasaMkrAmeyaM vicakSu:karaNAyeti | atha khalu mAra: pApIyAMzcaturaGgabalakAyamabhi- nirmAya yena bhagavAMstenopasaMkrAmati sma | atha khalu zakrasya devAnAmindrasyaitadabhUt-mAro batAyaM pApIyAMzcaturaGgabalakAyamabhinirmAya yena bhagavAMstenopasaMkrAmati sma | yazcAyaM caturaGgasya balakAyasya vyUha:, nAyaM rAjJo bimbisArasya caturaGgasya balakAyasya vyUha:, nApi rAjJa: prasenajitazcaturaGgasya balakAyasya vyUha:, nApi zAkyAnAM caturaGgasya balakAyasya vyUha:, nApi licchavInAM caturaGgasya balakAyasya vyUha:, yo'yaM mAreNa pApIyasA abhinirmita: | samanubaddho dIrgharAtraM mAra: pApIyAn bhagavato'vatAraprekSI avatAragaveSI, sattvAnAM ca viheThanAbhi- prAya: | yannvahamimAmeva prajJApAramitAM smRtyA samanvAhareyaM svAdhyAyeyaM pravartayeyamiti | atha khalu zakro devAnAmindra imAmeva prajJApAramitAM smRtyA samanvAharati sma svAdhyAyati sma pravartayati sma | yathA yathA ca zakro devAnAmindra imAM prajJApAramitAM smRtyA samanvAharati sma svAdhyAyati sma pravartayati sma, tathA tathA mAra: pApIyAMstenaiva mArgeNa punareva pratyudAvRtta: || atha khalu trAyastriMzatkAyikA devaputrA divyAni mAndAravapuSpANyabhinirmAya vihAya- sA antarIkSagatA yena bhagavAMstenAbhyavakiranti sma, yena bhagavAMstena tAni divyAni mAndAravapuSpANyabhiprakiranti sma, evaM codAnamudAnayanti sma-cirasya bateyaM prajJApAramitA jAmbUdvIpakAnAM manuSyANAmupAvRtteti | punareva ca divyAni mAndAravANi puSpANi gRhItvA yena bhagavAMstenAbhyavakiranti sma, abhiprakiranti sma | evaM cAvocan-ye kecidbhagavan sattvA: prajJApAramitAM bhASiSyante, bhAvayiSyanti, prajJApAramitAyAM cariSyanti, na teSAM mAro vA mArakAyikA vA devatA avatAraM lapsyante | na te bhagavan sattvA avarakeNa kuzalamUlena @040 samanvAgatA bhaviSyanti, ye imAM prajJApAramitAM zroSyanti, zrutvA codgrahISyanti, dhArayiSyanti vAcayiSyanti paryavApsyanti pravartayiSyanti dezayiSyanti, upadekSyanti uddekSyanti svAdhyA- syanti | pUrvajinakRtAdhikArAste bhagavan sattvA bhaviSyanti, yeSAmiyaM prajJApAramitA zrotrAva- bhAsamAgamiSyati | ka: punarvAdo ye enAmudgrahISyanti dhArayiSyanti vAcayiSyanti paryavApsyanti pravartayiSyanti dezayiSyanti upadekSyanti uddekSyanti svAdhyAsyanti, tathatvAya zikSiSyante, tathatvAya pratipatsyante, tathatvAya yogamApatsyante, tathAgataparyupAsitAste bhagavan sattvA bhavi- Syanti | tatkasya heto: ? ato hi sarvajJatA gaveSitavyA yaduta prajJApAramitAta: | tadyathApi nAma bhagavan yAni kAnicidratnAni mahAratnAni, sarvANi tAni mahAsamudraprabhAvitAni, sarvANi tAni mahAsamudrAdgaveSitavyAni, evameva bhagavan sarvajJatAmahAratnaM tathAgatAnAmarhatAM samyaksaMbuddhAnAM prajJApAramitAmahAsamudrAdgaveSitavyam | evamukte bhagavAn zakraM devAnAmindra- metadavocat-evametatkauzika, evametat | atonirjAtaM tathAgatAnAmarhatAM samyaksaMbuddhAnAM sarvajJatAmahAratnaM yaduta prajJApAramitAmahAsamudrAt || atha khalvAyuSmAnAnando bhagavantametadavocat-na bhagavan dAnapAramitAyA varNaM bhASate, na nAmadheyaM parikIrtayati | na zIlapAramitAyA:, na kSAntipAramitAyA:, na vIryapAra- mitAyA: | na bhagavan dhyAnapAramitAyA varNaM bhASate, na nAmadheyaM parikIrtayati | api tu prajJApAramitAyA evaikasyA bhagavAn varNaM bhASate, nAmadheyaM ca parikIrtayati | bhagavAnAha- evametadAnanda, evametat | prajJApAramitAyA evAhamAnanda varNaM bhASe nAmadheyaM ca parikIrta- yAmi, nAnyAsAM pAramitAnAm | tatkasya heto: ? prajJApAramitA hi Ananda pUrvagamA paJcAnAM pAramitAnAm | tatkiM manyase Ananda apariNAmitaM dAnaM sarvajJatAyAM dAnapAramitAnAmadheyaM labhate ? AyuSmAnAnanda Aha-no hIdaM bhagavan | bhagavAnAha-tatkiM manyase Ananda apariNAmitaM zIlamapariNAmitA kSAntirapariNAmitaM vIryamapariNAmitaM dhyAnam ? tatkiM manyase Ananda apariNAmitA prajJA sarvajJatAyAM prajJApAramitAnAmadheyaM labhate ? Ananda Aha-no hIdaM bhagavan | bhagavAnAha-tatkiM manyase tvamAnanda acintyA sA prajJA yA kuzalamUlAni sarvajJatApariNAmena pariNAmayati ? Ananda Aha-evametadbhagavan, evametatsugata | acintyA sA bhagavan prajJA, paramAcintyA sA bhagavan prajJA, yA kuzalamUlAni sarvajJatApariNAmena pariNAmayati | bhagavAnAha-tasmAttarhi Ananda paramatvAtsA prajJA pAramitAnAmadheyaM labhate, yayA sarvajJatAyAM pariNAmitAni kuzalamUlAni pAramitAnAmadheyaM labhante | tasmAttarhi Ananda sarvajJatApariNAmitakuzalamUlatvAtprajJApAramitA paJcAnAM pAramitAnAM pUrvagamA nAyikA pariNAyikA | anena yogena antargatA: paJca pAramitA: prajJApAramitAyAmeva Ananda SaTpAramitAparipUrNAdhivacanametadyaduta prajJApAramiteti | tasmAttarhi Ananda prajJApAramitAyAM parikIrtitAyAM sarvA: SaT pAramitA: parikIrtitA bhavanti | tadyathApi nAma Ananda mahApRthivyAM bIjAni prakIrNAni sAmagrIM labhamAnAni virohanti | mahApRthivI ca teSAM bIjAnAM pratiSThA| @041 mahApRthivIpratiSThitAni ca tAni bIjAni virohanti | evameva Ananda prajJApAramitAsaMgRhItA: paJca pAramitA: sarvajJatAyAM pratiSThante | prajJApAramitApratiSThitA: paJca pAramitA virohanti | prajJApAramitAparigRhItatvAcca pAramitAnAmadheyaM labhante | tasmAttarhi Ananda prajJApAramitaiva paJcAnAM pAramitAnAM pUrvagamA nAyikA pariNAyakA || atha khalu zakro devAnAmindro bhagavantametadavocat-na tAvadime bhagavaMstathAgate- nArhatA samyaksaMbuddhena prajJApAramitAyA: sarve guNA: parikIrtitA:, yAn guNAn sa kulaputro vA kuladuhitA vA parigRhNIte prajJApAramitAmudgRhya dhArayitvA vAcayitvA paryavApya pravartya dezayitvA upadizya uddizya svAdhyAyya | atha hi mayA yo bhagavato'ntikAdasyA: prajJApAra- mitAyA: pradeza udgRhIta:, sa pravartita: | bhagavAnAha-sAdhu sAdhu kauzika | na khalu puna: kauzika kevalaM ya: prajJApAramitAmudgrahISyati dhArayiSyati vAcayiSyati paryavApsyati pravarta- yiSyati dezayiSyatyupadekSyatyuddekSyati svAdhyAsyati, tasyaiva kevalamamI guNA bhaviSyanti | yo'pi kauzika kulaputro vA kuladuhitA vA imAM prajJApAramitAM likhitvA pustakagatAM kRtvA dhArayi- Syati sthApayiSyati saddharmacirasthitiheto:-mA buddhanetrIsamucchedo bhUt, mA saddharmAntardhAnam | bodhisattvAnAM mahAsattvAnAM cAnugrahopasaMhAra: kRto bhaviSyati netryavaikalyeneti | tAM cainAM prajJApAramitAM satkariSyati gurukariSyati mAnayiSyati pUjayiSyati arcayiSyati apacAyiSyati puSpairdhUpairgandhairmAlyairvilepanai zcUrNairvastraizchatrairdhvajairghaNTAbhi: patAkAbhi:, samantAcca dIpamAlAbhi:, bahuvidhAbhizca pUjAbhi: pUjayiSyati, tasyApyahaM kauzika kulaputrasya vA kuladuhiturvA enAn dRSTadhArmikAn guNAn vadAmi || evamukte zakro devAnAmindro bhagavantametadavocat-ahamapi bhagavaMstasyApi kulaputrasya vA kuladuhiturvA rakSAvaraNaguptiM saMvidhAsyAmi, ya imAM prajJApAramitAM likhitvA pustakagatAM kRtvA dhArayiSyati sthApayiSyati saddharmacirasthitiheto:-mA buddhanetrIsamucchedo bhUt, mA saddharmA- ntardhAnam | bodhisattvAnAM mahAsattvAnAM cAnugrahopasaMhAra: kRto bhaviSyati netryavaikalyeneti | tAM cainAM prajJApAramitAM satkariSyati gurukariSyati mAnayiSyati pUjayiSyati arcayiSyati apacAyiSyati puSpairdhUpairgandhairmAlyairvilepanai zcUrNairvastraizchatrairdhvajairghaNTAbhi: patAkAbhi:, samantAcca dIpamAlAbhi:, bahuvidhAbhizca pUjAbhi: pUjayiSyati | ka: punarvAdo ya: enAM prajJApAramitAM likhiSyati udgrahISyati dhArayiSyati vAcayiSyati paryavApsyati pravartayiSyati dezayiSyatyupa- dekSyatyuddekSyati svAdhyAsyati satkariSyati gurukariSyati mAnayiSyati pUjayiSyati arcayiSyati apacAyiSyati puSpairdhUpairgandhairmAlyairvilepanaizcUrNairvastraizcha trairdhvajairghaNTAbhi: patAkAbhi:, samantAcca dIpamAlAbhi:, bahuvidhAbhizca pUjAbhi: pUjayiSyati || bhagavAnAha-sAdhu sAdhu kauzika | tasya khalu puna: kauzika kulaputrasya kuladuhiturvA imAM prajJApAramitAM svAdhyAyato bahUni devaputrazatAnyupasaMkramiSyanti | bahUni devaputra- @042 sahasrANi bahUni devaputrazatasahasrANi dharmazravaNAyopasaMkramiSyanti | te ca devaputrA dharma zRNvantastasya dharmabhANakasya pratibhAnamupasaMhartavyaM maMsyante | yadApi sa dharmabhANako na jalpitukAmo bhaviSyati, tadApi tasya te devaputrAstenaiva dharmagauraveNa pratibhAnamupasaMhartavyaM maMsyante, yathA tasya kulaputrasya vA kuladuhiturvA bhASitumeva chando bhaviSyati | imamapi sa kauzika kulaputro vA kuladuhitA vA dRSTadhArmikaM guNaM parigRhNAti, ya imAM prajJApAramitA- mudgrahISyati dhArayiSyati vAcayiSyati paryavApsyati pravartayiSyati dezayiSyatyupadekSyatyuddekSyati svAdhyAsyati || punaraparaM kauzika tasya kulaputrasya kuladuhiturvA imAM prajJApAramitAM bhASamANasya catasR#NAM parSadAmagrato nAvalInacittatA bhaviSyati-mA khalu mAM kazcitparyanuyuJjIta upA- lambhAbhiprAya iti | tatkasya heto: ? tathA hi tasya prajJApAramitA rakSAvaraNaguptiM karoti | sa upAlambhAnapi prajJApAramitAvihArI na samanupazyati, upAlambhakarAnapi prajJApAramitA- vihArI na samanupazyati, yo'pyupAlabhyeta tamapi na samanupazyati, tAmapi prajJApAramitAM na samanupazyati | evaM prajJApAramitAparigRhItasya kulaputrasya vA kuladuhiturvA anena paryAyeNa na {1. ##R## kvacit.} kazcitparyanuyogo bhaviSyati | sa ca nottrasiSyati, na saMtrasiSyati, na saMtrAsamApatsyate | imAnapi sa kauzika kulaputro vA kuladuhitA vA dRSTadhArmikAn guNAn parigRhNAti, ya imAM prajJApAramitAmudgrahISyati dhArayiSyati vAcayiSyati paryavApsyati pravartayiSyati dezayi- SyatyupadekSyatyuddekSyati svAdhyAsyati || punaraparaM kauzika sa kulaputro vA kuladuhitA vA priyo bhaviSyati mAtApitR#NAM mitrAmAtyajJAtisA{2. ##R## ^sAla^ ##for## ^sAlohita^.}lohitazramaNabrAhmaNAnAM hitAnAM ca, pratibalazca bhaviSyati, {3 .##R W## zakrazca.}s *aktazca bhaviSyati utpannotpannAnAM parapravAdinAM sahadharmeNa nigrahAya, paraizca pratyanuyujyamAna: pratyanuyogavyAkaraNa- samartho bhaviSyati | imAnapi sa kauzika kulaputro vA kuladuhitA vA dRSTadhArmikAn guNAn parigRhNAti, ya: kulaputro vA kuladuhitA vA imAM prajJApAramitAmudgrahISyati dhArayiSyati vAcayiSyati paryavApsyati pravartayiSyati dezayiSyatyupadekSyatyuddekSyati svAdhyAsyati || yatra khalu puna: kauzika kulaputro vA kuladuhitA vA imAM prajJApAramitAM likhitvA pustakagatAM kRtvA pUjApUrvagamaM sthApayiSyati pUjayiSyati, tatra kauzika ye keciccAturmahArAja- kAyikeSu deveSu devaputrA anuttarAyAM samyaksaMbodhau saMprasthitA:, te'pi tatra AgantavyaM maMsyante | te'pi tatrAgatya enAM prajJApAramitAM pustakagatAM prekSiSyante vandiSyante namaskariSyantyudgrahISyanti dhArayiSyanti vAcayiSyanti paryavApsyanti pravartayiSyanti dezayiSyantyupadekSyanyuddekSyanti svAdhyAsyanti | prekSya vanditvA namaskRtya dhArayitvA vAcayitvA paryavApya pravartya dezayitvopa- @043 dizyoddizya svAdhyAyya punareva prakramitavyaM maMsyante | evaM ye kecitkauzika trAyastriMzeSu deveSu devaputrA anuttarAyAM samyaksaMbodhau saMprasthitA:, te'pi tatrAgantavyaM maMsyante | te'pi tatrA- gatya enAM prajJApAramitAM pustakagatAM prekSiSyante vandiSyante namaskariSyantyudgrahISyanti dhAra- yiSyanti vAcayiSyanti paryavApsyanti pravartayiSyanti dezayiSyantyupadekSyantyuddekSyanti svAdhyA- syanti | prekSya vanditvA namaskRtyodgRhya dhArayitvA vAcayitvA paryavApya pravartya dezayitvopadizya uddizya svAdhyAyya punareva prakramitavyaM maMsyante | ye'pi kecitkauzika yAmeSu deveSu devaputrA anuttarAyAM samyaksaMbodhau saMprasthitA:, te'pi tatrAgantavyaM maMsyante | te'pi tatrAgatya enAM prajJApAra- mitAM pustakagatAM prekSiSyante vandiSyante namaskariSyantyudgrahISyanti dhArayiSyanti vAcayiSyanti paryavApsyanti pravartayiSyanti dezayiSyantyupadekSyantyuddekSyanti svAdhyAsyanti | prekSya vanditvA namaskRtyodgRhya dhArayitvA vAcayitvA paryavApya pravartya dezayitvopadizyoddizya svAdhyAyya punareva prakramitavyaM maMsyante | ye'pi kecitkauzika tuSiteSu deveSu devaputrA anuttarAyAM samyaksaMbodhau saMprasthitA:, te'pi tatrAgantavyaM maMsyante | te'pi tatrAgatya enAM prajJApAramitAM pustakagatAM prekSiSyante vandiSyante namaskariSyantyudgrahISyanti dhArayiSyanti vAcayiSyanti paryavApsyanti pravartayiSyanti dezayiSyantyupadekSyantyuddekSyanti svAdhyAsyanti | prekSya vanditvA namaskRtyodgRhya dhArayitvA vAcayitvA paryavApya pravartya dezayitvopadizyoddizya svAdhyAyya punareva prakramitavyaM maMsyante | ye'pi kecitkauzika nirmANaratiSu deveSu devaputrA anuttarAyAM samyaksaMbodhau saMpra- sthitA:, te'pi tatrAgantavyaM maMsyante | te'pi tatrAgatya enAM prajJApAramitAM pustakagatAM prekSiSyante vandiSyante namaskariSyantyudgrahISyanti dhArayiSyanti vAcayiSyanti paryavApsyanti pravartayiSyanti dezayiSyantyupadekSyantyuddekSyanti svAdhyAsyanti | prekSya vanditvA namaskRtyodgRhya dhArayitvA vAca- yitvA paryavApya pravartya dezayitvopadizyoddizya svAdhyAyya punareva prakramitavyaM maMsyante | ye'pi kecitkauzika paranirmitavazavartiSu deveSu devaputrA anuttarAyAM samyksaMbodhau saMprasthitA:, te'pi tatrAgantavyaM maMsyante | te'pi tatrAgatya enAM prajJApAramitAM pustakagatAM prekSiSyante vandiSyante namaskariSyanti udgrahISyanti dhArayiSyanti vAcayiSyanti paryavApsyanti pravartayiSyanti dezayiSyanti upadekSyanti uddekSyanti svAdhyAsyanti | prekSya vanditvA namaskRtyodgRhya dhAra- yitvA vAcayitvA paryavApya pravartya dezayitvopadizyoddizya svAdhyAyya punareva prakramitavyaM maMsyante | evaM ye'pi kecitkauzika rUpAvacareSu deveSu devaputrA yAvanto brahmaloke brahma- kAyikA devaputrA anuttarAyAM samyaksaMbodhau saMprasthitA:, te'pi tatrAgantavyaM maMsyante | te'pi tatrAgatya enAM prajJApAramitAM pustakagatAM prekSiSyante vandiSyante namaskariSyanti udgrahISyanti dhArayiSyanti vAcayiSyanti paryavApsyanti pravartayiSyanti dezayiSyanti upadekSyanti uddekSyanti svAdhyAsyanti | prekSya vanditvA namaskRtyodgRhya dhArayitvA vAcayitvA paryavApya pravartya deza- yitvopadizyoddizya svAdhyAyya punareva prakramitavyaM maMsyante | mA te'tra kauzika evaM bhUdyathA brahmakAyikA eveti | yathA brahmakAyikA:, evaM ye'pi kecitkauzika brahmapurohiteSu deveSu @044 devaputrA:...peyAlam | evaM ye'pi kecitkauzika mahAbrahmAsu parIttAbheSvapramANAbheSvAbhAsvareSu parIttazubheSvapramANazubheSu zubhakRtsneSvanabhrakeSu puNyaprasaveSu bRhatphaleSvasaMjJisattveSvabRheSvatapeSu sudRzeSu sudarzaneSu | ye'pi kecitkauzika akaniSTheSu deveSu devaputrA anuttarAyAM samyaksaM- bodhau saMprasthitA:, te'pi tatrAgantavyaM maMsyante | te'pi tatrAgatya enAM prajJApAramitAM pustakagatAM prekSiSyante vandiSyante namaskariSyantyudgrahISyanti dhArayiSyanti vAcayiSyanti paryavApsyanti pravartayiSyanti dezayiSyantyupadekSyantyuddekSyanti svAdhyAsyanti | prekSya vanditvA namaskRtyodgRhya dhArayitvA vAcayitvA paryavApya pravartya dezayitvopadizyoddizya svAdhyAyya puna- reva prakramitavyaM maMsyante | evaM ca kauzika tena kulaputreNa vA kuladuhitrA vA cittamutpAda- yitavyam-ye keciddazasu dikSu aprameyeSvasaMkhyeyeSu lokadhAtuSu devA nAgA yakSA gandharvA asurA garuDA: kinnarA mahoragA manuSyA amanuSyA:, te ita: pustakAtprajJApAramitAM pazyantu vandantAM namaskurvantu udgRhNantu dhArayantu paryavApnuvantu pravartayantu dezayantu upadizantu uddizantu svAdhyAyantu | prekSya vanditvA namaskRtyodgRhya dhArayitvA vAcayitvA paryavApya pravartya dezayitvA upadizyoddizya svAdhyAyya punareva svabhavanAni gacchantu-teSAmidaM dharmadAnameva dattaM bhavatviti | mA te'tra kauzika evaM bhUt-ye asminneva cAturmahAdvIpake lokadhAtau kAmAvacarA rUpAva- carAzca devaputrA anuttarAM samyaksaMbodhimabhisaMprasthitA:, te eva kevalaM tatrAgantavyaM maMsyanta carAzca devaputrA anuttarAM samyaksaMbodhimabhisaMprasthitA:, te eva kevalaM tatrAgantavyaM maMsyanta iti | na te kauzika evaM draSTavyam | api tu khalu puna: kauzika yAvantastrisAhasramahA- sAhasre lokadhAtau kAmAvacarA rUpAvacarAzca devaputrA anuttarAM samyaksaMbodhimabhisaMprasthitA:, te'pi tatrAgantavyaM maMsyante | te'pi tatrAgatya enAM prajJApAramitAM pustakagatAM prekSiSyante vandi- Syante namaskariSyantyudgrahISyanti dhArayiSyanti vAcayiSyanti paryavApsyanti pravartayiSyanti deza- yiSyantyupadekSyantyuddekSyanti svAdhyAsyanti | prekSya vanditvA namaskRtyodgRhya dhArayitvA vAcayitvA paryavApya pravartya dezayitvopadizyoddizya svAdhyAyya punareva prakramitavyaM maMsyante | tasya khalu puna: kauzika kulaputrasya vA kuladuhiturvA gRhaM vA layanaM vA prAsAdo vA surakSito bhaviSyati | na ca tasya kazcidviheThako bhaviSyati sthApayitvA pUrvakarmavipAkena | imamapi sa kauzika kulaputro vA kuladuhitA vA dRSTadhArmikaM guNaM parigrahISyati-yatra hi nAma evaM mahaujaskA devA nAgA yakSA gandharvA asurA garuDA: kinnarA mahoragA manuSyA amanuSyA vA AgantavyaM maMsyante || evamukte zakro devAnAmindro bhagavantametadavocat-kathaM punarbhagavan sa kulaputro vA kuladuhitA vA evaM jAnIyAt-iha devA vA nAgA vA yakSA vA gandharvA vA asurA vA garuDA vA kinnarA vA mahoragA vA manuSyA vA amanuSyA vA Agacchanti imAM prajJApAramitAM zrotuM draSTuM vandituM namaskartumudgrahItuM dhArayituM vAcayituM paryavAptuM pravartayituM dezayitumupadeSTu- muddeSTuM svAdhyAtumiti ? evamukte bhagavAn zakraM devAnAmindrametadavocat-sacetkauzika kulaputro vA kuladuhitA vA tatra udAramavabhAsaM saMjAnIte, {1. ##W## niSThAgatena ##for## niSThA tena.} niSThA SThA tena kulaputreNa vA @045 kuladuhitrA vA tatra gantavyA-iha devo vA nAgo vA yakSo vA gandharvo vA asuro vA garuDo vA kinnaro vA mahorago vA manuSyo vA amanuSyo vA Agata iti, upasaMkrAnta iti | punaraparaM sacetkauzika kulaputro vA kuladuhitA vA tatra amAnuSaM gandhaM ghrAsyatyanAghrAta- pUrvam, ghrAtvA ca tadgandhaM niSThA tena kulaputreNa vA kuladuhitrA vA tatra gantavyA-iha devo vA nAgo vA yakSo vA gandharvo vA asuro vA garuDo vA kinnaro vA mahorago vA manuSyo vA amanuSyo vA Agata iti, upasaMkrAnta iti || punaraparaM sacetkauzika kulaputro vA kuladuhitA vA {1. ##R om. from## tatra ##down to## kuladuhitA vA ##below in line 11##.} tatra amAnuSaM gandhaM ghrAsyati anAghrAtapUrvam, ghrAtvA ca tadgandhaM niSThA tena kulaputreNa vA kuladuhitrA tatra gantavyA,-iha devo vA nAgo vA yakSo vA gandharvo vA asuro vA garuDo vA kinnaro vA mahorago vA manuSyo vA [amanuSyo vA] Agata iti, upasaMkrAnta iti | punaraparaM sacetkauzika kula- putro vA kuladuhitA vA caukSasamudAcAro bhaviSyati, zucisamudAcAro bhaviSyati, tasya tayA caukSasamudAcAratayA zucisamudAcAratayA te devA nAgA yakSA gandharvA asurA garuDA: kinnarA mahoragA manuSyA amanuSyA vA AgantavyaM maMsyante | ye ca tatra devanAgayakSagandharvA- suragaruDakinnaramahoragA manuSyA amanuSyA vA AgatA bhaviSyanti, te tasya tayA caukSa- samudAcAratayA zucisamudAcAratayA AttamanaskA: pramuditA: prItisaumanasyajAtA bhavi- Syanti | yAzca tatra alpaujaskA {2. ##W om. one## alpaujaskA.} alpaujaskA devatA adhyuSitA bhaviSyanti, tAstato'pakrami- tavyaM maMsyante | tatkasya heto: ? teSAmeva hi mahaujaskAnAM mahaujaskAnAM devAnAM nAgAna yakSANAM gandharvANAmasurANAM garuDAnAM kinnarANAM mahoragANAM manuSyANA mamanuSyANAM vA zriyaM ca tejazca gauravaM ca asahamAnA eva tA alpaujaskA alpaujaskA {2. ##W om. one## alpaujaskA.} devatA tato'pa- kramitavyaM maMsyante | yathA yathA khalu puna: kauzika te mahaujaskA mahaujaskA devA nAgA yakSA gandharvA asurA garuDA: kinnarA mahoragA manuSyA amanuSyA vA abhIkSNamupasaMkramitavyaM maMsyante, tathA tathA sa kulaputro vA kuladuhitA vA prasAdabahulo bhaviSyati | imamapi sa kauzika kulaputro vA kuladuhitA vA dRSTadhArmikaM guNaM parigrahISyati | tena khalu puna: kauzika kulaputreNa vA kuladuhitrA vA tasya dharmanetrIsthAnasya parisAmantake'zuciracaukSasamudAcAro na pracArayitavya: tasyAM gurugauravatAparipUrimupAdAya || punaraparaM kauzika tasya kulaputrasya vA kuladuhiturvA na kAyaklamatho na cittaklamatha utpatsyate | sa sukhameva zayyAM kalpayiSyati, sukhaM ca prakramiSyati, suptazca san na pApakAn svapnAn drakSyati, pazyaMzca punastathAgatAnevArhata: samyaksaMbuddhAn drakSyati, stUpAneva drakSyati, bodhisattvAneva drakSyati, tathAgatazrAvakAneva drakSyati | zabdAMzca zRNvan pAramitAzabdAneva zroSyati, bodhipakSAneva dharmAn drakSyati, bodhivRkSAneva drakSyati, teSu ca tathAgatAnevArhata: @046 samyaksaMbuddhAnabhisaMbudhyamAnAn drakSyati | tathA abhisaMbuddhAnAM ca dharmacakrapravartanaM drakSyati, bahUMzca bodhisattvAneya drakSyati imAmeva prajJApAramitAM saMgAyamAnAn prajJApAramitAsaMgItiratAn-evaM sarvajJatA parigrahItavyA, evaM buddhakSetraM vizodhayitavyam, ityupAyakauzalaM ca upadizata: | udAraM ca buddhAnAM bhagavatAmabhisaMbodhizabdaM zroSyati-amuSyAM dizi amuSmin digbhAge amuSmin lokadhAtau amuko'sau nAmnA tathAgato'rhan samyaksaMbuddho bahubhirbodhisattvazrAvakANAM zatairbahubhirbodhisattvazrAvaka sahasrairbahubhirbodhisattvazrAvaka zatasahasrairbahubhirbodhisattvazrAvakakoTI- bhirbahubhirbodhisattvazrAvakakoTI zatairbahubhirbodhisattvazrAvakakoTIsahasrai: bahubhirbodhisattvazrAvaka- koTIzatasahasrairbahubhirbodhisattvazrAvakakoTI niyutazatasahasrai: parivRta: puraskRto dharmaM dezayatIti | yazca khalu puna: kauzika kulaputro vA kuladuhitA vA imAnevaMrUpAn svapnAn drakSyati, sa sukhameva svapsyati, sukhaM ca pratibhotsyate, oja:prakSiptaM ca kAyaM sukhaM ca pratisaMvedayiSyati, laghu laghvevaM ca pratisaMvedayiSyati | na cAsya adhimAtrayA AhAragRddhyA cittasaMtatirutpatsyate | mRdukA ca asya AhArasaMjJA bhavati | tadyathApi nAma kauzika bhikSoryogAcArasya samAdhe- rvyutthitasya manasikArapariSyanditena cittena na balavatyAhAre gRddhirbhavati, mRdukA cAsya AhArasaMjJA bhavati, evameva kauzika tasya kulaputrasya vA kuladuhiturvA na balavatyAhAre gRddhirbhaviSyati | mRdukA cAsya AhArasaMjJA bhaviSyati | tatkasya heto: ? evaM hyetatkauzika bhavati-yathApi nAma prajJApAramitAbhAvanAyogAnuyuktatvAttasya kulaputrasya vA kuladuhiturvA tathA hyasya amanuSyA: kAye oja upasaMhartavyaM maMsyante | imAnapi sa kauzika kulaputro vA kuladuhitA vA dRSTadhArmikAn guNAn parigRhNAti || punaraparaM kauzika ya: kulaputro vA kuladuhitA vA imAM prajJApAramitAM likhitvA pustakagatAM kRtvA pUjApUrvagamaM sthApayet pUjayennodgRhNIyAnna dhArayenna paryavApnuyAt na pravartayenna dezayennopadizennoddizenna svAdhyAyet, ayameva tata: sa kauzika kulaputro vA kula- duhitA vA bahutaraM puNyaM prasavati | ya: kulaputro vA kuladuhitA vA imAM prajJApAramitAmabhi- zraddadhadavakalpayannadhimucya prasannacitto bodhAya cittamutpAdya adhyAzayata: zRNuyAdudgRhNI- AddhArayedvAcayetparyavApnuyAtpravartayeddezayedupadize duddizetsvAdhyAyet, parebhyazca vistareNa saMprakAza- yet, arthamasyA vivRNuyAt, manasAnvavekSeta, yathAdhikayA ca prajJayA atra parimImAMsAmApadyeta, antaza: pustakagatAmapi kRtvA dhArayetsthApayetsaddharmacirasthitiheto:-mA buddhanetrIsamucchedo bhUt, mA saddharmAntardhAnam | bodhisattvAnAM mahAsattvAnAM cAnugrahopasaMhAra: kRto bhaviSyati netryavaikalyeneti | tAM cainAM prajJApAramitAM satkuryAdgurukuryAnmAnayetpUjayedarcayedapacAyetpuSpair dhUpai- rgandhairmAlyairvilepanaizcUrNairvastraizchatrairdhvajair ghaNTAbhi: patAkAbhi:, samantAcca dIpamAlAbhi:, bahuvidhA- bhizca pUjAbhi: pUjayet, ayameva tata: sa kauzika kulaputro vA kuladuhitA vA tato- nidAnaM bahutaraM puNyaM prasavati | tasmAttarhi kauzika imAn dRSTadhArmikAn viziSTAn guNAn parigRhItukAmena kulaputreNa vA kuladuhitrA vA iyameva prajJApAramitA abhizraddhAtavyA @047 3 aprameyaguNadhAraNapAramitAstUpasatkAra parivartastRtIya: | avakalpayitavyA adhibhoktavyA | prasannacittena bodhAya cittamutpAdya satkRtya adhyAzayena zrotavyA udgrahItavyA dhArayitavyA vAcayitavyA paryavAptavyA pravartayitavyA dezayitavyA upadeSTavyA uddeSTavyA svAdhyAtavyA, parebhyazca vistareNa saMprakAzayitavyA, arthato vivari- tavyA, manasAnvavekSitavyA, yathAdhikayA ca prajJayA atra parimImAMsAmApadyeta | antaza: pustaka- gatAmapi kRtvA sthApayitavyA pUjayitavyA saddharmacirasthitiheto:-mA buddhanetrIsamucchedo bhUt, mA saddharmAntardhAnam | bodhisattvAnAM mahAsattvAnAM cAnugrahopasaMhAra: kRto bhaviSyati netryavaikalyeneti | arthikAnAM ca kulaputrANAM kuladuhitR#NAM ca saMvibhAgaM kariSyAmi, mama ca pareSAM ca kalyANasattvAnAM buddhanetrImahAcakSuravaikalyatA bhaviSyatIti | sadA ca satkartavyA gurukartavyA mAnayitavyA pUjayitavyA arcayitavyA apacAyitavyA puSpairdhUpairgandhairmAlyai- rvilepanaizcUrNairvastraizchatrairdhvajairghaNTAbhi: patAkAbhi:, samantAcca dIpamAlAbhi:, bahuvidhAbhizca pUjAbhi: pUjayitavyeti || AryASTasAhasrikAyAM prajJApAramitAyAmaprameyaguNadhAraNapAramitA- stUpasatkAraparivarto nAma tRtIya: || @048 4 guNaparikIrtanaparivartazcaturtha: | punaraparaM bhagavAn zakraM devAnAmindramAmantrayate sma-sacetkauzika ayaM te jambUdvIpa: paripUrNazcUlikAbaddhastathAgatazarIrANAM dIyeta, iyaM ca prajJApAramitA likhitvopanAmyeta, tata ekatareNa bhAgena pravAryamANo'nayordvayorbhAgayo: sthApitayo: katamaM tvaM kauzika bhAgaM gRhNIyA: ? zakra Aha-sacenme bhagavan ayaM jambUdvIpa: paripUrNazcUlikAbaddhastathAgatazarIrANAM dIyeta, iyaM ca prajJApAramitA likhitvopanAmyeta, tata ekatareNa bhAgena pravAryamANo'nayo- rdvayorbhAgayo: sthApitayorimAmevAhaM bhagavan prajJApAramitAM parigRhNIyAm | tatkasya heto: ? yathApi nAma tathAgatanetrIcitrIkAreNa | etaddhi tathAgatAnAM bhUtArthikaM zarIram | tatkasya heto: ? uktaM hyetadbhagavatA-dharmakAyA buddhA bhagavanta: | mA khalu punarimaM bhikSava: satkAyaM kAyaM manyadhvam | dharmakAyapariniSpattito mAM bhikSavo drakSyatha | eSa ca tathAgatakAyo bhUtakoTiprabhAvito draSTavyo yaduta prajJApAramitA | na khalu punarme bhagavaMsteSu tathAgatazarIreSva- gauravam | gauravameva me bhagavaMsteSu tathAgatazarIreSu | api tu khalu punarbhagavan ita: prajJApAramitAto nirjAtAni tathAgatazarIrANi pUjAM labhante | tasmAttarhi bhagavan anayaiva prajJApAramitayA pUjitayA teSAmapi tathAgatazarIrANAM paripUrNA pUjA kRtA bhavati | tatkasya heto: ? prajJApAramitA- nirjAtattvAttathAgatazarIrANAm | tadyathApi nAma bhagavan sudharmAyAM devasabhAyAmahaM yasmin samaye divye svake Asane niSaNNo bhavAmi, tadA mama devaputrA upasthAnAyAgacchanti | yasmin samaye na niSaNNo bhavAmi, atha tasmin samaye yanmamAsanaM tatra devaputrA mama gauraveNa tadAsanaM namaskRtya pradakSiNIkRtya punareva prakrAmanti | tatkasya heto: ? iha hi kila Asane niSadya zakro devAnAmindro devAnAM trAyastriMzAnAM dharmaM dezayatIti | evameva bhagavan mahezAkhyahetupratyayabhUtA prajJApAramitA | tathAgatasyArhata: samyaksaMbuddhasya sarvajJatAyA AhArikA | sarvajJatAyAzca tathA- gatazarIrANyAzrayabhUtAni | na tu tAni pratyayabhUtAni, na kAraNabhUtAni jJAnasyotpAdAya | evameva bhagavan sarvajJajJAnahetukA tathAgatazarIreSu pUjA kRtA bhavati | tasmAttarhi bhagavan anayo- rdvayorbhAgayo: sthApitayorimAmevAhaM bhagavan prajJApAramitAM parigRhNIyAm | na khalu punarme bhagavaMsteSu tathAgatazarIreSvagauravam | gauravameva me bhagavaMsteSu tathAgatazarIreSu | api tu khalu punarbhagavaMstAni tathAgatazarIrANi prajJApAramitAparibhAvitatvApUjAM labhante | tiSThatu khalu puna- rbhagavan ayaM jambUdvIpastathAgatazarIrANAM paripUrNazcUlikAbaddha: | tiSThatu cAturmahAdvIpako loka- dhAtustathAgatazarIrANAM paripUrNazcUlikAbaddha: | tiSThatu sAhasro lokadhAtustathAgatazarIrANAM pari- pUrNazcUlikAbaddha: | tiSThatu bhagavan dvisAhasro madhyamo lokadhAtustathAgatazarIrANAM paripUrNazcUli- kAbaddha: | ayameva bhagavaMstrisAhasramahAsAhasro lokadhAtustathAgatazarIrANAM paripUrNazcUlikAbaddha: eko bhAga: kRtvA sthApyeta, iyaM ca prajJApAramitA likhitvA dvitIyo bhAga: sthApyeta | anayo- rdvayorbhAgayo: sthApitayorekatareNa bhAgena pravAryamANo'nayordvayorbhAgayo: sthApitayoryaste bhAgo- 'bhipretastamekaM bhAgaM gRhNIyAm | tatra imAmevAhaM bhagavan prajJApAramitAM parigRhNIyAm | na khalu @049 punarbhagavaMsteSu tathAgatazarIreSvagauravam | gauravameva me bhagavaMsteSu tathAgatazarIreSu | api tu khalu punarbhagavaMstAni tathAgatazarIrANi prajJApAramitAparibhAvitAni pUjAM labhante | tathAgatazarIrANi hi sarvajJajJAnAzrayabhUtAni | tadapi sarvajJajJAnaM prajJApAramitAnirjAtam | tasmAttarhi bhagavan anayordvayorbhAgayo: sthApitayorimAmevAhaM bhagavan prajJApAramitAM parigRhNI- yAm | na khalu punarme bhagavaMsteSu tathAgatazarIreSvagauravam | gauravameva me bhagavaMsteSu tathAgata- zarIreSu | api tu khalu punarbhagavan ita: prajJApAramitAto nirjAtAni tAni tathAgata- zarIrANi pUjAM labhante yaduta prajJApAramitAparibhAvitatvAt | tadyathApi nAma bhagavan anarghaM maNiratnamebhirevaMrUpairguNai: samanvAgataM syAt | tadyathA-tadyatra yatra sthApyeta, tatra tatra manuSyA vA amanuSyA vA avatAraM na labheran | yatra yatra vA amanuSyagRhIta: kazcidbhavet puruSo vA strI vA, tatra tatra tasmin maNiratne pravezitamAtre so'manuSyastato'pakrAmet | vAtenApi bAdhyamAnasya dhamyamAne zarIre tanmaNiratnaM sthApyeta | tasya taM vAtaM nigRhNIyAt, na vivardhayet, upazamayet | pittenApi dahyamAne zarIre sthApyeta | tasya tadapi pittaM nigRhNIyAt, na vivardhayet, upazamayet | zleSmaNApi {1. ##W## parivRddhe.} parigRddhe sarvato bAdhyamAne zarIre sthApyeta, tasya tamapi zleSmANaM nigRhNIyAt, na vivardhayet, upazamayet | sAMnipAtikenApi vyAdhinA du:khitasya zarIre sthApyeta, tasya tamapi sAMnipAtikaM vyAdhiM nigRhNIyAt, na vivardhayet, upazamayet | {2. ##R## andhakAramizrAyAM.} andhakAratamisrAyAM ca rAtrAvapyavabhAsaM kuryAt | uSNe cApi vartamAne yasmin pRthivIpradeze sthApyeta, sa pRthivIpradeza: zItalo bhavet | zIte cApi vartamAne yasmin pRthivIpradeze sthApyeta, sa pRthivIpradeza uSNo bhavet | yasmiMzca pRthivIpradeze AzIviSA anuvicareyu:, tathA anye'pi kSudrajantava:, tatrApi pRthivIpradeze dhAryeta, sthApitaM vA bhavet, te'pyAzI- viSAste ca kSudrajantavastato'pakrAmeyu: | sacedbhagavan strI vA puruSo vA AzIviSeNa daSTo bhavet, tasya tanmaNiratnaM dazyeta, tasya sahadaMzanenaiva maNiratnasya tadviSaM pratihanyeta vigacchet | ebhizcAnyaizca bhagavan evaMrUpairguNai: samanvAgataM tanmaNiratnaM bhavet | yeSAmapi keSAMcidbhagavan akSiSvarbudaM vA timiraM vA akSirogo vA {3. ##R## pATalaM.} paTalaM vA bhavet, teSAM ca tanmaNi- ratnamakSiSu sthApyeta, teSAM sthApitamAtreNaiva te'kSidoSA nirghAtaM prazamaM gaccheyu: | etaizca anyaizca bhagavan evaMrUpairguNai: samanvAgataM {4. ##W om.## tat.} tanmaNiratnaM bhavet | yatra codake sthApyeta, tadapyudaka- mekavarNaM kuryAtsvakena varNena | sacetpANDareNa vastreNa pariveSTya udake prakSipyeta, tadudakaM pANDarIkuryAt | evaM sacennIlena pItena lohitena mAJjiSThena eteSAmanyeSAM vA nAnAprakArANAM vastrANAmanyatamena vastreNa tanmaNiratnaM veSTayitvA vA baddhvA vA udake prakSipyeta, tena tena vastrarAgeNa tattatsvabhAvavarNaM tadudakaM kuryAt | yo'pi tasyodakasya kaluSabhAvastamapi prasAdayet | ebhirapi bhagavan evaMrUpairguNai: rAmanvAgataM tanmaNiratnaM bhavet || atha khalvAyuSmAnAnanda: zakraM devAnAmindrametadavocat-kiM puna: kauzika devaloka @050 eva tAni maNiratnAni santi, uta jAmbUdvIpakAnAmapi manuSyANAM tAni maNiratnAni santi ? zakra Aha-deveSvAryAnanda tAni maNiratnAni santi | api tu khalu punarjAmbudvIpakAnA- mapi manuSyANAM maNiratnAni santi | tAni tu gurukANi alpAni parIttAni guNavikalAni, na taistathArUpairguNai: samanvAgatAni | tatteSAM divyAnAM maNiratnAnAM zatatamImapi kalAM nopa- yAnti, sahasratamImapi, zatasahasratamImapi, koTitamImapi, koTIzatatamImapi, koTIsahasra- tamImapi, koTIzatasahasratamImapi, koTIniyutazatasahasratamImapi kalAM nopayAnti, saMkhyAmapi kalAmapi gaNanAmapi upamAmapi aupamyamapi upanisAmapi upaniSadamapi na kSamante nopayAnti | yAni khalu punardeveSu, tAni laghUni sarvAkAraguNaparipUrNAni | yatra ca karaNDake tanmaNiratnaM prakSiptaM bhavati utkSiptaM vA, tata uddhRte'pi tasmin maNiratne karaNDakAt spRhaNIya eva sa karaNDako bhavati | tairmaNiratnaguNai: parA tatra karaNDake spRhotpadyate | evameva bhagavan prajJApAramitAyA ete guNA: sarvajJajJAnasya ca | yena parinirvRtasyApi tathAgatasyArhata: samyaksaMbuddhasya tAni tathAgatazarIrANi pUjAM labhante-sarvajJajJAnasyemAni tathAgatazarIrANi bhAjanabhUtAnyabhUvanniti | yathA ca bhagavan sarvalokadhAtuSu buddhAnAM bhagavatAM dharmadezanA prajJApAramitAnirjAtatvAtpUjyA, evaM dharmabhANakasya dharmadezanA prajJApAramitAnirjAtatvAtpUjyA | yathA ca bhagavan rAjapuruSo rAjAnubhAvAnmahato janakAyasya akutobhaya: pUjya:, evaM sa dharmabhANako dharmakAyAnubhAvAnmahato janakAyasya akutobhaya: pUjya: | yathA ca dharmadezanA dharmabhANakAzca pUjAM labhante, evaM tAni tathAgatazarIrANi pUjAM labhante | tasmAttarhi bhagavan tiSThatu trisAhasramahAsAhasro lokadhAtustathAgatazarIrANAM paripUrNazcUlikAbaddha:, ye'pi bhagavan gaGgAnadIbAlukopamA lokadhAtava:, te'pi sarve tathAgatazarIrANAM paripUrNAzcUlikAbaddhA eko bhAga: sthApyeta, iyaM ca prajJApAramitA likhitvA dvitIyo bhAga: sthApyeta | tatra cenmAM bhagavan kazcideva pravArayedanyatareNa bhAgena, pravAryamANo'nayorbhAgayo: sthApitayo:-yaste bhAgo'bhipreta: tamekaM bhAgaM parigRhNISveti, tatra imAmevAhaM bhagavaMstayordvayorbhAgayo: sthApita- yorbhAgaM gRhNIyAM yaduta prajJApAramitAm | na khalu punarbhagavan mama teSu tathAgatazarIreSvagauravam | gauravameva bhagavaMsteSu tathAgatazarIreSu | api tu khalu punarbhagavan prajJApAramitAparibhAvitA sarvajJatA, sarvajJatAnirjAtA ca tathAgatazarIrANAM pUjA bhavati | tasmAttarhi bhagavan prajJApAra- mitAyAM pUjitAyAmatItAnAgatapratyutpannAnAM buddhAnAM bhagavatAM pUjA kRtA bhavati || punaraparaM bhagavan ye'prameyeSvasaMkhyeSu lokadhAtuSu buddhA bhagavanta etarhi tiSThanti dhriyante yApayanti, tAn dharmatayA draSTukAmena kulaputreNa vA kuladuhitrA vA prajJApAramitAyAM caritavyam, prajJApAramitAyAM yogamApattavyam | prajJApAramitA bhAvayitavyA || evamukte bhagavAn zakraM devAnAmindrametadavocat-evametatkauzika, evametat | ye'pi te kauzika abhUvannatIte'dhvani tathAgatA arhanta: samyaksaMbuddhA anuttarAM samyaksaMbodhimabhi- saMbuddhA:, te'pi kauzika imAmeva prajJApAramitAmAgamya anuttarAM samyaksaMbodhimabhisaMbuddhA: | @051 ye'pi te kauzika bhaviSyantyanAgate'dhvani tathAgatA arhanta: samyaksaMbuddhA:, te'pi kauzika imAmeva prajJApAramitAmAgamya anuttarAM samyaksaMbodhimabhisaMbhotsyante | ye'pi te kauzika etarhi aprameyeSvasaMkhyeyeSu lokadhAtuSu buddhA bhagavantastiSThanti dhriyante yApayanti, te'pi kauzika buddhA bhagavanta: imAmeva prajJApAramitAmAgamya anuttarAM samyaksaMbodhimabhisaMbuddhA: | ahamapi kauzika etarhi tathAgato'rhan samyaksaMbuddha: imAmeva prajJApAramitAmAgamya anuttarAM samyaksaMbodhimabhisaMbuddha: || evamukte zakro devAnAmindro bhagavantametadavocat-mahApAramiteyaM bhagavan yaduta prajJApAramitA | sarvasattvAnAM hi bhagavaMstathAgato'rhan samyaksaMbuddhazcittacaritAni samyak prajAnAti saMpazyati | bhagavAnAha-evametatkauzika, evametat | tathA hi kauzika bodhisattvo mahAsattvo dIrgharAtraM prajJApAramitAyAM carati, tena sarvasattvAnAM cittacaritAni prajJApAramitAyAM samyak prajAnAti saMpazyati || atha khalu zakro devAnAmindro bhagavantametadavocat-kiM bhagavan prajJApAramitAyAmeva bodhisattvo mahAsattvazcarati nAnyAsu pAramitAsu ? bhagavAnAha-sarvAsu kauzika SaTsu pAramitAsu bodhisattvo mahAsattvazcarati | api tu khalu puna: kauzika prajJApAramitaiva atra pUrvaMgamA bodhisattvasya mahAsattvasya dAnaM vA dadata:, zIlaM vA rakSata:, kSAntyA vA saMpAdayamAnasya, vIryaM vA ArabhamANasya, dhyAnaM vA samApadyamAnasya, dharmAn vA vipazyata: bodhisattvasya mahAsattvasya prajJApAramitaivAtra pUrvaMgamA | na ca kauzika AsAM SaNNAM pAramitAnAmupAya- kauzalyaparigRhItAnAM prajJApAramitApariNAmitAnAM sarvajJatApariNAmitAnAM vizeSa:, na ca nAnAkaraNamupalabhyate | tadyathApi nAma kauzika jambUdvIpe nAnAvRkSA nAnAvarNA nAnA- saMsthAnA nAnApatrA nAnApuSpA nAnAphalA nAnArohapariNAhasaMpannA:, na ca teSAM vRkSANAM chAyAyA vizeSo vA nAnAkaraNaM vA prajJAyate, api tu chAyA chAyetyevaM saMkhyAM gacchati, evameva kauzika AsAM SaNNAM pAramitAnAmupAyakauzalyaparigRhItAnAM prajJApAramitApariNAmi- tAnAM sarvajJatApariNAmitAnAM na vizeSa:, na ca nAnAkaraNamupalabhyate | evamukte zakro devAnAmindro bhagavantametadavocat-mahAguNasamanvAgateyaM bhagavan yaduta prajJApAramitA | aprameyaguNasamanvAgateyaM bhagavan yaduta prajJApAramitA | aparyantaguNasamanvAgateyaM bhagavan yaduta prajJApAramiteti || AryASTasAhasrikAyAM prajJApAramitAyAM guNaparikIrtanaparivarto nAma caturtha: || @052 5 puNya {1. ##R## guNa^ ##for## puNya^} paryAyaparivarta: paJcama: | atha khalu zakro devAnAmindro bhagavantametadavocat-yo bhagavan kulaputro vA kula- duhitA vA imAM prajJApAramitAmabhizraddadhadavakalpayannadhimucya prasannacitto bodhAya cittamutpAdya adhyAzayata: zRNuyAdudgRhNIyAddhArayedvAcayet paryavApnuyAt pravartayeddezayedupadizeduddizetsvAdhyAyet, parebhyazca vistareNa saMprakAzayet, arthamasyA vivRNuyAt, manasAnvavekSeta, yathAdhikayA ca prajJayA atra parimImAMsAmApadyeta, antaza: pustakagatAmapi kRtvA dhArayetsthApayetsaddharmacirasthiti- heto:-mA buddhanetrIsamucchedo bhUt, mA saddharmAntardhAnam | bodhisattvAnAM mahAsattvAnAM ca anugrahopasaMhAra: kRto bhaviSyati netryavaikalyeneti | evamimaM nirdezaM zrutvA evaMmahArthikA bateyaM prajJApAramitA, evaMmahAnuzaMsA, evaMmahAphalA, evaMmahAvipAkA bateyaM prajJApAramitA, evaM bahuguNasamanvAgateyaM prajJApAramitA, aparityajanIyA mayA prajJApAramitA, rakSitavyA mama prajJApAramitA, gopAyitavyA mama prajJApAramitA, paramadurlabhA hrIyaM prajJApAramitetyadhimuJcet | svayameva cainAM prajJApAramitAM satkuryAdgurukuryAnmAnayetpUjayedarcayedapacAyetpuSpair dhUpairgandhairmAlyairvile- panaizcUrNairvastraizchatrairdhvajairghaNTAbhi: patAkAbhi:, samantAcca dIpamAlAbhi:, bahuvidhAbhizca pUjAbhi: | yo vA anya: saMpUjya parasmai cArthikAya chandikAya kulaputrAya kuladuhitre vA yAcamAnAya dadyAdupanAmayenniryAtayetparityajet, antaza: pustakagatAmapi kRtvA | katarastayorbhagavan kula- putrayo: kuladuhitrorvA bahutaraM puNyaM prasavet-yo vA parityAgabuddhiryo vA na parityAgabuddhi: ? evamukte bhagavAn zakraM devAnAmindrametadavocat-tena hi kauzika tvAmevAtra pratiprakSyAmi | yathA te kSamate vyAkuryA: | tatkiM manyase kauzika ya: kulaputro vA kuladuhitA vA tathAgatasya parinirvRtasya zarIraM satkRtya paricareddhArayet satkuryAdgurukuryAnmAnayet pUjayedarcayedapacAyet svayameva | yo vA anya: kulaputro vA kuladuhitA vA tathAgatazarIraM svayaM ca satkuryAdguru- kuryAnmAnayetpUjayedarcayedapacAyet, parebhyazca vistareNa saMprakAzayet, dadyAt saMvibhajet vaistA- rikI pUjA bhaviSyatIti sattvAnAM cAnukampAmupAdAya | katarastayordvayo: kulaputrayo: kula- duhitrorvA bahutaraM puNyaM prasavet ? kiM ya: svayaM ca pUjayet parebhyazca vistareNa saMprakAzayeddadyAt saMvibhajet, kiM vA ya: svayameva pratyAtmaM pUjayet ? zakra Aha-yo bhagavan kulaputro vA kuladuhitA vA svayaM ca tathAgatazarIraM satkuryAdgurukuryAnmAnayetpUjayedarcayedapacAyet, parebhyazca vistareNa saMprakAzayeddadyAtsaMvibhajet vaistArikI pUjA bhaviSyatIti sattvAnAM cAnukampAmupA- dAya, ayamevAnayordvayo: kulaputrayo: kuladuhitrorvA bahutaraM puNyaM prasavati | bhagavAnAha- evametatkauzika, evametat | evametatkauzika ya: kulaputro vA kuladuhitA vA imAM prajJApAra- mitAM likhitvA pustakagatAM kRtvA udgRhNIyAddhArayedvAcayet paryavApnuyAt pravartayeddezayedupadizeduddi- zetsvAdhyAyet, parasmai cArthikAya chandikAya kulaputrAya kuladuhitre vA yAcamAnAya dadyA- dupanAmayenniryAtayetparityajedantasa: pustakagatAmapi kRtvA | ayameva kauzika tayordvayo: kula- @053 putrayo: kuladuhitrorvA parAnugrahakara: kulaputro vA kuladuhitA vA parityAgabuddhistannidAnaM bahutaraM puNyaM prasavati || punaraparaM kauzika ya: kulaputro vA kuladuhitA vA yatra yatra bhAjanIbhUtA: kulaputrA vA kuladuhitaro vA syu: asyA: prajJApAramitAyA:, tatra tatra gatvA tebhya: imAM prajJApAramitAM dadyAt saMvibhAgaM kuryAt, ayameva kauzika tata: kulaputrAtkuladuhiturvA sakAzAdbahutaraM puNyaM prasavet || punaraparaM kauzika ya: kulaputro vA kuladuhitA vA ye jambUdvIpe sattvAstAn sarvAn dazasu kuzaleSu karmapatheSu samAdApayet pratiSThApayet, tatkiM manyase kauzika api nu sa kulaputro vA kuladuhitA vA tatonidAnaM bahu puNyaM prasavet ? zakra Aha-bahu bhagavan, bahu- sugata | bhagavAnAha-ata: sa kauzika kulaputro vA kuladuhitA vA bahutaraM puNyaM prasavet, ya: imAM prajJApAramitAmantaza: pustakagatAmapi kRtvA abhizraddadhadamizraddadhate, avakalpayannavakalpayate, adhimuJcannadhimucyate, prasannacitta: prasannacittAya adhyAzayasaMpanno'dhyAzayasaMpannAya bodhAya cittamutpAdya samutpAditabodhicittAya bodhisattvAya adhyAzayena dadyAt, antazo likhanA- yApi vAcanAyApyakilAsitayA saMpAdayet udyukto'muM grAhayet saMdarzayet samAdApayet samu- ttejayet saMpraharSayet, vAcA neSyati vineSyati, arthamasyA asmai saMprakAzayiSyati, evaM cAsya cittaM vizodhayiSyati, nirvicikitsaM kariSyati, evaM cainaM vakSyati ehi tvaM kulaputra asminneva bodhisattvamArge zikSasva | atra hi tvaM zikSamANazcaran vyAyacchamAna: kSipramevAnuttarAM samya- ksaMbodhimabhisaMbhotsyase | abhisaMbudhya ca aparimitaM sattvadhAtumanuttare upadhisaMkSaye'bhi- vineSyasi yaduta bhUtakoTiprabhAvanatAyAmiti | ayaM kauzika kulaputro vA kuladuhitA vA parityAgabuddhyA tata: paurvakAtkulaputrAtkuladuhiturvA sakAzAdbahutaraM puNyaM prasavet | tiSThantu khalu puna: kauzika jambUdvIpe sarvasattvA:, etena kauzika paryAyeNa ye'pi te kauzika cAturmahAdvIpake lokadhAtau sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA dazasu kuzaleSu karmapatheSu samAdApayet pratiSThApayet | tiSThantu khalu puna: kauzika cAturmahAdvIpake lokadhAtau sarvasattvA:, etena paryAyeNa ye'pi te kauzika sAhasre cUlike lokadhAtau sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA dazasu kuzaleSu karmapatheSu samAdApayetpratiSThApayet | tiSThantu khalu puna: kauzika sAhasre cUlike lokadhAtau sarvasattvA:, etena paryAyeNa ye'pi te kauzikaM dvisAhasre madhyame lokadhAtau sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA dazasu kuzaleSu karmapatheSu samAdApayet pratiSThA- payet | tiSThantu khalu puna: kauzika dvisAhasre madhyame lokadhAtau sarvasattvA:, etena paryAyeNa ye'pi te kauzika trisAhasramahAsAhasre lokadhAtau sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA dazasu kuzaleSu karmapatheSu samAdApayetpratiSThApayet | tiSThantu khalu puna: kauzika trisAhasramahAsAhasre lokadhAtau sarvasattvA:, etena kauzika paryAyeNa yAvanto gaGgA @054 nadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu sattvA:, tAnapi sarvAn kazcideva kula- putro vA kuladuhitA vA dazasu kuzaleSu karmapatheSu samAdApayetpratiSThApayet | tatkiM manyase kauzika api nu sa kulaputro vA kuladuhitA vA tatonidAnaM bahu puNyaM prasavet ? zakra Aha-bahu bhagavan, bahu sugata || bhagavAnAha-ata: khalu puna: sa kauzika kulaputro vA kuladuhitA vA bahutaraM puNyaM prasavet, ya imAM prajJApAramitAmantaza: pustakagatAmapi kRtvA abhizraddadhadabhizraddadhate, avakalpaya- nnavakalpayate, adhimuJcannadhimucyate, prasannacitta: prasannacittAya adhyAzayasaMpanno'dhyAzayasaMpannAya bodhAya cittamutpAdya samutpAditabodhicittAya bodhisattvAya adhyAzayena dadyAt, antaza: likhanAyApi vAcanAyApi akilAsitayA saMpAdayet, udyukto'muM grAhayet saMdarzayet samAdApayet samuttejayet saMpraharSayet, vAcA neSyati, vineSyati, arthamasyA asmai saMprakAzayiSyati, evaM cAsya cittaM vizodhayiSyati, nirvicikitsaM kariSyati, evaM cainaM vakSyati-ehi tvaM kulaputra asminneva bodhisattvamArge zikSasva | atra hi tvaM zikSamANazcaran vyAyacchamAna: kSipramevAnuttarAM samyaksaMbodhimabhisaMbhotsyase | abhisaMbudhya ca aparimitaM sattvadhAtumanuttare upadhisaMkSaye'bhi- vineSyasi, yaduta bhUtakoTiprabhAvanatAyAmiti | ayaM kauzika kulaputro vA kuladuhitA vA parityAgabuddhyA tata: paurvakAtkulaputrAtkuladuhiturvA sakAzAdbahutaraM puNyaM prasavet || punaraparaM kauzika yAvanto jambUdvIpe sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA caturSu dhyAneSu pratiSThApayet | tatkiM manyase kauzika api nu sa kulaputro vA kuladuhitA vA tatonidAnaM bahu puNyaM prasavet ? zakra Aha-bahu bhagavan bahu, sugata || bhagavAnAha-ata: khalu puna: sa kauzika kulaputro vA kuladuhitA vA bahutaraM puNyaM prasavet, ya imAM prajJApAramitAmantaza: pustakagatAmapi kRtvA abhizraddadhadabhizraddadhate avakalpa- yannavakalpayate, adhimuJcannadhimucyate, prasannacitta: prasannacittAya adhyAzayasaMpanno'dhyAzaya- saMpannAya bodhAya cittamutpAdya samutpAditabodhicittAya bodhisattvAya adhyAzayena dadyAt antazo likhanAyApi vAcanAyApi akilAsitayA saMpAdayet, udyukto'muM grAhayet saMdarzayet samAdApayet samuttejayet saMpraharSayet, vAcA neSyati, vineSyati, arthamasyA asmai saMprakAzayi- Syati, evaM cAsya cittaM vizodhayiSyati, nirvicikitsaM kariSyati, evaM cainaM vakSyati-ehi tvaM kulaputra asminneva bodhisattvamArge zikSasva | atra hi tvaM zikSamANazcaran vyAyacchamAna: kSipramevAnuttarAM samyaksaMbodhimabhisaMbhotsyase | abhisaMbudhya ca aparimitaM sattvadhAtumanuttare upadhisaMkSaye'bhivineSyasi, yaduta bhUtakoTiprabhAvanatAyAmiti | tiSThantu khalu puna: kauzika jambudvIpe sarvasattvA:, etena paryAyeNa ye'pi te kauzika cAturmahAdvIpake lokadhAtau sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA caturSu dhyAneSu pratiSThApayet | tiSThantu khalu puna: kauzika cAturmahAdvIpake lokadhAtau sarvasattvA:, etena paryAyeNa ye'pi te kauzika sAhasre cUlike lokadhAtau sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA @055 caturSu dhyAneSu pratiSThApayet | tiSThantu khalu puna: kauzika {1. ##W om.## sAhasre.} sAhasre cUlike lokadhAtau sarvasattvA:, etena paryAyeNa ye'pi te kauzika dvisAhasre madhyame lokadhAtau sattvA: tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA caturSu dhyAneSu pratiSThApayet | tiSThantu khalu puna: kauzika dvisAhasre madhyame lokadhAtau sarvasattvA:, etena paryAyeNa ye'pi te kauzika trisAhasramahA- sAhasre lokadhAtau sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA caturSu dhyAneSu pratiSThApayet | tiSThantu khalu puna: kauzika trisAhasramahAsAhasre lokadhAtau sarvasattvA:, etena kauzika paryAyeNa yAvanto gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA caturSu dhyAneSu pratiSThApayet | tatkiM manyase kauzika api nu sa kulaputro vA kuladuhitA vA tatonidAnaM bahu puNyaM prasavet ? zakra Aha-bahu bhagavan bahu sugata || bhagavAnAha-ata: khalu puna: sa kauzika kulaputro vA kuladuhitA vA bahutaraM puNyaM prasavet, ya imAM prajJApAramitAmantaza: pustakagatAmapi kRtvA abhizraddadhadabhi- zraddadhate, avakalpayannavakalpayate, adhimuJcannadhimucyate, prasannacitta: prasannacittAya adhyAzayasaMpanno'dhyAzayasaMpannAya bodhAya cittamutpAdya samutpAditabodhicittAya bodhisattvAya adhyAzayena dadyAt, antazo likhanAyApi vAcanAyApi akilAsitayA saMpAdayet, udyukto'muM grAhayet saMdarzayet samAdApayet samuttejayet saMpraharSayet, vAcA neSyati, vineSyati anuneSyati, arthamasyA asmai saMprakAzayiSyati, evaM cAsya cittaM vizodha- yiSyati, nirvicikitsaM kariSyati, evaM cainaM vakSyati-ehi tvaM kulaputra asminneva bodhisattva- mArge zikSasva | atra hi tvaM zikSamANazcaran vyAyacchamAna: kSipramevAnuttarAM samyaksaMbodhimabhi- saMbhotsyase | abhisaMbudhya ca aparimitaM sattvadhAtumanuttare upadhisaMkSaye'bhivineSyasi yaduta bhUtakoTiprabhAvanatAyAmiti | punaraparaM kauzika yAvanto jambudvIpe sattvA:, tAn sarvAn kazcideva kulaputro vA kuladuhitA vA caturSu apramANeSu pratiSThApayet, evaM peyAlena kartavyam | yathA caturSvapramANeSu, evaM catasRSvArUpyasamApattiSu, paJcasvabhijJAsu, yAvatsamastAsu dhyAnA- pramANArUpyasamApattyabhijJAsu pratiSThApayet | takiM manyase kauzika api nu sa kulaputro vA kuladuhitA vA tatonidAnaM bahu puNyaM prasavet ? zakra Aha-bahu bhagavan bahu sugata || bhagavAnAha-ata: khalu puna: sa kauzika kulaputro vA kuladuhitA vA bahutaraM puNyaM prasavet, ya imAM prajJApAramitAmantaza: pustakagatAmapi kRtvA abhizraddadhadabhizraddadhate avakalpaya- nnavakalpayate, adhimuJcannadhimucyate, prasannacitta: prasannacittAya adhyAzayasaMpanno'dhyAzayasaMpannAya bodhAya cittamutpAdya samutpAditabodhicittAya bodhisattvAya adhyAzayena dadyAt, antazo likhanAyApi vAcanAyApi akilAsitayA saMpAdayiSyati, udyukto'muM grAhayiSyati, saMdarzayiSyati samAdApayiSyati samuttejayiSyati saMpraharSayiSyati, vAcA neSyati vineSyati anuneSyati, arthamasyA @056 asmai saMprakAzayiSyati, evaM cAsya cittaM vizodhayiSyati, nirvicikitsaM kariSyati, evaM cainaM vakSyati ehi tvaM kulaputra asminneva bodhisattvamArge zikSasva | atra hi tvaM zikSamANazcaran vyAyacchamAna: kSipramevAnuttarAM samyaksaMbodhimabhisaMbhotsyase | abhisaMbudhya ca parimitaM sattvadhAtumanuttare upadhisaMkSaye'bhivineSyasi yaduta bhUtakoTiprabhAvanatAyAmiti | tiSThatu khalu puna: kauzika jAmbUdvIpakAn sarvasattvAn dhyAnApramANArUpyasamApattyabhijJAsu pratiSThApya puNyAbhisaMskAra:, anena paryAyeNa ye'pi te kauzika cAturmahAdvIpake lokadhAtau sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA dhyAnApramANArUpyasamApattyabhijJAsu pratiSThApayet | tiSThatu khalu puna: kauzika cAturmahAdvIpake lokadhAtau sarvasattvAn dhyAnA- pramANArUpyasamApattyabhijJAsu pratiSThApya puNyAbhisaMskAra:, ye'pi te kauzika sAhasre cUlike lokadhAtau sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA dhyAnApramANArUpya- samApattyabhijJAsu pratiSThApayet | tiSThatu khalu puna: kauzika sAhasre cUlike lokadhAtau sarvasattvAn dhyAnApramANArUpyasamApattyabhijJAsu pratiSThApya puNyAbhisaMskAra:, ye'pi te kauzika dvisAhasre madhyame lokadhAtau sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA dhyAnApramANArUpyasamApattyabhijJAsu pratiSThApayet | tiSThatu khalu puna: kauzika dvisAhasre madhyame lokadhAtau sarvasattvAn dhyAnApramANArUpyasamApattyabhijJAsu pratiSThApya puNyAbhisaMskAra:, ye'pi te kauzika trisAhasramahAsAhasre lokadhAtau sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA dhyAnApramANArUpyasamApattyabhijJAsu pratiSThApayet | tiSThatu khalu puna: kauzika trisAhasramahAsAhasre lokadhAtau sarvasattvAn dhyAnApramANArUpyasamApattyabhijJAsu pratiSThApya puNyAbhisaMskAra:, anena paryAyeNa ye'pi kecitkauzika gaGgAnadIbAlukopameSu trisAhasra- mahAsAhasreSu lokadhAtuSu sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA dhyAnA- pramANArUpyasamApattyabhijJAsu pratiSThApayet | tatkiM manyase kauzika api nu sa kulaputro vA kuladuhitA vA tatonidAnaM bahu puNyaM prasavet ? zakra Aha-bahu bhagavan bahu sugata || bhagavAnAha-ata: khalu puna: sa kauzika kulaputro vA kuladuhitA vA bahutaraM puNyaM prasavet, ya imAM prajJApAramitAmantaza: pustakagatAmapi kRtvA abhizraddadhadabhizraddadhate, avakalpayannavakalpayate, adhimuJcannadhimucyate, prasannacitta: prasannacittAya adhyAzayasaMpanno'dhyA- zayasaMpannAya bodhAya cittamutpAdya samutpAditabodhicittAya bodhisattvAya adhyAzayena dadyAt, antazo likhanAyApi vAcanAyApi akilAsitayA saMpAdayiSyati, udyukto'muM grAhayiSyati, saMdarzayiSyati samAdApayiSyati samuttejayiSyati saMpraharSayiSyati, vAcA neSyati vineSyati anuneSyati, arthamasyA asmai saMprakAzayiSyati, evaM cAsya cittaM vizodhayiSyati, nirvicikitsaM kariSyati, evaM cainaM vakSyati-ehi tvaM kulaputra asminneva bodhisattvamArge zikSasva | atra hi tvaM zikSamANazcaran vyAyacchamAna: kSipramevAnuttarAM samyaksaMbodhimabhi- saMbhotsyase | abhisaMbudhya ca aparimitaM sattvadhAtumanuttare upadhisaMkSaye'bhivineSyasi, yaduta bhUtakoTiprabhAvanatAyAmiti || @057 punaraparaM kauzika ya: kulaputro vA kuladuhitA vA imAM prajJApAramitAM likhitvA svayaM ca vAcayet, parebhyazca likhitvA pUrvavaddadyAt, ayatnata: kauzika pUrvakAtkulaputrAtkula- duhiturvA sakAzAdbahutaraM puNyaM prasavet | punaraparaM kauzika ya: kulaputro vA kuladuhitA vA imAM prajJApAramitAmarthakuzalo vAcayet, parebhyazca likhitvA pUrvavaddadyAt, sArthAM savyaJjanA- mupadizet paridIpayet, ayatnata: kauzika sa kulaputro vA kuladuhitA vA bahutaraM puNyaM prasavet || atha khalu zakro devAnAmindro bhagavantametadavocat-iyamapi bhagavan prajJApAramitA upadeSTavyA ? evamukte bhagavAn zakraM devAnAmindrametadavocat-iyamapi kauzika prajJApAramitA upadeSTavyA abudhyamAnasya kulaputrasya vA kuladuhiturvA | tatkasya heto: ? utpatsyate hi kauzika anAgate'dhvani prajJApAramitAprativarNikA | tatra abudhyamAna: kulaputro vA kuladuhitA vA anuttarAM samyaksaMbodhimabhisaMboddhukAmo mA praNaMkSIttAM prajJApAramitA prativarNikAM zrutvA || atha khalu zakro devAnAmindro bhagavantametadavocat-kathaM bhagavan anAgate'dhvani prajJApAramitAprativarNikA veditavyA-iyaM sA prajJApAramitAprativarNikopadizyata iti ? evamukte bhagavAn zakraM devAnAmindrametadavocat-bhaviSyanti kauzika anAgate'dhvani eke bhikSava: abhAvitakAyA abhAvitazIlA abhAvitacittA abhAvitaprajJA eDamUkajAtIyA prajJAparihINA: | te prajJApAramitAmupadekSyAma iti tasyA: prativarNikAmupadekSyanti | kathaM ca kauzika prajJA- pAramitAprativarNikAmupadekSyanti ? rUpavinAzo rUpAnityatetyupadekSyanti | evaM vedanAsaMjJA- saMskArA: | vijJAnavinAzo vijJAnAnityatetyupadekSyanti | evaM copadekSyanti-ya evaM gaveSa- yiSyati, sa prajJApAramitAyAM cariSyatIti | iyaM sA kauzika prajJApAramitAprativarNikA veditavyA | na khalu puna: kauzika rUpavinAzo rUpAnityatA draSTavyA | evaM vedanAsaMjJA- saMskArA: | na khalu puna: kauzika vijJAnavinAzo vijJAnAnityatA draSTavyA | sacedevaM pazyati, prajJApAramitAprativarNikAyAM carati | tasmAttarhi kauzika kulaputreNa vA kuladuhitrA vA prajJApAramitAyA artha upadeSTavya: | prajJApAramitAyA arthamupadizan kulaputro vA kula- duhitA vA bahutaraM puNyaM prasavet || punaraparaM kauzika yAvanto jambUdvIpe sattvA:, tAn sarvAn kazcideva kulaputro vA kuladuhitA vA srotaApattiphale pratiSThApayet | tatkiM manyase kauzika api nu sa kulaputro vA kuladuhitA vA tatonidAnaM bahu puNyaM prasavet ? zakra Aha-bahu bhagavan, bahu sugata | bhagavAnAha- ata: khalu puna: sa kauzika kulaputro vA kuladuhitA vA bahutaraM puNyaM prasavet, ya imAM prajJApAramitAmantaza: pustakagatAmapi kRtvA abhizraddadhadabhizraddadhate, avakalpayannavakalpayate, adhimuJcannadhimuJcate, prasannacitta: prasannacittAya, adhyAzayasaMpanno'dhyAzayasaMpannAya bodhAya cittamutpAdya samutpAditabodhicittAya bodhisattvAya adhyAzayena dadyAt, antazo likhanAyApi vAcanAyApi akilAsitayA saMpAdayiSyati, udyukto'muM grAhayiSyati, saMdarzayiSyati samAdApa- @058 yiSyati samuttejayiSyati saMpraharSayiSyati, vAcA neSyati vineSyati anuneSyati, arthamasyA asmai saMprakAzayiSyati, evaM cAsya cittaM vizodhayiSyati, nirvicikitsaM kariSyati, evaM cainaM vakSyati-ehi tvaM kulaputra asminneva bodhisattvamArge zikSasva | atra hi tvaM zikSamANazcaran vyAyaccha- mAna: kSipramevAnuttarAM samyaksaMbodhimabhisaMbhotsyase, abhisaMbudhya ca aparimitaM sattvadhAtumanuttare upadhisaMkSaye'bhivineSyasi yaduta bhUtakoTiprabhAvanatAyAmiti | evaM ca vAcaM bhASeta-eteSAmeva tvaM kulaputra dharmANAM lAbhI bhava yaduta prajJApAramitApratisaMyuktAnAmiti | ayameva kauzika tata: paurvakAtkulaputrata: kuladuhitRto vA sakAzAdbahutaraM puNyaM prasavet | tatkasya heto: ? ato hi kauzika srotaApattiphalaM prabhAvyate || tiSThatu khalu puna: kauzika jAmbUdvIpakAn sarvasattvAn srotaApattiphale pratiSThApya puNyAbhisaMskAra:, yAvanta: kauzika cAturmahAdvIpake lokadhAtau sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA srotaApattiphale pratiSThApayet || tiSThatu khalu puna: kauzika cAturmahAdvIpake lokadhAtau sarvasattvAn srotaApattiphale pratiSThApya puNyAbhisaMskAra:, yAvanta: kauzika sAhasre cUlike lokadhAtau sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA srotaApattiphale pratiSThApayet || tiSThatu khalu puna: kauzika sAhasre cUlike lokadhAtau sarvasattvAn srotaApatti- phale pratiSThApya puNyAbhisaMskAra:, yAvanta: kauzika dvisAhasre madhyame lokadhAtau sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA srotaApattiphale pratiSThApayet || tiSThatu khalu puna: kauzika dvisAhasre madhyame lokadhAtau sarvasattvAn srotaApattiphale pratiSThApya puNyAbhisaMskAra:, yAvanta: kauzika trisAhasramahAsAhasre lokadhAtau sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA srotaApattiphale pratiSThApayet || tiSThatu khalu puna: kauzika trisAhasramahAsAhasre lokadhAtau sarvasattvAn srotaApatti- phale pratiSThApya puNyAbhisaMskAra:, yAvanta: kauzika gaGgAnadIvAlukopameSu trisAhasramahA- sAhasreSu lokadhAtuSu sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA srotaApattiphale pratiSThApayet | tatkiM manyase kauzika api nu sa kulaputro vA kuladuhitA vA tatonidAnaM bahu puNyaM prasavet ? zakra Aha-bahu bhagavan, bahu sugata || bhagavAnAha-ata: khalu puna: sa kauzika kulaputro vA kuladuhitA vA bahutaraM puNyaM prasavet, ya imAM prajJApAramitAmantaza: pustakagatAmapi kRtvA abhizraddadhadabhizraddadhate, avakalpa- yannavakalpayate, adhimuJcannadhimuJcate, prasannacitta: prasannacittAya, adhyAzayasaMpanno'dhyAzayasaMpa- nnAya bodhAya cittamutpAdya samutpAditabodhicittAya bodhisattvAya adhyAzayena dadyAt, antazo likhanAyApi vAcanAyApi akilAsitayA saMpAdayiSyati, udyukto'muM grAhayiSyati, saMdarzayiSyati samAdApayiSyati samuttejayiSyati saMpraharSayiSyati, vAcA neSyati vineSyati anuneSyati, artha- masyA asmai saMprakAzayiSyati, evaM cAsya cittaM vizodhayiSyati, nirvicikitsaM kariSyati, evaM @059 cainaM vakSyati-ehi tvaM kulaputra asminneva bodhisattvamArge zikSasva | atra hi tvaM zikSamANazcaran vyAyacchamAna: kSipramevAnuttarAM samyaksaMbodhimabhisaMbhotsyase | abhisaMbudhya ca aparimitaM sattvadhAtumanuttare upadhisaMkSaye'bhivineSyasi yaduta bhUtakoTiprabhAvanatAyAmiti | evaM ca vAcaM bhASeta-eteSAmapi tvaM kulaputra dharmANAM lAbhI bhava yaduta prajJApAramitAprati- saMyuktAnAmiti | ayameva kauzika tata: paurvakAtkulaputrata: kuladuhitRto vA sakAzAdbahutaraM puNyaM prasavet | tatkasya heto: ? ato hi kauzika srotaApattiphalaM prabhAvyate || punaraparaM kauzika yo hi kazcideva kulaputro vA kuladuhitA vA yAvanto jambudvIpe sattvA:, tAn sarvAn sakRdAgAmiphale pratiSThApayet | tatkiM manyase kauzika api nu sa kulaputro vA kuladuhitA vA tatonidAnaM bahu puNyaM prasavet ? zakra Aha-bahu bhagavan, bahu sugata | bhagavAnAha-ata: khalu puna: sa kauzika kulaputro vA kuladuhitA vA bahutaraM puNyaM prasavet, ya imAM prajJApAramitAmantaza: pustakagatAmapi kRtvA abhizraddadhadabhizraddadhate, avakalpayannavakalpayate, adhimuJcannadhimuJcate, prasannacitta: prasannacittAya, adhyAzayasaMpanno- 'dhyAzayasaMpannAya bodhAya cittamutpAdya samutpAditabodhicittAya bodhisattvAyAdhyazayena dadyAt, antazo likhanAyApi vAcanAyApi akilAsitayA saMpAdayiSyati, udyukto'muM grAhayiSyati, saMdarzayiSyati samadApayiSyati samuttejayiSyati saMpraharSayiSyati, vAcA neSyati vineSyati anu- neSyati, arthamasyA asmai saMprakAzayiSyati, evaM cAsya cittaM vizodhayiSyati, nirvicikitsaM kariSyati, evaM cainaM vakSyati-ehi tvaM kulaputra asminneva bodhisattvamArge zikSasva | atra hi tvaM zikSamANazcaran vyAyacchamAna: kSipramevAnuttarAM samyaksaMbodhimabhisaMbhotsyase | abhisaMbudhya ca aparimitaM sattvadhAtumanuttare upadhisaMkSaye'bhivineSyasi yaduta bhUtakoTiprabhAvanatAyAmiti | evaM ca vAcaM bhASeta-eteSAmeva tvaM kulaputra dharmANAM lAbhI bhava yaduta prajJApAramitAprati- saMyuktAnAmiti | ayameva kauzika tata: paurvakAtkulaputrata: kuladuhitRto vA sakAzAdbahutaraM puNyaM prasavet | tatkasya heto: ? ato hi kauzika sakRdAgAmiphalaM prabhAvyate | tiSThatu khalu puna: kauzika jAmbUdvIpakAn sarvasattvAn sakRdAgAmiphale pratiSThApya puNyAbhisaMskAra:, yAvanta: kauzika cAturmahAdvIpake lokadhAtau sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA sakRdAgAmiphale pratiSThApayet | tiSThatu khalu puna: kauzika cAturmahAdvIpake lokadhAtau sarvasatvAn sakRdAgAmiphale pratiSThApya puNyabhisaMskAra:, yAvanta: kauzika sAhasre cUlike lokadhAtau sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA sakRdAgAmiphale pratiSThApayet | tiSThatu khalu puna: kauzika sAhasre cUlike lokadhAtau sarva- sattvAn sakRdAgAmiphale pratiSThApya puNyAbhisaMskAra:, yAvanta: kauzika dvisAhasre madhyame lokadhAtau sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA sakRdAgAmiphale pratiSThApayet | tiSThatu khalu puna: kauzika dvisAhasre madhyame lokadhAtau sarvasattvAn sakR- dAgAmiphale pratiSThApya puNyAbhisaMskAra:, yAvanta: kauzika trisAhasramahAsAhasre lokadhAtau @060 sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA sakRdAgAmiphale pratiSThApayet | tiSThatu khalu puna: kauzika trisAhasramahAsAhasre lokadhAtau sarvasattvAn sakRdAgAmiphale pratiSThApya puNyAbhisaMskAra:, yAvanta: kauzika gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA sakRdAgAmiphale pratiSThApayet | tatkiM manyase kauzika api nu sa kulaputro vA kuladuhitA vA tatonidAnaM bahu puNyaM prasavet ? zakra Aha-bahu bhagavan, bahu sugata || bhagavAnAha-ata: khalu puna: sa kauzika kulaputro vA kuladuhitA vA bahutaraM puNyaM prasavet, ya imAM prajJApAramitAmantaza: pustakagatAmapi kRtvA abhizraddadhadabhizraddadhate, ava- kalpayannavakalpayate, adhimuJcannadhimuJcate, prasannacitta: prasannacittAya, adhyAzayasaMpanno'- dhyAzayasaMpannAya bodhAya cittamutpAdya samutpAditabodhicittAya bodhisattvAya adhyAzayena dadyAt, antazo likhanAyApi vAcanAyApi akilAsitayA saMpAdayiSyati, udyukto'muM grAha- yiSyati, saMdarzayiSyati samAdApayiSyati samuttejayiSyati saMpraharSayiSyati, vAcA neSyati vineSyati anuneSyati, arthamasyA asmai saMprakAzayiSyati, evaM cAsya cittaM vizodhayiSyati, nirvicikitsaM kariSyati, evaM cainaM vakSyati-ehi tvaM kulaputra asminneva bodhisattvamArge zikSasva | atra hi tvaM zikSamANazcaran vyAyacchamAna: kSipramevAnuttarAM samyaksaMbodhimabhi- saMbhotsyase | abhisaMbudhya ca aparimitaM sattvadhAtumanuttare upadhisaMkSaye'bhivineSyasi yaduta bhUtakoTiprabhAvanatAyAmiti | evaM ca vAcaM bhASeta-eteSAmeva tvaM kulaputra dharmANAM lAbhI bhava yaduta prajJApAramitApratisaMyuktAnAmiti | ayameva kauzika tata: paurvakAtkulaputrata: kula- duhitRto vA sakAzAdbahutaraM puNyaM prasavet | tatkasya heto: ? ato hi kauzika sakRdAgAmi- phalaM prabhAvyate || punaraparaM kauzika yo hi kazcideva kulaputro vA kuladuhitA vA yAvanto jambUdvIpe sattvA:, tAn sarvAnanAgAmiphale pratiSThApayet | tatkiM manyase kauzika api nu sa kulaputro vA kuladuhitA vA tatonidAnaM bahu puNyaM prasavet ? zakra Aha-bahu bhagavan bahu sugata || bhagavAnAha-ata: khalu puna: sa kauzika kulaputro vA kuladuhitA vA bahutaraM puNyaM prasavet, ya imAM prajJApAramitAmantaza: pustakagatAmapi kRtvA abhizraddadhadabhizraddadhate, avakalpayannavakalpayate, adhimuJcannadhimuJcate, prasannacitta: prasannacittAya, adhyAzayasaMpanno- 'dhyAzayasaMpannAya bodhAya cittamutpAdya samutpAditabodhicittAya bodhisattvAya adhyAzayena dadyAt, antazo likhanAyApi vAcanAyApi akilAsitayA saMpAdayiSyati, udyukto'muM grAhayiSyati, saMdarzayiSyati samAdApayiSyati samuttejayiSyati saMpraharSayiSyati, vAcA neSyati vineSyati anuneSyati, arthamasyA asmai saMprakAzayiSyati, evaM cAsya cittaM vizodhayiSyati, nirvicikitsaM kariSyati, evaM cainaM vakSyati-ehi tvaM kulaputra asminneva bodhisattvamArge zikSasva | atra hi tvaM zikSamANazcaran vyAyacchamAna: kSipramevAnuttarAM @061 samyaksaMbodhimabhisaMbhotsyase | abhisaMbudhya ca aparimitaM sattvadhAtumanuttare upadhisaMkSaye'bhi- vineSyasi yaduta bhUtakoTiprabhAvanatAyAmiti | evaM ca vAcaM bhASeta-eteSAmeva tvaM kulaputra dharmANAM lAbhi bhava, yaduta prajJApAramitApratisaMyuktAnAmiti | ayameva tato bahutaraM puNyaM prasavet | tatkasya heto: ? ato hi kauzika anAgAmiphalaM prabhAvyate | tiSThatu khalu puna: kauzika jambUdvIpakAn sarvasattvAnanAgAmiphale pratiSThApya puNyAbhisaMskAra:, yAvanta: kauzika cAturmahAdvIpake lokadhAtau sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA anAgAmiphale pratiSThApayet | tiSThatu khalu puna: kauzika cAturmahAdvIpake lokadhAtau sarvasattvAnanAgAmiphale pratiSThApya puNyAbhisaMskAra:, yAvanta: kauzika sAhasre cUlike lokadhAtau sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA anAgAmiphale pratiSThApayet | tiSThatu khalu puna: kauzika sAhasre cUlike lokadhAtau sarvasattvAnanAgAmiphale pratiSThApya puNyAbhisaMskAra:, yAvanta: kauzika dvisAhasre madhyame lokadhAtau sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA anAgAmiphale pratiSThApayet | tiSThatu khalu puna: kauzika dvisAhasre madhyame lokadhAtau sarvasattvAnanAgAmiphale pratiSThApya puNyAbhi- saMskAra:, yAvanta: kauzika trisAhasramahAsAhasre lokadhAtau sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA anAgAmiphale pratiSThApayet | tiSThatu khalu puna: kauzika trisAhasramahAsAhasre lokadhAtau sarvasattvAnanAgAmiphale pratiSThApya puNyAbhisaMskAra:, yAvanta: kauzika gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA anAgAmiphale pratiSThApayet | tatkiM manyase kauzika api nu sa kulaputro vA kuladuhitA vA tatonidAnaM bahu puNyaM prasavet ? zakra Aha-bahu bhagavan, bahu sugata || bhagavAnAha-ata: khalu puna: sa kauzika kulaputro vA kuladuhitA vA tatonidAnaM bahutaraM puNyaM prasavet, ya imAM prajJApAramitAmantaza: pustakagatAmapi kRtvA abhizraddadhadabhi- zraddadhate, avakalpayannavakalpayate, adhimuJcannadhimuJcate, prasannacitta: prasannacittAya, adhyAzaya- saMpanno'dhyAzayasaMpannAya bodhAya cittamutpAdya samutpAditabodhicittAya bodhisattvAya adhyA- zayena dadyAt, antazo likhanAyApi vAcanAyApi akilAsitayA saMpAdayiSyati, udyukto'muM grAhayiSyati, saMdarzayiSyati samAdApayiSyati samuttejayiSyati saMpraharSayiSyati, vAcA neSyati vineSyati anuneSyati, arthamasyA asmai saMprakAzayiSyati, evaM cAsya cittaM vizodhayiSyati, nirvicikitsaM kariSyati, evaM cainaM vakSyati-ehi tvaM kulaputra asminneva bodhisattvamArge zikSasva | atra hi tvaM zikSamANazcaran vyAyacchamAna: kSipramevAnuttarAM samyaksaMbodhimabhisaMbho- tsyase | abhisaMbudhya ca aparimitaM sattvadhAtumanuttare upadhisaMkSaye'bhivineSyasi yaduta bhUtakoTiprabhAvanatAyAmiti | evaM ca vAcaM bhASeta-eteSAmeva tvaM kulaputra dharmANAM lAbhI bhava, yaduta prajJApAramitApratisaMyuktAnAmiti | ayameva tato bahutaraM puNyaM prasavet | tatkasya heto: ? ato hi kauzika anAgAmiphalaM prabhAvyate || @062 punaraparaM kauzika yo hi kazcideva kulaputro vA kuladuhitA vA yAvanto jambUdvIpe sattvA:, tAnapi sarvAnarhattve pratiSThApayet | tatkiM manyase kauzika api nu sa kulaputro vA kuladuhitA vA tatonidAnaM bahu puNyaM prasavet ? zakra Aha-bahu bhagavan, bahu sugata | bhagavAnAha-ata: khalu puna: sa kauzika kulaputro vA kuladuhitA vA bahutaraM puNyaM prasavet, ya imAM prajJApAramitAmantaza: pustakagatAmapi kRtvA abhizraddadhadabhizraddadhate, avakalpayannavakalpayate, adhimuJcannadhimuJcate, prasannacitta: prasannacittAya, adhyAzayasaMpanno- 'dhyAzayasaMpannAya bodhAya cittamutpAdya samutpAditabodhicittAya bodhisattvAya adhyAzayena dadyAt, antazo likhanAyApi vAcanAyApi akilAsitayA saMpAdayiSyati, udyukto'muM grAha- yiSyati, saMdarzayiSyati samAdApayiSyati samuttejayiSyati saMpraharSayiSyati, vAcA neSyati vineSyati anuneSyati, arthamasyA asmai saMprakAzayiSyati, evaM cAsya cittaM vizodhayiSyati, nirvicikitsaM kariSyati, evaM cainaM vakSyati-ehi tvaM kulaputra asminneva bodhisattvamArge zikSasva | atra hi tvaM zikSamANazcaran vyAyacchamAna: kSipramevAnuttarAM samyaksaMbodhimabhisaM- bhotsyase | abhisaMbudhya ca aparimitaM sattvadhAtumanuttare upadhisaMkSaye'bhivineSyasi yaduta bhUtakoTiprabhAvanatAyAmiti | evaM ca vAcaM bhASeta-eteSAmeva tvaM kulaputra dharmANAM lAbhI bhava yaduta prajJApAramitApratisaMyuktAnAmiti | ayameva tato bahutaraM puNyaM prasavet | tatkasya heto: ? ato hi kauzika arhattvaM prabhAvyate | evaM cAsya utsAhaM vardhayiSyati-yathA yathA hi tvaM kulaputra prajJApAramitAyAM zikSiSyase, tathA tathA tvamanupUrveNa buddhadharmANAM lAbhI bhaviSyasi, Asannazca bhaviSyasyanuttarAyA: samyaksaMbodhe: | atra hi tvaM zikSAyAM zikSamANazcaran vyAyaccha- mAna: srotaApattiphalaM prabhAvayiSyasi, sakRdAgAmiphalaM prabhAvayiSyasi, anAgAmiphalaM prabhAvayiSyasi, arhattvaM prabhAvayiSyasi, pratyekabuddhatvaM prabhAvayiSyasi, samyaksaMbuddhatvaM prabhAva- yiSyasIti | tiSThatu khalu puna: kauzika jAmbUdvIpakAn sarvasattvAnarhatve pratiSThApya puNyA- bhisaMskAra:, yAvanta: kauzika cAturmahAdvIpake lokadhAtau sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA arhattve pratiSThApayet | tiSThatu khalu puna: kauzika cAturmahA- dvIpake lokadhAtau sarvasattvAnarhattve pratiSThApya puNyAbhisaMskAra:, yAvanta: kauzika sAhasre cUlike lokadhAtau sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA arhattve pratiSThApayet | tiSThatu khalu puna: kauzika sAhasre cUlike lokadhAtau sarvasattvAnarhattve prati- SThApya puNyAbhisaMskAra:, yAvanta: kauzika dvisAhasre madhyame lokadhAtau sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA arhatve pratiSThApayet | tiSThatu khalu puna: kauzika dvisAhasre madhyame lokadhAtau sarvasattvAnarhattve pratiSThApya puNyAbhisaMskAra:, yAvanta: kauzika trisAhasramahAsAhasre lokadhAtau sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA arhattve pratiSThApayet | tiSThatu khalu puna: kauzika trisAhasramahAsAhasre lokadhAtau sarvasattvAnarhattve pratiSThApya puNyAbhisaMskAra:, yAvanta: kauzika gaGgAnadIvAlu- @063 kopameSu trisAhasramahAsAhasreSu lokadhAtuSu sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA arhattve pratiSThApayet | tatkiM manyase kauzika api nu sa kulaputro vA kuladuhitA vA tatonidAnaM bahu puNyaM prasavet ? zakra Aha-bahu bhagavan, bahu suga{1 ##R W read## bhagavAnAha ##after## sugata.}ta | saMkhyA api bhagavaMstasya puNyaskandhasya na sukarA kartum | gaNanApi upamApi aupamyamapi upanisApi upaniSadapi bhagavaMstasya puNyaskandhasya na sukarA kartum || bhagavAnAha-ata: khalu puna: sa kauzika kulaputro vA kuladuhitA vA bahutaraM puNyaM prasavet, ya imAM prajJApAramitAmantaza: pustakagatAmapi kRtvA abhizraddadhadabhizraddadhate, avakalpayannavakalpayate, adhimuJcannadhimuJcate, prasannacitta: prasannacittAya, adhyAzaya- saMpanno'dhyAzayasaMpannAya bodhAya cittamutpAdya samutpAditabodhicittAya bodhisattvAya adhyAzayena dadyAt, antazo likhanAyApi vAcanAyApi akilAsitayA saMpAdayiSyati, udyukto'muM grAhayiSyati, samAdApayiSyati samuttejayiSyati saMpraharSayiSyati, vAcA neSyati vineSyati anuneSyati, arthamasyA asmai saMprakAzayiSyati, evaM cAsya cittaM vizodha- yiSyati, nirvicikitsaM kariSyati, evaM cainaM vakSyati-ehi tvaM kulaputra asminneva bodhisattvamArge zikSasva | atra hi tvaM zikSamANazcaran vyAyacchamAna: kSipramevAnuttarAM samyaksaMbodhimabhisaMbhotsyase | abhisaMbudhya ca aparimitaM sattvadhAtumanuttare upadhisaMkSaye- 'bhivineSyasi yaduta bhUtakoTiprabhAvanatAyAmiti | evaM ca vAcaM bhASeta-eteSAmeva tvaM kulaputra dharmANAM lAbhI bhava, yaduta prajJApAramitApratisaMyuktAnAmiti | ayameva tato bahutaraM puNyaM prasavet | tatkasya heto: ? ato hi kauzika arhattvaM prabhAvyate | evaM ca asyotsAhaM vardhayiSyati-yathA yathA hi tvaM kulaputra prajJApAramitAyAM zikSiSyase, tathA tathA tvamanupUrveNa buddhadharmANAM lAbhI bhaviSyasi, Asannazca bhaviSyasyanuttarAyA: samyaksaMbodhe: | atra hi tvaM zikSAyAM zikSamANazcaran vyAyacchamAna: srotaApattiphalaM prabhAvayiSyasi, sakRdAgAmiphalaM prabhAvayiSyasi, anAgAmiphalaM prabhAvayiSyasi, arhattvaM prabhAvayiSyasi, pratyekabuddhatvaM prabhAvayiSyasi, samyaksaMbuddhatvaM prabhAvayiSyasi | iti || punaraparaM kauzika yAvanto jambUdvIpe sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA pratyekabuddhatve pratiSThApayet | tatkiM manyase kauzika api nu sa kulaputro vA kuladuhitA vA tatonidAnaM bahu puNyaM prasavet ? zakra Aha-bahu bhagavan, bahu sugata | bhagavAnAha-ata: khalu puna: sa kauzika kulaputro vA kuladuhitA vA bahutaraM puNyaM prasavet ya imAM prajJApAramitAmantaza: pustakagatAmapi kRtvA abhizraddadhadabhizraddadhate, avakalpayannava- kalpayate, adhimuJcannadhimuJcate, prasannacitta: prasannacittAya, adhyAzayasaMpanno'dhyAzayasaMpannAya bodhAya cittamutpAdya samutpAditabodhicittAya bodhisattvAya adhyAzayena dadyAt, antazo likhanAyApi vAcanAyApi akilAsitayA saMpAdayiSyati, udyukto'bhuM grAhayiSyati, saMdarzayi- @064 Syati samAdApayiSyati samuttejayiSyati saMpraharSayiSyati, vAcA neSyati vineSyati anu- neSyati, arthamasyA asmai saMprakAzayiSyati, evaM cAsya cittaM vizodhayiSyati, nirvicikitsaM kariSyati, evaM cainaM vakSyati-ehi tvaM kulaputra asminneva bodhisattvamArge zikSasva | atra hi tvaM zikSamANazcaran vyAyacchamAna: kSipramevAnuttarAM samyaksaMbodhimabhisaMbhotsyase | abhisaM- budhya ca aparimitaM sattvadhAtumanuttare upadhisaMkSaye'bhivineSyasi yaduta bhUtakoTiprabhAvanatA- yAmiti | evaM ca vAcaM bhASeta-eteSAmeva tvaM kulaputra dharmANAM lAbhI bhava yaduta prajJApAra- mitApratisaMyuktAnAmiti | ayameva tato bahutaraM puNyaM prasavet | tatkasya heto: ? ato hi kauzika pratyekabuddhatvaM prabhAvyate | evaM cAsyotsAhaM vardhayiSyati-yathA yathA hi tvaM kulaputra prajJApAramitAyAM zikSiSyase, tathA tathA tvamanupUrveNa buddhadharmANAM lAbhI bhaviSyasi, Asannazca bhaviSyasyanuttarAyA: samyaksaMbodhe: | atra hi tvaM zikSAyAM zikSamANazcaran vyAyacchamAna: kSiprameva srotaApattiphalaM prabhAvayiSyasi, sakRdAgAmiphalaM prabhAvayiSyasi, anAgAmiphalaM prabhAvayiSyasi, arhattvaM prabhAvayiSyasi, pratyekabuddhatvaM prabhAvayiSyati, samyaksaMbuddhatvaM prabhAva- yiSyasIti | tiSThatu khalu puna: kauzika jambUdvIpakAn sarvasattvAn pratyekabuddhatve pratiSThApya puNyAbhisaMskAra:, yAvanta: kauzika cAturmahAdvIpake lokadhAtau sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA pratyekabuddhatve pratiSThApayet | tiSThatu khalu puna: kauzika cAturmahAdvIpake lokadhAtau sarvasattvAn pratyekabuddhatve pratiSThApya puNyabhisaMskAra:, yAvanta: kauzika sAhasre cUlike lokadhAtau sattvA:, tAnapi sarvAn kazcideva kulaputro vA kula- duhitA vA pratyekabuddhatve pratiSThApayet | tiSThatu khalu puna: kauzika sAhasre cUlike loka- dhAtau sarvasattvAn pratyekabuddhatve pratiSThApya puNyabhisaMskAra:, yAvanta: kauzika dvisAhasre madhyame lokadhAtau sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA pratyeka- buddhatve pratiSThApayet | tiSThatu khalu puna: kauzika dvisAhasre madhyame lokadhAtau sarvasattvAn pratyekabuddhatve pratiSThApya puNyAbhisaMskAra:, ye'pi kecitkauzika trisAhasramahAsAhasre lokadhAtau sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA pratyekabuddhatve pratiSThApayet | tiSThatu khalu puna: kauzika trisAhasramahAsAhasre lokadhAtau sarvasattvAn pratyekabuddhatve pratiSThApya puNyAbhisaMskAra:, yAvanta: kauzika gaGgAnadIvAlukopameSu trisAhasra- mahAsAhasreSu lokadhAtuSu sattvA:, tAnapi sarvAn kazcideva kulaputro vA kuladuhitA vA pratyekabuddhatve pratiSThApayet | tatkiM manyase kauzika api nu sa kulaputro vA kuladuhitA vA tatonidAnaM bahu puNyaM prasavet ? zakra Aha-bahu bhagavan, bahu sugata || bhagavAnAha-ata: khalu puna: sa kauzika kulaputro vA kuladuhitA vA bahutaraM puNyaM prasavet, ya imAM prajJApAramitAmantaza: pustakagatAmapi kRtvA abhizraddadhadabhizraddadhate, avakalpayannavakalpayate, adhimuJcannadhimuJcate, prasannacitta: prasannacittAya, adhyAzayasaMpanno'- dhyAzayasaMpannAya bodhAya cittamutpAdya samutpAditabodhicittAya bodhisattvAyAdhyAzayena dadyAt, @065 antazo likhanAyApi vAcanAyApi akilAsitayA saMpAdayiSyati, udyukto'muM grAhayiSyati, saMdarzayiSyati samAdApayiSyati samuttejayiSyati saMpraharSayiSyati, vAcA neSyati vineSyati anuneSyati, arthamasyA asmai saMprakAzayiSyati, evaM cAsya cittaM vizodhayiSyati, nirvi- cikitsaM kariSyati, evaM cainaM vakSyati-ehi tvaM kulaputra asminneva bodhisattvamArge zikSasva- atra hi tvaM zikSamANazcaran vyAyacchamAna: kSipramevAnuttarAM samyaksaMbodhimabhisaMbhotsyase | abhisaMbudhya ca aparimitaM sattvadhAtumanuttare upadhisaMkSaye'bhivineSyasi yaduta bhUtakoTi- prabhAvanatAyAmiti | evaM ca vAcaM bhASeta-eteSAmeva tvaM kulaputra dharmANAM lAbhI bhava yaduta prajJApAramitApratisaMyuktAnAmiti | ayameva tato bahutaraM puNyaM prasavet | tatkasya heto: ? ato hi kauzika pratyekabuddhatvaM prabhAvyate | evaM cAsya utsAhaM vardhayiSyasi-yathA yathA hi tvaM kulaputra prajJApAramitAyAM zikSiSyase, tathA tathA tvamanupUrveNa buddhadharmANAM lAbhI bhaviSyasi, Asannazca bhaviSyasyanuttarAyA: samyaksaMbodhe: | atra hi tvaM zikSAyAM zikSamANazcaran vyAyaccha- mAna: srotaApattiphalaM prabhAvayiSyasi, sakRdAgAmiphalaM prabhAvayiSyasi, anAgAmiphalaM prabhAvayiSyasi, arhattvaM prabhAvayiSyasi, samyaksaMbuddhatvaM prabhAvayiSyasIti || punaraparaM kauzika yAvanto jambUdvIpe satvA:, teSAM sarveSAM kazcideva kulaputro vA kuladuhitA vA anuttarAyAM samyaksaMbodhau cittaM samutpAdayet, yazcAnya: kazcitkauzika kulaputro vA kuladuhitA vA teSAM sarveSAmanuttarAyAM samyaksaMbodhau cittamutpAdya tebhya imAM prajJApAramitAM likhitvA dadyAt | yo vA kauzika kulaputro vA kuladuhitA vA avinivarta- nIyAya bodhisattvAya mahAsattvAya enAM prajJApAramitA likhitvA upanAmayet, atraiva prajJApAra- mitAyAM zikSiSyate, yogamApatsyate | atraiva prajJApAramitAM bhAvayan vRddhiM virUDhiM vipulatAM gata: paripUrayiSyati buddhadharmAniti | ayaM tasmAtpaurvakAtkulaputrata: kuladuhitRto vA sakAzAdbahutaraM puNyaM prasavet | tatkasya heto: ? niyatameSo'nuttarAM samyaksaMbodhimabhisaMbudhya sattvAnAM du:khasyAntaM kariSyatIti | tiSThatu khalu puna: kauzika jAmbUdvIpakAnAM sarvasattvAnA- manuttarAyAM samyaksaMbodhau cittamutpAdya puNyAbhisaMskAra:, yAvanta: kauzika cAturmahAdvIpake lokadhAtau sattvA:, teSAmapi sarveSAM kazcideva kulaputro vA kuladuhitA vA anuttarAyAM samyaksaMbodhau cittamutpAdayet | tiSThatu khalu puna: kauzika cAturmahAdvIpake lokadhAtau sarvasattvAnAmanuttarAyAM samyaksaMbodhau cittamutpAdya puNyAbhisaMskAra:, yAvanta: kauzika sAhasre cUlike lokadhAtau sattvA:, teSAmapi sarveSAM kazcideva kulaputro vA kuladuhitA vA anuttarAyAM samyaksaMbodhau cittamutpAdayet | tiSThatu khalu puna: kauzika sAhasre cUlike lokadhAtau sarvasattvAnAmanuttarAyAM samyaksaMbodhau cittamutpAdya puNyAbhisaMskAra:, yAvanta: kauzika dvisAhasre madhyame lokadhAtau sattvA:, teSAmapi sarveSAM kazcideva kulaputro vA kuladuhitA vA anuttarAyAM samyaksaMbodhau cittamutpAdayet | tiSThatu khalu puna: kauzika dvisAhasre madhyame lokadhAtau sarvasattvAnAmanuttarAyAM samyaksaMbodhau cittamutpAdya puNyAbhi- saMskAra:, yAvanta: kauzika trisAhasramahAsAhasre lokadhAtau sattvA:, teSAmapi sarveSAM @066 kazcideva kulaputro vA kuladuhitA vA anuttarAyAM samyaksaMbodhau cittamutpAdayet | tiSThatu khalu puna: kauzika trisAhasramahAsAhasre lokadhAtau sarvasattvAnAmanuttarAyAM samyaksaMbodhau cittamutpAdya puNyAbhisaMskAra:, yAvanta: kauzika gaGgAnadIvAlukopameSu trisAhasramahA- sAhasreSu lokadhAtuSu sattvA:, teSAmapi sarveSAM kazcideva kulaputro vA kuladuhitA vA anuttarAyAM samyaksaMbodhau cittamutpAdayet | yazcAnya: kazcitkauzika kulaputro vA kula- duhitA vA teSAM sarveSAmanuttarAyAM samyaksaMbodhau cittamutpAdya tebhya imAM prajJApAramitAM likhitvA dadyAt | yo vA kauzika kulaputro vA kuladuhitA vA avinivartanIyAya bodhisattvAya mahAsattvAya enAM prajJApAramitAM likhitvA dadyAt, upanAmayet, atraiva prajJApAramitAyAM zikSiSyate, yogamApatsyate | evamasyeyaM prajJApAramitA bhUyasyA mAtrayA bhAvanAM vRddhiM virUDhiM vipulatAM paripUriM gamiSyatIti | ayaM kauzika tata: paurvakAtkulaputrata: kuladuhitRto vA sakAzAdbahutaraM puNyaM prasavet | tatkasya heto: ? niyatameSo'nuttarAM samyaksaMbodhimabhisaMbudhya sattvAnAM du:khasyAntaM kariSyatIti || punaraparaM kauzika yAvanto jambUdvIpe sattvA:, te sarve avinivartanIyA bhaveyuranuttarAyA: samyaksaMbodhe: | tebhya: kazcideva kulaputro vA kuladuhitA vA anuttarAM samyaksaMbodhimabhi- saMprasthitebhya imAM prajJApAramitAM pustakalikhitAM kRtvA dadyAdupanAmayet | yazca tebhya: kazcideva kulaputro vA kuladuhitA vA imAM prajJApAramitAM pustakalikhitAM kRtvA dadyAdupanAma- yet, sArthAM savyaJjanAmupadizet | takiM manyase kauzika api nu sa kulaputro vA kuladuhitA vA tatonidAnaM bahu puNyaM prasavet ? zakra Aha-bahu bhagavan, bahu sugata | saMkhyApi bhagavaMstasya puNyaskandhasya na sukarA kartum | gaNanApi upamApi aupamyamapi upanisApi upaniSadapi bhagavaMstasya puNyaskandhasya na sukarA kartum || bhagavAnAha-ata: khalu puna: sa kauzika kulaputro vA kuladuhitA vA bahutaraM puNyaM prasavet, yasteSAmavinivartanIyAnAM bodhisattvAnAM mahAsattvAnAM kSiprataramanuttarAM samyaksaMbodhimabhisaMbodbhukAmebhya imAM prajJApAramitAM pustakalikhitAM kRtvA dadyAt, upanAma- yet, sArthAM savyaJjanAmupadizet, iha ca tAn prajJApAramitAyAmavavadedanuziSyAt | tiSThatu khalu puna: kauzika jAmbUdvIpakebhya: sarvasattvebhyo'vinivartanIyebhya imAM prajJApAra- mitAmupanAmya puNyAbhisaMskAra:, yAvanta: kauzika cAturmahAdvIpake lokadhAtau sattvA:, te'pi sarve'vinivartanIyA bhaveyuranuttarAyA: samyaksaMbodhe: | tebhyo'pi kazcideva kulaputro vA kuladuhitA vA imAM prajJApAramitAM pustakalikhitAM kRtvA dadyAdupanAmayet, sArthAM savyaJjanA- mudizet | tiSThatu khalu puna: kauzika cAturmahAdvIpake lokadhAtau sarvasattvebhyo'vinivarta- nIyebhya imAM prajJApAramitAmupanAmya puNyAbhisaMskAra:, yAvanta: kauzika sAhasre cUlike lokadhAtau sattvA:, te'pi sarve'vinivartanIyA bhaveyuranuttarAyA: samyaksaMbodhe: | tebhyo'pi kazcideva kulaputro vA kuladuhitA vA imAM prajJApAramitAM pustakalikhitAM kRtvA @067 dadyAdupanAmayet, sArthAM savyaJjanAmupadizet | tiSThatu khalu puna: kauzika sAhasre cUlike lokadhAtau sarvasattvebhyo'vinivartanIyebhya imAM prajJApAramitAmupanAmya puNyAbhi- saMskAra:, yAvanta: kauzika dvisAhasre madhyame lokadhAtau sattvA:, te'pi sarve'vinivarta- nIyA bhaveyuranuttarAyA: samyaksaMbodhe: | tebhyo'pi kazcideva kulaputro vA kuladuhitA vA imAM prajJApAramitAM pustakalikhitAM kRtvA dadyAdupanAmayet, sArthAM savyaJjanAmupadizet | tiSThatu khalu puna: kauzika dvisAhasre madhyame lokadhAtau sarvasattvebhyo'vinivartanIyebhya imAM prajJApAramitAmupanAmya puNyAbhisaMskAra:, yAvanta: kauzika trisAhasramahAsAhasre lokadhAtau sattvA:, te'pi sarve'vinivartanIyA bhaveyuranuttarAyA: samyaksaMbodhe: | tebhyo'pi kazcideva kulaputro vA kuladuhitA vA imAM prajJApAramitAM pustakalikhitAM kRtvA dadyAdupanAmayet, sArthAM savyaJjanAmupadizet | tiSThatu khalu puna: kauzika trisAhasramahAsAhasre lokadhAtau sarvasattvebhyo'vinivartanIyebhya imAM prajJApAramitAmupanAmya puNyAbhisaMskAra:, yAvanta: kauzika gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu sattvA:, te'pi sarve'vinivartanIyA bhaveyuranuttarAyA: samyaksaMbodhe: | tebhyo'pi kazcideva kulaputro vA kuladuhitA vA imAM prajJA- pAmitAM pustakalikhitAM kRtvA dadyAdupanAmayet, sArthAM savyaJjanAmupadizet | tatkiM manyase kauzika api nu sa kulaputro vA kuladuhitA vA tatonidAnaM bahu puNyaM prasavet ? zakra Aha- bahu bhagavan, bahu sugata | saMkhyApi bhagavaMstasya puNyaskandhasya na sukarA kartum | gaNanApi upamApi aupamyamapi upanisApi bhagavaMstasya puNyaskandhasya na sukarA kartum || bhagavAnAha-ata: khalu puna: sa kauzika kulaputro vA kuladuhitA vA bahutaraM puNyaM prasavet, yasteSAmavinivartanIyAnAM bodhisattvAnAM mahAsattvAnAM kSi{1.##W om.## kSiprataramanuttarAM.}prataramanuttarAM samyaksaM- bodhimabhisaMboddhukAmebhya imAM prajJApAramitAM pustakalikhitAM kRtvA dadyAdupanAmayet, sArthAM savyaJjanAmupadizet, iha ca tAn prajJApAramitAyAmavavadedanuziSyAt | athApara: kauzika bodhisattvo mahAsattva utpadyeta, sa evaM vadet-ahameteSAM kSiprataramanuttarAM samyaksaMbodhimabhi- saMbhotsya iti | yastaM kauzika kulaputro vA kuladuhitA vA kSiprAbhijJataraM bodhisattvaM mahAsattvaM prajJApAramitAyAmavavadedanuziSyAt, ayaM tata: paurvakAtkulaputrAtkuladuhiturvA sakAzAdbahutaraM puNyaM prasavet || atha khalu zakro devAnAmindro bhagavantametadavocat-yathA yathA bhagavan bodhisattvo mahAsattva AsannIbhavatyanuttarAyA: samyaksaMbodhe:, tathA tathA prajJApAramitAyAmavavaditavyo'nu- zAsitavya:, tathA tathA prajJApAramitAyAmavodyamAno'nuziSyamANastathatAyA AsannIbhavati | tathatAyA AsannIbhavan yeSAM paribhuGke cIvarapiNDapAtazayanAsanaglAnapratyayabhaiSajyapariSkA rAn, teSAM tAn kArAn kRtAn mahAphalAn karoti mahAnuzaMsAn | ata: sa bahutaraM puNyaM prasavati | @068 tatkasya heto: ? evaM hyetadbhagavan bhavati-yadbodhisattvo mahAsattva AsannIbhavatyanuttarAyA: samyaksaMbodhe: || atha khalvAyuSmAn subhUti: zakraM devAnAmindrametadavocat-sAdhu sAdhu kauzika yastvaM bodhisattvayAnikAnAM pudgalAnAmutsAhaM dadAsi anugRhNISe anuparivArayasi | evaM ca kauzika tvayA karaNIyam-ya AryazrAvaka: sarvasattvAnAmanugrahaM kartukAma:, sa bodhi- sattvAnAM mahAsattvAnAmanuttarAyAM samyaksaMbodhAvutsAhaM vardhayati anugRhNIte'nuparivArayati, evametatkaraNIyam | tatkasya heto: ? ata:prasUtA hi bodhisattvAnAM mahAsattvAnAmanuttarA samyaksaMbodhi: | yadi hi bodhisattvA mahAsattvA etadbodhicittaM notpAdayeran, na caite bodhisattvA mahAsattvA anuttarAyAM samyaksaMbodhau zikSeran, na SaTpAramitAsu zikSeran, azikSamANA anuttarAM samyaksaMbodhiM nAbhisaMbudhyeran | yasmAttarhi bodhisattvA mahAsattvA bodhisattvazikSAyAmAsu SaTpAramitAsu zikSante, tasmAdetadbodhicittamutpAdayante, tasmAdanuttarAM samyaksaMbodhimabhisaMbudhyanta iti || AryASTasAhasrikAyAM prajJApAramitAyAM puNyaparyAyaparivarto nAma paJcama: || @069 6 anumodanApariNAmanAparivarta: SaSTha: | atha khalu maitreyo bodhisattvo mahAsattva AyuSmantaM subhUtiM sthaviramAmantryate sma-yacca khalu puna: Arya subhUte bodhisattvasya mahAsattvasya anumodanApariNAmanAsahagataM puNyakriyAvastu, yacca sarvasattvAnAM dAnamayaM puNyakriyAvastu, zIlamayaM puNyakriyAvastu, bhAvanAmayaM puNyakriyA- vastu, idameva tato bodhisattvasya mahAsattvasya anumodanApariNAmanAsahagataM puNyakriyAvastu agramAkhyAyate, zreSThamAkhyAyate, jyeSThamAkhyAyate, varamAkhyAyate, pravaramAkhyAyate, praNIta- mAkhyAyate, uttamamAkhyAyate, anuttamamAkhyAyate, niruttamamAkhyAyate, asamamAkhyAyate, asamasamamAkhyAyate || evamukte AyupyAn subhUti: sthaviraM maitreyaM bodhisattvaM mahAsattvametadavocat-yatpunarayaM maitreya bodhisattvo mahAsattvo dazadizi loke sarvata: sarvatra gatayA aprameyAprameyeSu asaMkhyeyAsaMkhyeSu aparimANAparimANeSu acintyAcintyeSu anantAparyanteSu trisAhasramahA- sAhasreSu lokadhAtuSu atIte'dhvani ekaikasyAM dizi ekaikasmiMstrisAhasramahAsAhasre lokadhAtau aprameyAprameyANAyAmasaMkhyeyAsaMkhyeyAnAmaparimANA parimANAnAmacintyAcintyAnAmanantAparya- ntAnAmanupadhizeSe nirvANadhAtau parinirvRtAnAM tathAgatAnAmarhatAM samyaksaMbuddhAnAM chinna- vartmanAM chinnavartmanInAM chinnaprapaJcabhavanetrIkANAM paryAttabASpANAM marditakaNTakAnAM svapahRta- bhArANAmanuprAptasvakArthAnAM parikSINabhavasaMyojanAnAM samyagAjJAsuvimuktacittAnAM sarvacetovazi- paramapAramiprAptAnAM yAvatprathamacittotpAdamupAdAya yAvacca anuttarAM samyaksaMbodhimabhisaMbuddhAnAM yAvacca anupadhizeSe nirvANadhAtau parinirvRtAnAM yAvacca saddharmo nAntarhita:, etasminnantare yasteSAM buddhAnAM bhagavatAM zIlaskandha: samAdhiskandha: prajJAskandho vimuktiskandho vimukti- jJAnadarzanaskandhazca, yAni ca SaTpAramitApratisaMyuktAni kuzalamUlAni, buddhaguNasaMpatprati- saMyuktAni kuzalamUlAni, balavaizAradyapAramitApratisaMyuktAni kuzalamUlAni, evamabhijJA- pAramitApratisaMyuktAni parijJApAramitApratisaMyuktAni praNidhAnapAramitApratisaMyuktAni sarvajJajJAnasaMpatpratisaMyuktAni kuzalamUlAni, yA ca hitaiSitA, yA ca mahAmaitrI, yA ca mahAkaruNA, ye ca aprameyAsaMkhyeyA buddhaguNA:, yA ca anuttarA samyaksaMbodhi:, yacca anuttaraM samyaksaMbodhisukham, yA ca sarvadharmaizvaryapAramitA, yazca aparimeyo'nabhibhUta: sarvAbhibhUta: paramaRddhyabhisaMskAra:, yacca anAvaraNamasaGgamapratihatamasamamasamasamamanupamamapari- meyaM tathAgatayathAbhUtajJAnabalam, yadbuddhajJAnabalam, balAnAM yadbuddhajJAnadarzanam, yA ca dazabalapAramitA, yazca caturvaizAradyaparamasukhaparipUrNo'dhigama:, yazca sarvadharmANAM paramArthAbhi- nirhAreNa dharmAdhigama:, yacca dharmacakrapravartanam, dharmolkA{1. ##R## ^praharaNaM.}pragrahaNam, dharmabherIsaMpratADanam, dharma- zaGkhaprapUraNam, {2.##R om.## dharmazaGkhapravyAharaNam.} dharmazaGkhapravyAharaNam, dharmakhaGgapraharaNam, dharmavRSTipravarSaNam, dharmayajJayajanam, dharmadAnena sarvasattvasaMtarpaNam, dharmadAnasaMpravAraNam, ye ca tatra dharmadezanAsu buddhadharmeSu pratyeka- @070 buddhadharmeSu zrAvakadharmeSu vA vinItA: zikSitA adhimuktA niyatA: saMbodhiparAyaNA:, teSAM ca sarveSAM yAni kuzalamUlAni, ye ca tairbuddhairbhagavadbhirbodhisattvA mahAsattvA vyAkRtA anutta- rAyAM samyaksaMbodhau, teSAM ca sarveSAM yAni kuzalamUlAni SaTpAramitApratisaMyuktAni, ye ca pratyekabuddhyAnikA: pudgalA vyAkRtA: pratyekabodhau, teSAM ca sarveSAM yAni kuzalamUlAni, yacca zrAvakayAnikAnAM pudgalAnAM dAnamayaM puNyakriyAvastu, zIlamayaM puNyakriyAvastu, bhAvanAmayaM puNyakriyAvastu, yAni ca zaikSANyanAsravANi kuzalamUlAni, yAni ca azaikSANyanAsravANi kuzalamUlAni, yaizca pRthagjanaistatra dharmakuzalamUlAnyavaropitAni, teSAM ca buddhAnAM bhagavatAM catasRNAM parSadAM bhikSUNAM bhikSuNInAM upAsakAnAmupAsikAnAm, yacca dAnamayaM puNyakriyAvastu, zIlamayaM puNyakriyAvastu, bhAvanAmayaM puNyakriyAvastu, yaizca tatra teSAM buddhAnAM bhagavatAM dharmaM dezayatAM devairnAgairyakSairgandharvairasurairgaruDai: kinnarairmahoragairmanuSyAmanuSyairvA yaizca tiryagyonigatairapi sattvai: kuzalamUlAnyavaropitAni, yaizca teSAM buddhAnAM bhagavatAM parinirvApayatAmapi kuzalamUlA- nyavaropitAni, yaizca tatra teSAM buddhAnAM bhagavatAM parinirvRtAnAmapi kuzalamUlAnyavaropitAni, buddhaM ca bhagavantamAgamya dharmaM cAgamya saMghaM cAgamya manobhAvanIyAMzca pudgalAnAgamya teSAM ca sarveSAM yAni kuzalamUlAni, tatsarvaM kuzalamUlaM nira{1.##W## niravazeSaM ##for## niravazeSAniravazeSam.}vazeSAniravazeSamana{2.##R om.## anavazeSam.}vazeSamaikadhya- mabhisaMkSipya piNDayitvA tulayitvA agrayA anumodanayA anumodeta, zreSThayA jyeSThayA varayA pravarayA praNItayA uttamayA anuttamayA niruttarayA asamayA asamasamayA anumodanayA anumodeta | evamanumodya anumodanAsahagataM puNyakriyAvastu anuttarAyAM samyaksaMbodhau pariNAmayAmIti vAcaM bhASeta-anuttarAyA: samyaksaMbodherAhArakaM bhavatviti | tatra bodhisattvayAnika: pudgalo yairvastubhira{3. ##AP## pariNAmayati ##for## anumodeta.}numodeta, yairArambaNairyairAkAraistaccittamutpAdayet, api nu tAni vastUni tAni vA ArambaNAni te vA AkArAstathopalabhyeran yathA nimittI- karoti ? evamukte maitreyo bodhisattvo mahAsattva AyuSmantaM subhUtiM sthavirametadavocat- na tAni bhadanta subhUte vastUni tAni vA ArambaNAni te vA AkArAstathopalabhyante yathA nimittIkaroti | evamukte AyuSmAn subhUti: sthaviro maitreyaM bodhisattvaM mahAsattvametadavo- cat-yadi so'saMvidyamAnaM vastu asaMvidyamAnamArambaNamArambaNIkuryAt, nimittIkuryAt, tatkathamasya saMjJAviparyAsazcittaviparyAso dRSTiviparyAso na bhavet ? tatkasya heto: ? tathA hi rAgo'pyasaMvidyamAnaM vastu anitye nityamiti du:khe sukhamiti anAtmanyAtmeti azubhe zubhamiti vikalpya saMkalpya utpadyate, saMjJAviparyAsazcittaviparyAso dRSTiviparyAsa: | athApi yathA vastu yathA ArambaNaM yathA AkArastathA bodhistathA cittam, evaM sarvadharmA: sarvadhAtava: | yadi ca yathA vastu yathA ArambaNaM yathA AkArastathA bodhistathA cittam, tatkatamairvastubhi: katamairArambaNai: katamairAkArai: katamaM cittamanuttarAyAM samyaksaMbodhau pariNAmayati ? katamadvA anumodanAsahagataM puNyakriyAvastu kva anuttarAyAM samyaksaMbodhau pariNAmayati ? @071 atha khalu maitreyo bodhisattvo mahAsattva AyuSmantaM subhUtiM sthavirametadavocat- nedamArya subhUte navayAnasaMprasthitasya bodhisattvasya mahAsattvasya purato bhASitavyaM nopadeSTavyam | tatkasya heto: ? yadapi hi syAttasya zraddhAmAtrakaM premamAtrakaM prasAdamAtrakaM gauravamAtrakam, tadapi tasya sarvamantardhIyeta | avinivartanIyasyedamArya subhUte bodhisattvasya mahAsattvasya purato bhASitavyamupadeSTavyam ; yo vA kalyANa{1. ##R## ^mitro yastathA ##for## ^mitropastabdho.}mitropastabdho sattvo mahAsattvo bhavet, so'tra nAvaleSyate na saMleSyate na vipatsyati na viSAdamApatsyate, na vipRSThIkariSyati mAnasam, na bhagnapRSThIkariSyati, nottrasiSyati na saMtrasiSyati na saMtrAsamApatsyate | evaM ca bodhisattvena mahAsattvena anumodanAsahagataM puNyakriyAvastu sarvajJatAyAM pariNAmayitavyam || atha khalvAyuSmAn subhUti: sthaviro maitreyaM bodhisattvaM mahAsattvametadavocat-yena maitreya cittenAnumodya yatpariNAmayati, taccittaM kSINaM niruddhaM vigataM vipariNatam | tatkatamatta- ccittaM yena pariNAmayati anuttarAyai samyaksaMbodhaye ? katamadvA taccittamanumodanAsahagataM puNyakriyAvastu yatpariNAmayatyanuttarAyai samyaksaMbodhaye ? kathaM vA zakyaM cittena cittaM pariNAmayituM yadA dvayozcittayo: samavadhAnaM nAsti, na ca taccittasvabhAvatA zakyA pariNAmayitum ? atha khalu zakro devAnAmindra AyuSmantaM subhUtiM sthavirametadavocat-mA khalvArya subhUte navayAnasaMprasthitA bodhisattvA mahAsattvA imaM nirdezaM zrutvA uttrasiSu: saMtrasiSu: saMtrAsamApatsyante ? kathaM cArya subhUte bodhisattvena mahAsattvena tadanumodanAsahagataM puNyakriyAvastu anuttarAyai samyaksaMbodhaye pariNAmayitavyam ? kathaM ca anumodanAsahagataM puNyakriyAvastu parigRhNatA anumodanAsahagataM cittaM pariNAmayatA tadanumodanAsahagataM cittaM suparigRhItaM supariNAmitaM bhavati ? atha khalvAyuSmAn subhUti: sthaviro maitreyaM bodhisattvaM mahAsattvamArabhya maitreyaM bodhi- sattvaM mahAsattvamadhiSThAnaM kRtvA maitreyaM bodhisattvaM mahAsattvamAmantrayate sma-iha maitreya bodhisattvo mahAsattvasteSAmatItAnAM buddhAnAM bhagavatAM chinnavartmanAM chinnavartmanInAM chinnaprapaJcabhavanetrIkANAM paryAttabASpANAM marditakaNTakAnAmapahRtabhArANAmanuprAptasvakA rthAnAM parikSINabhavasaMyojanAnAM samyagAjJAsuvimuktacittAnAM sarvacetovaziparamapAramiprAptAnAM dazasu dikSu aprameyAsaMkhyeyeSu trisAhasramahAsAhasreSu lokadhAtuSu ekaikasyAM dizi ekaikasmiMmazca trisAhasramahAsAhasre loka- dhAtau aprameyAsaMkhyeyAnAM buddhAnAM bhagavatAM parinirvRtAnAM yAvatprathamacittotpAdamupAdAya yAvacca anuttarAM samyaksaMbodhimabhisaMbuddhAnAM yAvacca anupadhizeSe nirvANadhAtau parinirvRtAnAM yAvacca saddharmo nAntarhita:, etasminnantare yAni teSAM buddhAnAM bhagavatAM kuzalamUlAni pAramitA- pratisaMyuktAni, yazca teSAM buddhAnAM bhagavatAM puNyAbhisaMskAra: kuzalamUlAbhisaMskAra:, yazca teSAM buddhAnAM bhagavatAM zIlaskandha: samAdhiskandha: prajJAskandho vimuktiskandho vimukti- @072 jJAnadarzanaskandha:, yA ca hitaiSitA, yA ca mahAmaitrI, yA ca mahAkaruNA, ye ca aprameyA- saMkhyeyA buddhaguNA:, yazca tairbuddhairbhagavadbhirdharmo dezita:, ye ca tasmin dharme zikSitA adhi- muktA: pratiSThitA:, teSAM ca yAni kuzalamUlAni, ye ca tairbuddhairbhagavadbhirbodhisattvA mahAsattvA vyAkRtA anuttarAyAM samyaksaMbodhau, teSAM ca yAni kuzalamUlAni SaTpAramitApratisaMyuktAni, ye ca pratyekabuddhayAnikA: pudgalA vyAkRtA: pratyekabaudhau, teSAM ca yAni kuzalamUlAni, yAni ca zrAvakayAnikAnAM pudgalAnAM dAnamayAni kuzalamUlAni zIlamayAni kuzalamUlAni bhAvanAmayAni kuzalamUlAni, yAni ca zaikSANyanAsravANi kuzalamUlAni, yAni ca azaikSA- NyanAsravANi kuzalamUlAni, yaizca tasmin dharme pRthagjanai: kuzalamUlAnyavaropitAni, yaizca devanAgayakSagandharvAsuragaruDakinnaramahoragamanuSyAmanu SyairvA sa dharma: zruta:, zrutvA ca kuzala- mUlAnyavaropitAni, yaizca tiryagyonigatairapi sattvai: sa dharma: zruta:, zrutvA ca kuzalamUlAnyava- ropitAni, yaizca teSu buddheSu bhagavatsu parinirvApayatsu parinirvRteSu ca kuzalamUlAnyava- ropitAni, teSAM ca sarveSAM yAni kuzalamUlAni, tAni sarvANyekato'bhisaMkSipya piNDayitvA tulayitvA niravazeSya niravazeSamanumodeta | anumodya anumodanAsahagataM puNyakriyAvastu anuttarAyAM samyaksaMbodhau pariNAmayate, pariNAmayato bodhisattvasya mahAsattvasya kathaM na saMjJAviparyAso na cittaviparyAso na dRSTiviparyAso bhavati ? evamukte maitreyo bodhisattvo mahAsattva AyuSmantaM subhUtiM sthavirametadavocat-sacedArya subhUte bodhisattvo mahAsattvo yena cittena yatpariNAmayati, tasmiMzcitte na cittasaMjJI bhavati | evaM bodhisattvena mahAsattvena anumodanAsahagataM puNyakriyAvastu anuttarAyai samyaksaMbodhaye pariNAmitaM bhavati, yathA taccittaM na saMjAnIte idaM taccittamiti | evaM bodhisattvasya mahAsattvasya na saMjJAviparyAso na cittaviparyAso na dRSTiviparyAso bhavati | atha yena cittena yatpariNAmayati, taccittaM saMjAnIte idaM taccittamiti citta{1 ##R## cittasaGgI.}saMjJI bhavati | evaM bodhisattvasya mahAsattvasya saMjJAviparyAsazcittaviparyAso dRSTiviparyAso bhavati | sacetpunarbodhisattvo mahAsaMttvo yaccittaM pariNAmayati, taccittamevaM saMjAnIte, evaM samanvAharati | taccittaM samanvAhniyamANameva kSINaM kSINamityevaM saMjAnIte, ni{2. ##W## viruddhaM.}ruddhaM vigataM vipariNatamityevaM saMjAnIte | yacca kSINaM na tacchakyaM pariNAmayitum | yenApi cittena pariNAmyate, tasyApi cittasya saiva dharmatA | yairapi dharmai: pariNAmyate, teSAmapi dharmANAM saiva dharmatA | yeSvapi dharmeSu pariNAmyate, teSAmapi dharmANAM saiva dharmateti | sacedevaM pariNAmayati, samyakpariNAmayati, na mithyA pariNAmayati | evaM ca bodhisattvena mahAsattvena pariNAmayitavyam || punaraparam Arya subhUte bodhisattvena mahAsattvena yathA atItAnAmevamanAgatAnAM buddhAnAM bhagavatAM chinnavartmanAM chinnavartmanInAM chinnaprapaJcabhavanetrIkANAmaprameyANAmasaMkhyeyAnAM @073 yAvatprathamacittotpAdamupAdAya yAvacca anuttarAM samyaksaMbodhimabhisaMbhotsyante, yAvacca anupadhizeSe nirvANadhAtau parinirvAsyanti, yAvacca saddharmo nAntardhAsyati, etasminnantare yAni teSAM buddhAnAM bhagavatAM pAramitApratisaMyuktAni kuzalamUlAni, yazca teSAM buddhAnAM bhagavatAM zIlaskandha: samAdhiskandha: prajJAskandho vimuktiskandho vimuktijJAnadarzanaskandha:, yA ca hitaiSitA, yA ca mahAmaitrI, yA ca mahAkaruNA, ye ca aprameyAsaMkhyeyA buddhaguNA:, ye ca te buddhA bhagavanto dharmaM dezayiSyanti, ye ca tasmin dharme zikSiSyante'dhimokSa- yiSyanti pratiSThAsyanti, teSAM ca yAni kuzalamUlAni, yAMzca te buddhA bhagavanto bodhisattvAn mahAsattvAn vyAkariSyanti anuttarAyAM samyaksaMbodhau, teSAM ca yAni SaTpAramitAprati- saMyuktAni kuzalamUlAni, yAMzca te buddhA bhagavanta: pratyekabuddhayAnikAn pudgalAn vyAkariSyanti pratyekabodhau, teSAM ca yAni kuzalamUlAni, yAni ca zrAvakayAnikAnAM pudgalAnAM dAnamayAni kuzalamUlAni zIlamayAni kuzalamUlAni bhAvanAmayAni kuzalamUlAni, yAni ca zaikSANyanAsravANi kuzalamUlAni, yAni ca azaikSANyanAsravANi kuzalamUlAni, ye ca tasmin dharme pRthagjanA: kuzalamUlAnyavaropayiSyanti, ye ca devanAgayakSagandharvAsura- garuDakinnaramahoragamanuSyAmanuSyA: kuzalamUlAnyavaropayiSyanti, ye ca tiryagyonigatA api sattvAstaM dharmaM zroSyanti, zrutvA ca kuzalamUlAnyavaropayiSyanti, ye ca sattvAsteSu buddheSu bhagavatsu parinirvAyatsu parinirvRteSu ca kuzalamUlAnyavaropayiSyanti, teSAM ca sarveSAM yAni kuzalamUlAni, tAni sarvANyekato'bhisaMkSipya piNDayitvA tulayitvA niravazeSya niravazeSamanumoditavyAni | anumodya anumodanAsahagataM puNyakriyAvastu anuttarAyai samyaksaMbodhaye pariNAmayato bodhisattvasya mahAsattvasya kathaM na saMjJAviparyAso na cittaviparyAso na dRSTiviparyAso bhavati ? sacedbodhisattvo mahAsattvo yena cittena yatpariNAmayati, tasmiMzcitte na cittasaMjJI bhavati | evaM bodhisattvena mahAsattvena anumodanAsahagataM puNyakriyAvastu anuttarAyai samyaksaMbodhaye pariNAmitaM bhavati | sa yathA taJcittaM na saMjAnIte idaM cittamiti, evaM bodhisattvasya mahAsattvasya na saMjJAviparyAso na cittaviparyAso na dRSTiviparyAso bhavati | atha yena cittena yatpariNAmayati taccittaM saMjAnIte-idaM taccittamiti cittasaMjJI bhavati | evaM bodhisattvasya mahAsattvasya saMjJAviparyAsazcittaviparyAso dRSTiviparyAso bhavati | sacetpunarbodhisattvo mahAsattvo yaccittaM pariNAmayati taccittamevaM saMjAnIte evaM samAnvAharati, taccittaM samanvAhniyamANameva kSINaM kSINamityevaM saMjAnIte, niruddhaM vigataM vipariNatamityevaM saMjAnIte | yacca kSINaM na tacchakyaM pariNAmayitum | yenApi cittena pariNAmyate, tasyApi cittasya saiva dharmatA | yairapi dharmai: pariNAmyate, teSAmapi dharmANAM saiva dharmatA | yeSvapi dharmeSu pariNAmyate, teSAmapi dharmANAM saiva dharmateti | sacedevaM pariNAmayati, samyakpariNAmayati, na mithyA pariNAmayati | evaM ca bodhisattvena mahAsattvena pariNAmayitavyam || @074 punaraparamArya subhUte bodhisattvena mahAsattvena pratyutpannAnAM buddhAnAM bhagavatAM chinnavartmanAM chinnavartmanInAM chinnaprapaJcabhavanetrIkANAmaprameyANAma saMkhyeyAnAmaprameyAsaMkhyeyeSu trisAhasra- mahAsAhasreSu lokadhAtuSu tiSThatAM dhriyamANAnAM yApayatAM yAvatprathamacittotpAdamupAdAya yAvacca anuttarAM samyaksaMbodhimabhisaMbudhyante, yAvacca nirupadhizeSe nirvANadhAtau parinirvAnti, yAvacca saddharmo nAntardadhAti, etasminnantare yAni teSAM buddhAnAM bhagavatAM pAramitAprati- saMyuktAni kuzalamUlAni, yazca teSAM buddhAnAM bhagavatAM zIlaskandha: samAdhiskandha: prajJA- skandho vimuktiskandho vimuktijJAnadarzanaskandha:, yA ca hitaiSitA, yA ca mahAmaitrI, yA ca mahAkaruNA, ye ca aprameyAsaMkhyeyA buddhaguNA:, yaM ca te buddhA bhagavanto dharmaM dezayanti, ye ca tasmin dharme zikSante'dhimokSayanti pratitiSThanti, teSAM ca yAni kuzala- mUlAni, yAMzca te buddhA bhagavanto bodhisattvAn mahAsattvAn vyAkurvanti anuttarAyAM samyaksaMbodhau, teSAM ca yAni SaTpAramitApratisaMyuktAni kuzalamUlAni, yAMzca te buddhA bhagavanta: pratyekabuddhayAnikAn pudga{1 ##W om.## pudgalAna.}lAn vyAkurvanti pratyekabodhau, teSAM ca yAni kuzala- mUlAni, yAni ca zrAvakayAnikAnAM pudgalAnAM dAnamayAni kuzalamUlAni zIlamayAni kuzalamUlAni bhAvanAmayAni kuzalamUlAni, yAni ca zaikSANyanAsravANi kuzalamUlAni, yAni ca azaikSANyanAsravANi kuzalamUlAni, ye ca tasmin dharme pRthagjanA: kuzalamUlA- nyavaropayanti, ye ca devanAgayakSagandharvAsuragaruDakinnaramahoragA manuSyAmanuSyA vA taM dharmaM zRNvanti, zrutvA ca kuzalamUlAnyavaropayanti, ye ca tiryagyonigatA api sattvAstaM dharmaM zRNvanti, zrutvA ca kuzalamUlAnyavaropayanti, ye ca teSu buddheSu bhagavatsu parinirvAyatsu parinirvRteSu ca kuzalamUlAnyavaropayanti, teSAM ca sarveSAM yAni kuzalamUlAni, tAni sarvANyekato'bhisaMkSipya piNDayitvA tulayitvA niravazeSya niravazeSamanumoditavyAni | anumodya- anumodanAsahagataM puNyakriyAvastu anuttarAyai samyaksaMbodhaye pariNAmayato bodhisattvasya mahA- sattvasya kathaM na saMjJAviparyAso na cittaviparyAso na dRSTiviparyAso bhavati ? sacedbodhisattvo mahA- sattvo yena cittena yatpariNAmayati, tasmiMzcitte na cittasaMjJI bhavati | evaM bodhisattvena mahAsattvena anumodanAsahagataM puNyakriyAvastu anuttarAyai samyaksaMbodhaye pariNAmitaM bhavati-yathA taccittaM na saMjAnIte idaM taccittamiti | evaM bodhisattvasya mahAsattvasya na saMjJAviparyAso na citta- viparyAso na dRSTiviparyAso bhavati | atha yena cittena yatpariNAmayati taccittaM saMjAnIte- idaM taccittamiti cittasaMjJI bhavati | evaM bodhisattvasya mahAsattvasya saMjJAviparyAsazcitta- viparyAso dRSTiviparyAso bhavati | sacetpunarbodhisattvo mahAsattvo yaccittaM pariNAmayati, taccitta- mevaM saMjAnIte evaM samanvAharati-taccittaM samanvAhniyamANameva kSINaM kSINamityevaM saMjAnIte, niruddhaM vigataM vipariNatamityevaM saMjAnIte | yacca kSINaM na tacchakyaM pariNAmayitum | yenApi cittena pariNAmyate, tasyApi cittasya saiva dharmatA | yairapi dharmai: pariNAmyate, teSAmapi @075 dharmANAM saiva dharmatA | yeSvapi dharmeSu pariNAmyate, teSAmapi dharmANAM saiva dharmateti | sacedevaM pariNAmayati, samyakpariNAmayati, na mithyA pariNAmayati | evaM ca bodhisattvena mahAsattvena pariNAmayitavyam || punaraparamArya subhUte bodhisattvo mahAsattvo'tItAnAgatapratyutpannAnAM buddhAnAM bhagavatAM chinnavartmanAM chinnavartmanInAM chinnaprapaJcabhavanetrIkANAma prameyANAmasaMkhyeyAnAM yAvatprathamacitto- tpAdamupAdAya yAvacca anuttarAM samyaksaMbodhimabhisaMbuddhA abhisaMbhotsyante abhisaMbudhyante ca, yAvacca nirupadhizeSe nirvANadhAtau parinirvRtA: parinirvAsyanti parinirvAnti ca, yAvacca saddharmo nAntarhito nAntardhAsyati nAntardadhAti ca, etasminnantare yAni teSAM buddhAnAM bhagavatAM SaTpAramitApratisaMyuktAni kuzalamUlAni, yazca teSAM buddhAnAM bhagavatAM zIlaskandha: samAdhiskandha: prajJAskandho vimuktiskandho vimuktijJAnadarzanaskandha:, yA ca hitaiSitA, yA ca mahAmaitrI, yA ca mahAkaruNA, ye ca aprameyAsaMkhyeyA buddhaguNA:, yaizca tairbuddhairbhaga- badbhirdharmo dezito dezayiSyate dezyate ca, ye ca tasmin dharme zikSitA: zikSiSyante zikSante ca, adhimuktA adhimokSayiSyanti adhimokSayanti ca, sthitA: sthAsyanti tiSThanti ca, teSAM ca sarveSAM yAni kuzalamUlAni, ye ca tairbuddhairbhagavadbhirbodhisattvA mahAsattvA vyAkRtA vyAkariSyante vyAkriyante ca anuttarAyAM samyaksaMbodhau, teSAM ca sarveSAM yAni kuzalamUlAni, ye ca pratyekabuddhayAnikA: pudgalA vyAkRtA vyAkariSyante vyAkriyante ca pratyekabodhau, teSAM ca sarveSAM yAni kuzalamUlAni, yAni ca zrAvakayAnikAnAM pudgalAnAM dAnamayAni kuzalamUlAni zIlamayAni kuzalamUlAni bhAvanAmayAni kuzalamUlAni, yAni ca zaikSANyanAsravANi kuzalamUlAni, yAni ca azaikSANyanAsravANi kuzalamUlAni, yaizca tasmin dharme pRthagjanai: kuzalamUlAnyavaropitAni avaropayiSyante'varopyante ca, yaizca devanAga- yakSagandharvAsuragaruDakinnaramahoragairmanuSyAmanuSyairvA sa dharma: zruta: zroSyate zrUyate ca, zrutvA ca kuzalamUlAnyavaropitAni avaropayiSyante'varopyante ca, yaizca tiryagyonigatairapi sattvai: sa dharma: zruta: zroSyate zrUyate ca, zrutvA ca kuzalamUlAni avaropitAnyavaropayiSyante'varopyante ca, yaizca sattvaisteSu buddheSu bhagavatsu parinirvRteSu parinirvAsyatsu parinirvAyatsu ca kuzala- mUlAnyavaropitAni avaropayiSyante'varopyante ca, teSAM ca sarveSAM yAni kuzalamUlAni, tAni sarvANyekato'bhisaMkSipya piNDayitvA tulayitvA niravazeSya niravazeSamagrayA anumodanayA anumodeta, zreSThayA jyeSThayA varayA pravarayA praNItayA uttamayA anuttamayA niruttamayA asamayA asamasamayA anumodanayA anumodeta | evamanumodya anumodanAsahagataM puNyakriyA- vastu anuttarAyai samyaksaMbodhaye pariNAmayAmIti vAcaM bhASeta-anuttarAyA: samyaksaMbodhe- rAhArakaM bhavatviti | tasya kathaM bodhisattvasya mahAsattvasya na saMjJAviparyAso na citta- viparyAso na dRSTiviparyAso bhavati ? sacetpariNAmayan evaM samanvAharati-te dharmA: kSINA niruddhA vigatA vipariNatA:, sa ca dharmo'kSayo yatra pariNAmyate ityevaM pariNAmitaM bhavatya- @076 nuttarAyAM samyaksaMbodhau | sacetpunarevamupaparIkSate-na dharmo dharmaM pariNAmayati, ityapi pariNAmitaM bhavatyanuttarAyAM samyaksaMbodhau | evaM bhadanta subhUte pariNAmayato bodhisattvasya mahAsattvasya na saMjJAviparyAso na cittaviparyAso na dRSTiviparyAso bhavati | tatkasya heto: ? tathA hi sa tAM pari{1 ##R## pariNAmatAM.}NAmanAM nAbhinivizate | sacetpunarevaM saMjAnIte-na cittaM cittaM jAnAti, na dharmo dharmaM jAnAti, ityapi pariNAmitaM bhavatyanuttarAyai samyaksaMbodhaye | ayaM bodhisattvasya mahAsattvasyAnuttara: pariNAma: | sacetpunarbodhisattvastaM puNyAbhisaMskAraM saMjAnIte, na pariNAmayatyanuttarAyAM samyaksaMbodhau | tatkasya heto: ? tathA hi sa tAM pariNAmanAmabhi- nivizate | sacetpunarasyaivaM bhavati-so'pi puNyAbhisaMskAro vivikta: zAnta:, yadapyanu- modanAsahagataM puNyakriyAvastu tadapi viviktaM zAntamiti pariNAmayatyanuttarAyAM samyaksaMbodhau | sacedevamapi na saMjAnIte-sarvasaMskArA: zAntA viviktA iti, evamiyaM tasya bodhisattvasya mahAsattvasya prajJApAramitA yadapi tatteSAM buddhAnAM bhagavatAM parinirvRtAnAM kuzalamUlam | yAdRza eva sa pariNAmastAdRzameva tatkuzalamUlam, yenApi tatpariNAmitaM tadapi tajjAtikaM tallakSaNaM tannikAyaM tatsvabhAvam | sacedevaM saMjAnIte, na pariNAmayatyanuttarAyAM samya- ksaMbodhau | tatkasya heto: ? na hi buddhA bhagavanto nimittayogena pariNAmanAmabhyanujAnanti | yaccAtItaM tatkSINaM niruddhaM vigataM vipariNatam, yadapyanAgataM tadapyasaMprAptam, pratyutpannasya sthitirnopalabhyate, yacca nopalabhyate tannaiva nimittaM na viSaya: | sacedevaM nimittIkaroti, na samanvAharati na pariNAmayatyanuttarAyAM samyaksaMbodhau | atha smRtivaikalyena na nimittIkaroti na samanvAharati na manasi karoti smRtivaikalyAdanavabodhAdvA, evamapi na pariNAmayatyanuttarAyAM samyaksaMbodhau | atha tannimittaM samanvAharati, na ca nimittIkaroti, evaM pariNAmitaM bhavati tatkuzalamUlaM bodhisattvena mahAsattvenAnuttarAyAM samyaksaMbodhau | evamatra bodhisattvena mahasattvena zikSitavyam-idaM tadbodhisattvasya mahAsattvasyopAyakauzalaM veditavyam | yenopAyakauzalena kuzalamUlaM pariNAmayati, sa Asanna: sarvajJatAyA: | atra copAyakauzalaM zikSitukAmena bodhisattvena mahAsattvena iyameva prajJApAramitA abhIkSNaM zrotavyA udgrahItavyA dhArayitavyA vAcayitavyA paryavAptavyA pravartayitavyA dezayitavyA upadeSTavyA uddeSTavyA svAdhyAtavyA paripraznI- kartavyA | tatkasya heto: ? na hi prajJApAramitAmanAgamya zakyeyamazrutavatA prajJApAramitApari- NAmanAkriyA praveSTum | tatra ya evaM vadet-zakyamanA{2 ##W## Agamya ##for## anAgamya.}nAgamya prajJApAramitAM tatpuNyakriyAvastu anuttarAyAM samyaksaMbodhau pariNAmayitumiti, sa maivaM vocaditi syAdvacanIya: | tatkasya heto: ? niruddhA hi te AtmabhAvA:, niruddhA hi te saMskArA:, zAntA viviktA virahitA upalabdhina: | api tu khalu puna: sa pudgalo nimittIkRtya vikalpya ca yathAbhUtamayathAbhUte yathAbhUta{3 ##R## ^saGgI ##for## ^saMjJI.}saMjJI upalambhamanupalambhe pariNAmayet, tasya kuzalamUlaM buddhA bhagavanta evaM pariNAmitamanuttarAyAM samyaksaMbodhau nAbhyanujAnanti | tatkasya heto: ? eSa eva hi tasya @077 mahAnupalambho bhavati, yatsa parinirvANamapi buddhAnAM bhagavatAM nimittIkaroti vikalpayati ca | AkAratazca nirvANamupalabhate | na copalambhasaMjJinastathAgatA arhanta: samyaksaMbuddhA: pariNAmanAM mahArthakarIM vadanti | tatkasya heto: ? saviSa: sazalyo hyeSa: pariNAma: | tadyathApi nAma praNItaM bhojanaM saviSaM bhavet, kiM cApi tadvarNatazca gandhatazca rasatazca sparzatazca abhilaSaNIyaM bhavati, api tu khalu puna: saviSatvAtparivarjanIyaM bhavati paNDitAnAm, na paribhogAya | tadeva bAlajAtIyo duSprajJajAtIya: puruSa: paribhoktavyaM manyeta | tasya tadbhojanaM paribhuJjAnasya varNatazca gandhatazca rasatazca sparzatazca svAdeSu sukhakaraM pariNAme cAsya du:khavipAkaM bhavati | sa tatonidAnaM maraNaM vA nigacchet, maraNamAtrakaM vA du:kham | evameva Arya subhUte ihaike durgRhItena durupalakSitena du:svAdhyAtena subhASita- syArthamajAnAnA yathAbhUtamarthamanavabudhyamAnA evamavavadiSyanti, evamanuzAsiSyanti-ehi tvaM kulaputra atItAnAgatapratyutpannAnAM buddhAnAM bhagavatAM zIlaskandhaM samAdhiskandhaM prajJAskandhaM vimuktiskandhaM vimuktijJAnadarzanaskandham | teSAM ca zrAvakANAM yaistatra teSvatItAnAgata- pratyutpanneSu buddheSu bhagavatsu kuzalamUlAnyavaropitAni avaropayiSyante'varopyante ca, yAvacca saddharmo nAntarhito nAntardhAsyati nAntardadhAti ca, etasminnantare teSAM buddhAnAM bhagavatAM yAvatprathama- cittotpAdamupAdAya yAvacca anuttarAM samyaksaMbodhimabhisaMbuddhAnAM bhagavatAM yAvacca anupadhizeSe nirvANadhAtau parinirvRtAnAm, ye ca tairbuddhairbhagavadbhirbodhisattvA mahAsattvA anuttarAyAM samyaksaMbodhau vyAkRtA vyAkariSyante vyAkriyante ca, teSAM ca yAni kuzalamUlAnyavaropi- tAni avaropayiSyante'varopyante ca, ye ca pratyekabuddhayAnikA: pudgalA vyAkRtA vyAkariSyante vyAkriyante ca pratyekabodhau, teSAM ca yAni kuzalamUlAnyavaropitAni avaropayiSyante'va- ropyante ca, ye ca zrAvakayAnikA: pudgalA vyAkRtA vyAkariSyante vyAkriyante ca zrAvaka- bodhau, teSAM ca yAni kuzalamUlAnyavaropitAni avaropayiSyante'varopyante ca, yAni ca pRthagjanAnAmaprameyAsaMkhyeyeSu lokadhAtuSu atItAnAgatapratyutpannAnAM buddhAnAM bhagavatAM sarvaloka- dhAtuSu tatsarvaM kuzalamUlamekato'bhisaMkSipya piNDayitvA tulayitvA niravazeSya niravazeSamanumodya anumodanAsahagataM puNyakriyAvastu anuttarAyAM samyaksaMbodhau pariNAmayati | evaM sa pariNAmo nimittayogena pariNAmyamAno viSatvAya saMpravartate, tadyathApi nAma tatsaviSaM bhojanameva | nAstyupalambhasaMjJina: pariNAmanA | tatkasya heto: ? saviSatvAdupalambhasya | tasmA- dbodhisattvayAnikena pudgalena naivaM zikSitavyam | kathaM punaranena zikSitavyam ? kathamatItA- nAgatapratyutpannAnAM buddhAnAM bhagavaMtAM kuzalamUlaM parigrahItavyam ? kathaM ca parigRhItaM supari- gRhItaM bhavati ? kathaM ca pariNAmayitavyam ? kathaM ca {1 ##W om.## pariNAmitaM.}pariNAmitaM supariNAmitaM bhavatyanu- ttarAyAM samyaksaMbodhau ? ihAnena bodhisattvayAnikena kulaputreNa vA kuladuhitrA vA tathAgata- manabhyAkhyAtukAmena evaM tatsarvaM kuzalamUlamanumoditavyamevaM pariNAmayitavyaM yathA te @078 tathAgatA arhanta: samyaksaMbuddhA buddhajJAnena buddhacakSuSA jAnanti pazyanti tatkuzalamUlaM yajjAtikaM yannikAyaM yAdRzaM yatsvabhAvaM yallakSaNam | yayA dharmatayA saMvidyate tathA anumode tatkuzalamUlam, yathA ca te tathAgatA arhanta: samyaksaMbuddhA abhyanujAnanti pariNAmyamAnaM tatkuzalamUlamanuttarAyAM samyaksaMbodhau, tathAhaM pariNAmayAmIti | evamanumodamAna evaM pariNAmayan bodhisattvo mahAsattvo'naparAddho bhavati | buddhAnAM bhagavatAM samyaktvAnumoditaM pariNAmitaM ca bhavati tatkuzalamUlamanuttarAyai samyaksaMbodhaye, na ca tAMstathAgatAnarhata: samyaksaMbuddhAnabhyAkhyAti | evaM cAsya pariNAmo nirviSa: pariNAmo mahApariNAmo dharma- dhAtupariNAma: paripUrNa: suparipUrNo bhavati adhyAzayena adhimuktyA pariNAmayata: || punaraparaM bodhisattvayAnikena kulaputreNa vA kuladuhitrA vA evaM pariNAmayitavyam- yacchIlaM ya: samAdhiryA prajJA yA vimuktiryadvimuktijJAnadarzanaM tadyathA aparyApannaM kAmadhAtau aparyApannaM rUpadhAtau aparyApannamArUpyadhAtau nApyatItaM na anAgataM na pratyutpannam | tatkasya heto: ? tryadhvatraidhAtukAparyApannatvAt | tathaiva pariNAmo'pyaparyApanna: | yatrApi dharme sa pariNAma: pariNAmyate, so'pi dharmo'paryApanna: | sacedevamadhimuJcati, evaM pariNAma- yatastasya bodhisattvasya mahAsattvasya avinaSTa: pariNAmo bhavatyaparyApanno nirviSa: pariNAmo mahApariNAmo dharmadhAtupariNAma: paripUrNa: suparipUrNo bhavati | atha taM pariNAmayati nivizate nimittIkaroti, mithyA pariNAmayati | tatra yo'yaM pariNAmo bodhisattvasya mahAsattvasya, anayA dharmadhAtupariNAmanayA yathA buddhA bhagavanto jAnanti, yathA cAbhyanujAnanti tatkuzalamUlamanuttarAyAM samyaksaMbodhau pariNAmitamevaM supariNAmitaM bhavatIti, tathAhaM pariNAmayAmi ityayaM samyakpariNAma: | evaM ca pariNAmitaM supariNAmitaM bhavatyanuttarAyAM samyaksaMbodhau ||0 atha khalu bhagavAnAyuSmate subhUtaye sAdhukAramadAt-sAdhu sAdhu subhUte | zAstRkRtyaM tvaM subhUte karoSi, yastvaM bodhisattvAnAM mahAsattvAnAM dharmaM dezayasi | tatkasya heto: ? yo hyayaM subhUte pariNAma:, dharmadhAtupariNAmo'yaM bodhisattvasya mahAsattvasya | asyAmeva dharmatAyAM yathA buddhA bhagavanto jAnanti pazyanti, tatkuzalamUlaM yajjAtikaM yannikAyaM yAdRzaM yatsvabhAvaM yallakSaNaM yayA dharmatayA saMvidyate, tathA anumode | yathA ca abhyanujAnanti, tathAhaM pariNAmayAmIti | atra ya: puNyaskandho yazca gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu ye sattvA:, tAn sarvAn kazcideva kulaputro vA kuladuhitA vA dazasu kuzaleSu karma- patheSu samAdApayetpratiSThApayet, tasya ya: puNyAbhisaMskAra:, tato'yameva bodhisattvasya mahAsattvasya dharmadhAtupariNAmaja: puNyaskandho'gra AkhyAyate, zreSTha AkhyAyate, jyeSTha AkhyAyate, vara AkhyAyate, pravara AkhyAyate, praNIta AkhyAyate, uttama AkhyAyate, anuttama AkhyAyate, niruttama AkhyAyate, asama AkhyAyate, asamasama AkhyAyate | tiSThatu khalu puna: subhUte gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu sarvasattvAn dazasu kuzaleSu @079 karmapatheSu pratiSThApya puNyAbhisaMskAra:, yAvanta: subhUte gaGgAnadIvAlukopameSu trisAhasra- mahAsAhasreSu lokadhAtuSu sattvA:, te sarve caturNAM dhyAnAnAM lAbhino bhaveyu:, teSAM ca ya: puNyAbhisaMskAra:, tato'yameva bodhisattvasya mahAsattvasya pariNAmanAsahagata: puNyaskandho'gra AkhyAyate, zreSTha AkhyAyate, jyeSTha AkhyAyate, vara AkhyAyate, pravara AkhyAyate, praNIta AkhyAyate, uttama AkhyAyate, anuttama AkhyAyate, niruttama AkhyAyate, asama AkhyAyate, asamasama AkhyAyate | tiSThatu khalu puna: subhUte gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu sarvasattvAnAM caturdhyAnaniSpAdanasaMbhUta: puNyAbhisaMskAra:, ye subhUte gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu sattvA:, te sarve caturNAmapramANAnAM lAbhino bhaveyu: | liSThatu khalu puna: subhUte gaGgAnadI- vAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu caturapramANalAbhinAM sarvasattvAnAM puNyAbhi- saMskAra:, ye subhUte gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu sattvA:, te sarve catasRNAmArUpyasamApattInAM lAbhino bhaveyu: | tiSThatu khalu puna: subhUte gaGgAnadI- vAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu caturArUpyasamApattilAbhinAM sarvasattvAnAM puNyAbhisaMskAra:, ye subhUte gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu sattvA:, te sarve paJcAnAmabhijJAnAM lAbhino bhaveyu: | tiSThatu khalu puna: subhUte gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu paJcAbhijJAnAM sarvasattvAnAM puNyAbhisaMskAra:, ye subhUte gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu srotaApannA bhaveyu: | tiSThatu khalu puna: subhUte gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu sarvasattvAnAM srota Apa- nnAnAM puNyAbhisaMskAra:, ye subhUte gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu sattvA:, te sarve sakRdAgAmino bhaveyu: | tiSThatu khalu puna: subhUte gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu sarvasattvAnAM sakRdAgAminAM puNyAbhisaMskAra:, yAvanta: subhUte gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu sattvA:, te sarve anAgAmino bhaveyu: | tiSThatu khalu puna: subhUte gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu sarvasattvAnA- manAgAminAM puNyAbhisaMskAra:, yAvanta: subhUte gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu sattvA: te sarve arhanto bhaveyu: | tiSThatu khalu puna: subhUte gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu sarvasattvAnAmarhatAM puNyaskandha:, ye subhUte gaGgAnadIvAlu- kopameSu trisAhasramahAsAhasreSu lokadhAtuSu sattvA:, te sarve pratyekabuddhA bhaveyu: | tiSThatu khalu puna: subhUte gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu sarvasattvAnAM pratyeka- buddhAnAM puNyaskandha:, ye subhUte gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu sattvA:, te sarve anuttarAyAM samyaksaMbodhau saMprasthitA bhaveyu: | ye sarve anyeSvanyeSu gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lo{1 ##R om.## lokadhAtuSu}dhAtuSu ye sattvA:, tAn sarvAnekaiko bodhisattvazcIvarapiNDapAta- @080 zayanAsanaglAnapratyayabhaiSajyapariSkArai rgaGgAnadIvAlukopamAn kalpAnupatiSThet sarvasukhopadhAnai:, sarvai: sukhasparzavihArai:, tacca dAnamupalambhasaMjJino dadyu: | etena paryAyeNa tAn sarvasattvA- nekaikaM parikalpya tAMzca sarvabodhisattvAnekaiko bodhisattvo gaGgAnadIvAlukopamAn kalpAnupa- tiSTheccIvarapiNDapAtazayanAsanaglAna pratyayabhaiSajyapariSkArai: sarvasukhopadhAnai:, sarvai: sukhasparza- vihArai: satkuryAdgurukuryAnmAnayetpUjayedarcayedapacAyet | evamekaikasteSAM sarveSAM bodhisattvAnA- manena paryAyeNa dAnaM dadyAt, evaM sarve'pi te dAnaM dadyu: | tatkiM manyase subhUte api nu te bodhisattvAstatonidAnaM bahu puNyaM prasaveyu: ? subhUtirAha-bahu bhagavan, bahu sugata | aprameyaM bhagavan, aprameyaM sugata | saMkhyApi bhagavaMstasya puNyaskandhasya na sukarA kartum, gaNanApi upamApi aupamyamapi uapanisApi upaniSadapi bhagavaMstasya puNyaskandhasya na sukarA kartum | sacedbhagavan rUpI bhavet, sa puNyaskandho gaGgAnadIvAlukopameSvapi trisAhasramahA- sAhasreSu lokadhAtuSu na mAyet || evamukte bhagavAnAyuSmantaM subhUtiM sthavirametadavocat-evametatsubhUte, evametat | yatra khalu puna: subhUte bodhisattvayAnika: pudgala: prajJApAramitopAyakauzalyaparigRhIto'nena dharmadhAtupariNAmena tatkuzalamUlamanuttarAyAM samyaksaMbodhau pariNAmayet, puNyaM prasavati | asya subhUte puNyaskandhasya dharmadhAtupariNAmajasya asau pUrvaka upalambhasaMjJinAM bodhisattvAnAM dAnamaya: puNyAbhisaMskAra: zatatamImapi kalAM nopaiti, sahasratamImapi zatasahasratamImapi koTItamImapi koTIzatatamImapi koTIsahasratamImapi koTIzatasahasratamImapi koTIniyuta- zatasahasratamImapi kalAM nopaiti, saMkhyAmapi kalAmapi gaNanAmapi upamAmapi aupamyamapi upanisAmapi upaniSadamapi na kSamate | tatkasya heto: ? tathA hi teSAM paurvakANAmupalambha- saMjJinAM bodhisattvAnAM subahvapi dAnaM dattaM subahvityapi parisaMkhyAtaM bhavati || atha khalu cAturmahArAjakAyikAnAM devaputrANAM viMzatisahasrANi prAJjalIni namasyanti bhagavantametadavocan-mahApariNAmo'yaM bhagavan bodhisattvAnAM mahAsattvAnAM yaduta prajJApAra- mitopAyakauzalyaparigRhItAnAM kuzalamUlapariNAma: sarvajJatAyai, yatra hi nAma teSAmaupalambhi- kAnAM bodhisattvAnAM tAvantaM dAnamayaM puNyAbhisaMskAramabhibhavati | atha khalu trAyastriMzakAyi- kAnAM devaputrANAM zatasahasrANi divyapuSpadhUpagandhamAlyavilepanacUrNavarSairdivyai ratnavarSairdivyaizca vastravarSairbhagavantamabhyavAkirannabhiprAkiran | divyaizchatrairdivyairdhvajairdivyAbhirghaNTAbhirdivyAbhi: patAkAbhi: samantAcca divyadIpamAlAbhirbahuvidhAbhizca divyAbhi: pUjAbhirbhagavantaM satkurvanti sma, gurukurvanti sma mAnayanti sma pUjayanti sma arcayanti sma apacAyanti sma, divyAni ca vAdyAnyabhipravAdayAmAsu: | evaM ca vAcamabhASanta-mahApariNAmo batAyaM bhagavan bodhisattvasya mahAsattvasya yo'yaM dharmadhAtupariNAma:, yatra hi nAma tatteSAmaupalambhikAnAM bodhisattvAnAM mahAsattvAnAM dAnamayaM puNyAbhisaMskAraskandhamabhibhavati yathApi nAma prajJApAramitopAya- kauzalyaparigRhItatvAdasya mahApariNAmasya | evamanyebhyo'pi devanikAyebhyo devaputrA Agatya @081 bhagavantaM parameNa satkAreNa parameNa gurukAreNa paramayA mAnanayA paramayA pUjanayA paramayA arcanayA paramayA apacAyanayA satkRtya gurukRtya mAnayitvA pUjayitvA arcayitvA apacAyya evameva zabdamudIrayanti sma, ghoSamanuzrAvayanti sma | evaM peyAlena kartavyam | yAmAstuSitA nirmANarataya: paranirmitavazavartino brahmakAyikA brahmapurohitA brahmapArSadyA mahAbrahmANa: parIttAbhA apramANAbhA AbhAsvarA: parIttazubhA apramANazubhA: zubhakRtsnA anabhrakA: puNyaprasavA bRhatphalA asaMjJisattvA abRhA {1 ##R## abhayA:.}atapA: sudRzA: sudarzanA akaniSThAzca devA:, te'pyevamevAJjaliM kRtvA bhagavantaM namasyanta etadavocan-AzcaryaM bhagavan yAvadayaM bodhisattvAnAM mahAsattvAnAM prajJApAra- mitopAyakauzalyaparigRhItAnAM kuzalamUlapariNAma:, yasteSAmupalambhasaMjJinAM bodhisattvAnAM tAvaccirarAtrasaMcitamamapi tathA mahAvistarasamudAnItamapi puNyaskandhamabhibhavati || atha khalu bhagavAMstAn zuddhAvAsakAyikAn devaputrAnAdIn kRtvA sarvAMstAn devaputrAnAmantrayate sma-tiSThatu khalu punardevaputrA gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu sarvasattvAnAmanuttarAM samyaksaMbodhimabhisaMprasthitAnAmanuttarAyA: samyaksaMbodhe: prati- lambhAya dAnaM dadatAM puNyAbhisaMskAra: anena paryAyeNa, ye'pi te devaputrA {2 ##W om. one## anyeSu.}anyeSvanyeSu gaGgA- nadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu sattvA:, te'pi sarve anuttarAyAM samyaksaMbodhau praNidhAnaM kRtvA bodhAya cittamutpAdya anyeSvanyeSu gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu sarvasattvAnAM cIvara piNDapAtazayanAsanaglAnapratyayabhaiSajyapariSkArai: sarvasukhopadhAnai: sarvai: sukhasparzavihArairekaiko bodhisattvo gaGgAnadIvAlukopamAn kalpAMstiSThan dAnaM dadyAt, evaM sarve'pi yAvatte copalambhasaMjJino dAnaM dadyu: | etena paryAyeNa tAn sarvasattvAnekaikaM parikalpya tAMzca sarvabodhisattvAnekaiko bodhisattvo yAvatsarve te bodhisattvA gaGgAnadIvAluko- pamAn kalpAMstiSThantastAn sarvasattvAM zcIvarapiNDapAtazayanAsanaglAna pratyayabhaiSajyapariSkArai: sarvasukhopadhAnai: sarvai: sukhasparzavihArairupatiSTheyu:, tacca dAnamupalambhasaMjJino dadyu: | yazca bodhisattvo mahAsattva: prajJApAramitopAyakauzalyaparigRhIto'tItA nAgatapratyutpannAnAM buddhAnAM bhagavatAM zIlaskandhaM samAdhiskandhaM prajJAskandhaM vimuktiskandhaM vimuktijJAnadarzanaskandhaM teSAM ca bodhisattvapratyekabuddhazrAvakayAnikAnAM pudgalAnAM yaizca tatra anyairapi sattvai: kuzalamUlAnyava- ropitAnyavaropayiSyante'varopyante ca, tatsarvamekato'bhisaMkSipya piNDayitvA tulayitvA niravazeSya niravazeSamagrayA anumodanayA anumodate | zreSThayA jyeSThayA varayA pravarayA praNItayA uttamayA anuttamayA niruttamayA uttarottarayA asamayA asamasamayA apratisamayA acintyayA anumodanayA anumodate | anumodya anumodanAsahagataM puNyakriyAvastu anuttarAyAM samyaksaMbodhau pariNAmayati- anuttarAyA: samyaksaMbodherAhArakaM bhavatviti | asyAnumodanApariNAmanAsahagatasya puNyakriyA- vastuna: so'pi paurvaka aupalambhikAnAM bodhisattvAnAM puNyAbhisaMskAra: zatatamImapi kalAM nopaiti, sahasratamImapi zatasahasratamImapi koTItamImapi koTIzatatamImapi koTIsahasratamImapi koTIzatasahasratamImapi koTIniyutazatasahasratamImapi kalAM nopaiti, saMkhyAmapi kalAmapi @082 gaNanAmapi upamAmapi aupamyamapi upanisAmapi upaniSadamapi na kSamate | tatkasya heto: ? tathA hi te bodhisattvA: sarve'pyupalambhasaMjJino dAnaM dadati || atha khalvAyuSmAn subhUtirbhagavantametadavocat-yadbhagavAnevamAha- atItAnAgatapratyu- tpannAnAM sarveSAM buddhAnAM bhagavatAM bodhisattvapratyekabuddhazrAvakasaMghAnAM sarvasattvAnAM ca atItAnA- gatapratyutpannaM yannAma kuzalamUlaM tatsarvamekato'bhisaMkSipya piNDayitvA tulayitvA niravazeSya niravazeSamanumodate agrayA anumodanayA |zreSThayA jyeSThayA varayA pravarayA praNItayA uttamayA anuttamayA niruttamayA uttarottarayA asamayA asamasamayA apratisamayA acintyayA anumodate iti | tatra kiyatA bhagavan agrAnumodanA bhavati ? evamukte bhagavAnAyuSmantaM subhUtimetada- vocat-yadi subhUte bodhisattvayAnika: pudgalo'tItAgatapratyutpannAn gRhNIte na manyate nopalabhate na kalpayati na vikalpayati na pazyati na samanupazyati, evaM cainAn dharmAnupaparIkSate- kalpanA- viThapitA: sarvadharmA:, ajAtA anirjAtA anAgatikA agatikA: | nAtra kazciddharma utpanno nApi kazciddharma utpatsyate nApi kazciddharma utpadyate, nApi kazciddharmo niruddho nApi kazciddharmo nirutsyate nApi kazciddharmo nirudhyate | ityevametAn dharmAnupaparIkSya yathaiSAM dharmANAM dharmatA tathAnumodate |anumodya tathaiva pariNAmayatyanuttarAyAM samyaksaMbodhau | iyatA subhUte bodhisattvasya mahAsattvasya agrA anumodanA bhavati | asya subhUte kuzalamUlapariNAmasya teSAM paurvakANAM bodhisattvAnAmupalambhasaMjJinAmupalambhadRSTikANAM taddAnamayaM puNyakriyAvastu zatatamImapi kalAM nopaiti, sahasratamImapi zatasahasratamImapi koTItamImapi koTIzatatamImapi koTIsahasratamImapi koTIzatasahasratamImapi koTIniyutazatasahasratamImapi kalAM nopaiti, saMkhyAmapi kalAmapi gaNanAmapi upamAmapi aupamyamapi upanisAmapi upaniSadamapi na kSamate || punaraparaM subhUte bodhisattvayAnikena pudgalena atItAnAgatapratyutpannAnAM sarveSAM buddhAnAM bhagavatAM dAnamanumoditukAmena zIlamanumoditukAmena kSAntimanumoditukAmena vIryamanumoditu- kAmena dhyAnamanumoditukAmena prajJAmanumoditakAmena evamanumoditavyam-yathA vimuktistathA dAnam, yathA vimuktistathA zIlam, yathA vimuktistathA kSAnti:, yathA vimuktistathA vIryam, yathA vimuktistathA dhyAnam, yathA vimuktistathA prajJA, yathA vimuktistathA vimuktijJAnadarzanam, yathA vimuktistathA anumodanA, yathA vimuktistathA anumodanAsahagataM puNyakriyAvastu, yathA vimukti- stathA pariNAmanA, yathA vimuktistathA buddhA bhagavanta: pratyekabuddhAzca, yathA vimuktistathA teSAM zrAvakA ye parinirvRtA:, yathA vimuktistathA te dharmA ye'tItA niruddhA:, yathA vimuktistathA te dharmA ye'nAgatA anutpannA:, yathA vimuktistadhA te dharmA ye etarhi pratyutpannA vartamAnA:, yathA vimuktistathA te'tItA buddhA bhagavantasteSAM ca zrAvakA:, yathA vimuktistathA te'nAgatA buddhA bhagavantasteSAM ca zrAvakA:, yathA vimuktistathA te pratyutpannA buddhA bhagavantasteSAM ca zrAvakA:, ye etarhyaprameyeSvasaMkhyeyeSu lokadhAtuSu tiSThanti dhriyante yApayanti, yathA vimuktistathAtItAnAgata- pratyutpannA buddhA bhagavanta: | evameteSAM dharmANAmabaddhAnAmamuktAnAmasaktAnAM yA dharmatA, tAmanu- ttarayA anumodanayA anumode | anumodya anumodanAsahagataM puNyakriyAvastu anuttarAyAM @083 samyaksaMbodhau pariNAmayAmi apariNAmanAyogena asaMkrAntito'vinAzata iti | iyatA subhUte bodhisattvasya mahAsattvasya agrA anumodanA bhavati | tiSThantu khalu puna: subhUte te'pi ye'nyeSvanyeSu gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu sarvasattvA anuttarAyAM samyaksaMbodhau saMprasthitA:, anuttarAyAM samyaksaMbodhau saMprasthAya anyeSvanyeSu gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu sarvasattvAnAM bodhAya cittamutpAdya sarve'pyekaiko bodhisattva: ekaikasmai bodhisattvAya gaGgAnadIvAlukopamAn kalpAMstiSThan dAnaM dadyAdupalambhasaMjJI cIvara piNDapAtazayanAsanaglAnapratyayabhaiSajyapariSkArai: sarvasukhopadhAnai: sarva- sukhasparzavihArairupatiSThan, anena paryAyeNa sarve'pi te sarvebhya upatiSThanta: upalambhasaMjJino dAnaM dadyu: | ye subhUte gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu sattvA:, te sarve'nuttarAM samyaksaMbodhimabhisaMpratiSTheran | anuttarAM samyaksaMbodhimabhisaMprasthAya gaGgAnadI- vAlukopamAn kalpAn kAyasucaritaM vAksucaritaM mana:sucaritamupalambhasaMjJina: zIlaM samA- dAya varteran | anena paryAyeNa sarve'pi te bodhisattvA ekaiko bodhisattvo gaGgAnadIvAluko- pamAn kalpAMstiSThan gaGgAnadIvAlukopamAn kalpAn kAyasucaritaM vAksucaritaM mana:- sucaritamupalambhasaMjJI zIlaM samAdAya varteta | etena paryAyeNa sarve'pi te bodhisattvA upalambhasaMjJina: zIlaM samAdAya varteran | yazca bodhisattvo mahAsattva: prajJApAramito- pAyakauzalyaparigRhIto'tItAnAgatapratyutpannAnAM buddhAnAM bhagavatAM zIlasamAdhiprajJAvimukti- vimuktijJAnadarzanaskandhAMsteSAM ca pratyekabuddhAnAM zIlasamAdhiprajJAvimuktivimuktijJAnadarzana- skandhAMsteSAM ca zrAvakANAM zIlasamAdhiprajJAvimuktivimuktijJAnadarzanaskandhAn sarvasattvAnAM ca atItAnAgatapratyutpannaM kuzalamUlaM sarvamekato'bhisaMkSipya piNDayitvA tulayitvA niravazeSya nirava- zeSamanumodate'grayA anumodanayA | zreSThayA jyeSThayA varayA pravarayA praNItayA uttamayA anuttamayA niruttamayA uttarottarayA asamayA asamasamayA apratisamayA acintayA anumodanayA anumodate | anumodya anumodanAsahagataM puNyakriyAvastu anuttarAyAM samyaksaMbodhau pariNAmayati | asya subhUte anumodanAsahagatasya puNyakriyAvastuno'sau paurvaka aupalambhikAnAM bodhisattvAna zIlamaya: puNyAbhisaMskAra: zatatamImapi kalAM nopaiti, sahasratamImapi zatasahasratamImapi koTItamImapi koTIzatatamImapi koTIsahasratamImapi koTIzatasahasratamImapi koTIniyutazata- sahasratamImapi kalAM nopaiti, saMkhyAmapi kalAmapi gaNanAmapi upamAmapi aupamyamapi upanisA- mapi upaniSadamapi na kSamate | tatkasya heto: ? tathA hi te bodhisattvA upalambhasaMjJina: zIlaM samAdAya vartanta iti | tiSThantu khalu puna: subhUte gaGgAnadIvAlukopameSu trisAhasramahAsAha- sreSu lokadhAtuSu sarvasattvA anuttarAM samyaksaMbodhimabhisaMprasthitA:, anuttarAM samyaksaMbodhi- mabhisaMprasthAya gaGgAnadIvAlukopamAn kalpAn kAyasucaritaM vAksucaritaM mana:sucaritaM zIlaM samAdAya vartamAnA upalambhasaMjJina:, ye subhUte gaGgAnadIvAlukopameSu trisAhasra- mahAsAhasreSu lokadhAtuSu sattvA:, te sarve anuttarAM samyaksaMbodhimabhisaMpratiSTheran | anuttarAM samyaksaMbodhimabhisaMprasthAya gaGgAnadIvAlukopamAn kalpAMstiSThanto'nyeSvanyeSu gaGgAnadIvAluko- @084 pameSu trisAhasramahAsAhasreSu lokadhAtuSu sarvairekaiko bodhisattva AkruSTo'bhihata: paribhASita: samAna eva, sarve'pi te upalambhasaMjJina: kSAntiM samAdAya varteran, yAvatsarve te bodhisattvA: kSAntiM samAdAya vartamAnA:, etena paryAyeNa sarve te bodhisattvA ekaiko bodhisattvo gaGgAnadIvAlukopamAn kalpAMstiSThan gaGgAnadIvAlukopamAn kalpAnanyeSvanyeSu gaGgAnadIvAlu- kopameSu trisAhasramahAsAhasreSu lokadhAtuSu sarvairAkruSTo'bhihata: paribhASita: samAna: upalambhasaMjJI kSAntiM samAdAya varteta | evaM sarve'pi te sarvairAkruSTA abhihatA: paribhASitA: samAnA upalambhasaMjJina: kSAntiM samAdAya varteran | yazca bodhisattvo mahAsattvo'nayA prajJApAramitayA upAyakauzalyena ca parigRhIto'tItAnAgatapratyutpannAnAM buddhAnAM bhagavatAM zIlaskandhaM samAdhiskandhaM prajJAskandhaM vimuktiskandhaM vimuktijJAnadarzanaskandhaM teSAM ca pratyekabuddhAnAM zIlasamAdhiprajJAvimuktivimuktijJAnadarzanaskandhAM steSAM ca zrAvakANAM zIla- samAdhiprajJAvimuktivimuktijJAnadarzanaskandhAn sarvasattvAnAM ca atItAnAgatapratyutpannaM kuzala- mUlaM sarvamekato'bhisaMkSipya piNDayitvA tulayitvA niravazeSya niravazeSamanumodate agrayA anumodanayA | zreSThayA jyeSThayA varayA pravarayA praNItayA uttamayA anuttamayA niruttamayA uttarottarayA asamayA asamasamayA apratisamayA acintayA anumodanayA anumodate | anumodya anumodanAsahagataM puNyakriyAvastu anuttarAyAM samyaksaMbodhau pariNAmayati | asya subhUte anumodanAsahagatasya puNyakriyAvastuno'sau paurvakANAmaupalambhikAnAM bodhisattvAnAM kSAntisahagata: puNyAbhisaMskAra: zatatamImapi kalAM nopaiti, sahasratamImapi zatasahasratamImapi koTItamImapi koTIzatatamImapi koTIsahasratamImapi koTIzatasahasratamImapi koTIniyutazata- sahasratamImapi kalAM nopaiti, saMkhyAmapi kalAmapi gaNanAmapi upamAmapi aupamyamapi upa{1 ##W om.## upanisAmapi.} nisAmapi upaniSadamapi na kSamate | tatkasya heto: ? tathA hi te bodhisattvA upalambhasaMjJina: kSAntiM samAdAya vartante | tiSThantu khalu puna: subhUte gaGgAnadIvAlukopameSu trisAhasramahA- sAhasreSu lokadhAtuSu sarvasattvA: anuttarAM samyaksaMbodhimabhisaMprasthitA: | anuttarAM samyaksaM- bodhimabhisaMprasthAya anyeSvanyeSu gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu sarvairAkruSTA abhihatA: paribhASitA: samAnA: upalambhasaMjJino gaGgAnadIvAlukopamAn kalpAn kSAntiM samAdAya vartamAnA: | ye subhUte gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu sattvA:, te sarve'nuttarAyAM samyaksaMbodhau saMprasthitA bhaveyu:, anuttarAyAM samyaksaM- bodhau saMprasthAya gaGgAnadIvAlukopamAn kalpAMstiSThantazcaMkramAbhirUDhA gaGgAnadIvAlukopamAn kalpAn aviSI{2 ##R## viSIdanto.}danto'nabhibhUtA: styAnamiddhenopalambhasaMjJino vIryaM samAdAya varteran | yazca bodhisattvo mahAsattva: prajJApAramitopAyakauzalyaparigRhIto'tItAnAgata pratyutpannAnAM buddhAnAM bhagavatAM zIlasamAdhiprajJAvimuktivimuktijJAnadarzanaskandhAM steSAM ca pratyekabuddhAnAM zIlasamAdhi- prajJAvimuktivimuktijJAnadarzanaskandhAMsteSAM ca zrAvakANAM zIlasamAdhiprajJAvimuktivimuktijJAna- @085 darzanaskandhAn sarvasattvAnAM ca atItAnAgatapratyutpannAnAn kuzalamUlAbhisaMskArAn sarvA- nekato'bhisaMkSipya piNDayitvA tulayitvA niravazeSya niravazeSamanumodate agrayA anumodanayA | zreSThayA jyeSThayA varayA pravarayA praNItayA uttamayA anuttamayA niruttarayA uttarottarayA asamayA asamasamayA apratisamayA acintyayA anumodanayA anumodate | anumodya anumodanA- sahagataM puNyakriyAvastu anuttarAyAM samyaksaMbodhau pariNAmayati | asya subhUte anumodanA- sahagatasya puNyakriyAvastuno'sau paurvaka aupalambhikAnAM bodhisattvAnAM vIryamaya: puNyAbhi- saMskAra: zatatamImapi kalAM nopaiti, sahasratamImapi zatasahasratamImapi koTItamImapi koTIzatatamImapi koTIsahasratamImapi koTIzatasahasratamImapi koTIniyutazatasahasratamImapi kalAM nopaiti, saMkhyAmapi kalAmapi gaNanAmapi upamAmapi aupamyamapi upanisAmapi upaniSada- mapi na kSamate | tatkasya heto: ? tathA hi te bodhisattvA: sarve'pyupalambhasaMjJino vIryaM samAdAya vartante | tiSThantu khalu puna: subhUte gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu sarvasattvA anuttarAyAM samyaksaMbodhau saMprasthitA:, anuttarAyAM samyaksaMbodhau saMprasthAya gaGgAnadIvAlukopamAn kalpAMstiSThantazcaMkramAbhirUDhA gaGgAnadIvAlukopamAn kalpAn aviSIdanto'nabhibhUtA: styAnamiddhenopalambhasaMjJino vIryaM samAdAya vartamAnA: | ye'pi te subhUte gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu sattvA:, te sarve'nuttarAyAM samyaksaMbodhau saMprasthitA bhaveyu: | te sarve'nuttarAyAM samyaksaMbodhau saMprasthAya gaGgAnadIvAluko- pamAn kalpAnupalambhasaMjJinazcatvAri dhyAnAni samApadyeran | yazca bodhisattvo mahAsattvo'nayA prajJApAramitayA upAyakauzalyena ca parigRhIto'tItAnAgatapratyutpannAnAM sarveSAM buddhAnAM bhagavatAM zIlasamAdhiprajJAvimuktivimuktijJAnadarzana skandhAMsteSAM ca pratyekabuddhAnAM zIlasamAdhiprajJAvimu- ktivimuktijJAnadarzanaskandhAMsteSAM ca zrAvakANAM zIlasamAdhiprajJAvimuktivimuktijJAnadarzana- skandhAn sarvasattvAnAM ca atItAnAgatapratyutpannAn kuzalamUlAbhisaMskArAn sarvAnekato'bhi- saMkSipya piNDayitvA tulayitvA niravazeSya niravazeSamanumodate agrayA anumodanayA | zreSThayA jyeSThayA varayA pravarayA praNItayA uttamayA anuttamayA niruttarayA uttarottarayA asamayA asamasamayA apratisamayA acintyayA anumodanayA anumodate | anumodya anumodanAsahagataM puNyakriyAvastu anuttarAyAM samyaksaMbodhau pariNAmayati | asya subhUte anumodanAsahagatasya puNyakriyAvastuno'sau paurvaka aupalambhikAnAM bodhisattvAnAM caturdhyAnamaya: puNyAbhisaMskAra: zatatamImapi kalAM nopaiti, sahasratamImapi zatasahasratamImapi koTItamImapi koTIzatatamImapi koTIsahasratamImapi koTIzatasahasratamImapi koTIniyutazatasahasratamImapi kalAM nopaiti, saMkhyAmapi kalAmapi gaNanAmapi upamAmapi aupamyamapi upanisAmapi upaniSadamapi na kSamatai | tatkasya heto: ? tathA hi te bodhisattvA upalambhasaMjJino dhyAnAni samApadyante iti || AryASTasAhasrikAyAM prajJApAramitAyAmanumodanApariNAmanAparivarto nAma SaSTha: || @086 7 nirayaparivarta: saptama: | atha khalvAyuSmAn zAriputro bhagavantametadavocat-sarvajJajJAnapariniSpattirbhagavan prajJApAramitA, sarvajJatvaM bhagavan prajJApAramitA | bhagavAnAha-evametacchAriputra, evametadyathA vadasi | zAriputra Aha-avabhAsakarI bhagavan prajJApAramitA | namaskaromi bhagavan prajJA- pAramitAyai | namaskaraNIyA bhagavan prajJApAramitA | anupaliptA bhagavan prajJApAramitA | sarvalokanirupalepA bhagavan prajJApAramitA | AlokakarI bhagavan prajJApAramitA | sarva- traidhAtukavitimirakarI bhagavan prajJApAramitA | sarvaklezadRSTyandhakArApanetrI bhagavan prajJApAra- mitA | AzrayaNIyA bhagavan prajJApAramitA | agrakarI bhagavan prajJApAramitA bodhipakSANAM dharmANAm | kSemakarI bhagavan prajJApAramitA | andhAnAM sattvAnAmAlokakarI bhagavan prajJApAra- mitAM | sarvabhayopadravaprahINAlokakarI bhagavan prajJApAramitA | paJcacakSu:parigrahaM kRtvA sarva- sattvAnAM mArgadarzayitrI bhagavan prajJApAramitA | cakSurbhagavan prajJApAramitA | mohatamastimira{1 ##R W wrongly repeat## timiravikariNI.}- vikariNI bhagavan prajJApAramitA | sarvadharmANAmakaraNI bhagavan prajJApAramitA | utpatha- prayAtAnAM sattvAnAM mArgAvatAraNI bhagavan prajJApAramitA | sarvajJataiva bhagavan prajJApAramitA | sarvaklezajJeyAvaraNavAsanAnusaMdhiprahINatAmupAdAya anutpAdikA bhagavan sarvadharmANAM prajJApAra- mitA | anirodhikA bhagavan sarvadharmANAM prajJApAramitA | anutpannAniruddhA bhagavan prajJApAra- mitA | svalakSaNazUnyatAmupAdAya mAtA bhagavan bodhisattvAnAM mahAsattvAnAM prajJApAramitA | sarvabuddhadharmaratnadAtrItvAddazabalakarI bhagavan prajJApAramitA | anavamardanIyA bhagavan prajJApAra- mitA | caturvaizAradyakarItvAdanAthAnAM sattvAnAM nAthakarI bhagavan prajJApAramitA | saMsAraprati- pakSA bhagavan prajJApAramitA | akUTasthatAmupAdAya sarvadharmasvabhAvavidarzanI bhagavan prajJApAramitA | paripUrNatriparivartadvAdazAkAradharmacakrapravartanI bhagavan buddhAnAM bhagavatAM prajJApAramitA | kathaM bhagavan bodhisattvena mahAsattvena prajJApAramitAyAM sthAtavyam ? kathaM manasi kartavyA bhagavan prajJApAramitA ? kathaM bhagavan namaskartavyA prajJApAramitA ? evamukte bhagavAnAyuSmantaM zAriputrametadavocat-yathA zAriputra zAstari, tathA prajJApAramitAyAM sthAtavyam | tathaiva manasi kartavyA zAriputra prajJApAramitA yathA zAstA | tathaiva namaskartavyA zAriputra prajJApAramitA yathA zAstA || atha khalu zakrasya devAnAmindrasyaitadabhUt-kuto nu bateyamAryasya zAriputrasya pRcchAM jAtA ? kiMnidAnA bateyamAryasya zAriputrasya pRcchA jAtA ? atha khalu zakro devAnAmindra Ayu- SmantaM zAriputrametadavocat-kuta iyamAryasya zAriputrasya pRcchA jAtA ? kiMnidAnA bateyamAryasya zAriputrasya pRcchA jAtA ? evamukte AyuSmAn zAriputra: zakraM devAnAmindrametadavocat- prajJApAramitopAyakauzalyaparigRhIta: kauzika bodhisattvo mahAsattvo'numodanAsahagataM puNya- kriyAvastu sarvajJatAyAM pariNAmayaMsteSAM paurvakANAmaupalambhikAnAM bodhisattvAnAM yazca @087 dAnamaya: puNyAbhisaMskAra:, yazca zIlamayo yazca kSAntimayo yazca vIryamayo yazca dhyAnamaya: puNyAbhisaMskAra:, taM sarvamabhibhavatIti | mameyametannidAnA pRcchA jAtA | api nu khalu puna: kauzika prajJApAramitaiva pUrvaMgamA paJcAnAM pAramitAnAM sarvajJatAmArgAvatArAya | tadyathApi nAma kauzika jAtyandhAnAM zataM vA sahasraM vA zatasahasraM vA apariNAyakamabhavyaM mArgAvatArAya, abhavyaM grAmaM vA nagaraM vA nigamaM vA gantum, evameva kauzika dAnaM zIlaM kSAntirvIryaM dhyAnaM ca prajJApAramitAnAmadheyaM labhate | jAtyandhabhUtaM bhavati vinA prajJApAramitayA apariNAyakatvAt | abhavyaM sarvajJatAmArgAvatArAya | kuta: puna: sarvajJatAmanuprApsyati ? yadA puna: kauzika dAnaM zIlaM kSAntivIryaM dhyAnaM ca prajJApAramitAparigRhItaM bhavati, tadA pAramitAnAmadheyaM pAramitAzabdaM labhate | tadA hyAsAM cakSu:pratilambho bhavati paJcAnAM pAramitAnAM sarvajJatAmArgAvatArAya sarvajJatAnuprAptaye || atha svalvAyuSmAn zAriputro bhagavantametadavocat-kathaM bhagavan bodhisattvena mahA- sattvena prajJApAramitA abhinirhartavyA ? evamukte bhagavAnAyuSmantaM zAriputrametadavocat-rUpasya zAriputra abhinirhAro draSTavya: | evaM vedanAyA: saMjJAyA: saMskArANAm | vijJAnasya zAriputra abhinirhAro draSTavya: | ya: zAriputra paJcAnAM skandhAnAmabhinirhAra:, ayaM zAriputra prajJApAra- mitAyA abhinirhAra ityucyate | eva{1 ##Ap W## anabhisaMskAreNa ##for## abhinirhAreNa.}bhinirhAreNa paJcAnAM skandhAnAmabhinirhAra: prajJApAra- mitAyA abhinirhAro'bhinirhAra ityucyate || evamukte AyuSmAn zAriputro bhagavantametadavocat-evamabhinirhAreNa abhinirhRtA bhagavan prajJApAramitA katamaM dharmamarpayati ? bhagavAnAha-evamabhinirhRtA zAriputra prajJApAra- mitA na kaMciddharmamarpayati | yadA sA zAriputra na kaMciddharmamarpayati, tadA prajJApAramiteti saMkhyAM gacchati || atha khalu zakro devAnAmindro bhagavantametadavocat-kimiyaM bhagavan prajJApAramitA sarvajJatAmapi nArpayati ? bhagavAnAha-yatkauzika evaM vadasi-kimiyaM prajJApAramitA sarvajJatA- mapi nArpayatIti ? na yathopalambhastathA arpayati, na yathA nAma tathArpayati, na yathAbhisaMskAra- stathArpayati | zakra Aha-kathaM tarhi bhagavannarpayati ? bhagavAnAha-yathA kauzika nArpayati tathArpayati | zakra Aha-AzcaryaM bhagavan yAvadiyaM prajJApAramitA na kaMciddharmamutpAdayati, na kaMciddharmaM nirodhayati | sarvadharmANAmanutpAdAya anirodhAya pratyupasthitA anupasthitA prajJApAramitA || atha khalvAyuSmAn subhUtirbhagavantametadavocat-sacedevamapi bhagavan bodhisattvo mahAsattvo saMjJAsyate, dUrIkariSyati imAM prajJApAramitAm, riktIkariSyati imAM prajJApAramitAm, tucchIkariSyati imAM prajJApAramitAm, na kariSyati imAM prajJApAramitAm | evamukte bhagavA- nAyuSmantaM subhUtimetadavocat-evametatsubhUte, evametat | astyeSa subhUte paryAyo yena @088 paryAyeNa dUrIkariSyatImAM prajJApAramitAm, riktIkariSyatImAM prajJApAramitAm, tucchIkari- SyatImAM prajJApAramitAm, na kariSyatImAM prajJApAramitAm | tatkasya heto: ? prajJApAra- mitAyAM hi subhUte paridIpitAyAM na rUpaM paridIpitaM bhavati | na vedanA na saMjJA na saMskArA: | na vijJAnaM paridIpitaM bhavati | na srotaApattiphalaM paridIpitaM bhavati | na sakRdAgAmiphalaM paridIpitaM bhavati | na anAgAmiphalaM paridIpitaM bhavati | nArhatvaM paridIpitaM bhavati | na pratyekabuddhatvaM paridIpitaM bhavati | na buddhatvaM paridIpitaM bhavati || sthavira: subhUtirAha-mahApAramiteyaM bhagavan yaduta prajJApAramitA | bhagavAnAha-tatkiM manyase subhUte katamena paryAyeNa mahApAramiteyaM yaduta prajJApAramitA ? sthavira: subhUtirAha- na bhagavan rUpaM mahatkaroti nAlpIkaroti, na rUpaM saMkSipati na vikSipati | evaM na vedanAM na saMjJAM na saMskArAn | na bhagavan vijJAnaM mahatkaroti nAlpIkaroti, na vijJAnaM saMkSipati na vikSipati | yAnyapi tAni tathAgatasya tathAgatabalAni, tAnyapi na balIkaroti na durbalIkaroti, na saMkSipati na vikSipati | yApi sA sarvajJatA, tAmapi na mahatkaroti nAlpIkaroti, na saMkSipati na vikSipati | tatkasya heto: ? asaMkSiptAvikSiptA hi bhagavan sarvajJatA | sacedevamapi bhagavan bodhisattvo mahAsattva: saMjAnIte, carati prajJApAramitAyAm | kiM punarevaM saMjAnAna:-evamahaM sarvajJajJAnasamanvAgata sattvebhyo dharmaM dezayiSyAmi, evamimAn sattvAn parinirvApayiSyAmIti | tatkasya heto: ? na hyeSa prajJApAramitAniSyando ya imAn sattvAn parinirvApayiSyAmIti sattvopalambha: | eSa evAsya mahAnupalambha: syAt | tatkasya heto: ? sattvAsvabhAvajAtikA hi prajJApAramitA veditavyA | sattvAsvabhAvatayA prajJApAramitAsvabhAvatA veditavyA | sattvaviviktatayA prajJA- pAramitAviviktatA veditavyA | sattvAcintyatayA prajJApAramitAcintyatA veditavyA | sattvA- vinAzadharmatayA prajJApAramitAvinAzadharmatA veditavyA | sattvAnabhisaMbodhanatayA prajJApAra- mitAnabhisaMbodhanatA veditavyA | sattvayathAbhUtArthAnabhisaMbodhanatayA prajJApAramitAyathAbhUtA- rthAnabhisaMbodhanatA veditavyA | sattvabalasamudAgamanatayA tathAgatabalasamudAgamanatA veditavyA | anena bhagavan paryAyeNa mahApAramiteyaM yaduta prajJApAramitA || atha khalvAyuSmAn zAriputro bhagavantametadavocat-yo bhagavan iha gambhIrAyAM prajJApAramitAyAM bodhisattvo mahAsattvo'dhimokSayiSyati na kAGkSiSyati na vicikitsiSyati na dhandhAyiSyati, kuta: sa bhagavaMzcyuta ihopapanno veditavya:, kiyacciracaritAvI ca sa bhagavan bodhisattvo mahAsattvo veditavya:, ya imAM prajJApAramitAmarthatazca dharmatazca arthanayatazca dharmanayatazca anugamiSyati anubhotsyate'nubodhayiSyati ca ? evamukte bhagavAnAyuSmantaM zAriputrametadavocat-sa zAriputra bodhisattvo mahAsattvo'nyebhyo lokadhAtubhyazcyuto buddhAn bhagavata: paryupAsya paripRcchya ihopapanno veditavya: | tatkasya heto: ? ya: kazcicchAriputra bodhisattvo mahAsattvo'nyebhyo lokadhAtubhyazcyuto buddhAn bhagavata: paryupAsya paripRcchaya @089 ihopapanno bhavati, sa imAM gambhIrAM prajJApAramitAM bhASyamANAM dezyamAnAmupadizyamAnAmuddizya- mAnAM zRNuyAt, imAM prajJApAramitAM zrutvA atra zAstRsaMjJAM prajJApAramitAyAmutpAdayet- zAstA me saMmukhIbhUta iti, zAstA me{1 ##W om.## me.} dRSTa iti cittamutpAdayati | prajJApAramitAyAM bhASya- mANAyAM dezyamAnAyAmupadizyamAnAyAmuddizyamAnAyAM zrotramavadadhAti, satkRtya zRNoti, kathAM nopacchinatti | ciracaritAvI sa zAriputra tathArUpo bodhisattvo mahAsattvo veditavya: | bahubuddhaparyupAsita: sa zAriputra tathArUpo bodhisattvo mahAsattvo veditavya: || atha khalvAyuSmAn subhUtirbhagavantametadavocat-zakyA punarbhagavan prajJApAramitA zrotuM vA upalakSayituM vA samanvAhartuM vA upapAdayituM vA upadhArayituM vA ? iyaM sA prajJApAramitA, iha vA sA prajJApAramitA, amutra vA sA prajJApAramitA, anena vA AkAreNa liGgena nimitteneti zakyA nirdeSTuM vA zrotuM vA ? bhagavAnAha-no hIdaM subhUte | neyaM subhUte prajJApAramitA skandhazo vA dhAtuzo vA Ayatanazo vA zakyA nirdeSTuM vA zrotuM vA upalakSayituM vA samanvAhartuM vA upapAdayituM vA upadhArayituM vA | tatkasya heto: ? sarvadharmaviviktatvAtsubhUte, atyantaviviktatvAtsubhUte sarvadharmANAM na zakyA prajJApAramitA nirdeSTuM vA zrotuM vA upalakSayituM vA samanvAhartuM vA upapAdayituM vA upadhArayituM vA | na cAnyatra skandhadhAtvAyatanebhya: prajJApAramitA avaboddhavyA | tatkasya heto: ? skandhadhAtvAyatanameva hi subhUte zUnyaM viviktaM zAntam | iti hi prajJApAramitA ca skandhadhAtvAyatanaM ca advayametadadvaidhIkAraM zUnyatvAdviviktatvAt | evaM zAntatvAnnopalabhyate | yo'nupalambha: sarvadharmANAm, sA prajJApAra- mitetyucyate | yadA na bhavati saMjJA samajJA prajJaptirvyavahAra:, tadA prajJApAramitetyucyate || sthavira: subhUtirAha-kiyacciracaritAvI sa bhagavan bodhisattvo mahAsattvo veditavyo ya iha gambhIrAyAM prajJApAramitAyAM yogamApatsyate ? bhagavAnAha-vibhajya vyAkaraNIyameta- tsubhUte bodhisattvAnAM mahAsattvAnAmindriyA{2 ##W## indriyavimAtratayA.}dhimAtratayA | syAtkhalu puna: subhUte paryAyo yena paryAyeNa bodhisattvA bahUni buddhazatAni bahUni buddhasahasrANi bahUni buddhazatasahasrANi dRSTvA teSAmantike brahmacaryaM caritvA imAM prajJApAramitAM na zraddhyurnAdhimuJceyu: | tatkasya heto: ? pUrvamapi teSAM buddhAnAM bhagavatAmantikAdasyAM gambhIrAyAM prajJApAramitAyAM bhASyamANAyAM dezyamAnAyAmupadizyamAnAyAmagauravatA abhUt | agauravatayA azusrUSaNatA, azuzrUSaNatayA aparyupAsanatA, aparyupAsanatayA aparipRcchanatA, aparipRcchanatayA azraddadhAnatA, azraddadhAna- tayA tata: parSaddhyo'pakrAntA:, te tatonidAnaM dharmavyasanasaMvartanIyena karmaNA kRtena saMcitena Acitena upacitena etarhyapi gambhIrAyAM prajJApAramitAyAM bhASyamANAyAM dezyamAnAyAmupa- dizyamAnAyAmapakrAmanti | agauravatayA azraddadhAnA anadhimuJcanto na kAyena na cittena sAmagrIM dadati | te sAmagrImadadAnA imAM prajJApAramitAM na jAnanti na pazyanti na budhyante na vedayante | evaM te prajJApAramitAM na zraddadhati | azraddadhAnA na zRNvanti | @090 azRNvanto na jAnanti | ajAnanto na pazyanti | apazyanto na budhyante | abudhyamAnA dharmavyasanasaMvartanIyaM karma kurvanti, saMcinvanti Acinvanti upacinvanti | te tena dharma- vyasanasaMvartanIyena karmaNA kRtena saMcitena Acitena upacitena duSprajJasaMvartanIyaM karmAbhi- saMskariSyanti | tena te duSprajJasaMvartanIyena karmaNA abhisaMskRtena saMcitenAcitenopacitena imAM prajJApAramitAM bhASyamANAM dezyamAnAmupadizyamAnAM pratyAkhyAsyanti pratikSepsyanti pratikrokSyanti, pratikSipya ca apakramiSyanti | asyA: khalu puna: subhUte prajJApAramitAyA: pratyAkhyAnena pratikSepeNa pratikrozena atItAnAgatapratyutpannAnAM buddhAnAM bhagavatAM sarvajJatA pratyAkhyAtA bhavati, pratikSiptA bhavati, pratikruSTA bhavati | te svasaMtAnAnupahatya dagdhA: pareSAmapyalpabuddhikAnAmalpaprajJAnAmalpapuNyA nAmalpakuzalamUlAnAM pudgalAnAM zraddhAmAtrakasamanvA- gatAnAM premamAtrakasamanvAgatAnAM prasAdamAtrakasamanvAgatAnAM chandamAtrakasamanvAgatAnA- mAdikarmikANAmabhavyarUpANAM tadapi zraddhAmAtrakaM premamAtrakaM prasAdamAtrakaM chandamAtrakaM vicchandayiSyanti vivecayiSyanti vivartayiSyanti, nAtra zikSitavyamiti vakSyanti, naitadbuddhavacanamiti vAcaM bhASiSyante | evaM te AtmasaMtAnAnupahatya vivecya parasaMtAnAnapyupa- hatya vivecya prajJApAramitAmabhyAkhyAsyanti | prajJApAramitAyAmabhyAkhyAtAyAM sarvajJatA abhyA- khyAtA bhavati | sarvajJatAyAmabhyAkhyAtAyAmatItAnAgatapratyutpannA buddhA bhagavanto'bhyAkhyAtA bhavanti | te buddhAnAM bhagavatAmantikAdapakrAntA bhaviSyanti, dharmAtparimuktA bhaviSyanti, saMghAtparibAhyA bhaviSyanti | evaM teSAM sarveNa sarvaM sarvathA sarvaM triratnAtparibAhyabhAvo bhavi- Syati | te sattvAnAM hitasukhopacchedakriyayA mahAnirayavipAkasaMvartanIyaM karma upaceSyanti | te anenaivaMrUpeNa karmAbhisaMskAreNopasthApitena samutthApitena dharmavyasanasaMvartanIyena duSprajJa- saMvartanIyena karmaNA bahUni varSazatAni bahUni varSasahasrANi bahUni varSazatasahasrANi bahUni varSakoTIzatAni bahUni varSakoTIsahasrANi bahUni varSakoTIzatasahasrANi bahUni varSakoTI- niyutazatasahasrANi mahAnirayeSUpapatsyante | te mahAnirayAnmahAnirayaM saMkramiSyanti | teSAM tathA suciraM mahAnirayAnmahAnirayaM saMkrAmatAM teja:saMvartanI prAdurbhaviSyati | teja:saMvartanyAM prAdurbhUtAyAM ye'nyeSu lokadhAtuSu mahAnirayA:, tatra te kSepsyante | te teSu mahAnirayeSu upapatsyante | te tatra vikSiptAsteSu mahAnirayeSUpapannA: samAnAstatrApi mahAnirayAnmahAnirayaM saMkramiSyanti | teSAM tatrApi mahAnirayAnmahAnirayaM saMkrAmatAM tatrApi punareva tathaiva teja:- saMvartanI prAdurbhaviSyati | te tasyAM teja:saMvartanyAM prAdurbhUtAyAM tatazcyutA: samAnA: punareva anyeSu lokadhAtuSu ye mahAnirayAstatra kSepsyante | te teSu mahAnirayeSUpapatsyante | te tatrApi tathaiva mahAnirayAnmahAnirayaM saMkramiSyanti | teSAM tatrApi suciraM mahAnirayAnmahAnirayaM saMkrAmatAM tatrApi tathaiva teja:saMvartanI prAdurbhaviSyati | te tasyAM teja:saMvartanyAM prAdurbhUtAyAM punareva tatazcyutAstenaiva akSINena sAvazeSeNa karmaNA ihaiva lokadhAtau puna: kSepsyante | kSiptA: santo mahAnirayeSUpapatsyante | te punareva tAni mahAnirayeSu mahAnti mahAnirayadu:khAni @091 pratyanubhaviSyanti | tAvatpratyanubhaviSyanti, yAvatpunareva teja:saMvartanI prAdurbhaviSyati | evaM te bahudu:khavedanIyaM karma pratyanubhaviSyanti | tatkasya heto: ? yathApi nAma durbhASitatvAdvAca: || atha khalvAyuSmAn zAriputro bhagavantametadavocat-paJca bhagavan AnantaryANi karmANi kRtAnyupacitAni asya manoduzcaritasya vAgduzcaritasya ca na prativarNikAnyapi na anurUpANyapi na pratirUpANyapi bhavanti | bhagavAnAha-evametacchAriputra, evametat | paJcAnantaryANi zAriputra karmANi kRtAnyupacitAnyasya manoduzcaritasya ca vAgduzcaritasya ca na prativarNikAnyapi na anurUpANyapi na pratirUpANyapi asya karmaNa: kRtasya saMcitasya Acitasya upacitasya | ye kecidimAM gambhIrA prajJApAramitAM bhASyamANAM dezyamAnAmupa- dizyamAnAmuddizyamAnAM pratibAdhitavyAM maMsyante, pratikSepsyanti pratikrokSyanti, nAtra zikSita- vyamiti vakSyanti, neyaM tathAgatabhASiteti vAcaM bhASiSyante, tato'nyAnapi sattvAn vivecayiSyanti | te svasaMtAnAnupahatya parasaMtAnAnupahaniSyanti | te svasaMtAnAn saviSAn kRtvA parasaMtAnAn saviSAn kariSyanti | svayaM naSTA: parAnapi nAzayiSyanti | svayaM gambhIrAM prajJApAramitAmajAnAnA anavabudhyamAnA: parAnapi grAhayiSyanti, nAtra zikSitavyamiti vAcaM bhASiSyante | nAhaM zAriputra evaMrUpANAM pudgalAnAM darzanamapyabhyanujAnAmi, kutastai: saha saMvAsaM kuto vA lAbhasatkAraM kuta: sthAnam ? tatkasya heto: ? dharmadUSakA hi te zAriputra tathArUpA: pudgalA veditavyA iti | kasambakajAtAste zAriputra tathArUpA: pudgalA veditavyA: | kRSNAnirjAtikA: kRSNAhijAtikAste zAriputra tathArUpA: pudgalA veditavyA: | teSAM zAriputra tathArUpANAM pudgalAnAM ye zrotavyaM maMsyante, sarve te anayena vyasanamApatsyante | ye ca zAriputra prajJApAramitAM dUSayanti, ime te zAriputra dharmadUSakA: pudgalA veditavyA: | zAriputra Aha-na bhagavatA tasya pudgalasya tatropapannasya mahAnirayagatasyAtmabhAvasya pramANamAkhyAtam | bhagavAnAha-tiSThatu zAriputra tasya pudgalasya tatropapannasya mahAnirayagatasyAtmabhAvasya pramANam | tatkasya heto: ? mA tathArUpasya pudgalasya tadAtmabhAvasya pramANaM zrutvA uSNaM rudhiraM mukhA- dAgacchet, maraNaM vA nigacchet, maraNamAtrakaM vA du:khamAgADhamAbAdhaM spRzet, dahyeta vA, zokazalyo vA asyAvizet, mahAprapAtaM vA prapatet, upazuSyeta vA mlAyeta vA | maiva mahApratibhayaM tasyAtmabhAvasya pramANamazrauSIdyasyeme doSA: saMvidyante || na bhagavAnAyuSmata: zAriputrasyAvakAzaM karoti-iyattasyAtmabhAvasya pramANaM bhaviSya- tIti | dvitIyakamapi tRtIyakamapyAyuSmAn zAriputro bhagavantametadavocat-AkhyAtu me bhagavAMstasya pudgalasyAtmabhAvasya pramANam | pazcimAyA janatAyA Aloka: kRto bhaviSyati- anena vAGmana:karmaNA kRtena saMcitenopacitenopacitena evaM mahAntaM mahAnirayeSvAtmabhAvaM parigRhIteti | bhagavAnAha-eSa eva zAriputra pazcimAyA janatAyA Aloka: kRto bhaviSyati, yadanena vAGmanoduzcaritena akuzalena karmAbhisaMskAreNa abhisaMskRtena saMcitenAcitenopa- citena iyacciradu:khaM pratyanubhaviSyatIti | yA etasyaiva zAriputra du:khasyAprameyatA bahudu:khatA @092 vyAkhyAtA, eSa eva zuklAMzikasya kulaputrasya kuladuhiturvA saMvego bhaviSyati | tata: sa tebhyo dharmavyasanasaMvartanIyebhya: karmabhyo vinivRtya puNyAbhisaMskArameva kuryAt, jIvitahetorapi saddharmaM na pratikSepsyati-mA bhUdasmAkamapi tAdRzairdu:khai: samavadhAnamiti || atha khalvAyuSmAn subhUtirbhaga- avantametadavocat-susaMvRtakAyakarmavAkkarmamanaskarmaNA bhagavan kulaputreNa vA kuladuhitrA vA bhavitavyam | tatkasya heto: ? yatra hi nAma bhagavan evaMrUpeNa vAgdurbhASitena iyAn mahApuNyaskandha: prasUyate | katamena punarbhagavan karmaNA iyAn mahApuNyaskandha: prasUyate | bhagavAnAha-evaMrUpeNa subhUte vAgdurbhASitena iyAn mahApuNyaskandha: prasUyate | ihaiva te subhUte mohapuruSA: svAkhyAte dharmavinaye pravrajitA bhaviSyanti, ya imAM gambhIrAM prajJApAramitAM dUSayitavyAM maMsyante, pratikSeptavyAM maMsyante, pratibAdhitavyAM maMsyante | prajJApAramitAyAM ca pratibAdhitAyAM buddhAnAM bhagavatAM [buddhabodhi:] pratibAdhitA bhavati | buddhabodhau pratibAdhitAyAmatItAnAgatapratyutpannAnAM buddhAnAM bhagavatAM sarvajJatA pratibAdhitA bhavati | sarvajJatAyAM pratibAdhitAyAM saddharma: pratibAdhito bhavati | saddharme pratibAdhite tathAgatazrAvakasaMgha: pratibAdhito bhavati | tathAgatazrAvakasaMghe'pi prati- bAdhite evaM tasya sarveNa sarvaM sarvathA sarvaM triratnAtparibAhyabhAvo bhavati, aprameyAsaMkhyeyatarazca mahAnakuzalakarmAbhisaMskAra: parigRhIto bhavati || evamukte AyuSmAn subhUtirbhagavantametadavocat-ko'tra bhagavan hetu: ka: pratyayo yatsa kulaputro vA kuladuhitA vA imAM prajJApAramitAM pratibAdhitavyAM maMsyate ? bhagavAnAha- mArAdhiSThito vA subhUte sa kulaputro vA kuladuhitA vA bhaviSyati | duSprajJasaMvartanIyena vA karmaNA gambhIreSu dharmeSu nAsya zraddhA, nAsya prasAda: | AbhyAM subhUte dvAbhyAM pApAbhyAM dharmAbhyAM samanvAgata: sa kulaputro vA kuladuhitA vA imAM prajJApAramitAM pratibAdhiSyate | punaraparaM subhUte sa kulaputro vA kuladuhitA vA pApamitrahastagato vA bhaviSyati, anabhiyukto vA bhaviSyati, skandhAbhiniviSTo vA bhaviSyati, AtmotkarSI pareSAM paMsako doSAntaraprekSI vA bhaviSyati | ebhirapi subhUte caturbhirAkArai: sa kulaputro vA kuladuhitA vA samanvAgato bhaviSyati, ya imAM prajJApAramitAM bhASyamANAM dezyamAnAmupadizyamAnAM pratibAdhitavyAM maMsyate iti || AryASTasAhasrikAyAM prajJApAramitAyAM nirayaparivarto nAma saptama: || @093 atha khalvAyuSmAn subhUtirbhagavantametadavocat-duradhimocA bhagavan prajJApAramitA anabhiyuktena kuzalamUlavirahitena pApamitrahastagatena | bhagavAnAha-evametatsubhUte, evametat | duradhimocA subhUte prajJApAramitA anabhiyuktena parIttakuzalamUlena durmedhasA anarthikena alpa- zrUtena hInaprajJena pApamitropastabdhena azuzrUSaNAparipRcchakajAtIyena kuzaleSu dharmeSvanabhi- yuktena || subhUtirAha-kiyadgambhIrA bateyaM bhagavan prajJApAramitA duradhimocatayA ? bhagavAnAha- rUpaM subhUte abaddhamamuktam | tatkasya heto: ? rUpAsvabhAvatvAtsubhUte rUpamabaddhamamuktam | evaM vedanA saMjJA saMskArA: | vijJAnaM subhUte abaddhamamuktam | tatkasya heto: ? vijJAnAsvabhAva- tvAtsubhUte vijJAnamabaddhamamuktam | rUpasya subhUte pUrvAnto'baddho'mukta: | tatkasya heto: ? pUrvAntAsvabhAvaM hi subhUte rUpam | rUpasya subhUte aparAnto'baddho'mukta: | tatkasya heto: ? aparAntAsvabhAvaM hi subhUte rUpam | pratyutpannaM subhUte rUpamabaddhamuktam | tatkasya heto: ? pratyutpannAsvabhAvaM hi subhUte pratyutpannaM rUpam | evaM vedanA saMjJA saMskArA: | vijJAnasya subhUte pUrvAnto'baddho'mukta: | tatkasya heto: ? pUrvAntAsvabhAvaM hi subhUte vijJAnam | vijJAnasya subhUte aparAnto'baddho'mukta: | tatkasya heto: ? aparAntAsvabhAvaM hi subhUte vijJAnam | pratyutpannaM subhUte vijJAnamabaddhamamuktam | tatkasya heto: ? pratyutpannAsvabhAvaM hi subhUte pratyutpannaM vijJAnam || subhUtirAha-duradhimocA bhagavan prajJApAramitA, paramaduradhimocA bhagavan prajJApAra- mitA anabhiyuktena anavaropitakuzalamUlena pApamitrahastagatena mAravazagatena kusIdena hInavIryeNa muSitasmRtinA duSprajJena | bhagavAnAha-evametatsubhUte, evametat | duradhimocA subhUte prajJApAramitA, paramaduradhimocA subhUte prajJApAramitA anabhiyuktena anavaropita- kuzalamUlena pApamitrahastagatena mAravazagatena kusIdena hInavIryeNa muSitasmRtinA duSprajJena | tatkasya heto: ? yA subhUte rUpavizuddhi:, sA phalavizuddhi:, yA phalavizuddhi:, yA phalavizuddhi:, sA rUpavi- zuddhi: | iti hi subhUte rUpavizuddhizca phalavizuddhizca advayametadadvaidhIkAramabhinnamacchinnam | iti hi subhUte phalavizuddhito rUpavizuddhI rUpavizuddhita: phalavizuddhi: | evaM vedanAsaMjJA- saMskArA: | yA subhUte vijJAnavizuddhi:, sA phalavizuddhi:, yA phalavizuddhi: sA vijJAna- vizuddhi: | iti hi subhUte vijJAnavizuddhizca phalavizuddhizca advayametadadvaidhIkAramabhinna- macchinnam | iti hi subhUte phalavizuddhito vijJAnavizuddhirvijJAnavizuddhita: phalavizuddhi: | punaraparaM subhUte yA rUpavizuddhi: sA sarvajJatAvizuddhi:, yA sarvajJatAvizuddhi: sA rUpa- vizuddhi: | iti hi subhUte rUpavizuddhizca sarvajJatAvizuddhizca advayametadadvaidhIkAramabhinna- macchinnam | iti hi subhUte sarvajJatAvizuddhito rUpavizuddhi:, rUpavizuddhita: sarvajJatAvizuddhi: | evaM vedanAsaMjJAsaMskArA: | yA subhUte vijJAnavizuddhi: sA sarvajJatAvizuddhi: | yA sarvajJatA- @094 vizuddhi: sA vijJAnavizuddhi: | iti hi subhUte vijJAnavizuddhizca sarvajJatAvizuddhizca advayametadadvaidhIkAramabhinnamacchinnam | iti hi subhUte sarvajJatAvizuddhito vijJAnavizuddhi:, vijJAnavizuddhita: sarvajJatAvizuddhi: || atha khalvAyuSmAn zAriputro bhagavantametadavocat-gambhIrA bhagavan prajJApAramitA | bhagavAnAha-vizuddhatvAcchAriputra | Aha-avabhAsakarI bhagavan prajJApAramitA | bhagavAnAha- vizuddhatvAcchAriputra | Aha-Aloko bhagavan prajJApAramitA |bhagavAnAha-vizuddhatvA- cchAriputra | Aha-apratisaMdhirbhagavan prajJApAramitA | bhagavAnAha-vizuddhatvAcchAriputra | Aha-asaMklezo bhagavan prajJApAramitA | bhagavAnAha-vizuddhatvAcchAriputra | Aha-aprApti- ranabhisamayo bhagavan prajJApAramitA | bhagavAnAha-vizuddhatvAcchAriputra | Aha-anabhi- nirvRttirbhagavan prajJApAramitA | bhagavAnAha-vizuddhatvAcchAriputra | Aha-atyantAnupapatti- rbhagavan prajJApAramitA kAmadhAturUpadhAtvArUpyadhAtuSu | bhagavAnAha-vizuddhatvAcchAriputra | Aha-na jAnAti na saMjAnIte bhagavan prajJApAramitA | bhagavAnAha-vizuddhatvAcchAriputra | Aha-kiM bhaga{1 ##W## punarbhagavan.}van prajJApAramitA na jAnAti na saMjAnIte ? bhagavAnAha-rUpaM zAriputra prajJApAramitA na jAnAti na saMjAnIte | tatkasya heto: ? vizuddhatvAcchAriputra | evaM vedanA- saMjJAsaMskArA: | vijJAnaM zAriputra prajJApAramitA na jAnAti na saMjAnIte | tatkasya heto: ? vizuddhatvAcchAriputra | Aha-prajJApAramitA bhagavan sarvajJatAyA nApakAraM karoti, nopakAraM karoti ? bhagavAnAha-vizuddhatvAcchAriputra | Aha-prajJApAramitA bhagavan na kaMci- ddharmaM parigRhNAti, na parityajati ? bhagavAnAha-vizuddhatvAcchAriputra | atha khalvAyuSmAn subhUtirbhagavantametadavocat-Atmavizuddhito bhagavan rUpavizuddhi: ? bhagavAnAha-atyanta- vizuddhatvAtsubhUte | Aha-Atmavizuddhito bhagavan vedanAsaMjJAsaMskAravizuddhi: | Atmavi- zuddhito bhagavan vijJAnavizuddhi: ? bhagavAnAha-atyantavizuddhatvAtsubhUte | Aha-Atmavizu- ddhito bhagavan phalavizuddhi: ? bhagavAnAha-atyantavizuddhatvAtsubhUte | Aha-Atmavizuddhito bhagavan sarvajJatAvizuddhi: ? bhagavAnAha-atyantavizuddhatvAtsubhUte | Aha-Atmavizuddhito bhagavan na prAptirnAbhisamaya: ? bhagavAnAha-atyantavizuddhatvAtsubhUte | Aha-AtmAparyantatayA bhagavan rUpAparyatantA ? bhagavAnAha-atyantavizuddhatvAtsubhUte | Aha-AtmAparyantatayA bhagavan vedanAsaMjJAsaMskAravijJAnAparyantatA ? bhagavAnAha-atyantavizuddhatvAtsubhUte | Aha- ya evamasya bodhisattvasya mahAsattvasya bhagavan avabodha:, iyamasya prajJApAramitA ? bhagavAnAha- atyantavizuddhatvAtsubhUte | AyuSmAn subhUtirAha-sA khalu punariyaM bhagavan prajJApAramitA nApare tIre, na pare tIre, nApyubhayamantareNa viprakRtA sthitA | bhagavAnAha-atyantavizuddhatvAtsubhUte || AyuSmAn subhUtirAha-evamapi bhagavan saMjJAsyate bodhisattvo mahAsattvo riJciSyatImAM prajJApAramitAM dUrIkariSyatImAM prajJApAramitAm | bhagavAnAha-sAdhu sAdhu subhUte | evametat @095 subhUte, evametat | tatkasya heto: ? nAmato'pi hi subhUto saGgo nimittato'pi saGga: | evamukte AyuSmAn subhUtirbhagavantametadavocat- AzcaryaM bhagavan yAvadiyaM prajJApAramitA svAkhyAtA sunirdiSTA supariniSThitA, yatra hi nAma bhagavatA ime'pi saGgA AkhyAtA: | atha khalvAyuSmAn zAriputra AyuSmantaM subhUtimetadavocat-katame te AyuSman subhUte saGgA: ? subhUtirAha-rUpamAyuSman zAriputra zUnyamiti saGga: | evaM vedanAsaMjJAsaMskArA: | vijJAnamAyuSman zAriputra zUnyamiti saGga: | atIteSu dharmeSvatItA dharmA iti saMjAnIte, saGga: | anAgateSu dharmeSvanAgatA dharmA iti saMjAnIte, saGga: | pratyutpanneSu dharmeSu pratyutpannA dharmA iti saMjAnIte, saGga: | iyantaM puNyaskandhaM prasUyate bodhisattvayAnika: pudgala: prathamena cittotpAdeneti saMjAnIte, saGga: || atha khalu zakro devAnAmindra AyuSmantaM subhUtimetadavocat-katamena Arya subhUte paryAyeNa saGga: ? subhUtirAha-sacetkauzika tadbodhicittaM saMjAnIte-idaM tatprathamaM bodhicitta- miti, anuttarAyAM samyaksaMbodhau pariNAmayAmIti pariNAmayati | na ca cittaprakRti: zakyA pariNAmayituM tena kulaputreNa vA kuladuhitrA vA mahAyAnasaMprasthitena | tasmAttarhi kauzika paraM saMdarzayatA samAdApayatA samuttejayatA saMpraharSayatA anuttarAyAM samyaksaMbodhau bhUtAnugamena saMdarzayitavyaM samAdApayitavyaM samuttejayitavyaM saMpraharSayitavyam | evamAtmAnaM ca na kSiNoti, buddhAnujJAtayA ca samAdApanayA paraM samAdApayati sa kulaputro vA kuladuhitA vA | imAzcAsya sarvA: saGgakoTyo vivarjitA bhavanti || atha khalu bhagavAnAyuSmate subhUtaye sAdhukAramadAt-sAdhu sAdhu subhUte, yastvaM bodhisattvAn mahAsattvAnimA: saGgakoTIrbodhayasi | tena hi subhUte anyAnapi sUkSmatarAn saGgAnAkhyAsyAmi, tAn zRNu, sAdhu ca suSThu ca manasi kuru | bhASiSye'haM te | sAdhu bhagavan ityAyuSmAn subhUtirbhagavata: pratyazrauSIt || bhagavAnetadavocat-iha subhUte zrAddha: kulaputro vA kuladuhitA vA tathAgatamarhantaM samyaksaMbuddhaM nimittato manasi karoti | yAvanti khalu puna: subhUte nimittAni, tAvanta: saGgA: | tatkasya heto: ? nimittato hi subhUte saGga: | iti hi so'tItAnAgatapratyutpannAnAM buddhAnAM bhagavatAM ye anAsravA dharmAstAnanumode ityanumodya anumodanAsahagataM kuzalamUla- manuttarAyAM samyaksaMbodhau pariNAmayAmIti pariNAmayati | yA khalu puna: subhUte dharmANAM dharmatA, na sA atItA vA anAgatA vA pratyutpannA vA | yA nAtItA nAnAgatA na pratyutpannA, sA tryadhvanirmuktA | yA tryadhvanirmuktA, na sA zakyA pariNAmayituM na nimittIkartuM nArambaNIkartum | nApi sA dRSTazrutamatavijJAtA || subhUtirAha-gambhIrA bhagavan prakRtirdharmANAm | bhagavAnAha-viviktatvAtsubhUte | Aha-prakRtigambhIrA bhagavan prajJApAramitA | bhagavAnAha-prakRtivizuddhatvAtsubhUte | prakRti- @096 viviktatvAtprakRtigambhIrA prajJApAramitA | subhUtirAha-prakRtiviviktA bhagavan prajJApAramitA | namaskaromi bhagavan prajJApAramitAyai || bhagavAnAha-sarvadharmA api subhUte prakRtiviviktA: | yA ca subhUte sarvadharmANAM prakRtiviviktatA, sA prajJApAramitA | tatkasya heto: ? tathA hi subhUte akRtA: sarvadharmA- stathAgatenArhatA samyaksaMbuddhenAbhisaMbuddhA: | subhUtirAha-tasmAttarhi bhagavan sarvadharmA anabhisaMbuddhAstathAgatenArhatA samyaksaMbuddhena ? bhagavAnAha-tathAhi subhUte prakRtyaiva na te dharmA: kiMcit | yA ca prakRti:, sA aprakRti:, yA ca prakRti:, sA prakRti: sarvadharmANA- mekalakSaNatvAdyaduta alakSaNatvAt | tasmAttarhi subhUte sarvadharmA anabhisaMbuddhAstathAgate- nArhatA samyaksaMbuddhena | tatkasya heto: ? na hi subhUte dve dharmaprakRtI | ekaiva hi subhUte sarvadharmANAM prakRti: | yA ca subhUte sarvadharmANAM prakRti:, sA aprakRti:, yA ca aprakRti:, sA prakRti: | evametA: subhUte sarvA: saGgakoTyo vivarjitA bhavanti || subhUtirAha-gambhIrA bhagavan prajJApAramitA | bhagavAnAha-AkAzagambhIratayA subhUte gambhIrA prajJApAramitA | subhUtirAha-duranubodhA bhagavan prajJApAramitA | bhagavAnAha-tathA hi subhUte na kazcidabhisaMbudhyate | Aha-acintyA bhagavan prajJApAramitA | bhagavAnAha- tathA hi subhUte prajJApAramitA na cittena jJAtavyA na cittagamanIyA | Aha-akRtA bhagavan prajJApAramitA | bhagavAnAha-kArakAnupalabdhita: subhUte akRtA prajJApAramitA || Aha-tena hi bhagavan bodhisattvena mahAsattvena prajJApAramitAyAM kathaM caritavyam ? bhagavAnAha-sacetsubhUte bodhisattvo mahAsattva: prajJApAramitAyAM caranna rUpe carati, carati prajJA- pAramitAyAm | evaM sacenna vedanAyAM na saMjJAyAM na saMskAreSu | sacenna vijJAne carati, carati prajJApAramitAyAm | sacedrUpamanityamiti na carati, carati prajJApAramitAyAm | evaM vedanA- saMjJAsaMskArA: | sacedvijJAnamanityamiti na carati, carati prajJApAramitAyAm | sacedrUpaM zUnyamiti na carati, carati prajJApAramitAyAm | evaM vedanAsaMjJAsaMskArA: | sacedvijJAnaM zUnyamiti na carati, carati prajJApAramitAyAm | sacedrUpamapratipUrNaM pratipUrNamiti na carati, carati prajJApAramitAyAm | yA ca rUpasyApratipUrNatA pratipUrNatA vA, na tadrUpam | evaM vedanAsaMjJAsaMskArA: | sacedvijJAnamapratipUrNaM pratipUrNamiti na carati, carati prajJApAra- mitAyAm | yA ca vijJAnasyApratipUrNatA pratipUrNatA vA, na tadvijJAnam | sacedevamapi na carati, carati prajJApAramitAyAm || evamukte AyuSmAn subhUtirbhagavantametadavocat-AzcaryaM bhagavan yAvadyadevaM bodhi- sattvAnAM mahAsattvAnAM sasaGgatA ca asaGgatA ca khyAtA: | bhagavAnAha-rUpaM sasaGgamasaGgamiti subhUte na carati, carati prajJApAramitAyAm | evaM vedanAsaMjJAsaMskArA: | vijJAnaM sasaGga- masaGgamiti subhUte na carati, carati prajJApAramitAyAm | cakSu: sasaGgamasaGgamiti na carati, @097 carati prajJApAramitAyAm | evaM yAvanmana:saMsparzajA vedanA sasaGgAsaGgeti na carati, carati prajJApAramitAyAm | pRthivIdhAtu: sasaGgo'saGga iti na carati, carati prajJApAramitAyAm | yAvadvijJAnadhAtu: sasaGgo'saGga iti na carati, carati prajJApAramitAyAm | dAnapAramitA sasaGgAsaGgeti na carati, carati prajJApAramitAyAm | evaM zIlapAramitA kSAntipAramitA vIryapAramitA dhyAnapAramitA | prajJApAramitA sasaGgAsaGgeti na carati, carati prajJApAra- mitAyAm | evaM saptatriMzabdodhipakSA dharmA balAni vaizAradyAni pratisaMvido aSTAdazAveNikA buddhadharmA: sasaGgAsaGgA iti na carati, carati prajJApAramitAyAm | srotaApattiphalaM sasaGga- masaGgamiti na carati, carati prajJApAramitAyAm | evaM sakRdAgAmiphalamanAgAmiphalamarhattvaM sasaGgamasaGgamiti na carati, carati prajJApAramitAyAm | pratyekabuddhatvaM sasaGgamasaGgamiti na carati, carati prajJApAramitAyAm | buddhatvaM sasaGgamasaGgamiti na carati, carati prajJApAra- mitAyAm | sarvajJatApi subhUte sasaGgAsaGgeti na carati, carati prajJApAramitAyAm | evaM caran subhUte bodhisattvo mahAsattvo na rUpe saGgaM janayati, na vedanAyAM na saMjJAyAM na saMskAreSu | na vijJAne saGgaM janayati | na cakSuSi saGgaM janayati | yAvanna mana:saMsparza- jAyAM vedanAyAM saGgaM janayati | na pRthivIdhAtau saGgaM janayati, yAvanna vijJAnadhAtau saGgaM janayati, na dAnapAramitAyAM saGgaM janayati, na zIlapAramitAyAM na kSAntipAramitAyAM na vIryapAramitAyAM na dhyAnapAramitAyAM na prajJApAramitAyAM saGgaM janayati, na bodhipakSeSu dharmeSu, na baleSu, na vaizAradyeSu, na pratisaMvitsu, nASTAdazasvaveNikeSu buddhadharmeSu saGgaM janayati, na srota Apattiphale saGgaM janayati, na sakRdAgAmiphale na arhattve saGgaM janayati, na pratyekabuddhatve saGgaM janayati, na buddhatve saGgaM janayati, nApi sarvajJatAyAM saGgaM janayati | tatkasya heto: ? asaktA abaddhA amuktAM asamatikrAntA hi subhUte sarva- jJatA | evaM hi subhUte sarvasaGgasamatikramAya bodhisattvairmahAsattvai: prajJApAramitAyAM caritavyam || subhUtirAha-Azcarya bhagavan, yAvadgambhIro'yaM bhagavan dharma: prajJApAramitA nAma | yA dezyamAnApi na parihIyate, adezyamAnApi na parihIyate | dezyamAnApi na vardhate | adezyamAnApi na vardhate | evamukte bhagavAnAyuSmantaM subhUtimetadavocat-sAdhu sAdhu subhUte | evametatsubhUte, evametat | tadyathApi nAma subhUte tathAgato'rhan samyaksaMbuddho yAvajjIvaM tiSThannAkAzasya varNaM bhASeta, nAkAzasya vRddhirbhavet | abhASyamANe'pi varNe naivAkAzasya parihAnirbhavet | tadyathApi nAma subhUte mAyApuruSo bhASyamANe'pi varNe nAnunIyate na saMklizyate, abhASyamANe'pi varNe na pratihanyate, na saMklizyate | evameva subhUte yA dharmANAM dharmatA, sA dezyamAnApi tAvatyeva, adezyamAnApi tAvatyeva || sthavira: subhUtirAha-duSkarakArako bhagavan bodhisattvo mahAsattvo yo gambhIrAyAM prajJApAramitAyAM caran prajJApAramitAM bhAvayan na saMsIdati notplavate | atra ca nAma yogamApadyate, na ca pratyudAvartate | AkAzabhAvanaiSA bhagavan yaduta prajJApAramitAbhAvanA | @098 namaskartavyAste bhagavan bodhisattvA mahAsattvA:, yairayaM saMnAha: saMnaddha: | tatkasya heto: ? AkAzena sArdhaM sa bhagavan saMnadbhukAmo ya: sattvAnAM kRtaza: saMnAhaM badhnAti | mahAsaMnAhasaMnaddho bhagavan bodhisattvo mahAsattva: | zUro bhagavan bodhisattvo mahAsattvo ya AkAzasamAnAM sattvAnAM dharmadhAtusamAnAM sattvAnAM kRtaza: saMnAhaM saMnadbhukAmo'nuttarAM samyaksaMbodhimabhi- saMbodbhukAma: | AkAzaM sa bhagavan parimocayitukAma: | AkAzaM sa bhagavan utkSeptukAma: | mahAvIryapAramitAsaMnAhaprApta: sa bhagavan bodhisattvo mahAsattvo ya AkAzasamAnAM dharma- dhAtusamAnAM sattvAnAM kRtaza: saMnAhaM saMnahyate || atha khalvanyatamo bhikSuryena bhagavAMstenAJjaliM praNamya bhagavantametadavocat-namaskaromi bhagavan prajJApAramitAyai | tathA hi bhagavan prajJApAramitA na kaMciddharmamutpAdayati, na kaMciddharmaM nirodhayati || atha khalu zakro devAnAmindra AyuSmantaM subhUtimetadavocat-ya Arya subhUte atra prajJApAramitAyAmeva yogamApatsyate, kva sa yogamApatsyate ? subhUtirAha-AkAze sa kauzika yogamApatsyate, ya: prajJApAramitAyAM yogamApatsyate | abhyavakAze sa kauzika yogamApatsyate, ya: prajJApAramitAyAM zikSitavyaM yogamApattavyaM maMsyate || atha khalu zakro devAnAmindro bhagavantametadavocat-AjJApayatu bhagavAn | tasya kulaputrasya vA kuladuhiturvA rakSAvaraNaguptiM karomi ya imAM prajJApAramitAM dhArayati | atha khalvAyuSmAn subhUti: zakraM devAnAmindrametadavocat-samanupazyasi tvaM kauzika taM dharma yasya dharmasya rakSAvaraNaguptiM kariSyasi ? zakra Aha-no hIdamArya subhUte | subhUtirAha-evaM kauzika sacedbodhisattvo mahAsattvo yathAnirdiSTAyAM prajJApAramitAyAM sthAsyati, saiva tasya rakSAvaraNaguptirbhaviSyati | atha virahito bhaviSyati prajJApAramitAyA, lapsyante'sya avatAra- prekSiNo'vatAragaveSiNo manuSyAzca amanuSyAzca avatAram | api ca kauzika AkAzasya sa rakSAvaraNaguptiM saMvidhAtavyAM manyeta, yo bodhisattvasya mahAsattvasya rakSAvaraNaguptiM saMvidhAtavyAM manyet prajJApAramitAyAM carata: | tatkiM manyase kauzika pratibalastvaM pratizrutkAyA rakSAvaraNaguptiM saMvidhAtum ? zakra Aha-na hyetadArya subhUte | subhUtirAha-evameva kauzika bodhisattvo mahAsattva: prajJApAramitAyAM caran viharan pratizrutkopamA: sarvadharmA iti parijAnAti | sa{1 ##R## atazca ##for## sa ca.} ca tAnna manyate, na samanupazyati na jAnAti na saMjAnIte | te ca dharmA- na vidyante na saMdRzyante na saMvidyante nopalabhyante iti viharati | sacedevaM viharati, carati prajJApAramitAyAm || atha khalu buddhAnubhAvena ye trisAhasramahAsAhasre lokadhAtau catvAro mahArAjAna:, sarve ca zakrA devendrA:, sarve ca mahAbrahmANa:, sahApatizca mahAbrahmA, te sarve yena bhagavAM- @099 stenopasaMkrAntA: | upasaMkramya bhagavata: pAdau zirasAbhivandya bhagavantaM tri: pradakSiNIkRtya ekAnte'tiSThan | ekAnte sthitAzca te mahArAjAna:, sarve ca zakrA devendrA:, sarve ca brahmakAyikA devA mahAbrahmANazca, sahApatizca mahAbrahmA buddhAnubhAvena buddhAdhiSThAnena buddhasahasraM samAnvAharanti sma | ebhireva nAmabhireva padairebhirevAkSarai: subhUtinAmadheyaireva bhikSubhiriyameva prajJApAramitopadiSTA, ayameva prajJApAramitAparivarta: | tatrApi zakrA eva devendrA: paripRcchanti sma, paripraznayanti sma-asminneva pRthivIpradeze iyameva prajJApAramitA bhASitA | maitreyo'pi bodhisattvo mahAsattvo'nuttarAM samyaksaMbodhimabhisaMbudhya asminneva pRthivIpradeze enAmeva prajJApAramitAM bhASiSyate iti || AryASTasAhasrikAyAM prajJApAramitAyAM vizuddhiparivarto nAmASTama: || @100 9 stutiparivarto navama: | atha khalvAyuSmAn subhUtirbhagavantametadavocat-prajJApAramiteti bhagavan nAmadheya- mAtrametat | tacca nAma idamiti nopalabhyate | vAgvastveva nAmetyucyate | sApi prajJApAramitA na vidyate nopalabhyate | yathaiva nAma, tathaiva prajJApAramitA | yathA prajJApAramitA tathA nAma | dharmadvayametanna vidyate nopalabhyate | kiM kAraNaM bhagavan maitreyo bodhisattvo mahAsattvo'nuttarAM samyaksaMbodhimabhisaMbudhya ebhireva nAmabhi: ebhireva padai: ebhirevAkSarai: asminneva pRthivIpradeze prajJApAramitAM bhASiSyate ? evamukte bhagavAnAyuSmantaM subhUtimetadavocat-tathA hi subhUte maitreyo bodhisattvo mahAsattvo na rUpaM nityaM nAnityaM na rUpaM baddhaM na muktam, atyanta- vizuddhamityabhisaMbhotsyate | evaM na vedanAM na saMjJAM na saMskArAn | na vijJAnaM nityaM nAnityam, na vijJAnaM baddhaM na muktam, atyantavizuddhamityabhisaMbhotsyate | anena subhUte kAraNena maitreyo bodhisattvo mahAsattva: anuttarAM samyaksaMbodhimabhisaMbudhya ebhireva nAmabhirebhireva padavyaJjanai- rasminneva pRthivIpradeze imAmeva prajJApAramitAM bhASiSyate || evamukte AyuSmAn subhUtirbhagavantametadavocat-parizuddhA bateyaM bhagavan prajJApAra mitA ? bhagavAnAha-rUpavizuddhita: subhUte parizuddhA prajJApAramitA | evaM vedanAsaMjJAsaMskArA: | vijJAnavizuddhita: subhUte parizuddhA prajJApAramitA | rUpAnutpAdAnirodhAsaMklezAvyavadAna- vizuddhita: subhUte parizuddhA prajJApAramitA | evaM vedanAsaMjJAsaMskArA: | vijJAnAnutpAdA- nirodhAsaMklezAvyavadAnavizuddhita: subhUte parizuddhA prajJApAramitA | AkAzavizuddhita: subhUte parizuddhA prajJApAramitA | rUpanirupalepAparigrahatayA subhUte parizuddhA prajJApAramitA | evaM vedanAsaMjJAsaMskArA: | vijJAnanirupalepAparigrahatayA subhUte parizuddhA prajJApAramitA | AkAzapratizrutkAvacanIyapravyAhAranirupalepatayA subhUte parizuddhA prajJApAramitA | sarvopa- lepAnulepadharmAnupalepatayA subhUte parizuddhA prajJApAramitA || evamukte AyuSmAn subhUtirbhagavantametadavocat-sulabdhA bata lAbhAsteSAM bhagavan kulaputrANAM kuladuhitR#NAM ca, yeSAmiyaM prajJApAramitA zrotrAvabhAsamapyAgamiSyati, prAgeva ya udgrahISyanti dhArayiSyanti vAcayiSyanti paryavApsyanti pravartayiSyanti dezayiSyantyupadekSyantyudde- kSyanti svAdhyAsyanti | na teSAM cakSUrogo bhaviSyati, na zrotrarogo na ghrANarogo na jihvArogo na kAyarogo bhaviSyati | na dhandhA{1 ##R## dhanvAyitatA ##throught the text.##}yitatA bhaviSyati, na te viSamAparihAreNa kAlaM kariSyanti | bahUni caiSAM devatAsahasrANi pRSThata: pRSThato'nubaddhAni bhaviSyanti | aSTamIM caturdazIM paJcadazIM ca sa dharmabhANaka: kulaputro vA kuladuhitA vA yatra yatra prajJApAramitAM bhASiSyate, tatra tatra bahutaraM puNyaM prasaviSyati | evamukte bhagavAnAyuSmantaM subhUtimetadavocat-evameta- tsubhUte, evametat | bahUni subhUte tasya kulaputrasya vA kuladuhiturvA devatAsahasrANi @101 pRSThata: pRSThato'nubaddhAni bhaviSyanti | bahUni ca devatAsahasrANi tatrAgamiSyanti sarvANi dharmazravaNArthikAni | tAni ca rakSAvaraNaguptiM saMvidhAsyanti tasya dharmabhANakasya imAM prajJApAra- mitAM bhASamANasya | tatkasya heto: ? sadevamAnuSAsurasya hi subhUte lokasya prajJApAramitA anuttaraM ratnam | ato'pi subhUte kulaputro vA kuladuhitA vA tatonidAnaM bahutaraM puNyaM prasaviSyati | api tu khalu puna: subhUte bahavo'ntarAyA bhaviSyanti asyA gambhIrAyA: prajJApAramitAyA likhyamAnAyA udgRhyamANAyA dhAryamANAyA vAcyamAnAyA: paryavApyamAnAyA: pravartyamAnAyA upadizyamAnAyA uddizyamAnAyA: svAdhyAyyamAnAyA: | tatkasya heto: ? tathA hi subhUte bahupratyarthikAni mahAratnAni bhavanti | yathAsAraM ca gurutarapratyarthikAni bhavanti | anuttaraM cedaM subhUte mahAratnaM lokasya yaduta prajJApAramitA | hitAya sukhAya pratipannA lokasya | arvadharmANAmanutpAdAyAnirodhAyAsaMklezAyAvinAza yogena pratyupasthitA | na ca subhUte prajJApAramitA kaMciddharmamAlIyate, na kaMciddharmaM saMklizyate, na kaMciddharmaM parigRhNAti | tatkasya heto: ? tathA hi subhUte sarve te dharmA na saMvidyante nopalabhyante | anupalabdhita: subhUte anupaliptA prajJApAramitA | anupalipteti subhUte iyaM prajJApAramitA | tathA hi subhUte rUpanirupalepatayA anupalipteyaM prajJApAramitA | evaM vedanAsaMjJAsaMskArA: | vijJAnanirupalepatayA subhUte anupalipteyaM prajJApAramitA | sacedevamapi subhUte bodhisattvo mahAsattvo na saMjAnIte, carati prajJApAramitAyAm | sA khalu punariyaM subhUte prajJApAramitA na kasyaciddharmasyAvezikA vA nivezikA vA saMdarzikA vA nidarzikA vA AvAhikA vA nirvAhikA vA || atha khalu saMbahulAni devaputrasahasrANi antarIkSe kilakilAprakSveDitena cailavikSepA- nakArSu:, dvitIyaM batedaM dharmacakrapravartanaM jambUdvIpe pazyAma iti cAvocan | atha khalu bhagavAnAyuSmantaM subhUtiM sthavirametadavocat-nedaM subhUte dvitIyaM dharmacakrapravartanaM nApi kasya- ciddharmasya pravartanaM vA nivartanaM vA | evamiyaM subhUte bodhisattvasya mahAsattvasya prajJApAramitA || evamukte AyuSmAn subhUtirbhagavantametadavocat-mahApAramiteyaM bhagavaMstasya bodhi- sattvasya mahAsattvasya, yasyAsaGgatA sarvadharmeSu, yo'sAvanuttarAM samyaksaMbodhimabhisaMboddhukAmo na ca kaMciddharmamabhisaMbudhyate, dharmacakraM ca pravartayiSyati, na ca kaMciddharmaM saMdarzayiSyati | tatkasya heto: ? na hi kazciddharmo ya upalabhyate, yo vA dharma: sUcyate | nApi kazciddharmaM pravarta- yiSyati | tatkasya heto: ? atyantAnabhinirvRttA hi bhagavan sarvadharmA: | nApi kaMciddharmaM nivartayiSyati | tatkasya heto: ? AdyanabhinirvRttA hi bhagavan sarvadharmA:, prakRtiviviktatvA- tsarvadharmANAm || evamukte bhagavAnAyuSmantaM subhUtimetadavocat-evametatsubhUte, evametat | na hi subhUte zUnyatA pravartate vA nivartate vA | nApi subhUte AnimittaM pravartate vA nivartate vA | nApi subhUte apraNihitaM pravartate vA nivartate vA | yA subhUte evaM dezanA, iyaM sA sarvadharmANAM dezanA | @102 naiva ca kenaciddezitA, nApi kenacicchrutA, nApi kenacitpratIcchitA, nApi kenacitsAkSA- tkRtA, nApi kenacitsAkSAtkriyate, nApi kenacitsAkSAtkariSyate | nApyanayA dharmadezanayA kazcitparinirvRto nApi parinirvAsyati nApi parinirvAti | nApyanayA dharmadezanayA kazciddakSiNIya: kRta: || evamukte AyuSmAn subhUtirbhagavantametadavocat-asatpAramiteyaM bhagavan AkAza- sattAmupAdAya | asamasamatApAramiteyaM bhagavan sarvadharmAnupalabdhitAmupAdAya | viviktapAra- miteyaM bhagavan atyantazUnyatAmupAdAya | anavamRdyapAramiteyaM bhagavan sarvadharmAnupalabdhitA- mupAdAya | apadapAramiteyaM bhagavan anAmAzarIratAmupAdAya | asvabhAvapAramiteyaM bhagavan anAgatimagatimupAdAya | avacanapAramiteyaM bhagavan sarvadharmAvikalpatAmupAdAya | anAma- pAramiteyaM bhagavan skandhAnupalabdhitAmupAdAya | agamanapAramiteyaM bhagavan sarvadharmAgamanatA- mupAdAya | asaMhAryapAramiteyaM bhagavan sarvadharmAgrAhyatAmupAdAya | akSayapAramiteyaM bhagavan akSayadharmayogatAmupAdAya | anutpattipAramiteyaM bhagavan sarvadharmAnabhinirvRttitAmupAdAya | akArakapAramiteyaM bhagavan kArakAnupalabdhitAmupAdAya | ajAnakapAramiteyaM bhagavan sarva- dharmANAmanAtmatAmupAdAya | asaMkrAntipAramiteyaM bhagavan cyu{1. ##R## zrutyupa^.}tyupapattyanupattitAmupAdAya | avinayapAramiteyaM bhagavan pUrvAntAparAntapratyutpannArthAnupalabdhitAmupAdAya | svapnapratizrutkA- pratibhAsamarIcimAyApAramiteyaM bhagavan anutpAdavijJApanatAmupAdAya | asaMklezapAramiteyaM bhagavan rAgadveSamohAsvabhAvatAmupAdAya | avyavadAnapAramiteyaM bhagavan AzrayAnupalabdhitA- mupAdAya | anupalepapAramiteyaM bhagavan AkAzAnupalepatAmupAdAya | aprapaJcapAramiteyaM bhagavan sarvadharmamananasamatikramatAmupAdAya | amananapAramiteyaM bhagavan aniJjanatAmupAdAya | acalitapAramiteyaM bhagavan dharmadhAtusthititAmupAdAya | virAgapAramiteyaM bhagavan {2. ##R## sarvadharmavitatha^.} sarvadharmA- vitathatAmupAdAya | asamutthAnapAramiteyaM bhagavan sarvadharmanirvikalpatAmupAdAya | zAntapAra- miteyaM bhagavan sarvadharmanimittAnupalabdhitAmupAdAya | nirdoSapAramiteyaM bhagavan guNapAra- mitAmupAdAya | ni:klezapAramiteyaM bhagavan parikalpAsattAmupAdAya | ni:{3. ##RW## ni:svatva.^}sattvapAramiteyaM bhagavan bhUtakoTitAmupAdAya | apramANapAramiteyaM bhagavan sarvadharmasamutthAnAsamutthAnatA- mupAdAya | antadvayAnanugamapAramiteyaM bhagavan sarvadharmAnabhinivezanatAmupAdAya | asaMbhinna- pAramiteyaM bhagavan sarvadharmAsaMbhedanatAmupAdAya | aparAmRSTapAramiteyaM bhagavan sarvazrAvaka- pratyekabuddhabhUmyaspRhaNatAmupAdAya | avikalpapAramiteyaM bhagavan vikalpasamatAmupAdAya | aprameyapAramiteyaM bhagavan apramANadharmatAmupAdAya | asaGgapAramiteyaM bhagavan sarvadharmAsaGgatA- mupAdAya | anityapAramiteyaM bhagavan sarvadharmAsaMskRtatAmupAdAya | du:khapAramiteyaM bhagavan AkAzasamadharmatAmupAdAya | zUnyapAramiteyaM bhagavan sarvadharmAnupalabdhitAmupAdAya | anAtma- pAramiteyaM bhagavan sarvadharmAnabhinivezanatAmupAdAya | alakSaNapAramiteyaM bhagavan sarvadharmAnabhi- @103 9 stutiparivarto navama: | nirvRttitAmupAdAya | sarvazUnyatApAramiteyaM bhagavan anantAparyantatAmupAdAya | smRtyu- pasthAnAdibodhipakSadharmapAramiteyaM bhagavaMsteSAmanupalabdhitAmupAdAya | zUnyatAnimittApraNihita- pAramiteyaM bhagavan trivimokSamukhAnupalabdhitAmupAdAya | aSTavimokSapAramiteyaM bhagavaMsteSA- manupalabdhitAmupAdAya | navAnupUrvavihArapAramiteyaM bhagavan prathamadhyAnAdInAmanupalabdhitA- mupAdAya | catu:satyapAramiteyaM bhagavan du:khAdInAmanupalabdhitAmupAdAya | dazapAramiteyaM bhagavan dAnAdInAmanupalabdhitAmupAdAya | balapAramiteyaM bhagavan anavamRdyatAmupAdAya | vaizAradyapAramiteyaM bhagavan atyantAnavalInatAmupAdAya | pratisaMvitpAramiteyaM bhagavan sarva- jJatAsaGgApratighAtitAmupAdAya | sarvabuddhadharmAveNikapAramiteyaM bhagavan gaNanAsamatikramatA- mupAdAya | tathAgatatathatApAramiteyaM bhagavan sarvadharmAvitathatAmupAdAya | svayaMbhUpAramiteyaM bhagavan sarvadharmAsvabhAvatAmupAdAya | sarvajJajJAnapAramiteyaM bhagavan yaduta prajJApAramitA sarvadharmasvabhAvasarvAkAraparijJAnatAmupAdAyeti || AryASTasAhasrikAyAM prajJApAramitAyAM stutiparivarto nAma navama: || @104 10 dhAraNaguNaparikIrtanaparivarto dazama: | atha khalu zakrasya devAnAmindrasyaitadabhUt-pUrvajinakRtAdhikArAste kulaputrA: kuladuhitarazca bhaviSyanti bahubuddhAvaropitakuzalamUlA:, kalyANamitraparigRhItAzca bhaviSyanti, yeSAmiyaM prajJApAramitA zrotrAvabhAsamapyAgamiSyati | ka: punarvAdo ya enAmevaM gambhIrAM prajJApAra- mitAmudgrahISyanti dhArayiSyanti vAcayiSyanti paryavApsyanti pravartayiSyanti dezayiSyantyupadekSya- ntyuddekSyanti svAdhyAsyanti | udgRhya dhArayitvA vAcayitvA paryavApya pravartya dezayitvopadizyoddizya svAdhyAyya tathatvAya zikSiSyante, tathatvAya pratipatsyante, tathatvAya yogamApatsyante | na te avara- mAtrakeNa kuzalamUlena samanvAgatA bhaviSyanti | bahubuddhaparyupAsitAste kulaputrA: kuladuhitarazca bhaviSyanti | paripRSTA: paripraznIkRtAzca te buddhA bhagavanto bhaviSyanti kulaputrai: kuladuhitR- bhizcainAmeva prajJApAramitAm | zrutA ceyaM paurvakANAmapi tathAgatAnAmarhatAM samyaksaMbuddhAnA- mantikAt, ya enAM prajJApAramitAmetarhyapi zroSyanti | zrutvA codgrahISyanti dhArayiSyanti vAcayiSyanti paryavApsyanti pravartayiSyanti dezayiSyantyupadekSyantyuddekSyanti svAdhyAsyanti, tathatvAya zikSiSyante, tathatvAya pratipatsyante, tathatvAya yogamApatsyante | bahubuddhAvaropita- kuzalamUlAste kulaputrA: kuladuhitarazca veditavyA:, ya etasyAmeva gambhIrAyAM prajJApAramitAyAM bhASyamANAyAM dezyamAnAyAmupadizyamAnAyAmuddizyamAnAyAM svAdhyAyyamAnAyAM nAvaleSyante na saMleSyante, na viSatsyanti na viSAdamApatsyante, na vipRSThIkariSyanti mAnasam, na bhagnapRSThI- kariSyanti, nottrasiSyanti na saMtrasiSyanti na saMtrAsamApatsyante || atha khalvAyuSmAn zAriputra: zakrasya devAnAmindrasya imamevaMrUpaM caitasaiva ceta:pari- vitarkamAjJAya bhagavantametadavocat-yo bhagavan ihaivaM gambhIrAyAM prajJApAramitAyAM bhASyamANAyAM dezyamAnAyAmupadizyamAnAyAM kulaputro vA kuladuhitA vA abhizraddadhadavakalpayannadhimucya prasanna- citto bodhAya cittamutpAdya enAM prajJApAramitAmudgrahISyati dhArayiSyati vAcayiSyati paryavApsyati pravartayiSyati dezayiSyatyupadekSatyuddekSyati svAdhyAsyati, tathatvAya zikSiSyate, tathatvAya pratipatsyate, tathatvAya yogamApatsyate, yathAvinivartanIyo bodhisattvo mahAsattvastathA sa dhArayitavya: | tatkasya heto: ? gambhIrA bhagavan iyaM prajJApAramitA | na hi bhagavan parIttakuzalamUlenAparipRcchakajAtIyena azrutvA buddhAnAM bhagavatAM saMmukhIbhAvata: pUrvamacaritavatA ihaiveyamevaM gambhIrA prajJApAramitA adhimoktuM zakyA | ye punaranadhimucya enAmanavabudhyamAnA: pratikSeptavyAM maMsyante, pUrvAntato'pi bhagavaMstai: kulaputrai: kuladuhitRbhizceyaM gambhIrA prajJApAra- mitA bhASyamANA pratikSiptA | tatkasya heto: ? yathApi nAma parIttatvAtkuzalamUlAnAm | na hi bhagavan acaritavadbhi: pUrvAntata iyaM gambhIrA prajJApAramitA zakyA adhimoktum | ye'pi ca pratikSepsyanti enAM gambhIrAM prajJApAramitAM bhASyamANAm, te'pyevaM veditavyA:-pUrvAntato'- pyebhiriyaM gambhIrA prajJApAramitA bhASyamANA pratikSiptA | tathA hyeSAmasyAM gambhIrAyAM prajJApAra- mitAyAM bhASyamANAyAM nAsti zraddhA, nAsti kSAntirnAsti rucirnAsti cchando nAsti vIryaM @105 nAstyapramAdo nAstyadhimukti:, na caibhi: pUrvaM buddhA bhagavanto buddhazrAvakA vA paripRSTA:, na ca paripraznIkRtA iti || atha khalu zakro devAnAmindra AyuSmantaM zAriputrametadavocat-gambhIrA Arya zAriputra prajJApAramitA | kimatrAzcaryaM syAdyadasyAM gambhIrAyAM prajJApAramitAyAM bhASyamANAyAM pUrvamacaritAvI bodhisattvo mahAsattvo nAdhimucyeta ? atha khalu zakro devAnAmindro bhagavanta- metadavocat-namaskaromi bhagavan prajJApAramitAyai | sarvajJajJAnasya sa bhagavannamaskAraM karoti, ya: prajJApAramitAyai namaskAraM karoti | bhagavAnAha-evameva kauzika, evametat | sarvajJajJAnasya sa kauzika namaskAraM karoti ya: prajJApAramitAyai namaskAraM karoti | tatkasya heto: ? atonirjAtA hi kauzika buddhAnAM bhagavatAM sarvajJatA | sarvajJajJAnanirjAtA ca puna: prajJApAramitA prabhAvyate | evamasyAM prajJApAramitAyAM caritavyam | evamasyAM prajJApAramitAyAM sthAtavyam | evamasyAM prajJApAramitAyAM pratipattavyam | evamasyAM prajJApAramitAyAM yogamApattavyam || atha khalu zakro devAnAmindro bhagavantametadavocat-kathaM bhagavan prajJApAramitAyAM caran bodhisattvo mahAsattva: prajJApAramitAyAM sthito bhavati ? kathaM prajJApAramitAyAM caran prajJApAramitAyAM yogamApadyate ? evamukte bhagavAn zakraM devAnAmindrametadavocat-sAdhu sAdhu kauzika | sAdhu khalu punastvaM kauzika yastvaM tathAgatamarhantaM samyaksaMbuddhamenamarthaM paripraSTavyaM paripraznIkartavyaM manyase | idamapi te kauzika buddhAnubhAvena pratibhAnamutpannam | iha kauzika bodhisattvo mahAsattva: prajJApAramitAyAM caran rUpe na tiSThati, rUpamiti na tiSThati | yata: kauzika bodhisattvo mahAsattvo rUpe na tiSThati, rUpamiti na tiSThati, evaM rUpe yogamApadyate | evaM vedanAyAM saMjJAyAM saMskAreSu | vijJAne {1 ##W om.## na.}na tiSThati, vijJAnamiti na tiSThati | yata: kauzika bodhisattvo mahAsattvo vijJAne na tiSThati, vijJAnamiti na tiSThati, evaM vijJAne yogamApadyate | rUpamiti kauzika na yojayati, yata: kauzika rUpamiti na yojayati, evaM rUpamiti na tiSThati | evaM vedanAsaMjJAsaMskArA: | vijJAnamiti kauzika na yojayati, yata: kauzika vijJAnamiti na yojayati, evaM vijJAnamiti na tiSThati | evaM prajJApAramitAyAM sthito bhavati | evaM yogamApadyate || atha khalvAyuSmAn zAriputro bhagavantametadavocat-gambhIrA bhagavan prajJApAramitA | duravagAhA bhagavan prajJApAramitA | durudgrahA bhagavan prajJApAramitA | apramANA bhagavan prajJApAramitA | bhagavAnAha-evametacchAriputra, evametat | rUpaM gambhIramiti zAriputra na tiSThati | yata: zAriputra rUpaM gambhIramiti na tiSThati, evaM rUpe yogamApadyate | evaM vedanA- saMjJAsaMskArA: | vijJAnaM zAriputra gambhIramiti na tiSThati | yata: zAriputra vijJAnaM gambhIramiti na tiSThati, evaM vijJAne yogamApadyate | rUpaM zAriputra gambhIramiti na yoga- @106 mApadyate | yata: zAriputra rUpaM gambhIramiti na yogamApadyate, evaM rUpaM gambhIramiti na tiSThati | evaM vedanAsaMjJAsaMskArA: | vijJAnaM zAriputra gambhIramiti na yogamApadyate | yata: zAriputra vijJAnaM gambhIramiti na yogamApadyate, evaM vijJAnaM gambhIramiti na tiSThati || evamukte AyuSmAn zAriputro bhagavantametadavocat-gambhIrA bhagavan prajJApAramitA avinivartanIyasya vyAkRtasya bodhisattvasya mahAsattvasya purato bhASitavyA | tatkasya heto: ? sa hi bhagavan na kAGkSiSyati, na vicikitsiSyati na dhaMdhAyiSyati na vivadiSyati || atha khalu zakro devAnAmindra AyuSmantaM zAriputrametadavocat-sacetpunarArya zAriputra avyAkRtasya bodhisattvasya mahAsattvasya purata iyaM prajJApAramitA bhASyeta, ko doSo bhavet ? evamukte AyuSmAn zAriputra: zakraM devAnAmindrametadavocat-dUrata: sa kauzika bodhisattvo mahAsattva Agato veditavya: | cirayAnasaMprasthita: paripakvakuzalamUla: sa kauzika bodhisattvo mahAsattvo veditavya:, yo'vyAkRta imAM prajJApAramitAM lapsyate darzanAya vandanAya paryupAsa- nAya zravaNAya | zrutvA ca nottrasiSyati na saMtrasiSyati na saMtrAsamApatsyate | na cedAnI- masau cireNa vyAkaraNaM pratilapsyate'nuttarAyA: samyaksaMbodhe: | AsannaM tasya vyAkaraNaM veditavyam | sa bodhisattvo mahAsattvo naikaM vA dvau vA trIn vA tathAgatAnarhata: samyaksaM- buddhAnatikramiSyati, tato vyAkaraNaM pratilapsyate'nuttarAyAM samyaksaMbodhau | api tu tAnArAga- yiSyati, ArAgayitvA tAMstathAgatAnarhata: samyaksaMbuddhAnna virAgayiSyati | tathAgatadarzanaM ca vyAkaraNenAvandhyaM kariSyati, tathAgatadarzanAcca tato vyAkaraNaM pratilapsyate'nuttarAyAM samyaksaMbodhau | yAvacca vyAkaraNaM pratilapsyate'nuttarAyAM samyaksaMbodhau, tAvadavandhyaM kariSyati tathAgatadarzanavandanaparyupAsanopasthAnaM yAvannAnuttarAM samyaksaMbodhimabhisaMbuddha iti || atha khalvAyuSmAn zAriputro bhagavantametadavocat-dUrata: sa bhagavan bodhisattvo mahAsattva Agato bhaviSyati | cirayAnasaMprasthita: | paripakvakuzalamUlo hi bhagavan sa bodhisattvo mahAsattvo veditavya:, ya imAM gambhIrAM prajJApAramitAM lapsyate darzanAya vandanAya paryupAsanAya zravaNAya | ka: punarvAdo'tra ya: zrutvA codgrahISyati dhArayiSyati vAcayiSyati paryavApsyati pravartayiSyati dezayiSyatyupadekSyatyuddekSyati svAdhyAsyati || atha khalu bhagavAnAyuSmantaM zAriputrametadavocat-evametacchAriputra, evametat | dUrata: sa zAriputra bodhisattvo mahAsattva Agato veditavya: | cirayAnasaMprasthita: | paripakva- kuzalamUlo hi sa zAriputra bodhisattvo mahAsattvo bhaviSyati, ya imAM gambhIrAM prajJApAramitAM lapsyate darzanAya vandanAya paryupAsanAya zravaNAya | ka: punarvAdo'tra ya: zrutvA codgrahISyati dhArayiSyati vAcayiSyati paryavApsyati pravartayiSyati dezayiSyatyupadekSyatyuddekSyati svAdhyAsyati || atha khalvAyuSmAn zAriputro bhagavantametadavocat-pratibhAti me bhagavan, pratibhAti me sugata aupamyodAharaNam | tadyathApi nAma bhagavan yo'yaM bodhisattvayAnika: kulaputro vA kuladuhitA vA svapnAntaragato'pi bodhimaNDe niSIdet, veditavyametadbhagavan, ayaM bodhi- @107 sattvo mahAsattva Asanno'nuttarAyA: samyaksaMbodherabhisaMbodhAyeti | evameva bhagavan ya: kulaputro vA kuladuhitA vA imAM gambhIrAM prajJApAramitAM lapsyate darzanAya vandanAya paryupAsa- nAya zravaNAya, ka: punarvAda: zrutvA codgrahItuM dhArayituM vAcayituM paryavAptuM pravartayituM dezayituM upadeSTuM uddeSTuM svAdhyApanAya | veditavyametadbhagavan dUrato'yaM bodhisattvayAnika: pudgala AgatazcirayAnasaMprasthita: | Asanno'yaM bodhisattvayAnika: pudgalo vyAkaraNasya | vyAkariSyantyenaM buddhA bhagavanto bodhisattvaM mahAsattvamanuttarAyA: samyaksaMbodherabhi- saMbodhAyeti | cirayAnasaMprasthita: paripakvakuzalamUlo hi sa bodhisattvo mahAsattvo veditavya:, yasyeyaM gambhIrA prajJApAramitA upapatsyate'ntaza: zravaNAyApi | ka: punarvAdo'tra bhagavan ya: kulaputro vA kuladuhitA vA enAM gambhIrAM prajJApAramitAmudgrahISyati dhArayiSyati vAcayiSyati paryavApsyati pravartayiSyati dezayiSyatyupadekSyatyuddekSyati svAdhyAsyati | tatkasya heto: ? bhUyastvena hi bhagavan dharmavyasanasaMvartanIyai: sattvA: karmopacayairavihitA:, teSAM bhUyastvena asyAM gambhIrAyAM prajJApAramitAyAM cittAni pratikUlAni bhaviSyanti, cittAni parivellayiSyanti | na hyanupacitakuzalamUlA: sattvA asyAM bhUyastvena bhUtakoTyAM praskandanti prasIdanti | upacitakuzalamUlA: khalu punaste bhagavan sUpacitakuzalamUlA: kulaputrA: kuladuhitarazca veditavyA:, yeSAmasyAM bhUtakoTyAM cittaM praskandati prasIdati | tadyathApi nAma bhagavan puruSo yojanazatikAdaTavIkAntArAd dviyojanazatikAdvA triyojanazatikAdvA caturyojanazatikAdvA paJcayojanazatikAdvA dazayojanazatikAdvA aTavIkAntArAnniSkrAmet | {1. ##R## na ##for## sa.}sa niSkramya pazyetpUrvanimittAni gopAlakAn vA pazupAlakAn vA sImA vA ArAmasaMpado vA vanasaMpado vA, tato'nyAni vA nimittAni, yairnimittairgrAmo vA nagaraM vA nigamo vA sUcyeta | tasya tAni pUrvanimittAni dRSTvaivaM bhavati-yathemAni pUrvanimittAni dRzyante, tathA Asanno me grAmo vA nagaraM vA nigamo vA iti | sa AzvAsaprApto bhavati | nAsya bhUyazcora- manasikAro bhavati | evameva bhagavan yasya bodhisattvasya mahAsattvasyeyaM gambhIrA prajJApAramitA upavartate, veditavyaM tena bhagavan abhyAsanno'smyanuttarAyA: samyaksaMbodhe:, nacireNa vyAkaraNaM pratilapsye'nuttarAyA: samyaksaMbodheriti | nApi tenottrasitavyaM na saMtrasitavyaM na bhetavyaM zrAvakabhUmervA pratyekabuddhabhUmervA | tatkasya heto: ? tathA hi asyemAni pUrvanimittAni saMdRzyante yadutemAM gambhIrAM prajJApAramitAM labhate darzanAya vandanAya paryupAsanAya zravaNAya | evamukte bhagavAnAyuSmantaM zAriputrametadavocat-evametacchAriputra, evametat | pratibhAtu te zAriputra punarapyetatsthAnam, yathApi nAmaitadbuddhAnubhAvena vyAharasi vyAhariSyasi ca || evamukte AyuSmAn zAriputro bhagavantametadavocat-tadyathApi nAma bhagavan iha kazcideva puruSo mahAsamudraM draSTukAmo bhavet | sa gacchenmahAsamudraM darzanAya | yathA yathA ca sa gacchenmahAsamudraM darzanAya, tathA tathA sacetpazyetstambaM vA stambanimittaM vA parvataM vA @108 parvatanimittaM vA, tenaivaM veditavyaM dUre tAvadito mahAsamudra iti | sacenna bhUya: pazyetstambaM vA stambanimittaM vA parvataM vA parvatanimittaM vA, tenaivaM veditavyam-abhyAsanna ito mahAsamudra iti | tatkasya heto: ? anupUrvanimno hi mahAsamudra:, na mahAsamudrasyAbhyantare kazcitstambo vA stambanimittaM vA parvato vA parvatanimittaM veti | kiMcApi sa na mahAsamudraM sAkSAtpazyati cakSuSA, atha ca puna: sa niSThAM gacchati-abhyAsanno'smi mahAsamudrasya, neto bhUyo dUre mahAsamudra iti | evameva bhagavan bodhisattvena mahAsattvenemAM gambhIrAM prajJApAramitAM zRNvatA veditavyam-kiMcApyahaM taistathAgatairarhadbhi: samyaksaMbuddhairna saMmukhaM vyAkRta:, atha ca punarabhyAsanno'smyanuttarAyA: samya- ksaMbodhervyAkaraNasya | tatkasya heto: ? tathA hyenAM gambhIrAM prajJApAramitAM labhate darzanAya vandanAya paryupAsanAya zravaNAyeti | tadyathApi nAma bhagavan vasante pratyupasthite zIrNaparNapalAzeSu nAnA- vRkSeSu nAnApallavA: prAdurbhavanti | pallaveSu prAdurbhUteSvAttamanaskA bhavanti jAmbUdvIpakA manuSyA: tAni pUrvanimittAni vaneSu dRSTvA nAcirAdvanapuSpANi ca phalAni ca prAdurbhaviSyanti | tatkasya heto: ? tathA hi imAni pUrvanimittAni stambeSu dRzyanta iti | evameva bhagavan yadA bodhi- sattvo mahAsattvo labhate imAM gambhIrAM prajJApAramitAM darzanAya vandanAya paryupAsanAya zravaNAya, upavartate tasyeyaM gambhIrA prajJApAramitA | tadA paripakvakuzala: sa bodhisattvo mahAsattvo veditavya:-tenaiva pUrvakeNa kuzalamUlenopanAmiteyaM tasmai gambhIrA prajJApAramitA | tatra yA devatA: pUrvabuddhadarzinya:, tA: pramuditA bhavanti prItisaumanasyajAtA:- paurvakANA- mapi bodhisattvAnAM mahAsattvAnAmimAnyeva pUrvanimittAnyabhUvannanuttarAyA: samyaksaMbodhe- rvyAkaraNAya | nacireNa batAyaM bodhisattvo mahAsattvo vyAkaraNaM pratilapsyate'nuttarAyA: samyaksaMbodheriti | tadyathApi nAma bhagavan strI gurviNI gurugarbhA | tasyA yadA kAyo veSTate, adhimAtraM vA kAyaklamatho jAyate, na ca sA caMkramaNazIlA bhavati | alpAhArA ca bhavati | alpastyAnamiddhA ca bhavati | alpabhASyA ca bhavati | alpasthAmA ca bhavati | vedanAbahulA ca bhavati | krandantI ca bahulaM viharati | na ca saMvAsazIlA bhavati | paurvakeNAyonizomanasikAreNAsevitena niSevitena bhAvitena bahulIkRtena imAmevaMrUpAM kAyena vedanAM pratyanubhavAnIti, tadA veditavyamidaM bhagavan-yathAsyA: pUrvanimittAni saMdRzyante, tathA nacireNa bateyaM strI prasoSyate iti | evameva bhagavan yadA bodhisattvasya mahAsattvasyeyaM gambhIrA prajJApAramitA upavartate darzanAya vandanAya paryupAsanAya zravaNAya, zRNvatazcainAM ramate citta- masyAM prajJApAramitAyAm, arthikatayA cotpadyate, tadA veditavyamidaM bhagavan-nacireNa batAyaM bodhisattvo mahAsattvo vyAkaraNaM pratilapsyate'nuttarAyA: samyaksaMbodheriti || evamukte bhagavAnAyuSmantaM zAriputrametadavocat-sAdhu sAdhu zAriputra | idamapi te zAriputra buddhAnubhAvena pratibhAti | atha khalvAyuSmAn subhUtirbhagavantametadavocat-AzcaryaM bhagavan yAvatsuparigRhItAzca suparIttAzca suparInditAzca ime bodhisattvA mahAsattvAstathAgate- nArhatA samyaksaMbuddhena | bhagavAnAha-tathA hi te{1. ##R om.##. te.} subhUte bodhisattvA mahAsattvA bahujana- @109 hitAya pratipannA bahujanasukhAya lokAnukampAyai mahato janakAyasyArthAya hitAya sukhAya devAnAM ca manuSyANAM ca | anukampakA anukampAmupAdAya anuttarAM samyaksaMbodhimabhisaMbodbhu- kAmA: | anuttarAM samyaksaMbodhimabhisaMbudhyAnuttaraM dharmaM dezayitukAmA: || subhUtirAha-iha bhagavan bodhisattvasya mahAsattvasya prajJApAramitAyAM carata: kathaM prajJApAramitAbhAvanA paripUriM gacchati ? bhagavAnAha-yadi subhUte bodhisattvo mahAsattva: prajJApAramitAyAM caran na rUpasya vRddhiM samanupazyati, carati prajJApAramitAyAm | evaM na vedanAyA na saMjJAyA na saMskArANAm | na vijJAnasya vRddhiM samanupazyati, carati prajJApAra- mitAyAm | na rUpasya parihANiM samanupazyati, carati prajJApAramitAyAm | evaM na vedanAyA na saMjJAyA na saMskArANAm | na vijJAnasya parihANiM samanupazyati, carati prajJApAra- mitAyAm | dharmaM na samanupazyati, carati prajJApAramitAyAm | adharmamapi na samanupazyati, carati prajJApAramitAyAm | evamasya prajJApAramitAbhAvanA paripUriM gacchati || subhUtirAha-acintyamidaM bhagavan dezyate | bhagavAnAha-rUpaM hi subhUte acintyam | evaM vedanAsaMjJAsaMskArA: | vijJAnaM hi subhUte acintyam | rUpamacintyamityapi subhUte na saMjAnIte, carati prajJApAramitAyAm | evaM vedanAsaMskArA: | vijJAnamacintyamityapi subhUte na saMjAnIte, carati prajJApAramitAyAm || atha khalvAyuSmAn zAriputro bhagavantametadavocat-ko'tra bhagavan adhimokSayiSyati evaMgambhIrAyAM prajJApAramitAyAm ? bhagavAnAha-ya: zAriputra caritAvI bodhisattvo mahAsattvo bhaviSyati prajJApAramitAyAm, so'tra prajJApAramitAyAmadhimokSayiSyati | AyuSmAn zAriputra Aha-kathaM bhagavan caritAvI bodhisattvo mahAsattvo bhaviSyati, kathaM caritAvIti nAmadheyaM labhate ? bhagavAnAha-iha zAriputra bodhisattvo mahAsattvo balAni na kalpayati, vaizAradyAni na kalpayati, buddhadharmAnapi na kalpayati, sarvajJatAmapi na kalpayati | tatkasya heto: ? balAni hi zAriputra acintyAni, vaizAradyAnyapyacintyAni, buddhadharmA apyacintyA:, sarvajJatApyacintyA, sarvadharmA apyacintyA: | evaM caritAvI zAriputra bodhisattvo mahAsattvo na kvaciccarati, carati prajJApAramitAyAm | evaM sa caritAvItyucyate, caritAvIti nAmadheyaM labhate || atha khalu AyuSmAn subhUtirbhagavantametadavocat-gambhIrA bhagavan prajJApAramitA | ratnarAzirbhagavan prajJApAramitA | zuddharAzirbhagavan prajJApAramitA AkAzazuddhatAmupAdAya | AzcaryaM bhagavan syAdyadenAM prajJApAramitAmudgRhNatAM dhArayatAM vAcayatAM paryavApnuvatAM pravartayatAM dezayatAmupadizatAmuddizatAM svAdhyAyatAM likhatAM ca kulaputrANAM kuladuhitR#NAM ca bahavo'- ntarAyA utpadyeran | evamukte bhagavAnAyuSmantaM subhUtimetadavocat-evametatsubhUte, evametat | bahava: subhUte antarAyA imAM prajJApAramitAmudgRhNatAM dhArayatAM vAcayatAM paryavApnuvatAM pravartayatAM dezayatAmupadizatAmuddizatAM svAdhyAyatAM likhatAM ca kulaputrANAM kuladuhitR#NAM ca @110 bhaviSyanti | tatkasya heto: ? tathA hi subhUte imAM prajJApAramitAmudgRhNatAM dhArayatAM vAcayatAM paryavApnuvatAM pravartayatAM dezayatAmupadizatAmuddizatAM svAdhyAyatAM likhatAM ca kulaputrANAM kuladuhitR#NAM ca mAra: pApIyAnautsukyamApatsyate'ntarAyaM kartum | tatra zIghraM likhatA sacenmAsena vA mAsadvayena vA mAsatrayeNa vA likhyeta, likhitavyaiva bhavet | sacetsaMvatsareNa tato vApareNa likhitA bhavet, tathApi likhitavyaiva khalu puna: subhUte bhavati tena kulaputreNa kuladuhitrA vA iyaM prajJApAramitA | tatkasya heto: ? evaM hyetatsubhUte bhavati yanmahAratnAnAM bahavo'ntarAyA utpadyante || evamukte AyuSmAn subhUtirbhagavantametadavocat-iha bhagavan prajJApAramitAyAmudgRhya- mANAyAM dhArya{1. ##W om.## dhAryamANAyAM.}mANAyAM vAcyamAnAyAM paryavApyamAnAyAM pravartyamAnAyAM dezyamAnAyAmupadizya- mAnAyAmuddizyamAnAyAM svAdhyAyyamAnAyAM likhyamAnAyAM ca mAra: pApIyAn bahuprakAramautsukya- mApatsyate, antarAyakarmaNa udyogaM ca kariSyati | bhagavAnAha-kiMcApi subhUte mAra: pApIyAnudyogamApatsyate antarAyakarmaNa: asyAM prajJApAramitAyAmudgRhyamANAyAM dhAryamANAyAM vAcyamAnAyAM paryavApyamAnAyAM pravartyamAnAyAM dezyamAnAyAmupadizyamAnAyAmuddizyamAnAyAM svAdhyAyyamAnAyAM likhyamAnAyAM ca, atha ca punarna prasahiSyate'cchidrasamAdAnasya bodhisattvasya mahAsatvasyAntarAyaM kartum || atha khalvAyuSmAn zAriputro bhagavantametadavocat-yadA bhagavan imAM prajJApAramitA- mudgRhNatAM dhArayatAM vAcayatAM paryavApnuvatAM pravartayatAM dezayatAmupadizatAmuddizatAM svAdhyAyatAM likhatAM ca kulaputrANAM kuladuhitR#NAM ca mAra: pApIyAnautsukyamApatsyate antarAyakaraNAya, tadA kathametarhi bhagavan kulaputrA: kuladuhitarazca imAM prajJApAramitAmudgrahISyanti dhArayi- Syanti vAcayiSyanti paryavApsyanti pravartayiSyanti dezayiSyantyupadekSyantyuddekSyanti svAdhyA- syanti likhiSyanti ca ? kasya cAnubhAvena bhagavaMste kulaputrA: kuladuhitarazca imAM prajJApAra- mitAmudgrahISyanti {2. ##R om.## dhArayiSyanti.}dhArayiSyanti vAcayiSyanti paryavApsyanti pravartayiSyanti dezayiSyantyupa- dekSyantyuddekSyanti svAdhyAsyanti likhiSyanti ca ? evamukte bhagavAnAyuSmantaM zAriputrameta- davocat-buddhAnAM zAriputra bhagavatAM tathAgatAnAmarhatAM samyaksaMbuddhAnAmanubhAvena te kulaputrA: kuladuhitarazca imAM prajJApAramitAmudgrahISyanti dhArayiSyanti vAcayiSyanti paryavA- psyanti pravartayiSyanti dezayiSyantyupadekSyantyuddekSyanti svAdhyAsyanti likhiSyanti ca, tathatvAya zikSiSyante, tathatvAya pratipatsyante, tathatvAya yogamApatsyante | tatkasya heto: ? eSA hi zAriputra dharmANAM dharmatA, ye te'prameyeSvasaMkhyeyeSu lokadhAtuSu buddhA bhagavantastiSThanti dhriyante yApayanti, te imAM prajJApAramitAM samanvAhariSyanti parigrahISyanti bhASyamANAmudgRhya- mANAM dhAryamANAM vAcyamAnAM paryavApyamAnAM pravartyamAnAM dezyamAnAmupadizyamAnAmuddizya- mAnAM svAdhyAyyamAnAM likhyamAnAM ca | ye cainAM prajJApAramitAM kulaputrA: kuladuhitarazcodgrahI- @111 Syanti dhArayiSyanti vAcayiSyanti paryavApsyanti pravartayiSyanti dezayiSyantyupadekSyantyuddekSyanti svAdhyAsyanti ca, tathatvAya zikSiSyante, tathatvAya pratipatsyante, tathatvAya yogamApatsyante, tAMzca te buddhA bhagavanta: samanvAhariSyanti parigrahISyanti ca | na hi zAriputra buddhasamanvA- hRtAnAM buddhaparigRhItAnAM ca kulaputrANAM kuladuhitR#NAM ca zakyamantarAyaM kartum || evamukte AyuSmAn zAriputro bhagavantametadavocat-ye'pi te bhagavan bodhisattvA mahAsattvA imAM gambhIrAM prajJApAramitAM zroSyanti udgrahISyanti dhArayiSyanti vAcayiSyanti paryavApsyanti pravartayiSyanti dezayiSyantyupadekSyantyuddekSyanti svAdhyAsyanti likhiSyanti ca, tathatvAya zikSiSyante, tathatvAya pratipatsyante, tathatvAya yogamApatsyante, sarve te bhagavan buddhAnubhAvena buddhAdhiSThAnena buddhaparigraheNa ca imAM prajJApAramitAM zroSyanti udgrahISyanti dhArayiSyanti vAcayiSyanti paryavApsyanti pravartayiSyanti dezayiSyanyupadekSyantyuddekSyanti svAdhyAsyanti likhiSyanti ca, tathatvAya ca zikSiSyante, tathatvAya pratipatsyante, tathatvAya yogamApatsyante, evaM ca saMpAdayiSyanti || evamukte bhagavAnAyuSmantaM zAriputrametadavocat-evametacchAriputra, evametat | sarve te zAriputra bodhisattvA mahAsattvA buddhAnubhAvena buddhAdhiSThAnena buddhaparigraheNa ca imAM gambhIrAM prajJApAramitAM zroSyanti udgrahISyanti dhArayiSyanti vAcayiSyanti paryavApsyanti pravartayiSyanti dezayiSyantyupadekSyantyuddekSyanti svAdhyAsyanti likhiSyanti ca, tathatvAya zikSiSyante, tathatvAya pratipatsyante, tathatvAya yogamApatsyante | jJAtAste zAriputra tathAgatena | adhiSThitAste zAriputra tathAgatena | dRSTAste zAriputra tathAgatena | vyavalokitAste zAriputra tathAgatena buddhacakSuSA | ye te bodhisattvA mahAsattvA imAM prajJApAramitAM zroSyanti udgrahISyanti dhArayi- Syanti vAcayiSyanti paryavApsyanti pravartayiSyanti dezayiSyantyupadekSyantyuddekSyanti svAdhyA- syanti likhiSyanti ca, tathatvAya ca zikSiSyante, tathatvAya pratipatsyante, tathatvAya yoga- mApatsyante, zrutvo udgRhya dhArayitvA vAcayitvA paryavApya pravartya dezayitvopadizyoddizya svAdhyAyya likhitvA tathatvAya zikSamANAstathatvAya pratipadyamAnAstathatvAya yogamApadyamAnA AsannIbhaviSyantyanuttarAyA: samyaksaMbodhe:, tathatvAya sthAsyantyanuttarAyai samyaksaMbodhaye | ye'pi zAriputra enAM prajJApAramitAM likhitvA dhArayiSyanti vAcayiSyanti paryavApsyanti dezayiSyantyupadekSyantyuddekSyanti svAdhyAsyanti likhiSyanti, na ca tathatvAya zikSiSyante, na ca tathatvAya pratipatsyante, na ca tathatvAya yogamApatsyante, te na tathatvAya zikSamANA na tathatvAya pratipadyamAnA na tathatvAya yogamApadyamAnA na tathatAyAM sthAsyantyanuttarAyAM samya- ksaMbodhau, te'pi zAriputra tathAgatena jJAtA: | te'pi tathAgatenAdhiSThitA: | te'pi tathAgatena dRSTA: | te'pi tathAgatena vyavalokitA buddhacakSuSA | teSAmapi zAriputra mahArthiko mahAnu- zaMso mahAphalo mahAvipAkazca sa parizrama: parispandazca bhaviSyati | tatkasya heto: ? tathA hi prajJApAramitA paramArthopasaMhitA sarvadharmANAM yathAbhUtaprativedhAya{1. ##R## ^pratibodhAya.} pratyupasthitA sarvasattvA- @112 nAm | ime khalu puna: zAriputra SaTpAramitApratisaMyuktA: sUtrAntAstathAgatasyAtyayena dakSiNApathe pracariSyanti, dakSiNApathAtpunareva vartanyAM pracariSyanti, vartanyA: punaruttarapathe pracariSyanti | navamaNDaprApte dharmavinaye saddharmasyAntardhAnakAlasamaye samanvAhRtAste zAriputra tathAgatena kulaputrA: kuladuhitarazca | tasmin kAle ya imAM prajJApAramitAmudgrahISyanti dhArayiSyanti vAcayiSyanti paryavApsyanti pravartayiSyanti dezayiSyantyupadekSyantyuddekSyanti svAdhyAsyanti, antazo likhitvA pustakagatAmapi kRtvA dhArayiSyanti, jJAtAste zAriputra tathAgatena | adhiSThitAste zAriputra tathAgatena | dRSTAste zAriputra tathAgatena | vyavalokitAste zAriputra tathAgatena buddhacakSuSA || zAriputra Aha-iyamapi bhagavan prajJApAramitA evaMgambhIrA pazcime kAle pazcime samaye vaistArikI bhaviSyatyuttarasyAM dizi uttare digbhAge ? bhagavAnAha-ye tatra zAriputra uttarasyAM dizyuttare digbhAge imAM gambhIrAM prajJApAramitAM zrutvA atra prajJApAramitAyAM yogamApatsyante, te vaistArikIM kariSyanti | cirayAnasaMprasthitAste zAriputra bodhisattvA mahAsattvA veditavyA:, ya imAM prajJApAramitAM zroSyanti likhiSyanti udgrahISyanti dhArayiSyanti vAcayiSyanti parya- vApsyanti pravartayiSyanti dezayiSyantyupadekSyantyuddekSyanti svAdhyAsyanti, tathatvAya zikSiSyante, tathatvAya pratipatsyante, tathatvAya yogamApatsyante || zAriputra Aha-kiyantaste bhagavan bodhisattvA mahAsattvA bhavi{1.##W om.## bhaviSyanti.} Syanti uttarasyAM dizi uttare digbhAge, bahava utAho alpakA: ? ya imAM gambhIrAM prajJApAramitAM zroSyanti likhiSyanti udgrahISyanti dhArayiSyanti vAcayiSyanti paryavApsyanti pravartayiSyanti dezayiSyanti upadekSyantyuddekSyanti svAdhyAsyanti, tathatvAya zikSiSyante, tathatvAya pratipatsyante, tathatvAya yogamApatsyante ? bhagavAnAha-bahavaste zAriputra subahava: uttarApathe uttarasyAM dizyuttare digbhAge bodhisattvA mahAsattvA bhaviSyanti | kiMcApi zAriputra bahavaste, tebhyo'pi bahubhyo'lpakAste bodhisattvA mahAsattvA bhaviSyanti, ya imAM gambhIrAM prajJApAramitAM zroSyanti likhiSyantyudgrahISyanti dhArayiSyanti vAcayiSyanti paryavApsyanti pravartayiSyanti dezayiSyanti upadekSyantyuddekSyanti svAdhyAsyanti, tathatvAya zikSiSyante, tathatvAya pratipatsyante, tathatvAya yogamApatsyante, prajJApAramitAyAM ca bhASyamANAyAM nAvaleSyante na saMleSyante, na viSatsyanti na viSAdamApatsyante, na vipRSThIkariSyanti mAnasam, na bhagnapRSThIkariSyanti, nottrasiSyanti na saMtrasiSyanti na saMtrAsamApatsyante, cirayAnasaMprasthitAste bodhisattvA mahAsattvA veditavyA: | anubaddhAstai: paurvakAstathAgatA arhanta: samyaksaMbuddhA:, paripRSTA: paripRcchitA: paripraznI- kRtA: | pUjitAzca tai: paurvakAstathAgatA arhanta: samyaksaMbuddhA: kulaputrai: kuladuhitRbhizca bodhisattvayAnikai: pudgalai: | zIleSu ca te paripUrNakAriNo bhaviSyanti, bahujanasya ca te'rthaM kariSyanti, yaduta imAmevAnuttarAM samyaksaMbodhimArabhya | tatkasya heto: ? tathA hi teSAM @113 kulaputrANAM kuladuhitR#NAM ca mayaiva sarvajJatApratisaMyuktaiva kathA kRtA | teSAM jAti- vyativRttAnAmapi eta eva sarvajJatApratisaMyuktA: prajJApAramitApratisaMyuktA: samudAcArA bhaviSyanti | enAmeva ca te kathAM kariSyanti, enAmeva ca kathAmabhinandiSyanti, yaduta anuttarAM samyaksaMbodhimArabhya | teSu ca susthitA: samAhitAzca bhaviSyanti asyAM prajJApAramitAyAm | mAreNApi te na zakyA bhedayitum, kuta: punaranyai: sattvai:, yaduta cchandato vA mantrato vA | tatkasya heto: ? yathApi nAma tadRDhasthAmatvAdanuttarAyAM samyaksaMbodhau | te ca kulaputrA: kuladuhitarazca zrutvA enAM prajJApAramitAmudAraM prItiprAmodyaprasAdaM prati- lapsyante | bahujanasya ca te kuzalamUlAnyavaropayiSyanti yadutAnuttarAyAM samyaksaMbodhau | tatkasya heto: ? evaM hi tai: kulaputrai: kuladuhitRbhizca mamAntike saMmukhaM vAgbhASitA- bahUni prANizatAni bahUni prANisahasrANi bahUni prANizatasahasrANi bahUni prANikoTI- zatAni bahUni prANikoTIsahasrANi bahUni prANikoTIzatasahasrANi bahUni prANikoTI- niyutazatasahasrANi bodhisattvacaryAM caranto vayamanuttarAyAM samyaksaMbodhau prasthApayiSyAma: saMdarzayiSyAma: samAdApayiSyAma: samuttejayiSyAma: saMpraharSayiSyAma: saMprabhAvayiSyAma: saMbodhaye pratiSThApayiSyAma iti, avinivartanIyAn kariSyAma iti | tatkasya heto: ? anu- moditaM hi zAriputra mayA teSAM bodhisattvayAnikAnAM kulaputrANAM kuladuhitR#NAM ca cittena cittaM vyavalokya yairiyaM vAgbhASitA-bodhAya caranto vayaM bahUni prANizatAni bahUni prANisahasrANi bahUni prANizatasahasrANi bahUni prANikoTIzatAni bahUni prANikoTI- sahasrANi bahUni prANikoTIzatasahasrANi bahUni prANikoTIniyutazatasahasrANi anuttarAyAM samyaksaMbodhau prasthApayiSyAma: saMdarzayiSyAma: samAdApayiSyAma: samuttejayiSyAma: saMpraharSa- yiSyAma: saMprabhAvayiSyAma:, saMbodhaye pratiSThApayiSyAma iti, avinivartanIyAn kariSyAma iti | evaM ca te kulaputrA: kuladuhitarazca udArAdhimuktikA bhaviSyanti, yadanyAnyapi te buddhakSetrANyadhyAlambitavyAni maMsyante | yatra saMmukhIbhUtAstathAgatA arhanta: samyaksaMbuddhA dharmaM dezayiSyanti, tatra saMmukhIbhUtAnAM tathAgatAnAmarhatAM samyaksaMbuddhAnAmantikAtpunarevainAM gambhIrAM prajJApAramitAM vistareNa zroSyanti | teSvapi te buddhakSetreSu bahUni prANizatAni bahUni prANisahasrANi bahUni prANizatasahasrANi bahUni prANikoTIzatAni bahUni prANi- koTIsahasrANi bahUni prANikoTIzatasahasrANi bahUni prANikoTIniyutazatasahasrANi anuttarAyAM samyaksaMbodhau prasthApayiSyanti saMdarzayiSyanti samAdApayiSyanti samuttejayi- Syanti saMpraharSayiSyanti saMprabhAvayiSyanti, saMbodhaye pratiSThApayiSyanti, avinivartanIyAn kariSyanti || evamukte AyuSmAn zAriputro bhagavantametadavocat-AzcaryaM bhagavan yAvadidaM tathA- gatenArhatA samyaksaMbuddhena atItAnAgatapratyutpanneSu dharmeSu nAsti kiMcidadRSTaM vA azrutaM vA aviditaM vA avijJAtaM vA | na sa kazciddharmo yo na jJAto na sa kAciccaryA sattvAnAM yA na vijJAtA, yatra hi nAma anAgatAnAmapi bodhisattvAnAM mahAsattvAnAM caryA jJAtA bodhi- @114 cchandikAnAmadhyAzayasaMpannAnAmArabdhavIryANAm | ye tasmin kAle imAM gambhIrAM prajJApAra- mitAmudgrahISyanti dhArayiSyanti vAcayiSyanti paryavApsyanti pravartayiSyanti dezayiSyanti upadekSyantyuddekSyanti svAdhyAsyanti likhiSyanti ca, ye ca tasmin kAle AsAM SaNNAM pAramitAnAM kRtaza: sarvasattvAnAmarthAya udyogamApadya anveSiSyante paryeSiSyante gaveSiSyante, teSAM ca kulaputrAnAM kuladuhitR#NAM ca anveSamANAnAM paryeSamANAnAM kecidgaveSamANA bodhisattvA lapsyante, kecinna lapsyante, kecidagaveSayanto'pi lapsyante enAM gambhIrAM prajJApAramitAm | kimatra bhagavan kAraNam ? evamukte bhagavAnAyuSmantaM zAriputrametadavocat-evametacchAri- putra, evametat | nAsti kiMcittathAgatasya atItAnAgatapratyutpanneSu dharmeSvadRSTaM vA azrutaM vA aviditaM vA avijJAtaM vA | tasmin khalu puna: zAriputra kAle tasmin samaye kecidbodhisattvA mArgayamANA paryeSamANA gaveSamANA api lapsyante imAM prajJApAramitAm | kecidbodhisattvA amArgayamANA aparyeSamANA agaveSayanto'pi lapsyante | tatkasya heto: ? tathA hi tairbodhi- sattvairmahAsattvairiyaM prajJApAramitA pUrvAntato'pi anikSiptadhurairmArgitA ca paryanviSTA ca | te tenaiva pUrvakeNa kuzalamUlacchandena enAM prajJApAramitAmamArgayanto'pi aparyeSamANA api agaveSayanto'pi lapsyante | yAnyapi ca tato'nyAnyapi sUtrANi enAmeva prajJApAramitAmabhi- vadanti, tAni caiSAM svayamevopagamiSyanti upapatsyante upanaMsyante ca | tatkasya heto: ? evametacchAriputra bhavati-ya enAM prajJApAramitAM bodhisattvo mahAsattvo'nikSiptadhuro mArgayati ca paryeSate ca, sa jAtivyativRtto'pi janmAntaravyativRtto'pi enAM prajJApAramitAM lapsyate | tato'nyAni ca sUtrANi prajJApAramitApratisaMyuktAni tasya svayamevopagamiSyanti, upapatsyante upanaMsyante ceti || evamukte AyuSmAn zAriputro bhagavantametadavocat-ime eva kevalaM bhagavaMsteSAM kulaputrANAM kuladuhitR#NAM ca SaTpAramitApratisaMyuktA: sUtrAntA upapatsyante upanaMsyante, nAnye ? bhagavAnAha-ye cAnye'pi zAriputra gambhIrA gambhIrA: sUtrAntA bhaviSyanti, te'pi teSAM kulaputrANAM kuladuhitR#NAM ca svayamevopapatsyante svayamevopanaMsyante ca | tatkasya heto: ? evaM hyetacchAriputra bhavati-ye bodhisattvA mahAsattvA anuttarAyAM samyaksaMbodhau prasthApayiSyanti saMdarzayiSyanti samAdApayiSyanti samuttejayiSyanti saMpraharSayiSyanti prabhAvayiSyanti, saMbodhaye pratiSThApayiSyanti, avinivartanIyAn kariSyanti, svayaM ca tatra zikSiSyante, teSAM zAriputra jAtivyativRttAnAmapi ime gambhIrA gambhIrA anupalambhapratisaMyuktA: zUnyatAprati- saMyuktA: SaTpAramitApratisaMyuktAzca sUtrAntA: svayamevopagamiSyanti, svayamevopapatsyante svayamevopanaMsyante ceti || AryASTasAhasrikAyAM prajJApAramitAyAM dhAraNaguNaparikIrtanaparivarto nAma dazama: || @115 11 mArkarmaparivarta ekAdaza: | atha khalu AyuSmAn subhUtirbhagavantametadavocat-guNA ime bhagavaMsteSAM kulaputrANAM kuladuhitR#NAM ca bhagavatA parikIrtitA: | kecitpunarbhagavaMsteSAmantarAyA utpatsyante ? evamukte bhagavAnAyuSmantaM subhUtimetadavocat-bahUni subhUte teSAM mArakarmANyantarAyakarANyutpasyante | subhUtirAha-kiyadrUpANi bhagavaMsteSAM bahUni mArakarmANyantarAyakarANyutpatsyante ? bhagavAnAha- teSAM subhUte bodhisattvAnAM mahAsattvAnAM prajJApAramitAM bhASamANAnAM cireNa pratibhAnamutpatsyate | idaM subhUte prathamaM mArakarma veditavyam | tadapi ca pratibhAnaM jAyamAnameva vikSepsyate | idamapi subhUte mArakarma veditavyam | te vijRmbhamANA hasanta uccagghayanto likhiSyanti | idamapi subhUte mArakarma veditavyam | vikSiptacittA: paryavApsyanti | idamapi subhUte mArakarma veditavyam | anyonyavijJAnasamaGgino likhiSyanti | idamapi subhUte mArakarma veditavyam | smRtiM na pratilapsyante | idamapi subhUte mArakarma veditavyam | parasparamupahasanto likhiSyanti | idamapi subhUte mArakarma veditavyam | parasparamuccagghayamAnA likhiSyanti | idamapi subhUte mArakarma veditavyam | vikSiptacakSuSo likhiSyanti | idamapi subhUte mArakarma veditavyam | likhatAmanyonyaM visAmagrI bhaviSyati | idamapi subhUte mArakarma veditavyam | na vayamatra gAdhaM nAsvAdaM labhAmahe ityutthAyAsanAtprakramiSyanti | idamapi subhUte mArakarma veditavyam | na vayamatra vyAkRtA: prajJApAramitAyAmityaprasannacittA utthAyAsanAtprakramiSyanti | idamapi subhUte mArakarma veditavyam | na no'tra grAmasya vA nagarasya vA nigamasya vA nAmadheyaM parigRhItaM yatra no janma, na no'tra nAma gotraM vA gRhItam, na mAtApitrornAma gotraM vA gRhItam, nApi kulasya yatra no janmeti, te prajJApAramitAM na zrotavyAM maMsyante, tato- 'pakramitavyaM maMsyante | yathA yathA ca apakramiSyanti, tairyAvadbhizcittotpAdaistathA tathA tAvata: kalpAn saMsArasya puna: puna: parigrahISyanti, yatra tai: punareva yogamApattavyaM bhaviSyati | tatkasmAt ? imAM hi subhUte prajJApAramitAmazRNvanto bodhisattvA mahAsattvA laukikalokottareSu dharmeSu na nirjAyante | idamapi subhUte teSAM mArakarma veditavyam | punaraparaM subhUte bodhisattva- yAnikA: pudgalA imAM prajJApAramitAM sarvajJajJAnasyAhArikAM vivarjya utsRjya ye te sUtrAntA naiva sarvajJajJAnasyAhArikAstAn paryeSitavyAn maMsyante | idamapi subhUte teSAM mArakarma veditavyam | yathA khalu puna: subhUte na laukikalokottareSu zikSitukAmA na laukikalokottareSu dharmeSu niryAtukAmA iha prajJApAramitAyAM na zikSante | prajJApAramitAyAmazikSamANA na laukika- lokottareSu dharmeSu niryAnti | evaM te parIttabuddhayo laukikalokottarANAM yathAbhUtaparijJAyA mUlaM prajJApAramitAM vivarjya utsRjya prazAkhAmadhyAlambitavyAM maMsyante | tadyathApi nAma subhUte kukkura: svAmino'ntikAtpiNDAMzchorayitvA karmakarasyAntikAtkavalaM paryeSitavyaM manyeta, evameva subhUte bhaviSyantyanAgate'dhvani eke bodhisattvayAnikA:, pudgalA:, ye imAM prajJApAramitAM sarvajJajJAnasya mUlaM chorayitvA zAkhApatrapalAlabhUte zrAvakapratyekabuddhayAne @116 sAraM vRddhatvaM paryeSitavyaM maMsyante | idamapi subhUte teSAM mArakarma veditavyam | tatkasya heto: ? na hi te'lpabuddhayo jJAsyanti-prajJApAramitA AhArikA sarvajJajJAnasyeti | te prajJApAramitAM vivarjya utsRjya chorayitvA tato'nye sUtrAntA ye zrAvakabhUmimabhivadanti, pratyekabuddhabhUmimabhivadanti, tAnadhikataraM paryavAptavyAn maMsyante | zAkhApatrapalAlopamA: pratipannAste tathArUpA bodhisattvA veditavyA: | tatkasya heto: ? na hi subhUte bodhisattvena mahAsattvenaivaM zikSitavyaM yathA zrAvakayAnikA: pratyekabuddhayAnikA vA pudgalA: zikSante | kathaM ca subhUte zrAvakayAnikA: pratyekabuddhayAnikA vA pudgalA: zikSante ? teSAM subhUte evaM bhavati-ekamAtmAnaM damayiSyAma:, ekamAtmAnaM zamayiSyAma:, ekamAtmAnaM parinirvApayiSyAma:, ityAtmadamazamathaparinirvANAya sarvakuzalamUlAbhisaMskAraprayogAnArabhante | na khalu puna: subhUte bodhisattvena mahAsattvenaivaM zikSitavyam | api tu khalu puna: subhUte bodhisattvena mahAsattvenaivaM zikSitavyam-AtmAnaM ca tathatAyAM sthApayiSyAmi sarvalokAnugrahAya, sarva- sattvAnapi tathatAyAM sthApayiSyAmi, aprameyaM sattvadhAtuM parinirvApayiSyAmIti | sarvakuzalamUlA- bhisaMskAraprayogA bodhisattvena mahAsattvenaivamArabdhavyA:, na ca tairmantavyam | tadyathApi nAma subhUte kazcideva puruSo hastinamapazyan hastino varNasaMsthAne paryeSeta | so'ndhakAre hastinaM labdhvA yena prakAzaM tenopanidhyAyeta | tenopanidhyAyan hastipadaM paryeSitavyaM manyeta | hastipadAcca hastino varNasaMsthAne grahItavye manyeta | tatkiM manyase subhUte api nu sa paNDitajAtIya: puruSo bhavet ? subhUtirAha-no hIdaM bhagavan | bhagavAnAha-evameva subhUte tathArUpAste bodhisattvayAnikA: pudgalA veditavyA:, ya imAM prajJApAramitAmajAnAnA aparipRcchantastAM chorayitvA anuttarAM samyaksaMbodhimabhisaMboddhukAmA ye te sUtrAntA: zrAvaka- bhUmimabhivadanti, pratyekabuddhabhUmimabhivadanti, tAn paryeSitavyAn maMsyante | idamapi subhUte teSAM mArakarma veditavyam | tadyathApi nAma subhUte ratnArthika: puruSo mahAsamudraM dRSTvA nAvagAheta, ratnAni na nidhyAyet nAdhyAlambeta | sa ratnahetorgoSpadaM paryeSitavyaM manyeta | sa goSpadodakena mahAsamudraM samIkartavyaM manyeta | tatkiM manyase subhUte-api nu sa paNDitajAtIya: puruSo veditavya: ? subhUtirAha-no hIdaM bhagavan | bhagavAnAha-evameva subhUte tathArUpAste bodhisattvayAnikA: pudgalA veditavyA:, ya imAM gambhIrAM prajJApAramitAM labdhvApyanavagAhamAnA avijAnantastakSyanti | ye ca sUtrAntA: zrAvakabhUmimabhivadanti, pratyekabuddhabhUmimabhivadanti, alpotsukavihAritayA tAn paryeSitavyAn maMsyante | yatra bodhisattvayAnaM na saMvarNyate, kevalamAtmadamazamathaparinirvANameva ityapi pratisaMlayanamiti | srota ApattiphalaM prApnuyAmiti, sakRdAgAmiphalamityanAgAmiphalamityarhattvaM prApnuyAmiti, pratyekabodhiM prApnuyAmiti, dRSTa eva dharme anupAdAya AsravebhyazcittaM vimocya parinirvApayAmIti | idamucyate zrAvakapratyekabuddha- bhUmipratisaMyuktamiti | nAtra bodhisattvairmahAsattvairevaM cittamutpAdayitavyam | tatkasya heto: ? mahAyAnasaMprasthitA hi subhUte bodhisattvA mahAsattvA mahAsaMnAhasaMnaddhA bhavanti | na tai: @117 kadAcidalpotsukatAyAM cittamutpAdayitavyam | tatkasya heto: ? lokapariNAyakA hi bhavanti te satpuruSA lokArthakarA: | tasmAttairnityakAlaM satatasamitaM SaTpAramitAsu zikSi- tavyam | ye ca khalu puna: subhUte aparipakvakuzalamUlA: parIttakubuddhikA mRdukAdhyAzayA bodhisattvayAnikA: pudgalA:, te SaTpAramitApratisaMyuktAn sUtrAntAnajAnAnA anavabuddhyamAnA imAM prajJApAramitAM chorayitvA ye te sUtrAntA: zrAvakapratyekabuddhabhUmimabhivadanti, tAn paryeSitavyAn maMsyante | idamapi subhUte mArakarma veditavyaM teSAM tathArUpANAM bodhisattva- yAnikAnAM pudgalAnAm tadyathApi nAma subhUte palagaNDo vA palagaNDAntevAsI vA vaijayantasya prAsAdasya pramANena prAsAdaM kartukAmo nirmAtukAma: syAt | sa sUryAcandramasorvimAnapramANaM maNDalaM paryeSeta | paryeSamANa: sa sUryAcandramasorvimAnaM pazyet | sa tata: pramANaM grahItavyaM manyate | tatkiM manyase subhUte vaijayantaprAsAdapramANaM prAsAdaM kartukAmena nirmAtukAmena sUryAcandramasorvimAnAtpramANaM grahItavyaM bhavati ? subhUtirAha-no hIdaM bhagavan | bhagavAnAha- evameva subhUte bhaviSyantyanAgate'dhvani eke bodhisattvayAnikA: pudgalA:, ye prajJApAramitAM zrutvA prajJApAramitAM labdhvA prajJApAramitAM riJcitvA prajJApAramitAmutsRjya zrAvakapratyekabuddhabhUmi- pratisaMyuktai: sUtrAntai: sarvajJatAM paryeSitavyAM maMsyante, ye te sUtrAntA evamabhivadanti- ekamAtmAnaM damayiSyAma:, ekamAtmAnaM zamayiSyAma:, ekamAtmAnaM parinirvApayiSyAma iti | kevalamAtmadamazamathaparinirvANamevopanayanti, tathArUpAn sUtrAntAn paryeSyante, tathA ca zikSitavyaM maMsyante | tatkiM manyase subhUte api nu te paNDitajAtIyA: bodhisattvA veditavyA: ? subhUtirAha-no hIdaM bhagavan | bhagavAnAha-idamapi subhUte teSAM mArakarma veditavyam | tadyathApi nAma subhUte kazcideva puruSo rAjAnaM ca cakravartinaM bhraSTukAmo bhavet, sa rAjAnaM cakravartinaM pazyet | dRSTvA ca IdRzo rAjA cakravartI varNena saMsthAnena tejasA RddhyA ceti nimittaM gRhItvA koTTarAjaM pazyet | sa tasya koTTarAjasya varNaM saMsthAnaM teja RddhiM ca nimittaM ca gRhItvA apratibalo vizeSagrahaNaM prati evaM vadet-IdRza eva sa rAjA cakravartI varNena saMsthAnena tejasA RddhyA ca nimittena ceti | tatkiM manyase subhUte api nu sa paNDitajAtIya: puruSo veditavyo yazcakravartinaM koTTarAjena samIkartavyaM manyeta ? subhUtirAha-no hIdaM bhagavan | bhagavAnAha-evameva subhUte bhaviSyantya- nAgate'dhvani eke bodhisattvayAnikA: pudgalA:, ya imAM prajJApAramitAM zrutvA prajJApAramitAM labdhvA prajJApAramitAM riJcitvA prajJApAramitAmutsRjya zrAvakapratyekabuddhabhUmipratisaMyuktai: sUtrAntai: sarvajJatAM paryeSitavyAM maMsyante | idamapi subhUte teSAM mArakarma veditavyam | na khalu punarahaM subhUte ebhirevaMrUpai: zrAvakapratyekabuddhabhUmipratisaMyuktai: sUtrAntairbodhi- sattvasya mahAsattvasya sarvajJatAM paryeSitavyAM vadAmi | api tu khalu puna: subhUte yattathAgatena prajJApAramitAyAM bodhisattvAnAM mahAsattvAnAmupAyakauzalyamAkhyAtam, tatrA- zikSitvA bodhisattvo mahAsattvo na niryAsyatyanuttarAyAM samyaksaMbodhau | tatkasya heto: ? @118 dhandhako hyanyeSu sUtrAnteSu bodhisattvasamudAgama: | tasmAttarhi subhUte tathAgata enAmanuzaMsAM prajJApAramitAyAM pazyan anekaparyAyeNa bodhisattvAn mahAsattvAnasyAM prajJApAramitAyAM saMdarzayati samAdApayati samuttejayati saMpraharSayati saMnivezayati pratiSThApayati-evaM bodhisattvA mahAsattvA avinivartanIyA bhaveyuranuttarAyA: samyaksaMbodheriti | tatkiM manyase subhUte api nu paNDitajAtIyAste bodhisattvA: pratibhAnti, ye avinivartanIyayAnaM mahAyAnamavApya samAsAdya punareva tadvivarjya vivartya hInayAnaM paryeSitavyaM maMsyante ? subhUtirAha-no hIdaM bhagavan | bhagavAnAha-tadyathApi nAma subhUte bubhukSita: puruSa: zatarasaM bhojanaM labdhvA hitavipAkaM sukhavipAkaM yAvadAyu:paryantaM kSutpipAsAnivartakam, tadapAsya SaSTikodanaM paryeSitavyaM manyeta | SaSTikodanaM labdhvA zatarasaM bhojanamutsRjya vivarjya taM SaSTikodanaM paribhoktavyaM manyeta | tatkiM manyase subhUte api nu sa puruSa: paNDitajAtIyo bhavet ? subhUtirAha-no hIdaM bhagavan | bhagavAnAha-evameva subhUte bhaviSyantyanAgate'dhvani eke bodhisattvA:, ya imAM prajJApAramitAM zrutvA prajJApAramitAM labdhvA prajJApAramitAM riJciSyanti, prajJApAramitAmutsrakSyanti prajJApAramitAM zrutvA prajJApAramitAM labdhvA prajJApAramitAM riJciSyanti, prajJApAramitAmutsrakSyanti prajJApAramitAM chorayiSyanti, prajJApAramitAM dUrIkariSyanti, prajJApAramitAM riJcitvA prajJApAramitAmutsRjya prajJApAramitAM chorayitvA prajJApAramitAM dUrIkRtya tata: zrAvakapratyekabuddhayAnapratisaMyuktAn sUtrAntAn paryeSitavyAn maMsyante | ye te sUtrAntA: zrAvakapratyekabuddhabhUmimabhivadanti, tai: sarvajJatAM paryeSitavyAM maMsyante | tatkiM manyase subhUte api nu paNDitajAtIyAste bodhisattvA veditavyA: ? subhUtirAha-no hIdaM bhagavan | bhagavAnAha-idamapi subhUte teSAM mArakarma veditavyam | tadyathApi nAma subhUte kazcideva puruSo'narghyaM maNiratnaM labdhvA alpArghyeNa alpasAreNa maNiratnena sArdhaM samIkartavyaM manyeta | tatkiM manyase subhUte api nu sa paNDitajAtIya: puruSo veditavya: ? subhUtirAha-no hIdaM bhagavan | bhagavAnAha-evameva subhUte bhaviSyantyanAgate'dhvani eke bodhisattvayAnikA: pudgalA:, ya idaM gambhIraM prabhAsvaraM prajJApAramitAratnaM labdhvA zrutvA zrAvakapratyekabuddhayAnena samIkartavyaM maMsyante, zrAvakapratyeka- buddhabhUmau ca sarvajJatAmupAyakauzalyaM ca paryeSitavyaM maMsyante | tatkiM manyase subhUte api nu paNDitajAtIyAste bodhisattvA veditavyA: ? subhUtirAha-no hIdaM bhagavan | bhagavAnAha- idamapi subhUte teSAM bodhisattvAnAM mahAsattvAnAM mArakarma veditavyam | punaraparaM subhUte asyAM gambhIrAyAM prajJApAramitAyAM bhASyamANAyAM dezyamAnAyAmupadizyamAnAyAmuddizyamAnAyA- mudgRhyamANAyAM vAcyamAnAyAM svAdhyAyyamAnAyAmantazo likhyamAnAyAmapi bahUni pratibhAnA- nyutpatsyante, yAni cittavikSepaM kariSyanti | idamapi subhUte teSAM bodhisattvAnAM mahAsattvAnAM mArakarma veditavyam || evamukte AyuSmAn subhUtirbhagavantametadavocat-zakyA punarbhagavan prajJApAramitA likhitum ? bhagavAnAha-no hIdaM subhUte | ye kecitsubhUte prajJApAramitAM lipyakSarairlikhitvA prajJApAramitA likhiteti maMsyante, asatIti vA akSareSu prajJApAramitAmabhinivekSyante, anakSareti vA, idamapi subhUte teSAM mArakarma veditavyam || @119 punaraparaM subhUte prajJApAramitAyAM likhyamAnAyAM dezamanasikArA utpatsyante, grAma- nagaranigamajanapadarASTrarAjadhAnImanasikArA utpatsyante, udyAnamanasikArA utpatsyante, guru- manasikArA utpatsyante, AkhyAnamanasikArA utpatsyante, cauramanasikArA utpatsyante, gulma- sthAnamanasikArA utpatsyante, vizikhAmanasikArA utpatsyante, zibikAmanasikArA utpa- tsyante, sukhamanasikArA utpatsyante, du:khamanasikArA utpatsyante, bhayamanasikArA utpatsyante, strImanasikArA utpatsyante, puruSamanasikArA utpatsyante, napuMsakamanasikArA utpatsyante, priyApriyavyatyastamanasikArA utpatsyante, mAtApitRpratisaMyuktA manasikArA utpatsyante, bhrAtR- bhaginIpratisaMyuktA manasikArA utpatsyante, mitrabAndhavasAlohitAmAtyapratisaMyuktA manasi- kArA utpatsyante, prajApatiputraduhitRpratisaMyuktA manasikArA utpatsyante, gRhabhojanapAna- pratisaMyuktA manasikArA utpatsyante, cailamanasikArA utpatsyante, zayanAsanamanasikArA jIvitamanasikArA itikartavyatAmanasikArA rAgamanasikArA dveSamanasikArA mohamanasikArA RtumanasikArA sukAlamanasikArA duSkAlamanasikArA gItamanasikArA vAdyamanasikArA nRtyamanasikArA kAvyanATaketihAsamanasikArA: zAstramanasikArA vyavahAramanasikArA hAsyamanasikArA lAsyamanasikArA: zokamanasikArA AyAsamanasikArA AtmamanasikArA:, ityetAMzcAnyAMzca subhUte manasikArAn mAra: pApIyAnupasaMhariSyati asyAM prajJApAramitAyAM bhASyamANAyAM dezyamAnAyAmupadizyamAnAyAmudgRhyamANAyAM vAcyamAnAyAmuddizyamAnAyAM svAdhyAyyamAnAyAmantazo likhyamAnAyAmantarAyaM kariSyati, cittavikSepaM kariSyati bodhi- sattvAnAM mahAsattvAnAm | tatra bodhisattvena mahAsattvena mArakarmANi boddhavyAni | buddhvA ca vivarjayitavyAni | punaraparaM subhUte utpatsyante rAjamanasikArA: kumAramanasikArA hastimanasikArA azvamanasikArA rathamanasikArA gulmadarzanamanasikArA: | idamapi subhUte teSAM mArakarma veditavyam | punaraparaM subhUte utpatsyante agnimanasikArA icchAmanasikArA dhanadhAnyasamRddhimanasikArA: | idamapi subhUte bodhisattvAnAM mahAsattvAnAM mArakarma veditavyam || punaraparaM subhUte bodhisattvAnAM mahAsattvAnAmutpatsyante lAbhasatkAracIvarapiNDapAta- zayanAsanaglAnapratyayabhaiSajyapariSkArANAmantarAyA imAM prajJApAramitAM bhASamANAnAM dezayatA- mupadizatAmuddizatAM svAdhyAyatAmantazo likhatAM lAbhasatkArazlokasvAdAzcittotpIDA vA | idamapi subhUte bodhisattvairmahAsattvairmArakarma veditavyam | etAni tai: sarvANi mArakarmANi boddhavyAni, buddhvA ca vivarjayitavyAni || punaraparaM subhUte bodhisattvAnAM mahAsattvAnAmimAM prajJApAramitAM bhASamANAnAM dezayatAmupadizatAmuddizatAM svAdhyAyatAmantazo likhatAM ye te gambhIrA gambhIrA: sUtrAntA bhaviSyanti zrAvakapratyekabuddhabhUmipratisaMyuktA:, tAn mAra: pApIyAn bhikSuveSeNopasaMkramya upasaMhariSyati-iha zikSasva, idaM likha, idamuddiza, idaM svAdhyAya, ita: sarvajJatA niSpatsyate iti | na khalu puna: subhUte bodhisattvena mahAsattvena upAyakuzalena tebhya: spRhotpAdayitavyA | tatkasya heto: ? kiM cApi subhUte teSu sUtrAnteSu zUnyatAnimittApraNihitAni bhASitAni, @120 na khalu punarupAyakauzalyaM tatra bodhisattvAnAM mahAsattvAnAmAkhyAtam | tatra ye'nabhijJA bhaviSyanti bodhisattvA upAyakauzalyajJAnavizeSasya, te imAM gambhIrAM prajJApAramitAM riJcitavyAM maMsyante | te imAM gambhIrAM prajJApAramitAM riJcitvA zrAvakapratyekabuddhabhUmipratisaMyukteSu sUtrAnteSu upAyakauzalyaM paryeSitavyaM maMsyante | idamapi subhUte bodhisattvena mahAsattvena mArakarma veditavyam || punaraparaM subhUte dhArmazrAvaNikazchandiko bhaviSyati prajJApAramitAmudgrahItukAma:, dharmabhANakazca kilAsI bhaviSyati na dharmaM dezayitukAma: | idamapi subhUte bodhisattvena mahAsattvena visAmagrImArakarma veditavyam | punaraparaM subhUte dharmabhANakazca akilAsI bhaviSyati prajJApAramitAM dAtukAma:, dhArmazravaNikazca kilAsI vA bahukRtyo vA bhaviSyati | idamapi subhUte bodhisattvena mahAsattvena visAmagrImArakarma veditavyam | punaraparaM subhUte dhArmazravaNikazchandiko bhaviSyati prajJApAramitAmudgrahItukAmo dhArayitukAmo vAcayitukAma: paryavAptukAma: pravartayitukAmo'ntazo likhitukAmo'pi bhaviSyati, gatimAMzca matimAMzca smRti- mAMzca bhaviSyati | dharmabhANakazcAnyaddezAntaraM kSepsyate noddhaTTitajJo vA na vA vipaJcitajJa:, ana- bhijJo vA bhaviSyati | iyamapi subhUte tatra visAmagrI bhaviSyati prajJApAramitAyAM bhASyamANAyAM dezyamAnAyAmupadizyamAnAyAmuddizyamAnAyAM svAdhyAyyamAnAyAM zikSyamANAyAmantaza: likhya- mAnAyAm | idamapi subhUte bodhisattvena mahAsattvena visAmagrImArakarma veditavyam | punaraparaM subhUte dharmabhANakazca akilAsI bhaviSyatyabhijJo dAtukAmo vAcayitukAma imAM prajJApAra- mitAm, dhArmazravaNikazca dezAntaraM prasthito bhaviSyati noddhaTTitajJo vA na vA vipaJcitajJo- 'nabhijJo vA bhaviSyati | idamapi subhUte bodhisattvena mahAsattvena visAmagrImArakarma veditavyam | punaraparaM subhUte dharmabhANakazca AmiSaguruko lAbhasatkAracIvaraguruko bhaviSyati | dhArmazravaNikazca alpeccha: saMtuSTa: pravivikto'rthaM vA na dAtukAmo bhaviSyati | iyamapi subhUte tatra visAmagrI bhaviSyati prajJApAramitAyAM zikSyamANAyAM likhyamAnAyAm | idamapi subhUte bodhisattvena mahAsattvena mArakarma veditavyam | punaraparaM subhUte dhArmazravaNikazca zrAddho bhaviSyati imAM prajJApAramitAM zrotukAmo'rthamavaboddhukAmo'rthaM dAtukAmo'rthaM parityaktukAma: | dharmabhANakazca azrAddho bhaviSyati alpeccho vA na vA bhASitukAma: | ato'pi subhUte visAmagrImArakarma veditavyam | punaraparaM subhUte dhArmazravaNikazca zrAddho bhaviSyati zrotukAmo- 'rthamavaboddhukAma: | dharmabhANakasya ca tAni sUtrANi dharmAntarAyikatayA na saMbhaviSyanti nAvatariSyanti | ato'pi subhUte dhArmazravaNikasyAprAptadharmabhANina: prativANI bhaviSyati | iyamapi subhUte tatra visAmagrI bhaviSyati prajJApAramitAmudgRhNatAM dhArayatAM vAcayatAM paryavApnu- vatAM pravartayatAmantazo likhatAm | idamapi subhUte bodhisattvena mahAsattvena mArakarma veditavyam | punaraparaM subhUte dharmabhANakazca bhASitukAmo bhaviSyati | dhArmazravaNikazca accha- ndiko bhaviSyati zravaNAya | iyamapi subhUte tatra visAmaMgrI bhaviSyati prajJApAramitAmudgrahItuM @121 dhArayituM vAcayituM paryavAptuM pravartayitumantazo likhitum | idamapi subhUte bodhisattvena mahAsattvena mArakarma veditavyam | punaraparaM subhUte dhArmazravaNiko middhaguruko bhaviSyati, kAyaguruko bhaviSyati | sa tena middhagurukatvena samanvAgata: kAyaklamathena samanvAgato na zrotukAmo bhaviSyati | dharmabhANakazca bhASitukAmo bhaviSyati | idamapi subhUte bodhisattvena mahAsattvena visAmagrImArakarma veditavyam | punaraparaM subhUte dharmabhANako middhaguruko bhaviSyati, kAyaguruko bhaviSyati | sa tena middhagurukatvena samanvAgata: kAyaklamathena samanvAgato na bhASitukAmo bhaviSyati | dhArmazravaNikazca zrotukAmo bhaviSyati | iyamapi subhUte tatra visAmagrI bhaviSyati likhanAya vAcanAya paryavAptaye vA | idamapi subhUte bodhisattvena mahAsattvena mArakarma veditavyam || punaraparaM subhUte prajJApAramitAyAM likhyamAnAyAM bhASyamANAyAM zikSyamANAyAM kazcideva tatrAgatya nirayANAmavarNaM bhASiSyate, tiryagyoneravarNaM bhASiSyate, pretaviSayasyAvarNaM bhASiSyate, asurakAyAnAmavarNaM bhASiSyate-evaMdu:khA nirayA:, evaMdu:khA tiryagyoni:, evaMdu:kha: pretaviSaya:, evaMdu:khA AsurA: kAyA:, evaMdu:khA: saMskArA: | ihaiva du:khasyAnta: karaNIya iti | idamapi subhUte bodhisattvena mahAsattvena visAmagrImArakarma veditavyam || punaraparaM subhUte prajJApAramitAyAM likhyamAnAyAM bhASyamANAyAM zikSyamANAyAM vA kazcideva tatrAgatya devAnAM varNaM bhASiSyate-evaMsukhitA devA:, evaMsukhA: svargA:, evaM kAmadhAtau kAmA: sevitavyA:, evaM rUpadhAtau dhyAnAni samApattavyAni, evamArUpyadhAtau tatsamApattaya: samApattavyA: | tadapi ca sarvaM prajJayA vimRzya sarvaiva du:khopapattiriti | uktaM hIdaM bhagavatA-acchaTAsaMghAtamAtrakamapyahaM bhikSavo bhavAbhinirvRttiM na varNayAmi | sarvaM hi saMskRtamanityaM sarvaM bhayAvagataM du:khaM sarvaM traidhAtukaM zUnyaM sarvadharmA anAtmAna: | tadevaM sarva- mazAzvatamanityaM du:khaM vipariNAmadharmakaM viditvA paNDitairihaiva srota ApattiphalaM prAptavyam, sakRdAgAmiphalamanAgAmiphalam, ihaivArhattvaM prAptavyam | mA no bhUyastAbhi: saMpattivipattibhi- rdu:khabhUyiSThAbhi: samavadhAnaM bhUditi | tatraike bodhisattvA: saMvegamApatsyante | idamapi subhUte bodhisattvena mahAsattvena visAmagrImArakarma veditavyam || punaraparaM subhUte ye'pi te bhikSavo dharmabhANakA:, te ekAkitAbhiratA bhaviSyanti | ye'pi dhArmazravaNikAste'pi parSadgurukA bhaviSyanti | te'pi dharmabhANakA evaM vakSyanti-ye mAmanu{1.##R## anubhartsyanti ##throughout.}vartsyanti, tebhyo'hamimAM prajJApAramitAM dAsyAmi | ye mAM nAnuvartsyanti, tebhyo na dAsyAmIti | evaM te kulaputrA: kuladuhitarazca arthikatayA chandikatayA dharmagauraveNa taM dharmabhANakamanuvartsyanti, na{2.##R## te ca ##for## na ca.} cAvakAzaM dAsyanti | sa ca dharmabhANaka AmiSakiMcitkAbhilASI, te ca na dAtukAmA: | sa ca tena tena gamiSyati, yena yena durbhikSazca ayogakSemazca jIvitAntarAyazca bhaviSyati | te ca dhArmazrAvaNikA: parebhya: zroSyanti-asau pradezo @122 durbhikSazca ayogakSemazca | tasmiMzca pradeze jIvitAntarAyo bhavediti | sa ca dharmabhANakastAn kulaputrAnevamabhivyAhariSyati-amuSmin kulaputrA: pradeze durbhikSabhayam | kaccitkulaputrA yUyamAgamiSyatha mA pazcAdvipratisAriNo bhaviSyatha durbhikSabhayaM praviSTA: ? evaM te tena dharmabhANakena sUkSmeNopAyena pratikSepsyate | te ca nirviNNarUpA evaM jJAsyanti-pratyAkhyAna- nimittAnyetAni, naitAni dAtukAmatAnimittAnIti | nAyaM dAtukAma iti viditvA nAnu- vartsyanti | iyamapi subhUte tatra visAmagrI bhaviSyati prajJApAramitAyAM likhyamAnAyAM zikSyamANAyAM dezyamAnAyAmupadizyamAnAyAmuddizyamAnAyAM svAdhyAyyamAnAyAm | idamapi subhUte bodhisattvena mahAsattvena mArakarma veditavyam || punaraparaM subhUte dharmabhANako yena jantubhayaM yena vyAlabhayaM yenA{1.##R## manuSya^ ##for## amanuSya^.} manuSyabhayaM tena saMprasthito bhaviSyati | sa tena caran viharan yena vyAlakAntAraM sarIsRpakAntAraM cora- kAntAraM pAnIyakAntAraM durbhikSakAntAraM tena prakramiSyati | sa tAn dhArmazravaNikAnevaM vakSyati-yatkhalu kulaputrA jAnIdhvaM yasmin pradeze jantubhayaM vyAlabhayaM kravyAdabhayaM sarIsRpa- kAntAraM corakAntAraM pAnIyakAntAraM durbhikSakAntAraM tena vayaM saMprasthitA: | jAnIdhvaM kulaputrA:-zakyatha yUyametAni du:khAni pratyanubhavitum ? evaM tAn sUkSmeNopAyena pratyAkhyA- syati | tataste nirvetsyante | nirviNNA: santo nAnuvartsyanti | te punareva pratyudAvartsyante | ayamapi subhUte prajJApAramitAyAmantarAya utpatsyate uddizyamAnAyA: svAdhyAyyamAnAyA: yAvallikhyamAnAyA: | idamapi subhUte bodhisattvena mahAsattvena visAmagrImArakarma veditavyam || punaraparaM subhUte dharmabhANako bhikSurmitrakulabhikSAdakulaguruko bhaviSyati | sa tayA mitrakulabhikSAdakulagurukatayA abhIkSNaM mitrakulabhikSAdakulAnyavalokayitavyAnyupasaMkramita- vyAni maMsyate | sa tayA abhIkSNAvalokanatayA bahukRtyatayA tAn dhArmazravaNikAn pratyAkhyAsyati-asti tAvanme kiMcidavalokayitavyam, asti tAvanmamopasaMkramitavyamiti | iyamapi subhUte tatra visAmagrI bhaviSyati prajJApAramitAyAM likhyamAnAyAM paryavApyamANAyAm | idamapi subhUte bodhisattvena mahAsattvena mArakarma veditavyam || iti hi subhUte mAra: pApIyAMstaistai: prakAraistathA tathA ceSTiSyate, yathemAM prajJApAra- mitAM na kazcidudgrahISyati, na dhArayiSyati, na vAcayiSyati, na paryavApsyati, na pravartayiSyati, na dezayiSyati, nopadekSyati, noddekSyati, na svAdhyAsyati, na lekhayiSyati, na likhiSyati | tasmAttarhi subhUte yAvanto'ntarAyA visAmagryAM saMvartante, tAni sarvANi bodhisattvena mahA- sattvena mArakarmANIti boddhavyAni, buddhvA ca vivarjayitavyAnIti || evamukte AyuSmAn subhUtirbhagavantametadavocat-kimatra bhagavan kAraNaM yadiha mAra: pApIyAnevaM mahAntamudyogamApatsyate ? tathA tathA copAyena ceSTiSyate, yathemAM prajJApAramitAM @123 na kazcidudgrahISyati na dhArayiSyati na vAcayiSyati na paryavApsyati na pravartayiSyati na dezayiSyati nopadekSyati noddekSyati na svAdhyAsyati na lekhayiSyati na likhiSyati ? evamukte bhagavAnAyuSmantaM subhUtimetadavocat-prajJApAramitAnirjAtA hi subhUte buddhAnAM bhagavatAM sarvajJatA | sarvajJatAnirjAtaM ca tathAgatazAsanam | tathAgatazAsananirjAtaM ca aprameyANA- masaMkhyeyAnAM sattvAnAM klezaprahANam | prahINaklezAnAM ca mAra: pApIyAnavatAraM na labhate | alabhamAno du:khArto durmanA: zokazalyaparigato bhavati | ata: sa prajJApAramitAyAM likhya- mAnAyAM paryavApyamANAyAM mahatA saMvegena mahAntamudyogamApadyate | sa mahatodyogena tathA tathopAyena ceSTate, yathA na kazcidimAM prajJApAramitAM likhedvA paryavApnuyAdveti || punaraparaM subhUte mAra: pApIyAn zramaNaveSeNAgatya bhedaM prakSepsyati | evaM ca navayAna- saMprasthitA: kulaputrA vivecayiSyanti naiSA prajJApAramitA yAmAyuSmanta: zRNvanti | yathA punarmama sUtrAgataM sUtraparyApannam, iyaM sA prajJApAramitA | ityevaM subhUte mAra: pApIyAn saMzayaM prakSepsyati | evaM ca puna: subhUte mAra: pApIyAn zramaNaveSeNAgatya bhedaM prakSipya navayAnasaMprasthitAn bodhisattvAnalpabuddhikAn mandabuddhikAn parIttabuddhikAnandhIkRtAnavyA- kRtAnanuttarAyAM samyaksaMbodhau saMzayaM pAtayiSyati | te saMzayaprAptA imAM prajJApAramitAM nodgrahISyanti na dhArayiSyanti na vAcayiSyanti na paryavApsyanti na pravartayiSyanti na dezayiSyanti nopadekSyanti noddekSyanti na svAdhyAsyanti na lekhayiSyanti na likhiSyanti | idamapi subhUte bodhisattvena mahAsattvena mArakarma veditavyam || punaraparaM subhUte mAra: pApIyAn bhikSUnnirmAya buddhaveSeNAgatya evaM mArakarmopasaM- hariSyati-yo bodhisattvo gambhIreSu dharmeSu carati, sa bhUtakoTiM sAkSAtkaroti | sa zrAvako bhavati, na bodhisattvo yathAyaM bodhisattva iti | idamapi subhUte bodhisattvena mahAsattvena mArakarma veditavyam || evaM subhUte mAra: pApIyAnevamAdikAni subahUni anyAnyapi mArakarmANyutpAdayiSyati asyAM prajJApAramitAyAM likhyamAnAyAM paryavApyamANAyAm | tAni bodhisattvena mahAsattvena boddhavyAni | buddhvA ca vivarjayitavyAni | na bhaktavyAni | ArabdhavIryeNa smRtimatA saMprajAnatA ca bhavitavyam || evamukte AyuSmAn subhUtirbhagavantametadavocat-evametadbhagavan, evametatsugata | yAni tAni bhagavan mahAratnAni, tAni bahupratyarthikAni bhavanti | tatkasya heto: ? yaduta durlabhatvAnmahArghatvAcca | agrANi hi tAni bhagavan bhavanti | tasmAttAni ca bahupratyarthikAni bhavanti | evameva bhagavan asyA: prajJApAramitAyA: prAyeNa bahavo'ntarAyA utpatsyante | tatra ye'ntarAyavazena kusIdA bhaviSyanti, veditavyamidaM bhagavan mArAdhiSThitAste bodhisattvA bhaviSyanti, navayAnasaMprasthitAzca te bhagavan bhaviSyanti, alpabuddhayazca te bhagavan bhaviSyanti, @124 mandabuddhayazca te bhagavan bhaviSyanti, parIttabuddhayazca te bhagavan bhaviSyanti, viparyastabuddhayazca te bhagavan bhaviSyanti | nApi teSAmudArodAreSu dharmeSu cittaM prakramiSyati, ye imAM prajJApAramitAM nodgrahItavyAM maMsyante, na dhArayitavyAM na vAcayitavyAM na paryavAptavyAM na pravartayitavyAM na dezayitavyAM nopadeSTavyAM noddeSTavyAM na svAdhyAtavyAM na lekhayitavyAmantazo na likhitavyAmapi maMsyante || evamukte bhagavAnAyuSmantaM subhUtimetadavocat-evametatsubhUte, evametat | mArAdhi- SThitAste subhUte bodhisattvA veditavyA: | navayAnasaMprasthitAzca te subhUte bodhisattvA bhavi Syanti, alpabuddhayazca te bhaviSyanti, mandabuddhayazca te bhaviSyanti, parIttabuddhayazca te bhaviSyanti, viparyastabuddhayazca te bhaviSyanti | na ca teSAmudArodAreSu dharmeSu cittaM prakrami- Syati, ya imAM prajJApAramitAM nodgrahItavyAM maMsyante, na dhArayitavyAM na vAcayitavyAM na paryavAptavyAM na pravartayitavyAM nopadeSTavyAM noddeSTavyAM na svAdhyAtavyAM na lekhayitavyAmantazo na likhitavyAmapi maMsyante || kiMcApi subhUte imAni mArakarmANyutpatsyante, subahavazcAtra mAradoSA antarAyakarA utpatsyante | atha ca subhUte ya imAM prajJApAramitAmudgrahItavyAM maMsyante dhArayitavyAM vAcayi- tavyAM paryavAptavyAM pravartayitavyAmupadeSTavyAmuddeSTavyAM svAdhyAtavyAM lekhayitavyAmantazo likhita- vyAmapi maMsyante, veditavyametatsubhUte buddhAnubhAvena buddhAdhiSThAnena te maMsyante | buddhaparigrahe- NodgrahISyanti dhArayiSyanti vAcayiSyanti paryavApsyanti pravartayiSyanti dezayiSyantyupadekSya- ntyuddekSyanti svAdhyAsyanti lekhayiSyantyantazo likhiSyantIti | tatkasya heto: ? mAro'pi hyatra pApIyAn mahAntamudyogamApatsyate antarAyakaraNAya | tathAgato'pyarhan samyaksaMbuddha udyogamApatsyate'nuparigrahAyeti || AryASTasAhasrikAyAM prajJApAramitAyAM mArakarmaparivarto nAmaikAdaza: || @125 12 lokasaMdarzanaparivarto dvAdaza: | atha khalu bhagavAn punarapyAyuSmantaM subhUtimAmantrayate sma-tadyathApi nAma subhUte striyA bahava: putrA bhaveyu:, paJca vA daza vA viMzatirvA triMzadvA catvAriMzadvA paJcAzadvA zataM vA sahasraM vA | sarve te mAturglAnAyA udyogamApadyeran-kathamasmAkaM mAturjIvitAntarAyo na bhavediti, kathamasmAkaM mAtA ciraM jIvet, kathamasmAkaM mAtu: kAyo na vinazyet, kathamasmAkaM mAtA cirasthitikA bhavet, kathamasmAkaM mAturnAma avinaSTaM bhavet, kathamasmAkaM mAturna du:khA vedanotpadyeta, na cAsyA asparzavihAra: amana Apa: kAye utpadyeta | tatkasya heto: ? etayA hi vayaM janitA: | duSkarakArikaiSA asmAkaM jIvitasya dAtrI lokasya ca saMdarzayitrI | iti te putrAstAM mAtaraM sarvasukhopadhAnai: sudhRtAM dhArayeyu:, sugopAyitAM gopAyeyu:, sukelAyitAM kelAyeyu:-mA khalvasyA: kAciddu:khA vedanA du:kho vA sparza utpadyeta, cakSuSo vA zrotrato vA ghrANato vA jihvAto vA kAyato vA manasto vA vAtato vA pittato vA zleSmato vA saMnipAtato vA daMzato vA mazakato vA sarIsRpato vA manuSyato vA amanuSyato vA ApAtato vA utpAtato vA aniSTanipAta: zarIre nipatet | evaM te putrAstAM mAtaraM sarvasukhopadhAnai: samanvAhRtya kelAyeyurmamAyeyurgopAyeyu:-eSAsmAkaM mAtA janayitrI, duSkarakArikaiSA asmAkaM jIvitasya dAtrI, lokasya ca saMdarzayitrIti | evameva subhUte tathAgatA arhanta: samyaksaMbuddhA imAM prajJApAramitAM samanvAharanti | ye'pi te likhanti udgRhNanti dhArayanti vAcayanti paryavApnuvanti pravartayanti dezayantyupadizantyuddizanti svAdhyAyanti, sarve te tathAgatasyArhata: samyaksaMbuddhasyAnubhAvena adhiSThAnena samanvAhAreNa | ye'pi te'nyeSu lokadhAtuSu tathAgatA arhanta: samyaksaMbuddhA etarhi tiSThanti dhriyante yApayanti bahujanahitAya bahujanasukhAya lokAnukampAyai mahato janakAyasyArthAya, hitAya sukhAya devAnAM ca manuSyANAM ca, sarvasattvAnAM cAnukampakA anukampAmupAdAya, te'pi sarve imAM prajJApAramitAM samanvAharanti, autsukyamApadyante-kimitIyaM prajJApAramitA cirasthitikA bhavet, kimityasyA: prajJApAra- mitAyA nAma avinaSTaM bhavet, kimityasyA: prajJApAramitAyA bhASyamANAyA likhyamAnAyA: zikSyamANAyA mAra: pAyIyAn mArakAyikA vA devatA antarAyaM na kuryuriti | evaM hi subhUte tathAgatA arhanta: samyaksaMbuddhA enAM prajJApAramitAM kelAyanti mamAyanti gopAyanti | tatkasya heto: ? eSA hi mAtA janayitrI tathAgatAnAmarhatAM samyaksaMbuddhAnAm | asyA: sarvajJatAyA darzayitrI lokasya ca saMdarzayitrI | atonirjAtA hi subhUte tathAgatA arhanta: samyaksaMbuddhA: | prajJApAramitA hi subhUte tathAgatAnAmarhatAM samyaksaMbuddhAnAmasya sarvajJajJAnasya janayitrI darzayitrI, evamasya lokasya saMdarzayitrI | atonirjAtA hi subhUte tathAgatAnAmarhatAM samyaksaMbuddhAnAM sarvajJatA | ye'pi kecitsubhUte atIte'dhvani tathAgatA arhanta: samyaksaMbuddhA anuttarAM samyaksaMbodhimabhisaMbuddhA:, te'pi sarve enAmeva prajJApAramitAmAgamya anuttarAM samyaksaMbodhimabhisaMbuddhA: | ye'pi te subhUte bhaviSyantyanAgate'dhvani tathAgatA arhanta: @126 samyaksaMbuddhA anuttarAM samyaksaMbodhimabhisaMbhotsyante, te'pi sarve enAmeva prajJApAramitAmAgamya anuttarAM samyaksaMbodhimabhisaMbhotsyante | ye'pi te subhUte etarhi aprameyeSvasaMkhyeyeSu lokadhAtuSu tathAgatA arhanta: samyaksaMbuddhA dazadizi loke tiSThanti dhriyante yApayanti bahujanahitAya bahujanasukhAya lokAnukampAyai mahato janakAyasyArthAya, hitAya sukhAya devAnAM ca manuSyANAM ca, anukampakA anukampAmupAdAya anuttarAM samyaksaMbodhimabhisaMbuddhA:, te'pi sarve enAmeva prajJApAramitAmAgamya anuttarAM samyaksaMbodhimabhisaMbuddhA: | ahamapi subhUte etarhi tathAgato'rhan samyaksaMbuddha enAmeva prajJApAramitAmAgamya anuttarAM samyaksaMbodhimabhisaMbuddha: | evamiyaM subhUte prajJApAramitA tathAgatAnAmarhatAM samyaksaMbuddhAnAM janayitrI, evamasya lokasya saMdarzayitrI || atha khalvAyuSmAn subhUtirbhagavantametadavocat-yadbhagavAnevamAha- prajJApAramitA tathA- gatAnAmarhatAM samyaksaMbuddhAnAmasya lokasya saMdarzayitrIti, kathaM bhagavan prajJApAramitA tathAgatAnAmarhatAM samyaksaMbuddhAnAmasya lokasya saMdarzayitrI ? katamazca bhagavan lokastathA- gatairarhadbhi: samyaksaMbuddhairAkhyAta: ? evamukte bhagavAnAyuSmantaM subhUtimetadavocat-paJca subhUte skandhA: tathAgatena loka ityAkhyAtA: | katame paJca ? yaduta rUpaM vedanA saMjJA saMskArA vijJAnam | ime subhUte paJca skandhAstathAgatena loka ityAkhyAtA: || subhUtirAha-kathaM bhagavaMstathAgatAnAM prajJApAramitayA paJca skandhA darzitA: ? kiM vA bhagavan prajJApAramitayA darzitam ? evamukte bhagavAnAyuSmantaM subhUtimetadavocat-na lujyante na pralujyante iti subhUte paJca skandhA loka iti tathAgatAnAM prajJApAramitayA darzitA: | tatkasya heto: na lujyante na pralujyante iti darzitA: ? zUnyatAsvabhAvA hi subhUte paJca skandhA:, asvabhAvatvAt | na ca subhUte zUnyatA lujyate vA pralujyate vA | evamiyaM subhUte prajJApAramitA tathAgatAnAmarhatAM samyaksaMbuddhAnAmasya lokasya saMdarzayitrI | na ca subhUte AnimittaM vA apraNihitaM vA anabhisaMskAro vA anutpAdo vA abhAvo vA dharmadhAturvA lujyate vA pralujyate vA | evamiyaM subhUte prajJApAramitA tathAgatAnAmarhata samyaksaMbuddhAnAmasya lokasya saMdarzayitrI || punaraparaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyA: sattvA:, asaMkhyeyA: sattvA iti yathAbhUtaM prajAnAti | kathaM ca subhUte tathAgata imAM prajJApAramitAmAgamya aprameyA: sattvA:, asaMkhyeyA: sattvA iti yathAbhUtaM prajAnAti ? sattvAsvabhAvatayA subhUte aprameyA: sattvA asaMkhyeyA: sattvA iti yathAbhUtaM prajAnAti | evaM hi subhUte tathAgata imAM prajJApAra- mitAmAgamya aprameyA: sattvA asaMkhyeyA: sattvA iti yathAbhUtaM prajAnAti | yAnyapi tAni subhUte aprameyANAmasaMkhyeyAnAM sattvAnAM cittacaritAni, tAnyapi subhUte tathAgata: sattvA- sadbhAvatayaiva prajAnAti | evaM khalu subhUte prajJApAramitAmAgamya tathAgato'prameyANAmasaMkhye- yAnAM sattvAnAmaprameyANyasaMkhyeyAni cittacaritAni ca yathAbhUtaM prajAnAti | evaM hi subhUte prajJApAramitA tathAgatAnAmarhatAM samyaksaMbuddhAnAmasya lokasya saMdarzayitrI || @127 punaraparaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAmasaMkhyeyAnAM sattvAnAM saMkSiptAni cittAni saMkSiptAni cittAnIti yathAbhUtaM prajAnAti | kathaM ca subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAmasaMkhyeyAnAM sattvAnAM saMkSiptAni cittAni saMkSiptAni cittAnIti yathAbhUtaM prajAnAti ? sa saMkSepaM kSayata: kSayaM ca akSayato yathAbhUtaM prajAnAti | evaM hi subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAmasaMkhyeyAnAM sattvAnAM saMkSiptAni cittAni saMkSiptAni cittAnIti yathAbhUtaM prajAnAti || punaraparaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAmasaMkhyeyAnAM sattvAnAM vikSiptAni cittAni vikSiptAni cittAnIti yathAbhUtaM prajAnAti | kathaM ca subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAmasaMkhyeyAnAM sattvAnAM vikSiptAni cittAni vikSiptAni cittAnIti yathAbhUtaM prajAnAti ? dharmatAta: subhUte tAni cittAni vikSiptAni | alakSaNAni hi tAni cittAni akSINAnyavikSINAnyavikSiptAni tAni cittAnIti yathAbhUtaM prajAnAti | evaM hi subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAmasaMkhyeyAnAM sattvAnAM vikSiptAni cittAni vikSiptAni cittAnIti yathAbhUtaM prajAnAti || punaraparaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAmasaMkhyeyAnAM sattvAnA- maprameyAkSayANi cittAnyaprameyAkSayANi cittAnIti yathAbhUtaM prajAnAti | kathaM ca subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAmasaMkhyeyAnAM sattvAnAmaprameyAkSayANi cittAni aprameyAkSayANi cittAnIti yathAbhUtaM prajAnAti ? tasya subhUte tathAgatasyAdhiSThitaM bhavati taccittam, anirodhamanutpAdamasthitamanAzrayamasa{1.##W om.## asamam.}mamaprameyamasaMkhyeyam, yenaiva yathAbhUtaM prajAnAti AkAzAprameyAkSayatayA cittAprameyAkSayateti | evaM hi subhUte tathAgata imAM prajJApAramitA- mAgamya aprameyANAmasaMkhyeyAnAM sattvAnAmaprameyAkSayANi cittAnyaprameyAkSayANi cittAnIti yathAbhUtaM prajAnAti || punaraparaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM saMkliSTAni cittAni saMkliSTAni cittAnIti yathAbhUtaM prajAnAti | kathaM ca subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM saMkliSTAni cittAni saMkliSTAni cittAnIti yathAbhUtaM prajAnAti ? asaMklezasaMkliSTAni subhUte tAni cittAni asaMketAni | evaM hi subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM saMkliSTAni cittAni saMkliSTAni cittAnIti yathAbhUtaM prajAnAti || punaraparaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAmasaMkliSTAni cittAnyasaMkliSTAni cittAnIti yathAbhUtaM prajAnAti | kathaM ca subhUte tathAgata imAM prajJA- pAramitAmAgamya aprameyANAM sattvAnAmasaMkliSTAni cittAnyasaMkliSTAni cittAnIti yathAbhUtaM prajAnAti ? prakRtiprabhAsvarANi subhUte tAni cittAni | evaM hi subhUte tathAgata imAM @128 prajJApAramitAmAgamya aprameyANAM sattvAnAmasaMkliSTAni cittAnyasaMkliSTAni cittAnIti yathAbhUtaM prajAnAti || punaraparaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM lInAni cittAni lInAni cittAnIti yathAbhUtaM prajAnAti | kathaM ca subhUte tathAgata imAM prajJApAra- mitAmAgamya aprameyANAM sattvAnAM lInAni cittAni lInAni cittAnIti yathAbhUtaM prajA- nAti ? anAlayalInAni subhUte tAni cittAni | evaM hi subhUte tathAgata imAM prajJApAra- mitAmAgamya aprameyANAM sattvAnAM lInAni cittAni lInAni cittAnIti yathAbhUtaM prajAnAti || punaraparaM subhUte tathAgataM imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM pragRhItAni cittAni pragRhItAni cittAnIti yathAbhUtaM prajAnAti | kathaM ca subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM pragRhItAni cittAni pragRhItAni cittAnIti yathAbhUtaM prajAnAti ? agrAhyANi subhUte tAni cittAni pragrahItavyAni | evaM hi subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM pragRhItAni cittAni pragRhItAni cittAnIti yathAbhUtaM prajAnAti || punaraparaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM sAsravANi cittAni sAsravANi cittAnIti yathAbhUtaM prajAnAti | kathaM ca subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM sAsravANi cittAni sAsravANi cittAnIti yathAbhUtaM prajAnAti ? asvabhAvAni subhUte tAni cittAni asatsaMkalpAni | evaM hi subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM sAsravANi cittAni sAsravANi cittAnIti yathAbhUtaM prajAnAti || punaraparaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAmanAsravANi cittAnyanAsravANi cittAnIti yathAbhUtaM prajAnAti | kathaM ca subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAmanAsravANi cittAnyanAsravANi cittAnIti yathAbhUtaM prajAnAti ? abhAvagatikAni subhUte tAni cittAni anAbhogAni | evaM hi subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAmanAsravANi cittAnyanAsravANi cittAnIti yathAbhUtaM prajAnAti || punaraparaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM sarAgANi cittAni sarAgANi cittAnIti yathAbhUtaM prajAnAti | kathaM ca subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM sarAgANi cittAni sarAgANi cittAnIti yathAbhUtaM prajAnAti ? yA subhUte cittasya sarAgatA, na sA cittasya yathAbhUtatA | yA cittasya yathAbhUtatA, na sA cittasya sarAgatA | evaM hi subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM sarAgANi cittAni sarAgANi cittAnIti yathAbhUtaM prajAnAti || @129 punaraparaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM vItarAgANi cittAni vItarAgANi cittAnIti yathAbhUtaM prajAnAti | kathaM ca subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM vItarAgANi cittAni vItarAgANi cittAnIti yathAbhUtaM prajAnAti ? ya: subhUte cittasya vigama:, na sA cittasya sarAgatA | yA vItarAgasya cittasya yathAbhUtatA, na sA cittasya sarAgatA | evaM hi subhUte tathAgata imAM prajJA- pAramitAmAgamya aprameyANAM sattvAnAM vItarAgANi cittAni vItarAgANi cittAnIti yathAbhUtaM prajAnAti || punaraparaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM sadoSANi cittAni sadoSANi cittAnIti yathAbhUtaM prajAnAti | kathaM ca subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM sadoSANi cittAni sadoSANi cittAnIti yathAbhUtaM prajAnAti ? yA subhUte cittasya sadoSatA, na sA cittasya yathAbhUtatA | yA cittasya yathAbhUtatA, na sA cittasya sadoSatA | evaM hi subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM sadoSANi cittAni sadoSANi cittAnIti yathAbhUtaM prajAnAti || punaraparaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM vItadoSANi cittAni vItadoSANi cittAnIti yathAbhUtaM prajAnAti | kathaM ca subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM vItadoSANi cittAni vItadoSANi cittAnIti yathAbhUtaM prajAnAti ? ya: subhUte cittasya vigama:, na sA cittasya sadoSatA | yA vItadoSasya cittasya yathAbhUtatA, na sA cittasya sadoSatA | evaM hi subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM vItadoSANi cittAni vItadoSANi cittAnIti yathAbhUtaM prajAnAti || punaraparaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM samohAni cittAni samohAni cittAnIti yathAbhUtaM prajAnAti | kathaM ca subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM samohAni cittAni samohAni cittAnIti yathAbhUtaM prajAnAti ? yA subhUte cittasya samohatA, na sA cittasya yathAbhUtatA | yA cittasya yathAbhUtatA, na sA cittasya samohatA | evaM hi subhUte tathAgata imAM prajJApAra- mitAmAgamya aprameyANAM sattvAnAM samohAni cittAni samohAni cittAnIti yathAbhUtaM prajAnAti || punaraparaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM vItamohAni cittAni vItamohAni cittAnIti yathAbhUtaM prajAnAti | kathaM ca subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM vItamohAni cittAni vItamohAni cittAnIti yathAbhUtaM prajAnAti ? ya: subhUte cittasya vigama:, na sA cittasya samohatA | yA vItamohasya cittasya yathAbhUtatA, na sA cittasya samohatA | evaM hi subhUte tathAgata imAM @130 prajJApAramitAmAgamya aprameyANAM sattvAnAM vItamohAni cittAni vItamohAni cittAnIti yathAbhUtaM prajAnAti || punaraparaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAmavipulAni cittAnyavipulAni cittAnIti yathAbhUtaM prajAnAti | kathaM ca subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAmavipulAni cittAni avipulAni cittAnIti yathAbhUtaM prajAnAti ? asamutthAnayogAni subhUte tAni cittAni asamutthAnaparyApannAni | evaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAmavipulAni cittAnyavipulAni cittAnIti yathAbhUtaM prajAnAti || punaraparaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM vipulAni cittAni vipulAni cittAnIti yathAbhUtaM prajAnAti | kathaM ca subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM vipulAni cittAnIti yathAbhUtaM prajAnAti ? na hIyante subhUte tAni cittAni, na vivardhante tAni cittAni, na vigacchanti tAni cittAni, avigamatvAdeva cittAnAm | evaM hi subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM vipulAni cittAni vipulAni cittAnIti yathAbhUtaM prajAnAti || punaraparaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAmahadgatAni cittAnyamahadgatAni cittAnIti yathAbhUtaM prajAnAti | kathaM ca subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAmamahadgatAni cittAnyamahadgatAni cittAnIti yathA- bhUtaM prajAnAti ? anAgatikAni subhUte tAni cittAni agatikAni aparyApannAni | evaM hi subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAmamahadgatAni cittAnyamaha- dgatAni cittAnIti yathAbhUtaM prajAnAti || punaraparaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM mahadgatAni cittAni mahadgatAni cittAnIti yathAbhUtaM prajAnAti | kathaM ca subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM mahadgatAni cittAni mahadgatAni cittAnIti yathAbhUtaM prajAnAti ? samatAsamAni subhUte tAni cittAni svabhAvasamAni | evaM hi subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM mahadgatAni cittAni mahadgatAni cittAnIti yathAbhUtaM prajAnAti || punaraparaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAmapramANAni cittAnyapramANAni cittAnIti yathAbhUtaM prajAnAti | kathaM ca subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAmapramANAni cittAnyapramANAni cittAnIti yathAbhUtaM prajAnAti ? anizrayatvAtsubhUte tAni cittAnyapramANAni | evaM hi subhUte tathAgata imAM @131 prajJApAramitAmAgamya aprameyANAM sattvAnAmapramANAni cittAni apramANAni cittAnIti yathAbhUtaM prajAnAti || punaraparaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM sanidarzanAni cittAni sanidarzanAni cittAnIti yathAbhUtaM prajAnAti | kathaM ca subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM sanidarzanAni cittAni sanidarzanAni cittAnIti yathAbhUtaM prajAnAti ? samadarzanAni subhUte tAni cittAni cittasvabhAvAni | evaM hi subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM sanidarzanAni cittAni sanidarzanAni cittAnIti yathAbhUtaM prajAnAti || punaraparaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAmanidarzanAni cittAnyanidarzanAni cittAnIti yathAbhUtaM prajAnAti | kathaM ca subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAmanidarzanAni cittAnyanidarzanAni cittAnIti yathAbhUtaM prajAnAti ? alakSaNatvAdarthaviviktatvAtsubhUte adRzyaM taccittaM trayANAM cakSuSAM sarveSAM vA anavabhAsagatam | evaM hi subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAmanidarzanAni cittAnyanidarzanAni cittAnIti yathAbhUtaM prajAnAti || punaraparaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM sapratighAni cittAni sapratighAni cittAnIti yathAbhUtaM prajAnAti | kathaM ca subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM sapratighAni cittAni sapratighAni cittAnIti yathAbhUtaM prajAnAti ? asatsaMkalpitAni subhUte tAni cittAni, zUnyAnyArambaNavazikAni | evaM hi subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM sapratighAni cittAni sapratighAni cittAnIti yathAbhUtaM prajAnAti || punaraparaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAmapratighAni cittAnyapratighAni cittAnIti yathAbhUtaM prajAnAti | kathaM ca subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAmapratighAni cittAnyapratighAni cittAnIti yathAbhUtaM prajAnAti ? advayabhUtAni subhUte tAni cittAni abhUtasaMbhUtAni | evaM hi subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAmapratighAni cittAnyapratighAni cittAnIti yathAbhUtaM prajAnAti || punaraparaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM sottarANi cittAni sottarANi cittAnIti yathAbhUtaM prajAnAti | kathaM ca subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM sottarAni cittAni sottarANi cittAnIti yathAbhUtaM prajAnAti ? yA subhUte sottarasya cittasya yathAbhUtatA, na tatrAsti manyamAnatA | evaM hi subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM sottarANi cittAni sottarANi cittAnIti yathAbhUtaM prajAnAti || @132 punaraparaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAmanuttarANi cittAnyanuttarANi cittAnIti yathAbhUtaM prajAnAti | kathaM ca subhUte tathAgata imAM prajJApAra- mitAmAgamya aprameyANAM sattvAnAmanuttarANi cittAnyanuttarANi cittAnIti yathAbhUtaM prajAnAti ? aNvapi hi subhUte cittamanupalabdham | tato niSprapaJcAni tAni cittAni | evaM hi subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAmanuttarANi cittAnya- nuttarANi cittAnIti yathAbhUtaM prajAnAti || punaraparaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAmasamAhitAni cittAnyasamAhitAni cittAnIti yathAbhUtaM prajAnAti | kathaM ca subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAmasamAhitAni cittAnyasamAhitAni cittAnIti yathAbhUtaM prajAnAti ? asamasamAni hi subhUte tAni cittAni asamavahitAni, evamasamA- hitAni tAni cittAni | evaM hi subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAmasamAhitAni cittAnyasamAhitAni cittAnIti yathAbhUtaM prajAnAti || punaraparaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM samAhitAni cittAni samAhitAni cittAnIti yathAbhUtaM prajAnAti | kathaM ca subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM samAhitAni cittAni samAhitAni cittAnIti yathAbhUtaM prajAnAti ? samasamAni hi subhUte tAni cittAni samavahitAni | evaM samAhitAni cittAnyAkAzasamAni | evaM hi subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM samAhitAni cittAni samAhitAni cittAnIti yathAbhUtaM prajAnAti || punaraparaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAmavimuktAni cittAnyavimuktAni cittAnIti yathAbhUtaM prajAnAti | kathaM ca subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAmavimuktAni cittAnyavimuktAni cittAnIti yathAbhUtaM prajAnAti ? svabhAvavimuktAni subhUte tAni cittAni abhAvasvabhAvAni | evaM hi subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAmavimuktAni cittAnya- vimuktAni cittAnIti yathAbhUtaM prajAnAti || punaraparaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM vimuktAni cittAni vimuktAni cittAnIti yathAbhUtaM prajAnAti | kathaM ca subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM vimuktAni cittAni vimuktAni cittAnIti yathAbhUtaM prajAnAti ? cittaM hi subhUte tathAgatena na atItamupalabdhaM na anAgatam, na pratyutpannamupalabdham, asattvAccittasya | evaM hi subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAM vimuktAni cittAni vimuktAni cittAnIti yathAbhUtaM prajAnAti || punaraparaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAmadRzyAni cittAnyadRzyAni cittAnIti yathAbhUtaM prajAnAti | kathaM ca subhUte tathAgata imAM prajJApAra- @133 mitAmAgamya aprameyANAM sattvAnAmadRzyAni cittAnyadRzyAni cittAnIti yathAbhUtaM prajAnAti ? asattvAtsubhUte adRzyaM taccittam | abhUtatvAdavijJeyam, apariniSpattito- 'grAhyaM prajJAcakSuSA divyena cakSuSA | kuta: punarmAMsacakSuSA ? sarveSAmanavabhAsagatatvAt | evaM hi subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAM sattvAnAmadRzyAni cittAnya- dRzyAni cittAnIti yathAbhUtaM prajAnAti | evaM hi subhUte prajJApAramitA tathAgatAnAmarhatAM samyaksaMbuddhAnAmasya lokasya saMdarzayitrI || punaraparaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAsaMkhyeyAnAM parasattvAnAM parapudgalAnAmunmiJjitanimiJjitAni yathAbhUtaM prajAnAti | kathaM ca subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAmasaMkhyeyANAM parasattvAnAM parapudgalAnAmunmiJjitanimiJjitAni yathAbhUtaM prajAnAti ? sarvANi tAni subhUte rUpanizritAni utpadyamAnAnyutpadyante iti yathAbhUtaM prajAnAti | evaM vedanA saMjJA saMskArA: | sarvANi tAni vijJAnanizritAni utpadya- mAnAnyutpadyante iti yathAbhUtaM prajAnAti | tatra subhUte kathaM tathAgatena tAnyunmiJjita- nimiJjitAni rUpanizritAni vijJAtAni bhavanti ? evaM vedanA saMjJA saMskArA: ? kathaM tathAgatena tAnyunmiJjitanimiJjitAni vijJAnanizritAni vijJAtAni bhavanti ? bhavati tathAgata: paraM maraNAditi rUpagatametat | na bhavati tathAgata: paraM maraNAditi rUpagatametat | bhavati ca na bhavati ca tathAgata: paraM maraNAditi rUpagatametat | naiva bhavati na na bhavati tathAgata: paraM maraNAditi rUpagatametat | evaM vedanA saMjJA saMskArA: | bhavati tathAgata: paraM maraNAditi vijJAnagatametat | na bhavati tathAgata: paraM maraNAditi vijJAnagatametat | bhavati ca na bhavati ca tathAgata: paraM maraNAditi vijJAnagatametat | naiva bhavati na na bhavati tathAgata: paraM maraNAditi vijJAnagatametat | zAzvata AtmA avalokazca idameva satyaM mohamanyaditi rUpagatametat | azAzvata AtmA avalokazca idaMmeva satyaM mohamanyaditi rUpagatametat | zAzvatazca azAzvata AtmAvalokazca idameva satyaM mohamanyaditi rUpagatametat | naiva zAzvato nAzAzvata AtmA avalokazca idameva satyaM mohamanyaditi rUpagatametat | evaM vedanA saMjJA saMskArA: | zAzvata AtmAvalokazca idameva satyaM mohamanyaditi vijJAnagatametat | azAzvata AtmA avalokazca idameva satyaM mohamanyaditi vijJAnagatametat | zAzvatazcAzAzvata AtmA avalokazca idameva satyaM mohamanyaditi vijJAnagatametat | naiva zAzvato nAzAzvata AtmA avalokazca idameva satyaM mohamanyaditi vijJAnagatametat | antavAnAtmA avalokazca idameva satyaM mohamanyaditi rUpagatametat | anantavAnAtmA avalokazca idameva satyaM mohamanyaditi rUpagatametat | antavAMzca anantavAMzcAtmA avalokazca idameva satyaM mohamanyaditi rUpagatametat | naivAntavAn nAnantavA- nAtmA avalokazca idameva satyaM mohamanyaditi rUpagatametat | evaM vedanA saMjJA saMskArA: | anta- vAnAtmA avalokazca idameva satyaM mohamanyaditi vijJAnagatametat | anantavAnAtmA avalokazca idameva satyaM mohamanyaditi vijJAnagatametat | antavAMzca anantavAMzcAtmA avalokazca idameva @134 satyaM mohamanyaditi vijJAnagatametat |naivAntavAn nAnantavAnAtmA avalokazca idameva satyaM mohamanyaditi vijJAnagatametat | sa jIvastaccharIramidameva satyaM mohamanyaditi rUpagatametat | anyo jIvo'nyaccarIramidameva satyaM mohamanyaditi rUpagatametat|evaM vedanA saMjJA saMskArA: | sa jIvastaccharIramidameva satyaM mohamanyaditi vijJAnagatametat | anyo jIvo'nyaccharIramidameva satyaM mohamanyaditi vijJAnagatametat | evaM hi subhUte tathAgatenArhatA samyaksaMbuddhena imAM prajJApAramitAmAgamya aprameyANAmasaMkhyeyAnAM parasattvAnAM parapudgalAnAM tAnyunmiJjita- nimiJjitAni rUpanizritAni vijJAtAni bhavanti | evaM vedanA saMjJA saMskArA: | tAnyunmiJjita- nimiJjitAni vijJAnanizritAni vijJAtAni bhavanti || punaraparaM subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAmamasaMkhyeyAnAM parasattvAnAM parapudgalAnAM tAnyunmiJjitanimiJjitAni yathAbhUtaM prajAnAti | iha subhUte tathAgato rUpaM jAnAti | kathaM ca subhUte tathAgato rUpaM jAnAti ? tathA subhUte tathAgato rUpaM jAnAti, yathA tathatA | evaM hi subhUte tathAgato rUpaM jAnAti | evaM vedanA saMjJA saMskArA: | iha subhUte tathAgato vijJAnaM jAnAti | kathaM ca subhUte tathAgato vijJAnaM jAnAti ? tathA subhUte tathAgato vijJAnaM jAnAti, yathA tathatA | evaM hi subhUte tathAgato vijJAnaM jAnAti | evaM hi subhUte tathAgata imAM prajJApAramitAmAgamya aprameyANAmasaMkhyeyAnAM parasattvAnAM parapudgalAnAM tAnyunmiJjitanimiJjitAni yathAbhUtaM prajAnAti | evaM hi subhUte tathAgatastathAgatatathatayA ca skandhatathatayA ca unmiJjitanimiJjitatathatayA ca tathatAM prajJapayati | yaiva ca subhUte skandhatathatA, saiva lokasyApi tathatA | tatkasya heto: ? uktaM hyetatsubhUte tathAgatena-paJca skandhA loka iti saMjJAtA: iti | tasmAttarhi subhUte yA skandhatathatA, sA lokatathatA | yA lokatathatA, sA sarvadharmatathatA | yA sarvadharmatathatA, sA srota ApattiphalatathatA | yA srota ApattiphalatathatA, sA sakRdAgAmiphalatathatA | yA sakRdAgAmiphalatathatA, sA anAgAmi- phalatathatA | yA anAgAmiphalatathatA, sA arhattvaphalatathatA | yA arhattvaphalatathatA, sA pratyekabuddhatvatathatA | yA pratyekabuddhatvatathatA, sA tathAgatatathatA | iti hi tathAgatatathatA ca skandhatathatA ca sarvadharmatathatA ca sarvAryazrAvakapratyekabuddhatathatA ca ekaivaiSA tathatA anekabhAvAbhAvApagatA anekatvAdanAnAtvAdakSayatvAdavikAratvAdadvayatvAda dvaidhIkAratvAt | eva- meSA subhUte tathatA tathAgatena prajJApAramitAmAgamya abhisaMbuddhA | evaM hi subhUte prajJApAra- mitA tathAgatAnAmarhatAM samyaksaMbuddhAnAmasya lokasya saMdarzayitrI | evaM hi subhUte tathA- gato'sya lokasya lokaM saMdarzayati | evaM cAsya lokasya darzanaM bhavati-evaM hi subhUte prajJApAramitA tathAgatAnAmarhatAM samyaksaMbuddhAnAM mAtA jananI janayitrI | evaM hi subhUte tathAgatastathatAmabhisaMbudhya lokasya tathatAM jAnAti, avitathatAM jAnAti, ananyatathatAM jAnAti | evaM ca subhUte tathAgatastathatAmabhisaMbuddha: saMstathAgata ityucyate || @135 sthavira: subhUtirAha-gambhIrA bhagavaMstathatA | ato bhagavaMstathatAto buddhAnAM bhagavatAM bodhi: prabhAvyate prakAzyate | ko'tra bhagavan anyo'dhimokSyate'vinivartanIyo bodhisattvo mahAsattvo'rhan vA paripUrNasaMkalpo dRSTisaMpanno vA pudgala: ? tathA hi bhagavan imAni sthAnAni paramagambhIrANi tathAgatenAbhisaMbudhya AkhyAtAni | evamukte bhagavAnAyuSmantaM subhUtimetadavocat-evametatsubhUte, evametat | paramagambhIrANImAni sthAnAni tathAgatenAbhi- saMbudhya AkhyAtAni | tathA hi subhUte akSayaiSA tathatA, yA tathAgatenAbhisaMbuddhA, abhisaMbudhya akSayAkSayaivAkhyAtA || atha khalu zakradevendrapramukhA: kAmAvacarA rUpAvarAzca devaputrA brahmakAyikAnAM ca viMzatidevaputrasahasrANi yena bhagavAMstenopasaMkramya bhagavata: pAdau zirasAbhivandya ekAnte tasthu: | ekAntasthitAzca te kAmAvacarA rUpAvacarAzca devaputrA bhagavantametadavocan- gambhIrA bhagavan dharmA: prakAzyante | kathaM bhagavan atra lakSaNAni sthApyante ? bhagavAnAha- zUnyamiti devaputrA atra lakSaNAni sthApyante | Animittamiti apraNihitamiti devaputrA atra lakSaNAni sthApyante | anabhisaMskAra iti anutpAda iti anirodha iti asaMkleza iti avyavadAnamiti abhAva iti nirvANamiti dharmadhAturiti tathateti devaputrA atra lakSaNAni sthApyante | tatkasya heto: ? anizritAni hi devaputrA etAni lakSaNAni | AkAzasadRzAni hi devaputrA etAni lakSaNAni | naitAni lakSaNAni tathAgatenArhatA samyaksaMbuddhena sthApitAni | naitAni lakSaNAni rUpasaMkhyAtAni | evaM na vedanAsaMjJA- saMskAravijJAnasaMkhyAtAni | naitAni lakSaNAni rUpanizritAni, na vedanAsaMjJAsaMskAra- vijJAnanizritAni | naitAni lakSaNAni devairvA nAgairvA manuSyairvA ama{1. ##W om##. amanuSyairvA.} nuSyairvA sthApitAni | naitAni lakSaNAni sadevamAnuSAsureNa lokena zakyAni cAlayitum | tatkasya heto: ? sadevamAnuSAsuro'pi hi loka etallakSaNa eva | nApyetAni lakSaNAni kenApi hastena sthApitAni | yo devaputrA evaM vadet-idamAkAzaM kenApi sthApitamiti, api nu sa devaputrA: samyagvadan vadet ? evamukte kAmAvacarA rUpAvarAzca devaputrA bhagavantametadavo- can-na bhagavan AkAzaM kenacitsthApitam | tatkasya heto: ? asaMskRtatvAdbhagavan AkAzasya nAkAzaM kenacitsthApitam || atha khalu bhagavAMstAn kAmAvacarAn rUpAvarAMzca devaputrAnAmantrayate sma-evametaddeva- putrA: | utpAdAdvA tathAgatAnAmanutpAdAdvA tathaivaitA{2.##W## tAni ##for## etAni.}ni lakSaNAni sthitAni | tatkasya heto: ? yathaitAni hi sthitAni, tathAbhUtAni tathAgatenAbhisaMbudhya AkhyAtAni | tasmAddeva- putrAstathAgatastathAgata ityucyate || @136 atha khalvAyuSmAn subhUtirbhagavantametadavocat-gambhIrANi bhagavan imAni lakSaNAni tathAgatenAbhisaMbuddhAni | tathAgatAnAM cAsaGgajJAnaM yaduta prajJApAramitA | asaGgajJAnAya prajJApAramitA tathAgatAnAM gocara: | evamukte bhagavAnAyuSmantaM subhUtimetadavocat-evameta- tsubhUte, evametat | evaM hi subhUte prajJApAramitA tathAgatAnAmarhatAM samyaksaMbuddhAnAmasya lokasya saMdarzayitrI | yathA subhUte tathAgatA arhanta: samyaksaMbuddhA imaM dharmaM prajJApAramitAmupa- nizritya viharanti, tathaivaite dharmA: sadA sthitA:, asthAnatastathAgatairabhisaMbuddhA: | ataste dharmamevopanizritya viharanti, dharmaM satkurvanti gurukurvanti mAnayanti pUjayantyarcayantyapacAyanti | prajJApAramitaivaiSA subhUte dharmANAM dharmateti tathAgatA arhanta: samyaksaMbuddhA: prajJApAramitAM satkurvanti gurukurvanti mAnayanti pUjayantyarcayantyapacAyanti | tatkasya heto: ? ato hi subhUte prajJApAramitAtastathAgatAnAmarhatAM samyaksaMbuddhAnAM sarvajJatAyA: prabhAvanA bhavati | kRtajJA: kRtavedinazca tathAgatA arhanta: samyaksaMbuddhA: | yatkhalu subhUte samyagvadanto vadeyu:-kRtajJa: kRtavedIti, tattathAgataM hi te samyagvadanto vadanti-kRtajJa: kRtavedIti | yatkhalu subhUte tathAgato'rhan samyaksaMbuddho yena yena yAnenAgata:, yayA yayA pratipadA anuttarAM samyaksaM- bodhimabhisaMbuddha:, tathAgatastadeva yAnaM tAmeva pratipadamanugRhNIte anuparipAlayati, tayaiva kRtajJatayA kRtaveditayA | iyaM subhUte tathAgatasya kRtajJatA kRtaveditA draSTavyA | punaraparaM subhUte tathAgatena sarvadharmA akRtA akRtA ityabhisaMbuddhA:, avikRtA avikRtA ityabhisaMbuddhA:, buddhA:, anabhisaMskRtA anabhisaMskRtA ityabhisaMbuddhA: | iyamapi subhUte tathAgatasya kRtajJatA kRtaveditA draSTavyA | prajJApAramitAM hyAgamya subhUte tathAgatasyArhata: samyaksaMbuddhasya evaM sarvadharmeSu jJAnaM pravRttam | anenApi subhUte paryAyeNa prajJApAramitA tathAgatAnAmarhatAM samya- ksaMbuddhAnAmasya lokasya saMdarzayitrI || evamukte AyuSmAn subhUtirbhagavantametadavocat-yadA bhagavan sarvadharmA ajAnakA apazyakA:, tadA kathaM bhagavan prajJApAramitA tathAgatAnAmarhatAM samyaksaMbuddhAnAmasya lokasya saMdarzayitrI ? evamukte bhagavAnAyuSmantaM subhUtimetadavocat-sAdhu sAdhu subhUte, yastvaM tathAgatamarhantaM samyaksaMbuddhametamarthaM paripraznIkartavyaM manyase | subhUtirevamAha-sarvadharmA ajAnakA apazyakA iti | evametatsubhUte, evametat | sarvadharmA ajAnakA apazyakA: | kathaM subhUte sarvadharmA ajAnakA apazyakA: ? sarvadharmA hi subhUte zUnyA: | sarvadharmA hi subhUte anizritA: | evaM hi subhUte sarvadharmA ajAnakA apazyakA: | evamete subhUte sarvadharmA: prajJApAramitAmAgamya tathAgatairabhisaMbuddhA: evamapi subhUte prajJApAramitA tathAgatAnAmarhatAM samyaksaMbuddhAnAmasya lokasya saMdarzayitrI rUpasyAdRSTatvAt | evaM vedanAyA: saMjJAyA: saMskArANAM vijJAnasyAdRSTatvAtsaMdarzayitrI | evaM hi subhUte prajJApAramitA tathAgatAnAmarhatAM samyaksaM- buddhAnAmasya lokasya saMdarzayitrI bhavati || @137 subhUtirAha-kathaM bhagavan rUpasyAdRSTatA bhavati ? kathaM vedanAyA: saMjJAyA: saMskArANAm ? kathaM bhagavan vijJAnasyAdRSTatA bhavati ? bhagavAnAha-yadi subhUte na rUpArambaNaM vijJAnamutpadyate, evaM rUpasyAdRSTatA bhavati | evaM vedanA saMjJA saMskArA: | yadi subhUte na vijJAnArambaNaM vijJAnamutpadyate, evaM vijJAnasyAdRSTatA bhavati | yA ca subhUte rUpasyAdRSTatA, yA ca vedanAyA: saMjJAyA: saMskArANAm, yA ca subhUte vijJAnasyAdRSTatA, saiva lokasya dRSTatA bhavati | evaM hi subhUte lokastathAgatena dRSTo bhavati | evaM hi subhUte prajJApAramitA tathAgatAnAmarhatAM samyaksaMbuddhAnAmasya lokasya saMdarzayitrI | kathaM ca subhUte prajJApAramitA lokaM saMdarzayati ? iti loka: zUnya iti lokaM sUcayati, evaM prajJApayati, evaM lokaM saMdarzayati | iti loko'cintya iti, loka: zAnta iti, loko vivikta iti lokavizuddhyA lokaM sUcayati | evaM lokaM prajJApayati, evaM saMdarzayatIti || AryASTasAhasrikAyAM prajJApAramitAyAM lokasaMdarzanaparivarto nAma dvAdaza: || @138 13 acintyaparivartastrayodaza: | atha khalvAyuSmAn subhUtirbhagavantametadavocat-gambhIrA bhagavan prajJApAramitA | mahAkRtyena bateyaM bhagavan prajJApAramitA pratyupasthitA | acintyakRtyenAtulyakRtyenAprameyakRtye- nAsaMkhyeyakRtyenAsamasamakRtyena bateyaM bhagavan prajJApAramitA pratyupasthitA | bhagavAnAha- evametatsubhUte, evametat | mahAkRtyeneyaM subhUte prajJApAramitA pratyupasthitA | acintyakRtye- nAtulyakRtyenAprameyakRtyenAsaMkhyeyakRtyenAsamasamakRtyeneyaM subhUte prajJApAramitA pratyutpasthitA | kathaM ca subhUte acintyakRtyeneyaM prajJApAramitA pratyupasthitA ? acintyaM hi subhUte tathA- gatatvaM buddhatvaM svayaMbhUtvaM sarvajJatvam | evaM hi subhUte acintyakRtyeneyaM prajJApAramitA pratyupasthitA | na hIdaM zakyaM cittena cintayitum | tatkasya heto: ? na hi cittaM vA cetanA vA caitasiko vA atra dharma: pravartate | kathaM ca subhUte atulyakRtyeneyaM prajJApAramitA pratyupasthitA ? na zakyaM subhUte tathAgatatvaM buddhatvaM svayaMbhUtvaM sarvajJatvaM cintayituM vA tulayituM vA | evaM hi subhUte atulyakRtyeneyaM prajJApAramitA pratyupasthitA | kathaM ca subhUte aprameya- kRtyeneyaM prajJApAramitA pratyupasthitA ? aprameyaM hi subhUte tathAgatatvaM buddhatvaM svayaMbhUtvaM sarvajJatvam | evaM hi subhUte aprameyakRtyeneyaM prajJApAramitA pratyupasthitA | kathaM ca subhUte asaMkhyeyakRtyeneyaM prajJApAramitA pratyupasthitA ? asaMkhyeyaM hi subhUte tathAgatatvaM buddhatvaM svayaMbhUtvaM sarvajJatvam | evaM hi subhUte asaMkhyeyakRtyeneyaM prajJApAramitA pratyupasthitA | kathaM ca subhUte asamasamakRtyeneyaM prajJApAramitA pratyupasthitA ? nAsti subhUte tathAgatasyArhata: samyaksaMbuddhasya svayaMbhuva: sarvajJasya sama:, kuta: punaruttara: ? evaM hi subhUte asamasamakRtyeneyaM prajJApAramitA pratyupasthitA || sthavira: subhUtirAha-kiM punarbhagavaMstathAgatatvamevAcintyamatulyama prameyamasaMkhyeyamasama- samam ? evaM buddhatvameva svayaMbhUtvameva sarvajJatvameva atulyamaprameyamasaMkhyeyamasamasamam, utAho rUpamapyacintyamatulyamaprameyamasaMkhyeyamasamasamam ? evaM vedanApi saMjJApi saMskArA api ? vijJAnamapyacintyamatulyamaprameyamasaMkhyeyamasamasamam, utAho sarvadharmA apyacintyA atulyA aprameyA asaMkhyeyA asamasamA: ? evamukte bhagavAnAyuSmantaM subhUtimetadavocat-evameta- tsubhUte, evametat | rUpamapi subhUte acintyamatulyamaprameyamasaMkhyeyamasamasamam | evaM vedanApi saMjJApi saMskArA api | vijJAnamapi subhUte acintyamatulyamaprameyamasaMkhyeyamasabhasamam | evaM sarvadharmA api subhUte acintyA atulyA aprameyA asaMkhyeyA asamasamA: | tatkasya heto: ? rUpasya hi subhUte yA dharmatA, na tatra cittaM na cetanA na caitasikA dharmA na tulanA | evaM vedanAyA: saMjJAyA: saMskArANAm | vijJAnasya hi subhUte yA dharmatA, na tatra cittaM na cetanA na caitasikA dharmA na tulanA | sarvadharmANAM hi subhUte yA dharmatA, na tatra cittaM na cetanA na caitasikA dharmA na tulanA | evaM hi subhUte rUpamapyacintyamatulyam | evaM vedanApi saMjJApi saMskArA api | vijJAnamapyacintyamatulyam | evaM sarvadharmA apyacintyA atulyA: | rUpamapi @139 subhUte aprameyam | evaM vedanApi saMjJApi saMskArA api | vijJAnamapi subhUte aprameyam, sarvadharmA api subhUte aprameyA: | tatkasya heto: ? rUpasya hi subhUte pramANaM na prajJAyate | evaM vedanAyA: saMjJAyA: saMskArANAm | vijJAnasya hi subhUte pramANaM na prajJAyate | sarvadharmANA- mapi hi subhUte pramANaM na prajJAyate | kena kAraNena subhUte rUpasya pramANaM na prajJAyate ? kena kAraNena vedanAyA: saMjJAyA: saMskArANAm ? kena kAraNena subhUte vijJAnasya pramANaM na prajJAyate ? kena kAraNena subhUte sarvadharmANAmapi pramANaM na prajJAyate ? rUpasya hi subhUte pramANaM na vidyate | evaM vedanAyA: saMjJAyA: saMskArANAm | vijJAnasya hi subhUte pramANaM na vidyate | sarvadharmANAmapi hi subhUte pramANaM na vidyate | kena kAraNena subhUte rUpasya pramANaM na vidyate ? evaM vedanAyA: saMjJAyA: saMskArANAm ? kena kAraNena subhUte vijJAnasya pramANaM na vidyate ? kena kAraNena subhUte sarvadharmANAmapi pramANaM na vidyate ? apramANatvAtsubhUte sarva- dharmANAm | rUpamapi subhUte asaMkhyeyam | evaM vedanA saMjJA saMskArA: | vijJAnamapi subhUte asaMkhyeyam | sarvadharmA api subhUte asaMkhyeyA:, gaNanAsamatikrAntatvAt | rUpamapi subhUte asamasamam | evaM vedanA saMjJA saMskArA: | vijJAnamapi subhUte asamasamam | evaM sarvadharmA api subhUte asamasamA:, AkAzasamatvAtsubhUte sarvadharmANAm | tatkiM manyase subhUte api tu astyAkAzasya samo vA gaNanA vA pramANaM vA tulyaM vA cittaM vA caitasikA vA dharmA: ? subhUtirAha-no hIdaM bhagavan | bhagavAnAha-evameva subhUte anena paryAyeNa sarvadharmA api acintyA atulyA aprameyA asaMkhyeyA asamasamA: | ete ca subhUte tathAgatadharmA acintyA- zcittoparamatvAt, atulyAstulanAsamatikrAntatvAt | acintyA atulyA iti subhUte vijJAna- gatasyaitaddharmasyAdhivacanam | evamaprameyA asaMkhyeyA asamasamA iti subhUte samasaMkhyApramANo- paramatvAdaprameyA asaMkhyeyA asamasamAstathAgatadharmA: | AkAzasamAsaMkhyeyAprameyatayA asamasamA asaMkhyeyA aprameyA ete dharmA: | AkAzatulyatayA atulyA asamavahitA bateme dharmA: | tasmAtsubhUte atulyA ete dharmA ucyante | AkAzAcintyatayA acintyA ete dharmA: | AkAzAtulyatayA atulyA ete dharmA: | AkAzAprameyatayA aprameyA ete dharmA: | AkAzA- saMkhyeyatayA asaMkhyeyA ete dharmA: | AkAzAsamasamatayA asamasamA ete dharmA: | asyAM khalu punaracintyatAyAmatulyatAyAmaprameyatAyAmasaMkhyeya tAyAmasamasamatAyAM bhASyamANAyAM paJcAnAM bhikSuzatAnAmanupAdAya AsravebhyazcittAni vimuktAni, viMzatezca bhikSuNIzatAnAmanupAdAya AsravebhyazcittAni vimuktAni, SaSTezcopAsakazatAnAM virajo vigatamalaM dharmeSu dharmacakSu- rvizuddham, triMzatezcopAsikAnAM virajo vigatamalaM dharmeSu dharmacakSurvizuddham, viMzatyA ca virzuddham, triMzatezcopAsikAnAM virajo vigatamalaM dharmeSu dharmacakSurvizuddham, viMzatyA ca bodhisattvairanutpattikeSu dharmeSu kSAnti: pratilabdhAbhUt | te ca bhagavatA ihaiva bhadrakalpe vyAkRtA anuttarAyAM samyaksaMbodhau | ye'pi te upAsakA upAsikAzca yeSAM virajo vigatamalaM dharmeSu dharmacakSurvizuddham, te'pi bhagavatA vyAkRtA: | teSAmapyanupAdAyAsravebhyazcittaM vimokSyate || @140 atha khalvAyuSmAn subhUtirbhagavantametadavocat-gambhIrA bhagavan prajJApAramitA | mahAkRtyena bateyaM bhagavan prajJApAramitA pratyupasthitA | evamukte bhagavAnAyuSmantaM subhUtimeta- davocat-evametatsubhUte, evametat | gambhIrA subhUte prajJApAramitA | mahAkRtyeneyaM subhUte prajJApAramitA pratyupasthitA | tatkasya heto: ? atra hi subhUte sarvajJatA samAyuktA, atra pratyekabuddhabhUmi: samAyuktA, atra sarvazrAvakabhUmi: samAyuktA | tadyathApi nAma subhUte rAjJa: kSatriyasya mUrdhAbhiSiktasya janapadasthAmavIryaprAptasya yAni tAni rAjakRtyAni, yAni ca nagarakRtyAni, yAni ca janapadakRtyAni, sarvANi tAni amAtyasamAyuktAni bhavanti | alpotsukastato rAjA bhavatyapahRtabhAra: | evameva subhUte ye kecidbuddhadharmA vA pratyekabuddhadharmA vA zrAvakadharmA vA, sarve te prajJApAramitAsamAyuktA: | prajJApAramitA tatra kRtyaM karoti | anena subhUte paryAyeNa mahAkRtyeneyaM prajJApAramitA pratyupasthitA rUpasyAparigrahAya anabhi- nivezAya | evaM vedanAyA: saMjJAyA: saMskArANAm | vijJAnasyAparigrahAya anabhinivezAya, srota ApattiphalasyAparigrahAyAnabhinivezAya, evaM sakRdAgAmiphalasyAnAgAmiphalasyArhattva- phalasyAparigrahAyAnabhiniveSAya, pratyekabodheraparigrahAyAnabhinivezAya, sarvajJatAyA apari- grahAyAnabhinivezAya prajJApAramitA pratyupasthitA || subhUtirAha-kathaM bhagavan sarvajJatAyA aparigrahAyAnabhinivezAya prajJApAramitA pratyupasthitA ? bhagavAnAha-tatkiM manyase subhUte samanupazyasi tvamarhattvaM yatra parigrahaM vA abhinivezaM vA kuryA: ? subhUtirAha-no hIdaM bhagavan | nAhaM bhagavaMstaM dharmaM samanupazyAmi yaM parigRhNIyAmabhinivezeyaM vA arhattvamiti | bhagavAnAha-evametatsubhUte, evametat | ahamapi subhUte tathAgatatvaM na samanupazyAmi | so'haM subhUte tathAgatatvamasamanupazyan na parigRhNAmi nAbhiniveze | tasmAttarhi subhUte sarvajJatApyaparigrahA anabhinivezA | subhUtirAha-sarvajJatApi bhagavan aparigrahA anabhinivezeti ? mA bhagavan navayAnasaMprasthitA: parIttakuzalamUlA bodhisattvA mahAsattvA imaM nirdezaM zrutvA uttrasiSu: saMtrasiSu: saMtrAsamApatsyante | api tu khalu punarbhagavan ye bodhisattvA mahAsattvA hetusaMpannA: pUrvajinakRtAdhikArA dIrgharAtrAvaropita- kuzalamUlA bhaviSyanti, ta imAM gambhIrAM prajJApAramitAM zrutvA adhimokSyanti | bhagavAnAha- evametatsubhUte, evametat || atha khalu te kAmAvacarA rUpAvarAzca devaputrA bhagavantametadavocan-gambhIrA bhagavan prajJApAramitA, durdRzA duranubodhA | pUrvajinakRtAdhikArA dIrgharAtrAvaropitakuzalamUlAste bhagavan sattvA bhaviSyanti, ya enAM gambhIrAM prajJApAramitAmadhimokSyanti | sacedbhagavaMstrisAhasra- mahAsAhasre lokadhAtau ye sattvA:, te sarve zraddhAnusAribhUmau kalpaM vA kalpAvazeSaM vA careyu:, yazceha gambhIrAyAM prajJApAramitAyAmekadivasamapi kSAntiM rocayedgaveSeta cintayettulaye- dupaparIkSeta upanidhyAyet, ayameva bhagavaMstebhya: zreyAn | evamukte bhagavAMstAn kAmAva- @141 carAn rUpAvacarAMzca devaputrAnAmantrayAmAsa-yadi devaputrA: kazcideva kulaputro vA kula- duhitA vA imAM gambhIrAM prajJApAramitAM zRNuyAt, yAvadasya devaputrA: kSiprataraM nirvANaM pratikAGkSitavyam, na tveva teSAM zraddhAnusAribhUmau kalpaM vA kalpAvazeSaM vA caratAm | atha khalu te kAmAvacarA rUpAvacarAzca devaputrA bhagavantametadavocan-mahApAramiteyaM bhagavan yaduta prajJApAramitA | ityuktvA bhagavata: pAdau zirasA abhivandya bhagavantaM tri: pradakSiNIkRtya bhagavato'ntikAd gamiSyAma ityArocya prakrAntA: | te'vidUraM gatvA antarhitA: | kAmAvacarAzca devaputrA: kAmadhAtau prAtiSThanta, rUpAvacarAzca devaputrA brahmaloke prAtiSThanteti || AryASTasAhasrikAyAM prajJApAramitAyAmacintyaparivarto nAma trayodaza: || @142 14 aupamyaparivartazcaturdaza: | atha khalvAyuSmAn subhUtirbhagavantametadavocat-yo bhagavan bodhisattvo mahAsattva: sahasravaNenaiva asyAM gambhIrAyAM prajJApAramitAyAmadhimucyate nAvalIyate na saMlIyate nAvatiSThate na dhandhAyati na vicikitsati na kAGkSati, abhinandati ca prajJApAramitAm, sa bhagavan kutazcyutvA kutropapanna: ? bhagavAnAha-ya: subhUte bodhisattvo mahAsattva: sahasravaNenaiva asyAM gambhIrAyAM prajJApAramitAyAmadhimokSyate nAvaleSyate na saMleSyate nAvasthAsyate na dhandhAyiSyati na vicikitsiSyati na kAGkSiSyati, abhinandiSyati ca darzanaM zravaNaM ca, dhArayiSyati bhAvayiSyatyenAM gambhIrAM prajJApAramitAm, prajJApAramitApratisaMyuktAMzca manasikArAnna vihA- syati, na vipRSThIkariSyati mAnasam, chandaM janayiSyatyudgrahItuM dhArayituM vAcayituM paryavAptuM pravartayitum, kariSyatyanubandham, anugamiSyati dharmabhANakaM notsrakSyati | tadyathApi nAma subhUte taruNavatsA gaurnotsRjati vatsam, evameva subhUte yo bodhisattvo mahAsattva enAM gambhIrAM prajJApAramitAM zrutvA tAvanna prahAsyati dharmabhANakaM yAvadasyeyaM prajJApAramitA kAyagatA vA bhaviSyati pustakagatA vA, ayaM subhUte bodhisattvo mahAsattvo manuSyebhya eva cyuto manuSyeSvevopapanna: || subhUtirAha-syAdbhagavan etaireva guNai: samanvAgato bodhisattvo mahAsattvo'nyebhyo buddhakSetrebhyazcyuta ihopapanna: ? bhagavAnAha-syAtsubhUte bodhisattvo mahAsattvo'nyebhyo buddha- kSetrebhyo'nyAn buddhAn bhagavata: paryupAsya paripRcchya paripraznIkRtya tebhyazcyuta ihopapanna:, etaireva guNai: samanvAgato veditavya: | punaraparaM subhUte yo bodhisattvo mahAsattvastuSitebhyo devebhyazcayuta ihopapanna:, so'pyetaireva guNai: samanvAgato veditavya: | yena maitreyo bodhisattvo mahAsattva: paryupAsita: paripRSTa: paripRcchita: paripraznIkRta: imAM prajJApAramitAmArabhya, so'pyetaireva guNai: samanvAgato veditavya: | yena khalu puna: subhUte bodhisattvena mahAsattvena pUrvAntata iyaM gambhIrA prajJApAramitA zrutAM, na tu paripRSTA bhavet, na paripRcchitA na pari- praznIkRtA, tasya punarapi manuSyeSvevopapannasya asyAM gambhIrAyAM prajJApAramitAyAM bhASyamANAyAM bhavati kAGkSAyitatvam, bhavati dhandhAyitatvam, bhavati cittasyAvalInatA, veditavyameta- tsubhUte, ayaM bodhisattva: pUrvAntato'pyaparipRcchakajAtIyo'bhUt | tatkasya heto: ? tathA hi asyAM asyAM gambhIrAyAM prajJApAramitAyAM bhASyamANAyAM bhavati kAGkSAyitatvam, bhavati dhandhAyitatvam, bhavati cittasyAvalInateti || punaraparaM subhUte yena bodhisattvena mahAsattveneyaM gambhIrA prajJApAramitA pUrvAntato'pi zrutA bhavati, paryupAsitA paripRSTA paripRcchitA paripraznIkRtA ca bhavati, ekaM vA dinaM dve vA trINi vA catvAri vA paJca vA dinAni, tasya tAvatkAlikI zraddhA bhavati, saMhriyate ca, punarevAsaMhAryA ca bhavati paripRcchayA | tatkasya heto: ? evaM hyetatsubhUte bhavati-yena pUrvaM na saMparipRSTA bhavatIyaM prajJApAramitA, na saMparipRcchitA, @143 na saMparipraznIkRtA, na cAnuvartitA bhavati, tasya kaMcitkAlaM chando'nuvartate asyAM gambhIrAyAM prajJApAramitAyAM zravaNAya, kaMcitkAlaM chando na bhavati | sa punarevo- tkSipyate'vasIdati | tasya calAcalA buddhirbhavati | tUlapicUpamazca sa bhavati | so'yaM bodhisattvo'cirayAnasaMprasthito veditavya: | navena yAnenAgata: sa bodhisattvastAM zraddhAM taM prasAdaM taM chandaM prahAsyati, yadutainAM gambhIrAM prajJApAramitAM nAnugrahISyati nAnuvartiSyate, nAnuparivArayiSyati | tasya dvayorbhUmyoranyatarA bhUmi: pratikAGkSitavyA-zrAvakabhImirvA pratyekabuddhabhUmirvA | tadyathApi nAma subhUte mahAsamudragatAyAM nAvi bhinnAyAM ye tatra kASThaM vA na gRhNanti phalakaM vA, mRtazarIraM vA nAdhyAlambante, veditavyametat-aprAptA evaite pAramudake kAlaM kariSyantIti | ye khalu puna: subhUte mahAsamudragatAyAM nAvi bhinnAyAM tatra kASThaM vA gRhNanti phalakaM vA, mRtazarIraM vA adhyAlambante, veditavyametatsubhUte-naite udake kAlaM kariSyanti, svastinA anantarAyeNa pAramuttariSyanti, akSatAzcAnupahatAzca sthale sthAsyantIti | evameva subhUte yo bodhisattva: zraddhAmAtrakeNa prasAdamAtrakeNa premamAtrakeNa chandamAtrakeNa samanvAgata: sa ca prajJApAramitAM nAdhyAlambate, veditavyametatsubhUte antaraivaiSa vyadhvani vyavasAdamApatsyate, aprApta eva sarvajJatAM zrAvakatve pratyekabuddhatve vA sthAsyatIti | yeSAM khalu puna: subhUte bodhisattvAnAM mahAsattvAnAmasti zraddhA, asti kSAnti:, asti ruci:, asti chanda:, asti vIryam, astyapramAda:, astyadhimukti:, astyadhyAzaya:, asti tyAga:, asti gauravam, asti prIti:, asti prAmodyam, asti prasAda:, asti prema, astyanikSiptadhuratA anuttarAM samyaksaMbodhimabhisaMboddhum, te ca prajJApAramitAmadhyAlambante | evaM teSAM sA zraddhA sA kSAnti: sA ruci: sa cchanda: tadvIryaM so'pramAda: sAdhimukti: so'dhyAzaya: sa tyAga: tadgauravaM sA prIti: tatprAmodyaM sa prasAda: tatprema sA anikSiptadhuratA anuttarAM samyaksaM- bodhimabhisaMboddhum | te ca prajJApAramitAM prApya sarvajJatAyAM sthAsyanti | tadyathApi nAma subhUte strI vA puruSo vA aparipakvena ghaTenodakaM parivahet, veditavyametatsubhUte-nAyaM ghaTazciramanuvartsyate, kSiprameva paribhetsyate, pravileSyate iti | tatkasya heto: ? yathApi nAma tadaparipakvatvAddhaTasya, sa bhUmiparyavasAna eva bhaviSyatIti | evameva subhUte kiMcApi bodhisattvasya asti zraddhA asti kSAnti: asti ruci: asti chanda: asti vIryam astyapramAda:, astyadhimukti: astyadhyAzaya: asti tyAga:, asti gauravam, asti prIti: asti prAmodyam, asti prasAda:, asti prema, astyanikSiptadhuratA anuttarAM samyaksaMbodhimabhisaMboddhum | sa ca prajJApAramitayA upAyakauzalyena ca aparigRhIto bhavati, veditavyametatsubhUte ayaM bodhisattvo'ntarA vyadhvani vyavasAdamApatsyata iti | kazca subhUte bodhisattvasyAntarA vyadhvani vyavasAda:-zrAvakabhUmirvA pratyekabuddhabhUmirvA ? tadyathApi nAma subhUte strI vA puruSo vA suparipakvena ghaTana nadIto vA sarasto va taDAgato vA udapAnAdvA tato'nyebhyo vA udakAdhArebhya udakaM parivahet, tasya tadudakaM parivahato veditavyametatsubhUte svastinA @144 anantarAyeNa ayaM ghaTo gRhaM gamiSyatIti | tatkasya heto: ? yathApi nAma suparipakvatvA- ddhaTasya | evameva subhUte yasya bodhisattvasya asti zraddhA asti kSAnti: asti ruci: asti chanda:, asti vIryam, astyapramAda:, astyadhimukti: astyadhyAzaya:, asti tyAga:, asti gauravam, asti prIti: asti prAmodyam, asti prasAda:, asti prema, astyanikSiptadhuratA anuttarAM samyaksaMbodhimabhisaMboddhum | sa ca prajJApAramitayA upAyakauzalyena ca parigRhIto bhavati | veditavyametatsubhUte nAyaM bodhisattvo mahAsattvo'ntarA vyadhvani vyavasAdamApatsyate | akSato'nupahata: sarvajJatAyAM sthAsyatIti | tadyathApi nAma subhUte duSprajJajAtIya: puruSa: sAmudrikAM nAvamanAkoTitAmaparikarmakRtAM cirabandhanabaddhAmudake'vatArya samAropitabhANDAM paripUrNAM bhArArtAmabhirUDha: syAt, veditavyametatsubhUte-evaMdharmeyaM naurbhaviSyati, yaduta udake'saMtIrNabhANDaiva saMsatsyatIti | tasyAnyena bhANDaM bhaviSyati, anyena sA naurvipatsyate iti | evaM sa sArthavAho'nupAyakuzalo dauSprajJena mahatA arthaviyogena samanvAgato bhaviSyati, mahatazca ratnAkarAtparihINo bhaviSyatIti | evameva subhUte kiMcApi bodhisattvasya asti zraddhA asti kSAnti:, asti ruci: asti chanda:, asti vIryam, astyapramAda:, astyadhi- mukti: astyadhyAzaya:, asti tyAga:, asti gauravam, asti prIti:, asti prAmodyam, asti prasAda:, asti prema, astyanikSiptadhuratA anuttarAM samyaksaMbodhimabhisaMboddhum, sa ca prajJApAra- mitayA upAyakauzalyena ca virahito bhavati, veditavyametatsubhUte aprApta evAyaM bodhisattva: sarvajJatAratnAkaramantarA saMsatsyati, vyavasAdamApatsyate, mahata: svArthAtparihINo bhaviSyati, mahatazca parArtharatnarAze: parihINo bhaviSyati, yaduta sarvajJatAmahArtharatnAkarAtparihINatvAditi | kA puna: subhUte bodhisattvasya antarA vyadhvani saMsIdanA ? yaduta srAvakabhUmirvA pratyeka- buddhabhUmirvA | tadyathApi nAma subhUte paNDitajAtIya: sArthavAha: sAmudrikAM nAvaM subaddhAM bandhayitvA svAkoTitAmAkoTayitvA suparikarmakRtAM kRtvA udake'vatArya bhANDamAropya pUrNAM kRtvA samaM yojayitvA yuktena vAtenAbhipretAM dizamanupUrveNa gacchet, tatastadyAnamiti, vedita- vyametatsubhUte neyaM naurudake saMsatsyati | gamiSyatIyaM naustaM pradezaM yatrAnayA gantavyam | mahAlAbhena cAyaM sArthavAha: saMyokSyate yaduta laukikai ratnairiti | evameva subhUte yasya bodhisattvasya mahAsattvasya asti zraddhA asti kSAnti: asti ruci: chanda: asti vIryam, astyapramAda: astyadhimukti:, astyAdhyAzaya:, asti tyAga:, asti gauravam, asti prIti: asti prAmodyam, asti prasAda:, asti prema, astyanikSiptadhuratA anuttarAM samyaksaMbodhimabhisaMboddhum, sa ca prajJA- pAramitayA parigRhIta upAyakauzalyena cAvirahito bhavati, veditavyametatsubhUte nAyaM bodhisattvo- mahAsattvo'ntarA vyadhvani saMsatsyati, na vyavasAdamApatsyate, sthAsyatyayaM bodhisattvo mahAsattvo 'nuttarAyAM samyaksaMbodhau | tatkasya heto: ? evaM hyetatsubhUte bhavati-yato'sya bodhisattvasya mahAsattvasya asti zraddhA, asti kSAnti:, asti ruci:, asti chanda:, asti vIryam, astyapramAda:, astyadhimukti:, astyadhyAzaya:, asti tyAga:, asti gauravam, asti @145 asti prIti:, asti prAmodyam, asti prasAda:, asti prema, astyanikSiptadhuratA anuttarAM samyaksaMbodhimabhisaMboddhum | ete cAsya dharmA: prajJApAramitayA parigRhItA upAyakauzalyena cAvirahitA na zrAvakabhUmiM na pratyekabuddhabhUmiM vA pratipatsyante | api tu yena sarvajJatA, tenaite dharmA abhimukhA: saMprasthitA:, tato'syA anuttarAyA: samyaksaMbodherabhisaMbodhAya bhaviSyantIti | tadyathApi nAma subhUte kazcideva puruSo jIrNo vRddho mahallaka: saviMzativarSazatiko jAtyA bhavet, tasya kazcideva zarIre vyAdhirutpadyeta vAtato vA pittato vA zleSmato vA saMnipAtato vA | takiM manyase subhUte api nu sa puruSo'parigRhIto maJcAduttiSThet ? subhUtirAha-no hIdaM bhagavan | bhagavAnAha-sacetpuna: subhUte sa puruSo maJcAduttiSThet, atha ca punarna prati- balo'rdhakrozAntaramapi prakramitum | sa tayA jarayA tena ca vyAdhinA kSapito yadyapi maJcA- duttiSThet, tathApi punarapratibala: sa puruSa: prakramaNAya | evameva subhUte kiMcApi bodhi- sattvasya asti zraddhA, asti kSAnti:, asti ruci:, asti chanda:, asti vIryam, astya- pramAda:, astyadhimukti:, astyadhyAzaya:, asti tyAga:, asti gauravam, asti prIti:, asti prAmodyam, asti prema, astyanikSiptadhuratA anuttarAM samyaksaMbodhimabhisaMboddhum | sa ca prajJApAramitayA aparigRhIta upAyakauzalyena ca virahito bhavati, kiMcApi saMprasthito- 'nuttarAM samyaksaMbodhimabhisaMboddhum | atha ca puna: subhUte evaM veditavyam-ayaM bodhi- sattvo'ntarA vyadhvani saMsatsyati, vyavasAdamApatsyate, yaduta zrAvakabhUmau vA pratyekabuddhabhUmau vA sthAsyatIti | tatkasya heto: ? yathApi nAma prajJApAramitayA aparigRhItatvAdupAyakauza- lyena ca virahitatvAt | tadyathApi nAma subhUte sa eva puruSo jIrNo vRddho mahallaka: saviMzativarSazatiko jAtyA bhavet, tasya zarIre kazcideva vyAdhirutpadyeta vAtato vA pittato vA zleSmato vA saMnipAtato vA, sa ca maJcAduttiSThet | tamenaM dvau balavantau puruSau vAmadakSiNAmyAM pArzvAbhyAM svadhyAlambitamadhyAlambya suparigRhItaM parigRhya evaM vadetAm- gaccha tvaM bho: puruSa yenAkAGkSasi yAvaccAkAGkSasi gantum, anuparigRhItastvamAvAbhyAm, na tavAntarAmArge patanabhayaM bhaviSyati, yAvanna tvaM tadadhiSThAnamanuprApto bhaviSyasi, yatra tvayA gantavyamiti | evameva subhUte yasya bodhisattvasya mahAsattvasya asti zraddhA, asti kSAnti:, asti ruci:, asti chanda:, asti vIryam, astyapramAda:, astyadhimukti:, astyadhyA- zaya:, asti tyAga:, asti gauravam, asti prIti:, asti prAmodyam, asti prasAda:, asti prema astyanikSiptadhuratA anuttarAM samyaksaMbodhimabhisaMboddhum, sa ca prajJApAramitayA anuparigRhIto bhavati, upAyakauzalyasamanvAgatazca bhavati | veditavyametatsubhUte nAyaM bodhisattvo mahAsattvo'ntarA vyadhvani saMsatsyati, na vyavasAdamApatsyate, pratibalo'yaM bodhisattvo mahAsattvastatsthAnamanuprAptuM yadutAnuttaraM samyaksaMbodhisthAnamiti || AryASTasAhasrikAyAM prajJApAramitAyAmaupamyaparivarto nAma caturdaza: || @146 15 devaparivarta: paJcadaza: | atha khalvAyuSmAn subhUtirbhagavantametadavocat-AdikarmikeNa bhagavan bodhisattvena mahAsattvena kathaM prajJApAramitAyAM sthAtavyaM kathaM zikSitavyam ? evamukte bhagavAnAyuSmantaM subhUti- metadavocat-iha subhUte AdikarmikeNa bodhisattvena mahAsattvena prajJApAramitAyAM zikSitu- kAmena kalyANamitrANi sevitavyAni bhaktavyAni paryupAsitavyAni | yAnyenaM prajJApAramitAyAmava- vadiSyanti anuzAsiSyanti, yAni cAsmai prajJApAramitAyA arthamupadekSyanti, tAnyeva cAsya subhUte bodhisattvasya mahAsattvasya kalyANamitrANi veditavyAni | evaM cAsmai prajJApAramitAyA arthamupa- dekSyanti-ehi tvaM kulaputra dAnapAramitAyAM yogamApadyasva, evaM zIlapAramitAyAM kSAntipAra- mitAyAM vIryapAramitAyAM dhyAnapAramitAyAM prajJApAramitAyAM yogamApadyasva | yadyadeva tvaM kulaputra dAnaM dadAsi, tatsarvamanuttarAyAM samyaksaMbodhau pariNAmaya | mA ca tvaM kulaputra anuttarAM samyaksaMbodhiM rUpata: parAmRkSa:, evaM mA vedanAto mA saMjJAto mA saMskArebhya: | mA ca tvaM kulaputra anuttarAM samyaksaMbodhiM vijJAnata: parAmRkSa: | tatkasya heto: ? aparAmRSTA hi kulaputra sarvajJatA | evaM yadyadeva tvaM kulaputra zIlaM rakSasi...peyAlaM...yadyadeva tvaM kulaputra kSAntyA saMpAdayasi, yadyadeva tvaM kulaputra vIryamArabhase, yadyadeva tvaM kulaputra dhyAnaM samApadyase, yadyadeva tvaM kulaputra prajJAyAM parijayaM karoSi, tatsarvamanuttarAyAM samyaksaMbodhau pariNAmaya | mA ca tvaM kulaputra anuttarAM samyaksaMbodhiM rUpata: parAmRkSa: | evaM mA vedanAto mA saMjJAto mA saMskArebhya: | mA ca tvaM kulaputra anuttarAM samyaksaMbodhiM vijJAnata: parAmRkSa: | tatkasya heto: ? aparAmRSTA hi kulaputra sarvajJatA | mA ca tvaM kulaputra zrAvakabhUmau vA pratyekabuddhabhUmau vA spRhAM kArSIriti | evaM hi subhUte Adikarmiko bodhisattvo mahAsattvo'nupUrveNa kalyANa- mitrai: prajJApAramitAyAmavatArayitavya: || subhUtirAha-duSkarakArakA bhagavan bodhisattvA mahAsattvA:, ye'nuttarAM samyaksaMbodhi- mabhisaMboddhuM saMprasthitA: | evaMrUpaM dAnamAgamya, evaMrUpaM zIlam, evaMrUpAM kSAntim, evaMrUpaM vIryam, evaMrUpaM dhyAnam, evaMrUpAM prajJAmAgamya svAdhIne'pi parinirvANe necchanti parinirvAtum | api tu paramadu:khitaM sattvadhAtumabhisamIkSya anuttarAM samyaksaMbodhimabhi- saMboddhukAmA: saMsArAnnottrasyanti | evamukte bhagavAnAyuSmantaM subhUtimetadavocat-evametatsubhUte, evametat | duSkarakArakA: subhUte bodhisattvA mahAsattvA: ye lokahitAya saMprasthitA:, lokasukhAya lokAnukampAyai saMprasthitA:, lokasya trANaM bhaviSyAma:, lokasya zaraNaM bhaviSyAma:, lokasya layanaM bhaviSyAma:, lokasya parAyaNaM bhaviSyAma:, lokasya dvIpA bhaviSyAma:, lokasyAlokA bhaviSyAma:, lokasya pariNAyakA bhaviSyAma:, anuttarAM samyaksaMbodhimabhisaMbudhya lokasya gatirbhaviSyAma:, ityevaMrUpamanuttarAyAM samyaksaMbodhau vIrya- mArabhante | kathaM ca subhUte bodhisattvA mahAsattvA anuttarAM samyaksaMbodhimabhisaMbuddhA: santo lokasya trANaM bhavanti ? yAni tAni subhUte saMsArAvacarANi du:khAni lokasya, tata enaM @147 trAyante, teSAM du:khAnAM prahANAya vyAyacchante, vIryamArabhante | evaM hi subhUte bodhisattvA mahAsattvA anuttarAM samyaksaMbodhimabhisaMbuddhA: santo lokasya trANaM bhavanti | kathaM ca subhUte bodhisattvA mahAsattvA anuttarAM samyaksaMbodhimabhisaMbuddhA: santo lokasya zaraNaM bhavanti ? ye subhUte sattvA jAtidharmiNo jarAdharmiNo vyAdhidharmiNo maraNadharmiNa: zokapari- devadu:khadaurmanasyopAyAsadharmiNa: sattvA:, tAn sarvAn jAtijarAvyAdhimaraNazokaparidevadu:kha daurmanasyopAyAsebhya: parimocayanti | evaM hi subhUte bodhisattvA mahAsattvA anuttarAM samyaksaMbodhimabhisaMbuddhA: santo lokasya zaraNaM bhavanti | kathaM ca subhUte bodhisattvA mahAsattvA anuttarAM samyaksaMbodhimabhisaMbuddhA: santo lokasya layanaM bhavanti ? yatsubhUte tathAgatA arhanta: samyaksaMbuddhA: sattvebhyo'zleSAya dharmaM dezayanti | evaM hi subhUte bodhisattvA mahAsattvA anuttarAM samyaksaMbodhimabhisaMbuddhA: santo lokasya layanaM bhavanti | subhUtirAha- kathaM bhagavan azleSo bhavati ? bhagavAnAha-ya: subhUte rUpasyAsaMbandha:, sa rUpasyAzleSa: | yo rUpasyAzleSa:, sa rUpasyAsaMbandha: | yo rUpasyAsaMbandha:, sa rUpasyAnutpAdo'nirodha: | yo rUpasyAnutpAdo'nirodha:, sa rUpasyAzleSa: | yo rUpasyAzleSa:, ayaM rUpasyAsaMbandha:, ayaM rUpasyAzleSa: | evaM vedanAyA: saMjJAyA: saMskArANAm | ya: subhUte vijJAnasyAsaMbandha:, sa vijJAnasyAzleSa: | yo vijJAnasyAzleSa:, sa vijJAnasyAsaMbandha: | yo vijJAnasyAsaMbandha:, sa vijJAnasyAnutpAdo'nirodha: | yo vijJAnasyAnutpAdo'nirodha:, sa vijJAnasyAzleSa: | yo vijJAnasyAzleSa: ayaM vijJAnasyAsaMbandha:, ayaM vijJAnasyAzleSa: | evaM hi subhUte sarvadharmA asaMzliSTA asaMbaddhA iti jJAnadarzanAdazleSo bhavati | evaM hi subhUte bodhisattvA mahAsattvA anuttarAM samyaksaMbodhimabhisaMbuddhA: santo lokasya layanaM bhavanti | kathaM ca subhUte bodhisattvA mahAsattvA anuttarAM samyaksaMbodhimabhisaMbuddhA: santo lokasya parAyaNaM bhavanti ? yatsubhUte rUpasya pAraM na tadrUpam | yathA ca subhUte pAraM tathA rUpam | evaM vedanA saMjJA saMskArA: | yatsubhUte vijJAnasya pAraM na tadvijJAnam | yathA ca subhUte pAraM tathA vijJAnam | yathA ca subhUte rUpam, evaM vedanA saMjJA saMskArA: | vijJAnaM pAraM tathA sarvadharmA: | subhUtirAha- yadi bhagavan yathA rUpam, evaM vedanA saMjJA saMskArA: vijJAnaM pAraM tathA sarvadharmA:, nanu bhagavan bodhisattvairmahAsattvairabhisaMbuddhA eva bhavanti sarvadharmA: | tatkasya heto: ? na hyatra bhagavan kazcidvikalpa: | bhagavAnAha-evametatsubhUte, evametat | yattatpAraM na tatra kazcidvi- kalpa: | avikalpatvAtsubhUte bodhisattvairmahAsatvairabhisaMbuddhA eva bhavanti sarvadharmA: | idamapi subhUte paramaduSkaraM bodhisattvAnAM mahAsattvAnAm, ya evaM ca sarvadharmAnupanidhyAyanti, na ca sAkSAtkurvanti, na cAvalIyante-evamasmAbhirete dharmA abhisaMboddhavyA:, evaM ca anuttarAM samyaksaMbodhimabhisaMbudhya enAn dharmAn dezayiSyAma: prakAzayiSyAma ityupanidhyAyanti | evaM hi subhUte bodhisattvA mahAsattvA anuttarAM samyaksaMbodhimabhisaMbuddhA: santo lokasya parAyaNaM bhavanti | kathaM ca subhUte bodhisattvA mahAsattvA anuttarAM samyaksaMbodhimabhisaMbuddhA: @148 santo lokasya dvIpA bhavanti ? tadyathApi nAma subhUte ye pradezA udakaparicchinnA bhavanti nadISu vA mahodadhiSu vA, te ucyante dvIpA iti | evameva subhUte pUrvAntAparAntaparicchinnaM rUpam | evaM vedanA saMjJA saMskArA: | evameva subhUte pUrvAntAparAntaparicchinnaM vijJAnam | etena subhUte paricchedena sarvadharmA: pUrvAntAparAntaparicchinnA: | yazca subhUte sarvadharmANAM pariccheda:, etacchAntam, etatpraNItam, etatparinirvANam, etadyathAvat, etadaviparItam | evaM khalu subhUte bodhisattvA mahAsattvA anuttarAM samyaksaMbodhimabhisaMbuddhA: santo lokasya dvIpA bhavanti | kathaM ca subhUte bodhisattvA mahAsattvA anuttarAM samyaksaMbodhimabhisaMbuddhA: santo lokasya AlokA bhavanti ? iha subhUte bodhisattvA mahAsattvA anuttarAM samyaksaMbodhi- mabhisaMbuddhA: santo dIrgharAtramavidyANDakozapaTalaparyavanaddhAnAM sattvAnAM tamobhibhUtAnAM prajJayA avabhAsayanta: sarvAjJAnatamondhakAraM vidhunvanti | evaM khalu subhUte bodhisattvA mahAsattvA anuttarAM samyaksaMbodhimabhisaMbuddhA: santo lokasya AlokA bhavanti | kathaM ca subhUte bodhisattvA mahAsattvA anuttarAM samyaksaMbodhimabhisaMbuddhA: santo lokasya pariNAyakA bhavanti ? iha subhUte bodhisattvA mahAsattvA anuttarAM samyaksaMbodhimabhisaMbuddhA: santo rUpasya prakRtyanutpAdAnirodhAya dharmaM dezayanti | evaM vedanAyA: saMjJAyA: saMskArANAm | vijJAnasya prakRtyanutpAdAnirodhAya dharmaM dezayanti | pRthagjanadharmANAmapi prakRtyanutpAdAnirodhAya dharmaM dezayanti | zrAvakadharmANAmapi prakRtyanutpAdAnirodhAya dharmaM dezayanti | pratyekabuddhadharmANAmapi prakRtyanutpAdAnirodhAya dharmaM dezayanti | bodhisattvadharmANAmapi prakRtyanutpAdAnirodhAya dharmaM dezayanti | buddhadharmANAmapi prakRtyanutpAdAnirodhAya dharmaM dezayanti | sarvadharmANAmapi prakRtyanutpA- dAnirodhAya dharmaM dezayanti | evaM khalu subhUte bodhisattvA mahAsattvA anuttarAM samyaksaMbodhimabhi- saMbuddhA: santo lokasya pariNAyakA bhavanti | kathaM ca subhUte bodhisattvA mahAsattvA anuttarAM samyaksaMbodhimabhisaMbuddhA: santo lokasya gatirbhavanti ? iha subhUte bodhisattvA mahAsattvA anuttarAM samyaksaMbodhimabhisaMbuddhA: santo lokasya AkAzagatikaM rUpamiti dharmaM dezayanti | evaM vedanA saMjJA saMskArA: | AkAzagatikaM vijJAnamiti dharmaM dezayanti | evameva subhUte sarvadharmA AkAza- gatikA anAgatikA agatikA AkAzasamA: | yathA AkAzamanAgatamagatamakRtamavikRta- manabhisaMskRtamasthitamasaMsthitamavyavasthitamanutpannamani ruddham, evameva subhUte sarvadharmA anAgatA agatA akRtA avikRtA anabhisaMskRtA asthitA asaMsthitA avyavasthitA anutpannA aniruddhA AkAzakalpatvAdavikalpA: | tatkasya heto: ? yA subhUte rUpasya zUnyatA, na sA Agacchati vA gacchati vA | evaM vedanAyA: saMjJAyA: saMskArANAm | yA subhUte vijJAnasya zUnyatA, na sA Agacchati vA gacchati vA | evameva subhUte yA sarvadharmANAM zUnyatA, na sA Agacchati vA gacchati vA | tatkasya heto: ? zUnyatAgatikA hi subhUte sarvadharmA: | te tAM gatiM na vyativartante | AnimittagatikA hi subhUte sarvadharmA: | te tAM gatiM na vyativartante | apraNi- hitagatikA hi subhUte sarvadharmA: | te tAM gatiM na vyativartante | anabhisaMskAragatikA hi @149 subhUte sarvadharmA: | te tAM gatiM na vyativartante | anutpAdagatikA hi subhUte sarvadharmA: | te tAM gatiM na vyativartante | ajAtigatikA hi subhUte sarvadharmA: | te tAM gatiM na vyativartante | abhAvagatikA hi subhUte sarvadharmA: | te tAM gatiM na vyativartante | svapnagatikA hi subhUte sarvadharmA: | te tAM gatiM na vyativartante | AtmagatikA hi subhUte sarvadharmA: | te tAM gatiM na vyativartante | aparyantagatikA hi subhUte sarvadharmA: | te tAM gatiM na vyativartante | zAntagatikA hi subhUte sarvadharmA: | te tAM gatiM na vyativartante | nirvANagatikA hi subhUte sarvadharmA: | te tAM gatiM na vyativartante | apratyuddhAragatikA hi subhUte sarvadharmA: | te tAM gatiM na vyativartante | anAgatikA hi subhUte sarvadharmA: | te tAM gatiM na vyati- vartante | agatikA hi subhUte sarvadharmA: | te tAM gatiM na vyativartante | acalagatikA hi subhUte sarvadharmA: | te tAM gatiM na vyativartante | rUpagatikA hi subhUte sarvadharmA: | te tAM gatiM na vyativartante | evaM vedanA saMjJA saMskArA: | vijJAnagatikA hi subhUte sarvadharmA: | te tAM gatiM na vyativartante | arhatpratyekabuddhatvAnuttarasamyaksaMbodhigatikA hi subhUte sarvadharmA: | te tAM gatiM na vyativartante | atazca bodhisattvA mahAsattva anuttarAM samyaksaMbodhi- mabhisaMbuddhA: santa AkAzagatikA: sarvadharmA iti dharmaM dezayanti | evaM khalu subhUte bodhisattvA mahAsattvA anuttarAM samyaksaMbodhimabhisaMbuddhA: santo lokasya gatirbhavanti || subhUtirAha-ke bhagavan imAM gambhIrAM prajJApAramitAmAjJAsyanti ? bhagavAnAha-ye subhUte caritAvino bodhisattvA mahAsattvA bhaviSyanti paurvakANAM tathAgatAnAmarhatAM samyaksaMbuddhAnAmantike paripakvakuzalamUlA:, te subhUte bodhisattvA veditavyA: ye imAM gambhIrAM prajJApAramitAmAjJAsyanti | subhUtirAha-kiMsvabhAvA bhagavaMste bodhisattvA mahAsattvA bhaviSyanti, ye imAM gambhIrAM prajJApAramitAmAjJAsyanti ? bhagavAnAha-vainayikaviviktasvabhAvAste subhUte bodhisattvA mahAsattvA bhaviSyanti, ya imAM gambhIrAM prajJApAramitAmAjJAsyanti || subhUtirAha-kiM bhagavan evaMgatikA eva te bodhisattvA mahAsattvA bhaviSyanti ? enAmeva gatimabhisaMbudhya sattvAnAmenAmeva gatiM dezayiSyanti ? evaM te sattvAnAM gatirbhaviSyanti ? evamukte bhagavAnAyuSmantaM subhUtimetadavocat-evametatsubhUte, evametat | evaMgatikA eva te subhUte bodhisattvA mahAsattvA bhaviSyanti | enAmeva gatimabhisaMbudhya sattvAnAm enAmeva gatiM dezayiSyanti | evaM te sattvAnAM gatirbhaviSyanti | evaM hi subhUte bodhisattvA anuttarAM samyaksaMbodhimabhisaMbuddhA: santo'prameyANAmasaMkhyeyAnAM sattvAnAM gatirbhaviSyanti || subhUtirAha-duSkarakArako bhagavan bodhisattvo mahAsattvo yenAyaM saMnAha: saMnaddha:- aprameyAnasaMkhyeyAn sattvAn parinirvApayiSyAmIti | evamukte bhagavAnAyuSmantaM subhUtimeta- davocat-evametatsubhUte, evametat | duSkarakAraka: sa subhUte bodhisattvo mahAsattvo yenAyaM saMnAha: saMnaddha:-aprameyAnasaMkhyeyAn sattvAn parinirvApayiSyAmIti | sa khalu punarayaM subhUte @150 saMnAho bodhisattvasya mahAsattvasya mahAsaMnAhasaMnaddhasya na rUpasaMbaddho na rUpasyArthAya saMbaddha: | evaM vedanA saMjJA saMskArA: | na vijJAnasaMbaddho na vijJAnasyArthAya saMbaddha: | na zrAvakabhUmi- saMbaddho na zrAvakabhUmerarthAya saMbaddha: | na pratyekabuddhabhUmisaMbaddho na pratyeka[buddha]bhUmerarthAya saMbaddha: | nApi buddhabhUmisaMbaddho nApi buddhabhUmerarthAya saMbaddha: | tatkasya heto: ? sarvadharmAsaMnaddho batAyaM subhUte saMnAho bodhisattvasya mahAsattvasya mahAsaMnAhasaMnaddhasya || subhUtirAha-asya bhagavan bodhisattvasya mahAsattvasya evaM mahAsaMnAhasaMnaddhasya evaM gambhIrArAyAM prajJApAramitAyAM caratastrINi sthAnAni na pratikAGkSitavyAni | katamAni trINi ? yaduta zrAvakabhUmirvA pratyekabuddhabhUmirvA buddhabhUmirvA | evamukte bhagavAnAyuSmantaM subhUtimetadavocat-katamaM tvaM subhUte arthavazaM saMpazyannevaM vadasi-asya bodhisattvasya mahAsattvasya evaMmahAsaMnAhasaMnaddhasya evaM gambhIrAyAM prajJApAramitAyAM caratastrINi sthAnAni na pratikAGkSitavyAni | katamAni trINi ? yaduta zrAvakabhUmirvA pratyekabuddhabhUmirvA buddhabhUmirveti ? asthAnaM subhUte hyetadanavakAzo'sya bodhisattvasya mahAsattvasya evaMmahAsaMnAhasaMnaddhasya evaM gambhIrAyAM prajJApAramitAyAM carata: zrAvakabhUmirvA pratyekabuddhabhUmirvA | api tu buddhabhUmirevAsya pratikAGkSitavyA yenAyaM sarvasattvAnAM kRtaza: saMnAha: saMnaddha: || subhUtirAha-gambhIrA bhagavan prajJApAramitA | sA na kenacidbhAvayitavyA | tAM hi na kazcidbhAvitavAn, nApi kazcidbhAvayati, nApi kazcidbhAvayiSyati, nApi kiMcidbhAvayita- vyam, na kvacidbhAvayitavyam | tatkasyaM heto: ? na hi bhagavan prajJApAramitAyAM na kazciddharma: pariniSpanna: | AkAzabhAvanaiSA bhagavan yaduta prajJApAramitAbhAvanA | sarvadharmabhAvanaiSA bhagavan yaduta prajJApAramitAbhAvanA | asaGgabhAvanaiSA bhagavan yaduta prajJApAramitAbhAvanA anantabhAvanaiSA bhagavan yaduta prajJApAramitAbhAvanA | asadbhAvanaiSA bhagavan yaduta prajJApAramitAbhAvanA | aparigrahabhAvanaiSA bhagavan yaduta prajJApAramitAbhAvanA || evamukte bhagavAnAyuSmantaM subhUtimetadavocat-evametatsubhUte, evametat | ato hi subhUte gambhIrAyA: prajJApAramitAyA vihAreNa viharan bodhisattvo mahAsattvo'vinivartanIya upaparIkSitavyo'nuttarAyA: samyaksaMbodhe:-kaccitsubhUte bodhisattvo mahAsattvo'syAM gambhIrAyAM prajJApAramitAyAM nAbhinivezaM karoti | kaccitparabhaNitAni paramantritAni nAbhinivizate | kaccidbodhisattvo mahAsattvo na parasya zraddhayA gacchati | kaccitsubhUte bodhisattvo mahAsattvo- 'syAM gambhIrAyAM prajJApAramitAyAM bhASyamANAyAM nAvalIyate na saMlIyate na vipRSThIbhavati nottrasyati na saMtrasyati na saMtrAsamApadyate, na kAGkSati na vicikitsati na dhandhAyate, avagAhate'dhimucyate'bhinandati prajJApAramitAyA darzanaM zravaNaM ca | veditavyamidaM subhUte pUrvAnte'pyanena prajJApAramitA paripRSTA | tatkasya heto: ? tathA hi subhUte gambhIrAyAM prajJApAramitAyAM bhASyamANAyAM nottrasyati na saMtrasyati na saMtrAsamApadyate || @151 subhUtirAha-yo bhagavan bodhisattvo mahAsattvo gambhIrAyAM prajJApAramitAyAM bhA{1. ##W om.## bhASyamANAyAM.}SyamANAyAM nottrasyati na saMtrasyati na saMtrAsamApadyate, katamena bhagavan AkAreNa tena prajJApAramitA vyavacAritA bhavati ? bhagavAnAha-sarvajJatAnimnayA subhUte saMtatyA tena bodhisattvena mahAsattvena prajJApAramitA vyavacAritA bhavati | subhUtirAha-kathaM bhagavan sarvajJatAnimnA saMtatirvyava- cAritA bhavati ? bhagavAnAha-AkAzanimnayA subhUte saMtatyA AkAzapravaNayA AkAza- prAgbhArayA subhUte saMtatyA sarvajJatAnimnA saMtatirvyavacAritA bhavati | yA khalu puna: subhUte sarvajJatAnimnayA saMtatyA vyavacAraNA, iyaM sA subhUte vyavacAraNA | tatkasya heto: ? aprameyA hi subhUte sarvajJatA, apramANA hi subhUte sarvajJatA | yatsubhUte aprameyamapramANam, na tadrUpaM na vedanA na saMjJA na saMskArA na vijJAnaM na prAptirnAbhisamayo nAdhigamo na mArgo na mArgaphalaM na jJAnaM na vijJAnaM notpattirna vinAzo notpAdo na vyayo na nirodho na bhAvanA na vibhAvanA, nApi kenacitkRtaM nApi kutazcidAgataM nApi kvacid gacchati nApi kvaciddeze nApi kvacitpradeze sthitam, api tu aprameyapramANamityevaM saMkhyAM gacchati | AkAzAprameyatayA sarvajJatAprameyatA | yA ca aprameyatA, na sA zakyA kenacidabhisaMboddhum | na rUpeNa na vedanayA na saMjJayA na saMskArairna vijJAnena na dAnapAramitayA na zIlapAramitayA na kSAntipAramitayA na vIryapAramitayA na dhyAnapAramitayA na prajJApAramitayA zakyA abhisaMboddham | tatkasya heto: ? rUpameva hi subhUte sarvajJatA | evaM vedanaiva saMjJaiva saMskArA eva | vijJAnameva hi subhUte sarvajJatA | dAnapAramitaiva hi subhUte sarvajJatA | zIlapAramitaiva kSAntipAramitaiva vIryapAramitaiva dhyAnapAramitaiva prajJApAramitaiva hi subhUte sarvajJatA || atha khalu zakro devAnAmindra: sArdhaM kAmAvacarairdevaputrairbrahmApi sahApati: sArdhaM rUpAvacarairdevaputrairyena bhagavAMstenopasaMkrAnta: | upasaMkramya bhagavata: pAdau zirasAbhivandya bhagavantaM tri: pradakSiNIkRtya ekAnte tasthau | ekAnte sthitazca zakro devendra: kAmAvacarai- rdevaputrai: sArdhaM brahmApi sahApati: rUpAvacarairdevaputrai: sArdhaM bhagavantametadavocat-gambhIrA bhagavan prajJApAramitA | duravagAhA bhagavan prajJApAramitA | durdRzA bhagavan prajJApAramitA | duranubodhA bhagavan prajJApAramitA | idamapyarthavazaM saMpazyatastathAgatasyArhata: samyaksaMbuddhasya anuttarAM samyaksaMbodhimabhisaMbuddhamAtrasya bodhimaNDe niSaNNasya alpotsukatAyAM cittamavanataM na dharmadezanAyAm || evamukte bhagavAn zakraM devAnAmindraM kAmAvacarAMzca devaputrAn brahmANaM ca sahApatiM rUpAvacarAMzca devaputrAnAmantrayate sma-evametaddevaputrA:, evametat | gambhIrA vateyaM devaputrA: prajJApAramitA | duravagAheyaM devaputrA: prajJApAramitA | durddRzeyaM devaputrA: prajJApAramitA | duranubodheyaM devaputrA: prajJApAramitA | idamapyarthavazaM saMpazyatastathAgatasyArhata: samyaksaMbuddhasya @152 anuttarAM samyaksaMbodhimabhisaMbuddhamAtrasya bodhimaNDe niSaNNasya alpotsukatAyAM cittamavanataM na dharmadezanAyAm-gambhIro batAyaM mayA dharmo'bhisaMbuddha iti, yatra na kazcidabhisaMbuddho na kazcidabhisaMbhotsyate na kazcidabhisaMbudhyate | iyaM sA dharmasya gambhIratA | AkAzagambhIratayA gambhIro'yaM dharma: | AtmagambhIratayA gambhIro'yaM dharma: | sarvadharmAnAgamanatayA gambhIro'yaM dharma: | sarvadharmAgamanatayA gambhIro'yaM dharmo mayAbhisaMbuddha iti || evamukte zakro devAnAmindra: kAmAvacarAzca devaputrA: brahmApi sahApati: rUpAva- carAzca devaputrA bhagavantametadavocan-AzcaryaM bhagavan, adbhutaM sugata | sarvalokavipratya- nIko'yaM dharmo dezyate | anugrahAya ca bhagavan dharmANAmayaM dharmo dezyate | udgrahe ca lokazcaratIti || AryASTasAhasrikAyAM prajJApAramitAyAM devaparivarto nAma paJcadaza: || @153 16 tathatAparivarta: SoDaza: | atha khalvAyuSmAn subhUtirbhagavantametadavocat-sarvadharmAnupalambho batAyaM bhagavan dharmo dezyate | nAyaM bhagavan dharma: kvacitpratihanyate | apratihatalakSaNo batAyaM bhagavan dharma: AkAzasamatayA sarvapadAnupalabdhita: | apratimalakSaNo batAyaM bhagavan dharmo'dvitIya- tvAt | apratilakSaNo batAyaM bhagavan dharmo niSpratyarthikatvAt | apado batAyaM bhagavan dharmo'nabhinirvRttatvAt | anutpAdo batAyaM bhagavan dharma: sarvopapatyanupapattitvAt | apatho batAyaM bhagavan dharma: sarvapathAnupalabdhitvAt || atha khalu zakro devAnAmindro brahmA sahApatiste ca kAmAvacarA rUpAvacarAzca devaputrA bhagavantametadavocan-anujAto batAyaM bhagavan bhagavata: zrAvaka AryasubhUti: sthavira: | tatkasya heto: ? tathA hi bhagavan yaM yameva ayamAryasubhUti: sthaviro dharmaM dezayati, taM tameva dharmaM zUnyatAmArabhya dezayati || atha khalvAyuSmAn subhUti: zakraM devAnAmindraM brahmANaM ca sahApatiM tAMzca kAmAva- carAn rUpAvacarAMzca devaputrAnAmantrayate sma-yaddevaputrA evaM vadatha-anujAto'yaM subhUti: sthavirastathAgatasyeti | ajAtatvAtsubhUti: sthaviro'nujAtastathAgatasya | anujAtastathatAM subhUti: sthavirastathAgatasya | yathA tathAgatatathatA anAgatA agatA, evaM hi subhUtitathatA anAgatA agatA | evaM hi subhUti: sthavirastathAgatatathatAmanujAta: | Adita eva subhUti: sthavirastathAgatatathatAmanujAta: | tatkasya heto: ? yA hi tathAgatatathatA, sA sarvadharmatathatA | yA sarvadharmatathatA, sA tathAgatatathatA | yA ca tathAgatatathatA, yA ca sarvadharmatathatA, saiva subhUte: sthavirasya tathatA | tAM tathatAmanujAta: subhUti: sthavira: | ato'nujAtastathAgatasya | sApi ca tathatA atathatA | tAM tathatAmanujAta: | evaM hi subhUti: sthavirasta{1. ##Ap## anujAtastathAgatasya.}thA- gatamanujAta: | tathAgatasya yA sA tathatAyA: sthititA, tayA sthititayA subhUti: sthavira- stathAgatamanujAta: | yathA tathAgatatathatA avikArA nirvikArA, avikalpA nirvikalpA, evaM hi subhUtitathatA avikArA nirvikArA, avikalpA nirvikalpA | evaM hi subhUti: sthavirastayA tathatayA avikAro nirvikAro'vikalpo nirvikalpastathAgatasyAnujAta: | yathA ca tathAgatatathatA avikArA nirvikArA avikalpA nirvikalpA, na kvacitpratihanyate, evaM sarvadharmatathatA avikArA nirvikArA avikalpA nirvikalpA, na kvacitpratihanyate | tatkasya heto: ? yA ca tathAgatatathatA, yA ca sarvadharmatathatA, ekaivaiSA tathatA advayAdvaidhI- kArA advayatathatA | na kvacittathatA, na kutazcittathatA, na kasyacittathatA | yata: sA na kasyacittathatA, tata: sA tathatA advayAdvaidhIkArA advayatathatA | evaM hi subhUti: sthaviro- 'nujAtastathAgatasyAkRtatathatayA | yA ca akRtatathatA, na sA kadAcinna tathatA | yatazca @154 sA na kadAcinna tathatA, tata: sA tathatA advayAdvaidhIkArA advayatathatA | evaM hi subhUti: sthaviro'nujAtastathAgatam | yathA tathAgatatathatA sarvatra sarvadharmeSvavikalpA nirvikalpA, evaM subhUtitathatA sarvatra sarvadharmeSvavikalpA nirvikalpA | evameva ca tathAgatatathatayAbhinirmita: subhUtizceti dvayamapyaluptametadabhinnaM bhedakAnupalabdhita: | evaM hi subhUti: sthavirastathAgata- manujAta: | yathA tathAgatatathatA nAnyatra sarvadharmatathatAyA:, evaM hi subhUtitathatA nAnyatra sarvadharmatathatAyA: | yA nAnyatra sarvadharmatathatAyA:, na sA kas{1. ##R## kvacit ##for## kasyacit.}yacinna tathatA | saiva sA tathatA sarvadharmatathatA | tAM tathatAM subhUti: sthaviro'nanyatathatAnugamenopagata: | na cAtra kazcinna kvacidanugatimupagata: | evaM hi subhUti: sthavirastathAgatamanujAta: | yathA tathAgatatathatA nAtItA na anAgatA na pratyutpannA, evaM sarvadharmatathatA nAtItA nAnAgatA na pratyutpannA | evaM hi subhUti: sthavirastAM tathatAmanujAtastathAgatamanujAta ityucyate | tathAgatatathatayApi hyanugatastathatAM tathAgatatathatayA atItatathatAmanugata: | atItatathatayA tathAgatatathatAmanugata: | tathAgatatathatayA anAgatatathatAmanugata: | anAgatatathatayA tathAgatatathatAmanugata: | tathAgata- tathatayA pratyutpannatathatAmanugata: | pratyutpannatathatayA tathAgatatathatAmanugata: | tathAgatatathatayA atItAnAgatapratyutpannatathatAmanugata: | atItAnAgatapratyutpannatathatayA tathAgatatathatAmanugata: | iti hi subhUtitathatA ca atItAnAgatapratyutpannatathatA ca tathAgatatathatA ca advayametadadvaidhI- kAram | evaM sarvadharmatathatA ca subhUtitathatA ca advayametadadvaidhIkAram | yaiva ca bhagavato bodhisattvabhUtasya tathatA, saiva bhagavato'nuttarAM samyaksaMbodhimabhisaMbuddhasya tathatA | iyaM sA tathatA, yayA tathatayA bodhisattvo mahAsattvo'nuttarAM samyaksaMbodhimabhisaMbuddha: san tathAgata iti nAmadheyaM labhate | asyAM khalu punastathAtagatathatAyAM nirdizyamAnAyAmiyaM mahApRthivI tasyAM velAyAM paDvikAramaSTAdazamahAnimittamakampat, prAkampat, saMprAkampat, acalat prAcalat saMprAcalat, avedhat prAvedhat saMprAvedhat, araNat prAraNat saMprAraNat, akSubhyat prAkSubhyat saMprAkSubhyat, agarjat prAgarjat saMprAgarjat tathAgatasyaivAnuttarAM samyaksaMbodhimabhisaMbudhyamAnasyeti | punaraparaM subhUti: sthavirastAn devaputrAnAmanntrayate sma-evaM hi devaputrA: subhUti: sthavirastathAgatamanujAta: || punaraparaM subhUti: sthaviro na rUpamanujAto na vedanAM na saMjJAM na saMskArAn na vijJAnamanujAto na srotaApattiphalamanujAto na sakRdAgAmiphalaM na anAgAmiphalaM na arhattvaphalamanujAto na pratyekabuddhatvamanujAto na buddhatvamanujAta: | tatkasya heto: ? tathA hi te dharmA na saMvidyante nopalabhyante yairanujAyeta, ye cAnujAyeran | evaM hi subhUti: sthavirastathAgatamanujAta: || atha khalvAyuSmAn zAriputro bhagavantametadavocat-gambhIracaryeyaM bhagavan yaduta tathatA | evamukte bhagavAnAyuSmantaM zAriputrametadavocat-evametacchAriputra, evametat | @155 gambhIracaryeyaM zAriputra yaduta tathatA | asmin khalu punastathatAnirdeze nirdizyamAne trayANAM bhikSuzatAnAmanupAdAyAsravebhyazcittAni vimuktAni, paJcAnAM ca bhikSuNIzatAnAM virajo vigatamalaM dharmeSu dharmacakSurvizuddham, paJcabhizca devaputrasahasrai: pUrvaparikarmakRtairanutpatti- keSu dharmeSu kSAnti: pratilabdhA, SaSTezca bodhisattvAnAmanupAdAyAsravebhyazcittAni vimuktAni || atha khalvAyuSmAn zAriputrasteSAM bodhisattvAnAmanupAdAyAsravebhyazcittAni vimuktAni viditvA bhagavantametadavocat-ko bhagavan hetu: ka: pratyayo yadeteSAM bodhisattvAnAmanupA- dAyAsravebhyazcittAni vimuktAni ? bhagavAnAha-etai: zAriputra bodhisattvai: paJcabuddhazatAni paryupAsitAni, sarvatra ca dAnaM dattaM zIlaM rakSitaM kSAntyA saMpAditaM vIryamArabdhaM dhyAnA- nyutpAditAni | te khalu punarime prajJApAramitayA aparigRhItA upAyakauzalyena ca virahitA abhUvan | kiMcApi zAriputra eteSAM bodhisattvAnAmasti mArga: zUnyatA vA AnimittacaryA vA apraNihitamanasikAratA vA, atha ca punaretairupAyakauzalyavikalatvAdbhUtakoTi: sAkSA- tkRtA, zrAvakabhUmau nirjAtA:, na buddhabhUmau | tadyathApi nAma zAriputra pakSiNa: zakune- ryojanazatiko vA dviyojanazatiko vA triyojanazatiko vA caturyojanazatiko vA paJca- yojanazatiko vA AtmabhAvo bhavet | sa trAyastriMzeSu deveSu vartamAno jambUdvIpamAgantavyaM manyeta | sa khalu puna: zAriputra pakSI zakunirajAtapakSo vA bhavet, zIrNapakSo vA bhavet, chinnapakSo vA bhavet | sa trAyastriMzato devanikAyAdAtmAnamut{1. ##W## utsRjyeha ##for## utsRjet-iha.}sRjet-iha jambUdvIpe pratiSThAsyAmIti manyeta | atha tasya pakSiNa: zakunestata: patata: AkAze antarIkSe sthitasya antarA cittasyaivaM bhavet-aho batAhaM punareva trAyastriMzeSu deveSu pratiSTheyamiti | tatkiM manyase zAriputra api nu sa pakSI zakuni: pratibala: punareva trAyastriMzeSu deveSu pratiSThAtum ? AyuSmAn zAriputra Aha-no hIdaM bhagavan | bhagavAnAha-sacetpunarevaM cintayet-aho batAhamakRto'nupahato jambUdvIpe pratiSTheyamiti | tatkiM manyase zAriputra api nu sa pakSI zakunirakRto'nupahato jambUdvIpe pratiSThet ? zAriputra Aha-no hIdaM bhagavan | kRtazca sa bhagavan upahatazca bhavejjambUdvIpe ca patita: san maraNaM vA nigacchet maraNamAtrakaM vA du:kham | tatkasya heto: ? evaM hyetadbhagavan bhavati-yadasya mahAMzcAtmabhAvo bhavati, pakSau cAsya na bhavata:, uccAcca prapatati || evamukte bhagavAnAyuSmantaM zAriputrametadavocat-evametacchAriputra, evametat | kiM- cApi zAriputra bodhisattvo mahAsattvo'nuttarAyAM samyaksaMbodhau cittAnyutpAdya gaGgAnadI- vAlukopamAn kalpAMstiSThan dAnaM dadyAt, zIlaM rakSet, kSAntyA saMpAdayet, vIryamArabheta, dhyAnAni samApadyeta, mahaccAsya prasthAnaM bhavet, mahAMzcAsya cittotpAdo bhavedanuttarAM samyaksaMbodhimabhisaMboddhum | sacedayaM prajJApAramitayA aparigRhIta upAyakauzalyena ca virahito bhavet, evaM zrAvakabhUmiM vA pratyekabuddhabhUmiM vA patati || @156 punaraparaM zAriputra bodhisattvo mahAsattvo'tItAnAgatapratyutpannAnAM buddhAnAM bhagavatAM tacchIlaM taM samAdhiM tAM prajJAM tAM vimuktiM tadvimuktijJAnadarzanaM samanvAharati, AdhArayati nimittayogena, na sa tathAgatAnAmarhatAM samyaksaMbuddhAnAM zIlaM na jAnAti na pazyati | na samAdhiM na prajJAM na vimuktiM na vimuktijJAnadarzanaM tathAgatAnAmarhatAM samyaksaMbuddhAnAM jAnAti, na pazyati | so'jAnannapazyan zUnyatAyA: zabdaM zRNoti | sa taM zabdaM nimittI- karoti | taM zabdaM nimittIkRtya anuttarAyAM samyaksaMbodhau pariNAmayitumicchati | tato veditavyametat-sthAsyatyayaM zrAvakabhUmau vA pratyekabuddhabhUmau veti | tatkasya heto: ? evaM hyetacchAriputra bhavati-yatprajJApAramitayA aparigRhIta: upAyakauzalyena ca virahito bhavati || zAriputra Aha-yathAhaM bhagavan bhagavato bhASitasyArthamAjAnAmi-yo bodhisattva: prajJApAramitayA aparigRhIta: upAyakauzalyena ca virahita:, kiMcApi sa bahunApi puNya- saMbhAreNa yukta: kalyANamitravirahitazca bhavati, saMzayastasyAnuttarAM samyaksaMbodhiM prAptum | tasmAttarhi bhagavan bodhisattvena mahAsattvena anuttarAM samyaksaMbodhimabhisaMboddhukAmena prajJApAra- mitA bhAvayitavyA, upAyakuzalena ca bhavitavyam | evamukte bhagavAnAyuSmantaM zAriputrametada- vocat-evametacchAriputra, evametat | ya: zAriputra bodhisattva: prajJApAramitayA aparigRhIta:, upAyakauzalyena ca virahita:, kiMcApi sa bahunA puNyasaMbhAreNa yukta: kalyANamitravirahitazca bhavati, saMzayastasyAnuttarAM samyaksaMbodhiM prAptum | tasmAttarhi zAriputra bodhisattvena mahAsattvena anuttarAM samyaksaMbodhimabhisaMboddhukAmena prajJApAramitA bhAvayitavyA, upAyakuzalena ca bhavitavyam || atha khalu zakro devAnAmindra: sArdhaM kAmAvacarairdevaputrai:, brahmApi sahApati: rUpAvacarai- rdevaputrai: sArdhaM bhagavantametadavocat-gambhIrA bhagavan prajJApAramitA, durabhisaMbhavA bhagavan anuttarA samyaksaMbodhi: | paramadurabhisaMbhavA bhagavan anuttarA samyaksaMbodhirabhisaMboddhum | atha khalu bhagavAMstAn zakradevendrapramukhAn kAmAvacarAn devaputrAn sahApatimahAbrahmapramukhAn rUpAvacarAMzca devaputrAnAmantrayate sma-evametaddevaputrA:, evametat | gambhIreyaM devaputrA: prajJApAramitA | durabhisaMbhavA anuttarA samyaksaMbodhi: | paramadurabhisaMbhavA anuttarA samyaksaM- bodhirabhisaMboddhuM duSprajJairhInavIryairhInAdhimuktikairanupAyakuzalai: pApamitrasaMsevibhi: || atha khalvAyuSmAn subhUtirbhagavantametadavocat-yadbhagavAnevamAha- durabhisaMbhavA anuttarA samyaksaMbodhi: | paramadurabhisaMbhavA anuttarA samyaksaMbodhirabhisaMboddhumiti, kathaM bhagavan durabhisaMbhavA anuttarA samyaksaMbodhi: ? paramadurabhisaMbhavA anuttarA samyaksaMbodhirabhisaMboddhum, yatra na kazcidabhisaMbudhyate ? tatkasya heto: ? zUnyatvAdbhagavan sarvadharmANAm | na sa kazciddharma: saMvidyate yo dharma: zakyo'bhisaMboddhum | tathA hi bhagavan sarvadharmA: zUnyA: | yasyApi bhagavan dharmasya prahANAya dharmo dezyate, so'pi dharmo na saMvidyate | evaM yazcAbhi- saMbudhyeta anuttarAM samyaksaMbodhim, yaccAbhisaMboddhavyam, yazca jAnIyAt, yacca jJAtavyam, @157 sarva ete dharmA: zUnyA: | anenApi bhagavan paryAyeNa mamaivaM bhavati-svabhisaMbhavA anuttarA samyaksaMbodhirabhisaMboddhuM na durabhisaMbhaveti | evamukte bhagavAnAyuSmantaM subhUtimetadavocat- asaMbhavatvAtsubhUte durabhisaMbhavA anuttarA samyaksaMbodhi: | asadbhUtatvAtsubhUte durabhisaMbhavA anuttarA samyaksaMbodhi: | avikalpatvAtsubhUte durabhisaMbhavA anuttarA samyaksaMbodhi: | aviThapitvAtsubhUte durabhisaMbhavA anuttarA samyaksaMbodhi: | paramadurabhisaMbhavA anuttarA samyaksaMbodhirabhisaMboddhum || atha khalvAyuSmAn zAriputra AyuSmantaM subhUtimetadavocat-zUnyamityanenApyAyu- Sman subhUte paryAyeNa durabhisaMbhavA anuttarA samyaksaMbodhi: | paramadurabhisaMbhavA anuttarA samyaksaMbodhirabhisaMboddhum | tatkasya heto: ? na hyAyuSman subhUte AkAzasyaivaM bhavati- ahamanuttarAM samyaksaMbodhimabhisaMbhotsye iti | evaM ca AyuSman subhUte ime dharmA abhisaMbo- ddhavyA: | tatkasya heto: ? AkAzasamA hyAyuSman subhUte sarvadharmA: | yadi cAyuSman subhUte svabhisaMbhavA bhavedanuttarA samyaksaMbodhi:, na tvevaM gaGgAnadIvAlukopamA bodhisattvA vivarterannanuttarAyA: saMyaksaMbodhe: | yasmAttarhyAyuSman subhUte gaGgAnadIvAlukopamA bodhisattvA vivartante'nuttarAyA: samyaksaMbodhe:, tasmAdAyuSman subhUte evaM vijJAyate-durabhisaMbhavA anuttarAM samyaksaMbodhi: | paramadubhisaMbhavA anuttarA samyaksaMbodhirabhisaMboddhumiti || evamukte AyuSman subhUtirAyuSmantaM zAriputrametadavocat-kiM punarAyuSman zAriputra rUpaM vivartate anuttarAyA: samyaksaMbodhe: ? zAriputra Aha-no hIdamAyuSman subhUte | subhUtirAha-kiM punarAyuSman zAriputra anyatra rUpAtsa dharma:, yo vivartate'nuttarAyA: samyaksaMbodhe: ? Aha-no hIdamAyuSman subhUte | subhUtirAha-kiM punarAyuSman zAriputra vedanA saMjJA saMskArA vijJAnaM vivartate'nuttarAyA: samyaksaMbodhe: ? Aha-no hIdamAyuSman subhUte | subhUtirAha-kiM punarAyuSman zAriputra anyatra vedanAyA: saMjJAyA: saMskArebhyo'nyatra vijJAnAt sa dharma:, yo vivartate'nuttarAyA: samyaksaMbodhe: ? Aha-no hIdamAyuSman subhUte | subhUtirAha-kiM punarAyuSman zAriputra yA rUpatathatA, sA vivartate'nuttarAyA: samyaksaMbodhe: ? Aha-no hIdamAyuSman subhUte | subhUtirAha-kiM punarAyuSman zAriputra yA vedanAtathatA saMjJAtathatA saMskAratathatA, yA vijJAnatathatA, sA vivartate'nuttarAyA: samyaksaMbodhe: ? Aha-no hIdamAyuSman subhUte | subhUtirAha-kiM punarAyuSman zAriputra anyatra rUpatathatAyA: sa dharma:, yo vivartate'nuttarAyA: samyaksaMbodhe: ? Aha-no hIdamAyuSman subhUte | subhUtirAha-kiM punarAyuSman zAriputra anyatra vedanAtathatAyA: saMjJAtathatAyA: saMskAratathatAyA:, anyatra vijJAnatathatAyA: sa dharma:, yo vivartate'nuttarAyA: samyaksaMbodhe: ? Aha-no hIdamAyuSman subhUte | subhUtirAha-kiM punarAyuSman zAriputra rUpamabhisaMbudhyate anuttarAM samyaksaMbodhim ? Aha-no hIdamAyuSman subhUte | subhUtirAha-kiM punarAyuSman zAriputra vedanA saMjJA saMskArA vijJAnamabhisaMbudhyate anuttarAM samyaksaMbodhim ? Aha-no hIdamAyuSman subhUte | subhUtirAha-kiM punarAyuSman @158 zAriputra anyatra rUpAtsa dharma:, yo'nuttarAM samyaksaMbodhimabhisaMbudhyate ? Aha-no hIdamAyuSman subhUte | subhUtirAha-kiM punarAyuSman zAriputra anyatra vedanAyA: saMjJAyA: saMskArebhya:, anyatra vijJAnAtsa dharma:, yo'nuttarAM samyaksaMbodhimabhisaMbudhyate ? Aha-no hIdamAyuSman subhUte | subhUtirAha-kiM punarAyuSman zAriputra rUpatathatA anuttarAM saMbodhimabhisaMbudhyate ? Aha-no hIdamAyuSman subhUte | subhUtirAha-kiM punarAyuSman zAriputra vedanAtathatA saMjJAtathatA saMskAratathatA vijJAnatathatA anuttarAM samyaksaMbodhimabhisaMbudhyate ? Aha-no hIdamAyuSman subhUte | subhUtirAha-kiM punarAyuSman zAriputra anyatra rUpatathatAyA: sa dharma:, yo'nuttarAM samyaksaMbodhimabhisaMbudhyate ? Aha-no hIdamAyuSman subhUte | subhUtirAha- kiM punarAyuSman zAriputra anyatra vedanAtathatAyA: saMjJAtathatAyA: saMskAratathatAyA:, anyatra vijJAnatathatAyA: sa dharma:, yo'nuttarAM samyaksaMbodhimabhisaMbudhyate ? Aha-no hIdamAyuSman subhUte | subhUtirAha-kiM punarAyuSman zAriputra rUpaM boddhavyamanuttarAyAM samyaksaMbodhau ? Aha-no hIdamAyuSman subhUte | subhUtirAha-kiM punarAyuSman zAriputra vedanA saMjJA saMskArA vijJAnaM boddhavyamanuttarAyAM samyaksaMbodhau ? Aha-no hIdamAyuSman subhUte | subhUtirAha-kiM punarAyuSman zAriputra anyatra rUpAtsa dharma:, yo boddhavyo'nuttarAyAM samyaksaMbodhau ? Aha-no hIdamAyuSman subhUte | subhUtirAha-kiM punarAyuSman zAriputra anyatra vedanAyA: saMjJAyA: saMskArebhya:, anyatra vijJAnAtsa dharma: yo boddhavyo'nuttarAyAM samyaksaMbodhau ? Aha-no hIdamAyuSman subhUte | subhUtirAha-kiM punarAyuSman zAriputra rUpatathatA boddhavyA anuttarAyAM samyaksaMbodhau ? Aha-no hIdamAyuSman subhUte | subhUti- rAha-kiM punarAyuSman zAriputra vedanAtathatA saMjJAtathatA saMskAratathatA vijJAnatathatA boddhavyA anuttarAyAM samyaksaMbodhau ? Aha-no hIdamAyuSman subhUte | subhUtirAha-kiM punarAyuSman zAriputra anyatra rUpatathatAyA: sa dharma:, yo boddhavyo'nuttarAyAM samyaksaMbodhau ? Aha-no hIdamAyuSman subhUte | subhUtirAha-kiM punarAyuSman zAriputra anyatra vedanA- tathatAyA: saMjJAtathatAyA: saMskAratathatAyA:, anyatra vijJAnatathatAyA: sa dharma:, yo boddhavyo- 'nuttarAyAM samyaksaMbodhau ? Aha-no hIdamAyuSman subhUte | subhUtirAha-takiM manyase AyuSman zAriputra tathatA vivartate anuttarAyA: samyaksaMbodhe: ? Aha-no hIdamAyuSman subhUte | subhUtirAha-tatkiM manyase AyuSman zAriputra tathatAyAM sa dharma:, yo vivartate anuttarAyA: samyaksaMbodhe: ? Aha-no hIdamAyuSman subhUte | subhUtirAha-tatkatama: punarAyuSman zAriputra sa dharmo yo vivartate anuttarAyA: samyaksaMbodhe: ? yastasyAmeva dharmatAyAM sthita: sarvadharmAsthAnayogena ? katamo vA puna: sa zAriputra dharmo yA tathatA ? kaccidvA punarAyuSman zAriputra tathatA vivartiSyate ? Aha-no hIdamAyuSman subhUte | subhUtirAha-evamAyuSman zAriputra satyata: sthitito'nupalabhyamAnAnAM sarvadharmANAM katama: sa dharma:, yo vivartiSyate anuttarAyA: samyaksaMbodhe: | evamukte AyuSmAn zAriputra AyuSmantaM @159 subhUtimetadavocat-yayA dharmanayajAtyA AyuSmAn subhUti: sthaviro nirdizati, tayA na sa kazciddharmo yo vivartate'nuttarAyA: samyaksaMbodhe: | ye ca khalu punarime AyuSman subhUte trayo bodhisattvayAnikA: pudgalAstathAgatenAkhyAtA:, eSAM trayANAM vyavasthAnaM na bhavati | ekameva hi yAnaM bhavati yaduta buddhayAnaM bodhisattvayAnaM yathA AyuSmata: subhUternirdeza: || atha khalvAyuSmAn pUrNo maitrAyaNIputra AyuSmantaM zAriputrametadavocat-kiM punarAyu- Sman zAriputra AyuSmAn subhUti: sthavira: ekamapi bodhisattvaM nAbhyupagacchati zrAvakayAnikaM vA pratyekabuddhayAnikaM vA mahAyAnikaM vA | praSTavyastAvadayamAyuSmAn subhUti: sthavira: | atha khalvAyuSmAn zAriputra AyuSmantaM subhUtimetadavocat-kiM punastvamAyuSman subhUte ekamapi bodhisattvaM nAbhyupagacchasi zrAvakayAnikaM vA pratyekabuddhayAnikaM vA mahAyAnikaM vA ? subhUtirAha-kiM punarAyuSman zAriputra yA tathatAyAstathatA, tatra tathatAyAmekamapi bodhisattvaM samanupazyasi zrAvakayAnikaM vA pratyekabuddhayAnikaM vA mahAyAnikaM vA ? zAriputra Aha-na hyetadAyuSman subhUte | tathatApi tAvat tribhirAkArairnopalabhyate, prAgeva bodhisattva: | subhUtirAha-kiM punarAyuSman zAriputra tathatA ekenApyAkAreNopalabhyate ? Aha-na hyetadAyuSman subhUte | subhUtirAha-kaccitpunastvamAyuSman zAriputra tathatAyAmekamapi bodhisattvadharmaM samanupazyasi ? Aha-na hyetadAyuSman subhUte | subhUtirAha-evamAyuSman zAriputra satyata: sthititastasya bodhisattvadharmasyAnupalabhyamAnasya kutastavaivaM bhavati-ayaM zrAvakayAnika:, ayaM pratyekabuddhayAnika:, ayaM mahAyAnika iti ? evameteSAmAyuSman zAriputra bodhisattvAnAM tathatAyAM pravibhAvyamAnAnAmavizeSatAM nirvizeSatAM nirnAnAkaraNatAM zrutvA yasya bodhisattvasya mahAsattvasya cittaM nAvalIyate na saMlIyate na pRSThIbhavati, veditavyametat-niryAsyatyayaM bodhisattvo mahAsattvo bodhyA iti || atha khalu bhagavAnAyuSmantaM subhUtimetadavocat-sAdhu sAdhu subhUte | evametatsubhUte, evametat | pratibhAti te subhUte yathApi nAma tathAgatAnubhAvena buddhAdhiSThAnenedaM vadasi | evameteSAM bodhisattvAnAM tathatAyAM pravibhAvyamAnAnAmavizeSatAM nirvizeSatAM nirnAnAkaraNatAM zrutvA yasya bodhisattvasya mahAsattvasya cittaM nAvalIyate na saMlIyate na pRSThIbhavati, veditavya- metat-niryAsyatyayaM bodhisattvo mahAsattvo bodhyA iti | atha khalvAyuSmAn zAriputro bhagavantametadavocat-katamayA bhagavan bodhyA niryAsyatyayaM bodhisattvo mahAsattva: ? bhagavAnAha-anuttarayA zAriputra samyaksaMbodhyA niryAsyatyayaM bodhisattvo mahAsattva: || atha khalvAyuSmAn subhUtirbhagavantametadavocat-anuttarAyAM bhagavan samyaksaMbodhau niryAtukAmena bodhisattvena mahAsattvena kathaM sthAtavyaM kathaM zikSitavyam ? bhagavAnAha-anuttarAyAM subhUte samyaksaMbodhau niryAtukAmena bodhisattvena mahAsattvena sarvasattveSu samaM sthAtavyam | sarvasattveSu samaM cittamutpAdayitavyam | na viSamacittena pare AlambitavyA: | maitracittena pare Alambi- @160 tavyA: | hitacittena pare AlambitavyA: | kalyANacittena pare AlambitavyA: | nihatamAnacittena pare AlambitavyA: | apratihatacittena pare AlambitavyA: | avihiMsA- cittena pare AlambitavyA: | aviheThanAcittena pare AlambitavyA: | sarvasattveSu mAtRsaMjJA- mupasthAya pitRsaMjJA putrasaMjJA duhitRsaMjJAM copasthApya pare AlambitavyA: | evaM hi subhUte bodhisattvena mahAsattvena anuttarAM samyaksaMbodhimabhisaMboddhukAmena sarvasattvAnAmantike sthAtavyam, evaM zikSitavyam-sarvasattvAnAmahaM nAtha iti | svayaM ca sarvapApanivRttau sthAtavyam | dAnaM dAtavyaM zIlaM rakSitavyaM kSAntyA saMpAdayitavyaM vIryamArabdhavyaM dhyAnaM samApattavyaM prajJAyAM parijaya: kartavya:, anulomapratilomapratItyasamutpAdo vyavalokayitavya:, anyeSAmapi tatra samAdApakena tadvarNavAdinA tatsamanujJena ca bhavitavyam | evaM satyeSu yAvadbodhisattva- nyAmAvakrAntau sattvaparipAcane ca sthitvA anyeSAmapi tatra samAdApakena tadvarNavAdinA tatsamanujJena ca bhavitavyam | tasyaivaM spRhayata evaM zikSamANasya anAvaraNaM rUpaM yAvaddharma- sthitiranAvaraNA bhaviSyatIti || AryASTasAhasrikAyAM prajJApAramitAyAM tathatAparivarto nAma SoDaza: || @161 17 avinivartanIyAkAraliGganimittaparivarta: saptadaza: | atha khalvAyuSmAn subhUtirbhagavantametadavocat-avinivartanIyasya bhagavan bodhi- sattvasya mahAsattvasya ke AkArA:, kAni liGgAni, kAni nimittAni ? kathaM vA bhagavan vayaM jAnIyAma ayamavinivartanIyo bodhisattvo mahAsattva iti ? bhagavAnAha-yA ca subhUte pRthagjanabhUmi:, yA ca zrAvakabhUmi:, yA ca pratyekabuddhabhUmi:, yA ca buddhabhUmi:, iyaM tathatAbhUmirityucyate | sarvAzcaitAstathatAyA advayA advaidhIkArA avikalpA nirvikalpA iti tAM tathatAM tAM dharmatAmavataranti | tathatAyAM sthitastathatAM na kalpayati na vikalpayati, evamavatarati | evamavatIrNo yathAtathatAM zrutvApi tato'pi cApakramya na kAGkSati na vimatiM karoti, na vicikitsati, naivamiti na dhandhAyati, api tu evametattathataivetyadhimuJcatyavagAhate, na ca yatkiMcanapralApI bhavati, arthasaMhitAmeva vAcaM bhASate nAnarthasaMhitAm, na ca pareSAM kRtAkRtAni vyavalokayati | ebhi: subhUte AkArairebhirliGgairebhirnimittai: samanvAgato bodhisattvo mahAsattvo'vinivartanIyo'nuttarAyA: samyaksaMbodherdhArayitavya: || punaraparaM subhUte avinivartanIyo bodhisattvo nAnyeSAM zramaNAnAM brahmaNAnAM vA mukhamullokayati-ime {1. ##W## bhadanta.}bhagavanta: zramaNA brAhmaNA vA jJeyaM jAnanti, dRzyaM pazyantIti | na cAnyAn devAnnamaskaroti, na cAnyebhyo devebhya: puSpaM vA dhUpaM vA gandhaM vA mAlyaM vA vilepanaM vA cUrNaM vA vastraM vA chatraM vA dhvajaM vA ghaNTAM vA patAkAM vA dIpaM vA dAtavyaM manyate, na cAnyaM devaM vyapAzrayate | ebhirapi subhUte AkArairebhirliGgairebhirnimittai: samanvAgato bodhisattvo mahAsattvo'vinivartanIyo'nuttarAyA: samyaksaMbodherdhArayitavya: | sa khalu puna: subhUte avi- nivartanIyo bodhisattvo mahAsattvo nApAyeSupapadyate, na ca strIbhAvaM parigRhNAti || punaraparaM subhUte avinivartanIyo bodhisattvo mahAsattvo dazakuzalAn karmapathAn samAdAya vartate | sa AtmanA ca prANAtipAtAtprativirato bhavati, parAnapi ca prANAtipAta- viramaNAya samAdApayati | AtmanA ca adattAnAtprativirato bhavati, parAnapi ca adattA- dAnaviramaNAya samAdApayati | AtmanA ca kAmamithyAcArAtprativirato bhavati, parAnapi ca kAmamithyAcAraviramaNAya samAdApayati | AtmanA ca surAmaireyamadyapramAdasthAnAtprativirato bhavati, parAnapi surAmaireyamadyapramAdasthAnaviramaNAya samAdApayati | AtmanA ca anRtavacanA- tprativirato bhavati, parAnapi ca anRtavacanaviramaNAya samAdApayati | AtmanA ca pizunavacanAtprativirato bhavati, parAnapi ca pizunavacanaviramaNAya samAdApayati | AtmanA ca paruSavacanAtprativirato bhavati, parAnapi ca puruSavacanaviramaNAya samAdApayati | AtmanA ca saMbhinnapralApAtprativirato bhavati, parAnapi ca saMbhinnapralApaviramaNAya samAdApayati | AtmanA ca abhidhyAta: prativirato bhavati, parAnapi ca abhidhyAnaviramaNAya samAdApayati | @162 AtmanA ca vyApAdAtprativirato bhavati, parAnapi ca vyApAdaviramaNAya samAdApayati | AtmanA ca mithyAdarzanAtprativirato bhavati, parAnapi ca mithyAdarzanaviramaNAya samAdApa- yati | evaM khalu subhUte avinivartanIyo bodhisattvo mahAsattva: svayaM ca dazakuzalAn karmapathAn samAdAya vartate, parAnapi ca dazakuzaleSu karmapatheSu saMdarzayati samAdApayati samuttejayati saMpraharSayati pratiSThApayati dRDhIkaroti | sa svapnAntaragato'pi dazakuzalAn karmapathAnekaikato vA bAhulyato vA sarveNa sarvaM sarvathA sarvaM nAdhyApadyate, cittenApi na samudAcarati | tasya khalu puna: subhUte avinivartanIyasya bodhisattvasya mahAsattvasya svapnAntaragatasyApi dazakuzalA: karmapathA AmukhIbhavanti | ebhirapi subhUte AkArairebhirliGgai- rebhirnimittai: samanvAgato bodhisattvo mahAsattvo'vinivartanIyo'nuttarAyA: samyaksaMbodhe- rdhArayitavya: || punaraparaM subhUte avinivartanIyo bodhisattvo mahAsattvo yaM yaM dharmaM paryavApnoti, dadAti ca, taM taM evaMcitta: paryavApnoti, dadAti ca-imamahaM dharmaM sarvasattvAnAmarthAya paryavApnomi dadAmi ca, hitAya sukhAya ca | iti caiSa bhavatu, anayA dharmadezanayA dhArmikA abhiprAyA: sarvasattvAnAM paripUryantAmiti | tacca dharmadAnaM sarvasattvasAdhAraNaM karoti | ebhirapi subhUte AkArairebhirliGgairebhirnimittai: samanvAgato bodhisattvo mahAsattvo'vinivartanIyo'nuttarAyA: samyaksaMbodherdhArayitavya: || punaraparaM subhUte avinivartanIyo bodhisattvo mahAsattvo gambhIreSu dharmeSu bhASyamANeSu na kAGkSati, na vimatiM karoti, na vicikitsati na dhandhAyati, hitavacanazca bhavati, mitavacanazca bhavati, snigdhavacanazca bhavati, alpastyAnamiddhazca bhavati, niranuzayazca bhavati | so'bhikrAman vA pratikrAman vA na bhrAntacitto'bhikrAmati vA, pratikrAmati vA | upa- sthitasmRtirabhikrAmati, upasthitasmRti: pratikrAmati | na vilambitaM pAdaM bhUmerutkSipati, na vilambitaM pAdaM bhUmau nikSipati | sukhamevotkSipati, sukhaM nikSipati | na ca sahasA pAdaM bhUmerutkSipati, na ca sahasA pAdaM bhUmau nikSipati, pazyanneva bhUmipradezamAkrAmati | tasya khalu puna: subhUte avinivartanIyasya bodhisattvasya mahAsattvasya zarIre cIvaraparibhogo na yUkilo bhavati | sa caukSasamudAcArazca bhavati | alpAbAdhazca bhavati | alpAdInavazca bhavati | yAni khalu punaranyeSAM sattvAnAmazIti: kRmikulasahasrANi kAye saMbhavanti, tAni tasya kAye sarveNa sarvaM sarvathA sarvaM na saMbhavanti | tatkasya heto: ? tathA hi tasya tAni kuzalamUlAni sarvalokAbhyudgatAni bhavanti || yathA yathA ca tasya tAni kuzalamUlAni vivardhante, tathA tathA sa bodhisattvo mahAsattva: kAyaparizuddhiM ca parigRhNIte, vAkparizuddhiM ca parigRhNIte, cittaparizuddhiM ca parigRhNIte | subhUtirAha-kA punarbhagavaMstasya bodhisattvasya mahAsattvasya cittaparizuddhirvedi- @163 tavyA ? bhagavAnAha-yathA yathA subhUte tasya bodhisattvasya mahAsattvasya tAni kuzalamUlAni vivardhante, tathA tathA sa bodhisattvo mahAsattvazcittAlpakRtyatAM ca parigRhNIte, cittAzAThyatAM ca cittAmAyAvitAM ca cittAkuTilatAM cittAvaGkatAM ca parigRhNIte, yayA ca subhUte cittaparizuddhyA zrAvakapratyekabuddhabhUmimatikrAnto bhavati | iyaM subhUte tasya bodhisattvasya mahAsattvasya cittaparizuddhirveditavyA | ebhirapi subhUte AkArairebhirliGgairebhirnimittai: samanvA- gato bodhisattvo mahAsattvo'vinivartanIyo'nuttarAyA: samyaksaMbodherdhArayitavya: || punaraparaM subhUte avinivartanIyo bodhisattvo mahAsattvo na lAbhasatkArazlokaguruko bhavati, na cIvarapiNDapAtazayanAsanaglAna pratyayabhaiSajyapariSkAraguruko bhavati, nerSyAmAtsarya- bahulo bhavati | na ca gambhIreSu dharmeSu bhASyamANeSu saMsIdati | sthirabuddhizca bhavati, gambhIra- buddhizca bhavati, satkRtya ca parato dharmaM zRNoti | yaM ca satkRtya parato dharmaM zRNoti, taM sarvaM prajJApAramitAyAM saMsyandayati | yAni ca laukikAni zilpasthAnakarmasthAnAni, tAni sarvANi prajJApAramitAmAgamya dharmatayA saMsyandayati | na ca kaMciddharmaM samanupazyati, yaM na dharmadhAtunA yojayati | sarvameva ca taM prayujyamAnaM samanupazyati | ebhirapi subhUte AkArai- rebhirliGgairebhirnimittai: samanvAgato bodhisattvo mahAsattva: avinivartanIyo'nuttarAyA: samya- ksaMbodherdhArayitavya: || punaraparaM subhUte mAra: pApIyAnaSTau mahAnirayAnabhinirmAya tatra ekaikasmin mahAniraye bahUni bodhisattvazatAni bahUni bodhisattvasahasrANi bahUni bodhisattvazatasahasrANyabhinirmAya avinivartanIyaM bodhisattvaM mahAsattvamevaM vadet-ye tathAgatena avinivartanIyA bodhisattvA mahAsattvA vyAkRtA:, te eteSu mahAnirayeSUpapannA: | tvamapyevaM mahAnirayeSu prapatsyase, yatastvama- vinivartanIyo vyAkRta: | punareva tvametadbodhicittaM pratidezaya, pratini:sRja | kiM te buddhatvena ? evaM tvaM na nirayeSUpapatsyase | evaM tvaM kurvan svargopago bhaviSyasIti | sacedevamapi bodhisattvasya mahAsattvasya cittaM na kSubhyati, na calati, evaM jAnAti-asthAnametadanavakAza:, padavinivartanIyo bodhisattvo mahAsattvo'pAyeSupapadyate iti | ebhirapi subhUte AkArai- rebhirliGgairebhirnimittai: samanvAgato bodhisattvo mahAsattvo'vinivartanIyo'nuttarAyA: samyaksaM- bodherdhArayitavya: || punaraparaM subhUte mAra: pApIyAn zramaNaveSeNa avinivartanIyaM bodhisattvaM mahAsattva- mupasaMkramyaivaM vakSyati-yadetattvayA pUrvaM zrutaM tatpratidezaya, yattvayA pUrvaM parigRhItaM tatpratini:- sRja | sacettvamevaM pratidezayiSyasi, sacettvamevaM pratini:zrakSyasi, evaM vayaM tvAM puna: punarupasaMkramiSyAma: | yadetattvayedAnIM zrutam, naitadbuddhavacanam | kavikRtaM kAvyametat | yatpunaridamahaM bhASe, etadbuddhabhASitam, etadbuddhavacanamiti | etacchrutvA sacedbodhisattva: kSubhyati calati, veditavyametatsubhUte-nAyaM vyAkRto bodhisattvastathAgatai: | aniyato'yaM @164 bodhisattvo'nuttarAyAM samyaksaMbodhau | nAyamavinivartanIyadhAtau sthita iti | sacetpuna: subhUte bodhisattvo mahAsattvo na kSubhyati {1. ##W om.## na calati.}na calati, zrutvApi cemAM vAcaM mArasya pApIyasa: dharmatAmeva pratisarati, anutpAdamevAnirodhamevAnabhisaMskArameva pratisarati, na parasya zraddhayA gacchati | tadyathApi nAma subhUte arhan bhikSu: kSINAsravo na parasya zraddhayA gacchati dharmatAyAM pratyakSakArI | asaMhAryo bhavati mAreNa pApIyasA | evameva subhUte avinivartanIyo bodhisattvo mahAsattvo'navamardanIya: zrAvakayAnikai: pudgalai: pratyekabuddhayAnikaizca | apratyudAvartanIyadharmA bhavati, zrAvakabhUmau vA pratyekabuddhabhUmau vA niyato bhavati sarvajJatAyAM samyaksaMbodhiparAyaNa: | sa khalu puna: subhUte bodhisattvo mahAsattvo yadA avinivartanIyadhAtau sthito bhavati, tadA aparapraNeyo bhavati | ebhirapi subhUte AkArairebhirliGgairebhirnimittai: samanvAgato bodhisattvo mahAsattvo'vinivartanIyo'nuttarAyA: samyaksaMbodherdhArayitavya: || punaraparaM subhUte avinivartanIyaM bodhisattvaM mahAsattvamupasaMkramya kazcidevaM vakSyati- saMsAracArikaiSA, naiSA bodhisattvacArikA | ihaiva tvaM du:khasyAntaM kuru | na bhUyastAni saMsArAvacarANi du:khadaurmanasyAni pratyanubhaviSyasIti | aho bata tavAyamihaiva tAvadAtma- bhAvo'nabhinirvRtto bhaviSyati, kuta: punastvamanyamAtmabhAvaM parigrahItavyaM manyase iti vA | sacedevamapi na kSubhyati na calati, tamenaM mAra: pApIyAn svayamevaM vakSyati-icchasi tvaM draSTuM tAn bodhisattvAn mahAsattvAn yairgaGgAnadIvAlukopamAn kalpAn buddhA bhagavanta: pratyupasthitAzcIvarapiNDapAtazayanAsanaglAnapratyaya bhaiSajyapariSkArai:, gaGgAnadIvAlukopamAnAM buddhAnAM bhagavatAmantikeSu brahmacaryaM caritam, gaGgAnadIvAlukopamA eva buddhA bhagavanta: paryupAsitA: paripRSTA: paripraznIkRtAzca asyaiva bodhisattvayAnasyArthAya kathaM bodhisattvai- rmahAsattvai: sthAtavyamiti ? yathA ca bodhisattvairmahAsattvai: sthAtavyam, tathA ca taistathAgatai- revAkhyAtam | tathApi sthitvA tathA caritvA tathaiva yogamApadya adyApi taireva tAvanna anuttarA samyaksaMbodhirabhisaMbuddhA | tathA avavAdAnuzAsanyAM sthitaistathA zikSamANai: sarvajJatA nAnuprAptA | kuta: punastvamanuttarAM samyaksaMbodhimanuprApsyasIti ? sacedevamapi na kSubhyati na calati, taM mAra: pApIyAMstasminneva pRthivIpradeze bhikSUnabhinirmAyaivaM vakSyati-ete bhIkSavo'rhanta: kSINA- sravA: saMvRttA:, ye bodhaye saMprasthitA abhUvan, tatra tarhi arhattvamanuprAptA arhattve sthitA: | kuta: punastvamanuttarAM samyaksaMbodhimanuprApsyatIti ? sacetkhalu punarevamapi bhASyamANe evaM nirdi- zyamAne bodhisattvasya mahAsattvasya cittaM na kSubhyati na calati, ayaM bodhisattvo mahAsattvo- 'vinivartanIyo'nuttarAyA: samyaksaMbodherdhArayitavya: | sacedbodhisattvasya mahAsattvasya cittaM parata: zrutvaivaM vivekapadAni dharmatAyA na parihIyate, na pratyudAvartate'sya mAnasam, na cAnyathAbhAvazcittasya bhavati, tAni ca sarvANi mArakarmANi tathA saMjAnAti-asthAnaM subhUte anavakAza:, yatsa bodhisattvo mahAsattvastathA caran pAramitAsu na sarvajJatAmanuprApnu- @165 17 avinivartanIyAkAraliGganimittaparivarta: saptadaza: | yAt-asthAnametadanavakAzo yattathA caratastathA zikSamANasya bodhisattvasya mahAsattvasya yathA tathAgatairAkhyAtaM tayA caryayA avirahitasya ebhi: pAramitApratisaMyuktairmanasikArairviharato mAra: pApIyAnnAvatAraM lapsyate | sacedbodhisattvo mahAsattvo mArakarmANi budhyate, paratazca zrutvA vivekapadAni na parihIyate, na pratyudAvartate'sya mAnasam, na cAsya cittamanyathA bhavati, tAni ca mArakarmANi tathA saMjAnAti | ebhirapi subhUte AkArairebhirliGgairebhirnimittai: samanvAgato bodhisattvo mahAsattvo'vinivartanIyo'nuttarAyA: samyaksaMbodherdhArayitavya: || punaraparaM subhUte avinivartanIyo bodhisattvo mahAsattvo na rUpasaMjJAmabhisaMskaroti, na rUpasaMjJAmutpAdayati | evaM na vedanAsaMjJAM na saMjJAsaMjJAM na saMskArasaMjJAm | na vijJAna- saMjJAmabhisaMskaroti, na vijJAnasaMjJAmutpAdayati | tatkasya heto: ? tathA hi avinivartanIyo bodhisattvo mahAsattva: svalakSaNazUnyairdharmairbodhisatt{1. ##R## bodhisattvanyAmavakrAnta:.}vanyAmAvakrAnta: | tamapi dharmaM nopalabhate nAbhisaMskaroti notpAdayati | tata ucyate anutpAdajJAnakSAntiko bodhisattvo mahAsattvo'vi- nivartanIya iti | ebhirapi subhUte AkArairebhirliGgairebhirnimittai: samanvAgato bodhisattvo mahAsattvo'vinivartanIyo'nuttarAyA: samyaksaMbodherdhArayitavya: || punaraparaM subhUte mAra: pApIyAn bhikSuveSeNopasaMkramya bodhisattvaM mahAsattvamevaM vicchandayiSyati-AkAzasamaiSA yaduta sarvajJatA | asanneSa dharmo yaduta sarvajJatA | asaMvidyamAna eSa dharmo yaduta sarvajJatA | ko'trAjJAsyati, ko'trAbhisaMbhotsyate ? naitena kazcinniryAsyati- yazcAbhisaMbudhyeta, yaccAbhisaMboddhavyam, yazca AjAnIyAt, yacca AjJAtavyam | sarvatra te dharmA AkAzasamA: | nirarthakaM tvaM vihanyase | mArakarmairvaitatparidIpitaM yaduta anuttarA samyaksaMbodhi- rabhisaMboddhavyeti, naitadbuddhabhASitamiti | tena kulaputreNa vA kuladuhitrA vA evaM jJAtavyamevaM samanvAhartavyamevaM veditavyam-mArakarmaivaitat, yeyaM vivecanatA | evaM cintayitvA tatra dRDhacittena bhavitavyam, aprakampyacittenAsaMhAryacittena bhavitavyam | ebhirapi subhUte AkArai- rebhirliGgairebhirnimittai: samanvAgato bodhisattvo mahAsattvo'vinivartanIyo'nuttarAyA: samyaksaMbodhe- rdhArayitavya: || punaraparaM subhUte avinivartanIyo bodhisattvo mahAsattva: zrAvakapratyekabuddhabhUminirvRtta: sarvajJatAyAM pravRtto bhavati | sa AkAGkSan prathamaM dhyAnaM samApadyate | tathA dvitIyaM tathA tRtIyaM tathA caturthaM dhyAnaM samApadyate | sa ebhizcaturbhirdhyAnairviharati, dhyAnaparijayaM ca karoti, dhyAnAni ca samApadyate, na ca dhyAnavazenopapadyate | sa punareva kAmAvacarAn dharmAnadhyA- lambate | idamapi subhUte avinivartanIyasya bodhisattvasya mahAsattvasya avinivartanIyalakSaNaM veditavyam || punaraparaM subhUte avinivartanIyo bodhisattvo mahAsattvo na nAmaguruko bhavati, na kIrtizabdazlokaguruko bhavati, na nAmni sajjate | so'saMkSubhitacitto bhavati, sarvasattveSu @166 hitacittazca bhavati | so'bhikrAman vA pratikrAman vA abhrAntacitto'bhikrAmati, abhrAnta- citta: pratikrAmati | smRtimAnevAbhikrAmati, smRtimAneva pratikrAmati | sacetso'gAra- madhyAvasati, nAsya bhavatyadhimAtra: kAmeSu kAmAbhiSvaGgo vA abhiprAyo vA | sa nirvitsaMjJyeva kAmAn paribhuGkte | sa uttrastasaMjJyeva kAmAn paribhuGkte | tadyathApi subhUte caurakAntAramadhyagata: puruSa: AhArakRtyaM kurvannutrastasaMjJyevAhAraM kuryAt, gamanasaMjJyevAhAraM kuryAt, kadA nu khalu nAma ahamita zcaurakAntArAdatikrAnto bhaviSyAmItyevaMsaMjJI avizrabdhamAhAramAharati | evameva subhUte avinivartanIyA bodhisattvA mahAsattvA agAramadhyAvasanto yAn yAneva kAmAn paribhuJjate, tAMstAnanarthikA eva agRddhA eva asaktA eva kAmAn paribhuJjate | anarthikA eva ca te bhavanti priyarUpasAtarUpai: paJcabhi: kAmaguNai: | te'gAramadhyAvasanto na samaviSameNa jIvikAM kalpayanti | dharmeNaiva jIvikAM kalpayanti nAdharmeNApi | maraNamupagacchanti na tveva pareSAmapamardanaM kurvanti | tatkasya heto: ? tathA hi tai: satpuruSairmahApuruSairamahApuruSairatipuruSai: puruSapravarai: puruSazobhanai: puruSarSabhai: puruSodArai: puruSazauTIrai: puruSapuMgavai: puruSadhuryai: puruSapadmai: puruSapuNDarIkai: puruSAjAneyai: puruSanAgai: puruSasiMhai: puruSadamyasArathibhi: sarvasattvA: paramasukhe niyojayitavyA: | evaM hi subhUte agAramadhyAvasanti bodhisattvA mahAsattvA yathApi nAma prajJApAramitAbalAdhAnaprAptatvAt | ebhirapi subhUte AkArairebhirliGgairebhirnimittai: samanvAgatA bodhisattvA mahAsattvA avinivartanIyA anuttarAyA: samyaksaMbodherdhArayitavyA: || punaraparaM subhUte avinivartanIyasya bodhisattvasya mahAsattvasya vajrapANirmahAyakSo nityAnubaddho bhavati | sa durdharSo bhavati, anatikramaNIyazca bhavati manuSyairvA amanuSyairvA, durAsada: sarvasattvAnAm | sa na vikSiptacitto bhavati, na vikalendriyo bhavati, paripUrNe- ndriyazca bhavati nAparipUrNendriya: | puruSavRSabhendriyasamanvAgatazca bhavati nAsatpuruSa: | sa yAnImAni strINAM vazIkaraNAni manntrajApyaupadhividyAbhaiSajyAdIni, tAni sarvANi sarvaM na prayojayati | zuddhAjIvazca bhavati na mithyAjIva: | na vigrahavivAdazIla: | RjudRSTikazca bhavati | nAtmotkarSI na parapaMsaka: | sa ebhizcAnyaizca guNai: samanvAgato bhavati | sa na striyaM na ca puruSaM vyAkaroti-putro vA te bhaviSyati, duhitA vA te bhaviSyatIti | tasyaivamAdikA evaMrUpA AdeyatAdoSA na bhavanti | ebhirapi subhUte AkArairebhirliGgairebhirnimittai: samanvAgato bodhisattvo mahAsattvo'vinivartanIyo'nuttarAyA: samyaksaMbodherdhArayitavya: || punaraparaM subhUte avinivartanIyasya bodhisattvasya mahAsattvasya ye AkArA yAni liGgAni yAni nimittAni yairAkArairyairliGgairyairnimittai: samanvAgato bodhisattvo mahAsattvo- 'vinivartanIyo veditavyo'nuttarAyA: samyaksaMbodhe:, tAnAkArAMstAni liGgAni tAni nimittAni dezayiSyAmi | te puna: katame ? tadyathA-na te skandhAyatanadhAtupratItyasamutpAdayogAnuyoga- manuyuktA viharanti, na saMgaNikArAmakathAyogAnuyogaMmanuyuktA viharanti, na rAjakathAyogAnu- yogamanuyuktA viharanti, na caurakathAyogAnuyogamanuyuktA viharanti, na senAkathAyogAnu- @167 yogamanuyuktA viharanti, na yuddhakathAyogAnuyogamanuyuktA viharanti, na grAmanagaranigamajana- padarASTrarAjadhAnIkathAyogAnuyogamanuyuktA viharanti, nAtmakathAyogAnuyogamanuyuktA viharanti, nAmAtyamahAmAtrakathAyogAnuyogamanuyuktA viharanti, na strIpuruSanapuMsakakathAyogAnuyogamanuyuktA viharanti, na yAnodyAnavihArapr#asAdahradasarastaDAga puSkariNIvanArAmazailakathAyogAnuyogamanu- yuktA viharanti, na yakSarAkSasapretapizAcakaTapUtanakumbhANDakathA yogAnuyogamanuyuktA viharanti, nAnnapAnavastrAbharaNagandhamAlyavilepanakathAyogAnuyoga manuyuktA viharanti, na vIthIcatvarazRGgA- TakavizikhApaNazibikAkuTumbakathAyogAnuyogamanuyuktA viharanti, na gItanRtyAkhyAyikAnaTa- nartakacAraNakathAyogAnuyogamanuyuktA viharanti, na sAgaranadIdvIpakathAyogAnuyogamanuyuktA viharanti, na dharmaviruddhakathAyogAnuyogamanuyuktA viharanti, na pRthagjanaratikathAyogAnuyoga- manuyuktA viharanti, api tu prajJApAramitAkathAyogAnuyogamanuyuktA viharanti | avirahitAzca bhavanti sarvajJatApratisaMyuktairmanasikArai: | na ca te kalahabhaNDanavigrahavivAdakathAyogAnuyoga- manuyuktA viharanti | dharmakAmA eva ca te bhavanti, nAdharmakAmA: | abhedavarNavAdinazca te bhavanti, na bhedavarNavAdina: | mitrakAmAzca te bhavanti, nAmitrakAmA: | dharmavAdinazca te bhavanti, nAdharmavAdina: | te tathAgatadarzanamevAkAGkSanta AkAGkSanti anyeSu lokadhAtuSu ye tathAgatA arhanta: samyaksaMbuddhAstiSThanti dhriyante yApayanti, teSAmantike upapattaye citta- mutpAdayanti | te AkAGkSantastatropapadyante | evaM te avirahitA bhavanti tathAgatadarzanena tathAgataparyupAsanena tathAgataparyupasthAnena ca || punaraparaM subhUte avinivartanIyA bodhisattvA mahAsattvA: kAmAvacarebhyo devebhyazcayutA rUpAvacarebhya ArUpyAvacarebhyo vA devebhyazcyutA: santa: ihaiva madhyadeze jambUdvIpe pratyAjAyante | yatra sattvA: kalAsu kovidA:, kAvyeSu kovidA:, manntreSu kovidA:, vidyAsu kovidA:, zAstreSu kovidA:, nimitteSu kovidA:, dharmArthakovidA: | alpakA: pratyantajanapadeSu pratyAjAyante, yadbhUyastvena madhyadeze pratyAjAyante | ye'pi pratyanteSu janapadeSu pratyAjAyante, te'pi mahAnagareSu pratyAjAyante | ete'pi teSAM guNA: saMvidyante | ebhirapi subhUte AkArairebhirliGgairebhirnimittai: samanvAgato bodhisattvo mahAsattvo'vinivartanIyo'nuttarAyA: samyaksaMbodherdhArayitavya: || punaraparaM subhUte avinivartanIyasya bodhisattvasya mahAsattvasya naivaM bhavati-avini- vartanIyo vAham, na vAhamavinivartanIya iti | nAsyaivaM vicikitsotpadyate, na cAsya saMzayo bhavati, svasyAM bhUmau nApyasya saMsIdanA bhavati | tadyathApi nAma subhUte srotaApanna: srotaApattiphale svakAyAM bhUmau na kAGkSati na vicikitsati | na cAsya saMzayo bhavati | svasyAM bhUmau nApyasya saMsIdanA bhavati | utpannotpannAni ca mArakarmANi kSipramevAbudhyate | na cotpannotpannAnAM mArakarmaNAM vazena gacchati | tadyathApi nAma subhUte puruSa AnantaryakArI Anantaryacittena avirahito bhavati, yAvanmaraNAvasthAyAm, na taccittaM zaknoti prativinoda- @168 yituM vA viSkambhayituM vA | anuvartata evAsya taccittaM yAvanmaraNakAlasamaye'pi | evameva subhUte avinivartanIyasya bodhisattvasya mahAsattvasya avinivartanIyacittaM sthitaM bhavati, svakAyAmavinivartanIyAyAM bhUmAvavikampyaM bhavati | sadevamAnuSAsureNApi lokena na zakyaM cAlayituM vA kampayituM vA | utpannotpannAni ca mArakarmANyeva budhyate | na cotpannotpannAnAM mArakarmaNAM vazena gacchati | tasya svasyAM bhUmau niSkAGkSasya nirvicikitsasya jAtivyati- vRttasyApi na zrAvakacittaM na pratyekabuddhacittaM votpadyate | jAtivyativRttasyApyevaM bhavati- nAhaM nAbhisaMbhotsye | abhisaMbhotsye evAhamanuttarAM samyaksaMbodhiM svasyAM bhUmau sthita: | aparapraNeyo bhavati, anavamardanIyazca bhavati svasyAM bhUmau | tatkasya heto: ? tathA hi sa sthito'saMhAryeNa cittena asaMhAryeNa jJAnena samanvAgato bhavati | sacetkhalu punarmAra: pApIyAn buddhaveSeNopasaMkrAmet, tamupasaMkramyaivaM vadet-ihaiva tvamarhattvaM sAkSAtkuru | na tvaM vyAkRto'- nuttarAyAM samyaksaMbodhau | na tava te AkArAstAni liGgAni tAni nimittAni vA saMvidyante, yairAkArairyairliGgairyairnimittai: samanvAgato bodhisattvo mahAsattvo'nuttarAM samyaksaMbodhimabhisaMbudhyate | kiM vAtra tvaM carasIti ? sacetpunarbodhisattvasya mahAsattvasya anyathA cittaM bhavati, veditavya- metatsubhUte nAyaM bodhisattvo vyAkRta: paurvakaistathAgatairarhadbhi: samyaksaMbuddhairanuttarAyAM samyaksaM- bodhAviti | sacetpunarevaM samanvAharati-mAro batAyaM pApIyAn buddhaveSamabhinirmAyopasaMkrAnta:, mArAdhiSThito vA mAranirmito veti, nAyaM tathAgata: | yathoktaM tathAgatenArhatA samyaksaMbuddhena tathA tannAnyathA | sacedevaM pratyavekSate, evaM samanvAharati-mAro batAyaM pApIyAn buddhAdhiSThAnaM kRtvA mAM vivecayitukAmo'nuttarAyA: samyaksaMbodhita iti | sacenmAra: pratyudAvartate, veditavyametatsubhUte vyAkRto'yaM bodhisattvo mahAsattvo'nuttarAyAM samyaksaMbodhau paurvakaistathA- gatairarhadbhi: samyaksaMbuddhai: | sthito'yaM bodhisattvo mahAsattvo'vinivartanIyAyAM bodhisattvabhUmau | sacetsubhUte bodhisattvasya mahAsattvasya ime AkArA imAni liGgAni imAni nimittAni saMvidyante, veditavyametatsubhUte yathA asyeme guNA: | {1. ##R## abaddho.}addhA batAyaM bodhisattvo mahAsattvo vyAkRta: paurvakaistathAgatairarhadbhi: samyaksaMbuddhai: | sthito'yaM bodhisattvo mahAsattvo'vini- vartanIyAyAM bodhisattvabhUmau | tatkasya heto: ? tathA hyasya te AkArAstAni liGgAni tAni nimittAni saMvidyante, yAni avinivartanIyasya bodhisattvasya mahAsattvasya | ebhirapi subhUte AkArairebhirliGgairebhirnimittai: samanvAgato bodhisattvo mahAsattvo'vinivartanIyo'nuttarAyA: samyaksaMbodherdhArayitavya: || punaraparaM subhUte avinivartanIyo bodhisattvo mahAsattva: saddharmaparigrahasya kRtaza: AtmaparityAgamapi karoti, jIvitaparityAgamapi karoti | tasmAdbodhisattvo mahAsattvo'vini- vartanIya: saddharmaparigrahAya paramudyogamApadyate atItAnAgatapratyutpannAnAM buddhAnAM bhagavatAM premNA ca gauraveNa ca | dharmakAyA buddhA bhagavanta iti dharme prema ca gauravaM copAdAya @169 saddharmaparigrahaM karoti | nAyaM kevalamatItAnAmeva buddhAnAM bhagavatAM saddharmaparigraha:, pratyutpannAnA- mapi buddhAnAM bhagavatAmeSa eva saddharmaparigraha:, anAgatAnAmapi buddhAnAM bhagavatAmeSa eva saddharmaparigraha:-ahamapi tatra teSAmanAgatAnAM buddhAnAM bhagavatAM saMkhyAM gaNanAM praviSTa iti, ahamapi tatra vyAkRto'nuttarAyAM samyaksaMbodhau, mamApyeSa eva saddharmaparigraha iti | sa imamapyarthavazaM saMpazyan saddharmaparigrahasya kRtaza AtmaparityAgamapi karoti, jIvitapari- tyAgamapi karoti | na ca tatra saMsIdati, na ca kausIdyamApadyate | ebhirapi subhUte AkArairebhirliGgairebhirnimittai: samanvAgato bodhisattvo mahAsattvo'vinivartanIyo'nuttarAyA: samyaksaMbodherdhArayitavya: || punaraparaM subhUte avinivartanIyo bodhisattvo mahAsattvastathAgatasyArhata: samyaksaM- buddhasya dharmaM dezayato na kAGkSati, na vicikitsati | subhUtirAha-kiM tathAgatasyaiva bhagavan dharmaM dezayato na kAGkSati na vicikitsati, na zrAvakasya ? bhagavAnAha-zrAvakasyApi subhUte dharmaM dezayato na kAGkSati na vicikitsati | tatkasya heto: ? tathA hi tena bodhisattvena mahAsattvena anutpattikeSu dharmeSu kSAnti: pratilabdhA | tena sarvadharmANAM dharmatA- maviruddhAM zRNoti | zRNvaMzca na kAGkSati, na vicikitsati | ebhi: subhUte guNai: samanvA- gato bodhisattvo mahAsattvo'vinivartanIyo bhavati | imAnyapi subhUte avinivartanIyasya bodhisattvasya mahAsattvasya AkAraliGganimittAni veditavyAnyanuttarAyA: samyaksaMbodheriti || AryASTasAhasrikAyAM prajJApAramitAyAmavinivartanIyAkAra- liGganimittaparivarto nAma saptadaza: || @170 18 zUnyatAparivarto'STAdaza: | atha khalvAyuSmAn subhUtirbhagavantametadavocat-AzcaryaM bhagavan mahAguNasamanvAgato bodhisattvo mahAsattva: | apramANaguNasamanvAgato bhagavan bodhisattvo mahAsattva: | aparimita- guNasamanvAgato bhagavan bodhisattvo mahAsattva: | evamukte bhagavAnAyuSmantaM subhUtimetadavocat- evametatsubhUte, evametat | tatkasya heto: ? avinivartanIyena hi subhUte bodhisattvena mahAsattvena anantamaparyantaM jJAnaM pratilabdhamasaMhAryaM sarvazrAvakapratyekabuddhai: || subhUtirAha-pratibalo bhagavan avinivartanIyasya bodhisattvasya mahAsattvasya gaGgAnadI- vAlukopamAn kalpAnAkArAn liGgAni nimittAni nirdeSTum | ata eva bhagavan bodhisattvasya mahAsattvasya gambhIrANi gambhIrANi sthAnAni prajJApAramitApratisaMyuktAni sUcayitavyAni | evamukte bhagavAnAyuSmantaM subhUtimetadavocat-sAdhu sAdhu subhUte yastvaM gambhIrANI gambhIrANi sthAnAnyArabhya nigamayitukAma: | gambhIramiti subhUte zUnyatAyA etadadhivacanam | Animittasya apraNihitasya anabhisaMskArasya anutpAdasya ajAterabhAvasya virAgasya nirodhasya nirvANasya vigamasyaitatsubhUte adhivacanaM yaduta gambhIramiti || subhUtirAha-eteSAmeva bhagavan kevalametaddharmANAmadhivacanaM na puna: sarvadharmANAm ? bhagavAnAha-sarvadharmANAmapyetatsubhUte adhivacanaM yaduta gambhIramiti | tatkasya heto: ? rUpaM hi subhUte gambhIram | evaM vedanA saMjJA saMskArA: | vijJAnaM hi subhUte gambhIram | kathaM ca subhUte rUpaM gambhIram ? kathaM vedanA saMjJA saMskArA: ? kathaM ca subhUte vijJAnaM gambhIram ? yathA subhUte tathatA, tathA gambhIraM rUpam | evaM vedanA saMjJA saMskArA: | yathA subhUte tathatA, tathA gambhIraM vijJAnam | tatra subhUte yathA rUpatathatA, tathA gambhIraM rUpam | yathA vedanA- tathatA saMjJAtathatA saMskAratathatA | tatra subhUte yathA vijJAnatathatA, tathA gambhIraM vijJAnam | yatra subhUte na rUpam, iyaM rUpasya gambhIratA | yatra subhUte na vedanA na saMjJA na saMskArA na vijJAnam, iyaM vedanAsaMjJAsaMskArANAm, iyaM vijJAnasya gambhIratA || subhUtirAha-AzcaryaM bhagavan yAvatsUkSmeNopAyena rUpatazca nivArito nirvANaM ca sUcitam | evaM vedanA saMjJA saMskArA: | yAvatsUkSmeNopAyena vijJAnatazca nivArito nirvANaM ca sUcitam | bhagavAnAha-imAni subhUte gambhIrANi gambhIrANi sthAnAni prajJApAramitA- pratisaMyuktAni yazcintayiSyati tulayiSyati upanidhyAsyati-evaM mayA sthAtavyaM yathA prajJA- pAramitAyAmAjJaptam | evaM mayA zikSitavyaM yathA prajJApAramitAyAmAkhyAtam | evaM mayA pratipattavyaM yathA prajJApAramitAyAmupadiSTam | tathA saMpAdayamAnastathopanidhyAyaMstathopaparIkSa- mANastathA prayujyamAnastathA ghaTamAnastathA vyAyacchamAna ekadivasamapyatra yogamApadyate | ayaM bodhisattvo mahAsattvastenaikadivasena kiyatkarma karoti ? tadyathApi nAma subhUte kazcideva puruSo rAgacarito vitarkacarita: | tasya puruSasya rAgacaritasya vitarkacaritasya striyA abhirUpayA prAsAdikayA darzanIyayA saha saMketa: kRto bhavet | sA khalu puna: strI @171 paraparigRhItA bhavet | na vazayedAtmAnamagAranniSkramitum | tatkiM manyase subhUte kiMprati- saMyuktAstasya puruSasya vitarkA: pravarteran ? subhUtirAha-strIpratisaMyuktA eva bhagavaMstasya puruSasya vitarkA: pravarteran-iyamAgacchati, iyamAgatA | tayA sArdhamevaM kariSyAmi, evaM ramiSyAmi, evaM krIDiSyAmi, evaM pravicArayiSyAmIti | bhagavAnAha-tatkiM manyase subhUte divasasyAtyayena tasya puruSasya kiyanto vitarkA utpadyeran ? | subhUtirAha-bahavo bhagavan divasasyAtyayena tasya puruSasya vitarkA utpadyeran | bhagavAnAha-yAvanta: subhUte tasya puruSasya divasasyA- tyayena vitarkA utpadyeran, iyata: subhUte kalpAn bodhisattvo mahAsattvazchorayati vipRSThIkaroti saMsArAdvyantIkaroti, ya iha prajJApAramitAyAM yathAjJaptaM yathAkhyAtaM yathopadiSTaM yathoddiSTaM yathA- nirdiSTaM tiSThati zikSate pratipadyate upanidhyAyati yogamApadyate, tAMzca doSAn vivarjayati, yairdoSairbodhisattvo mahAsattvo vivartate'nuttarAyA: samyaksaMbodhe: | evaM hi subhUte yazca bodhisattvo mahAsattva: prajJApAramitAyogamanuyukta:, anena vihAreNa viharan yaduta prajJApAra- mitApratisaMyuktairmanasikArai:, ekadivasena tAvatkarma karoti | yazca prajJApAramitAvirahito bodhisattvo gaGgAnadIvAlukopamAn kalpAMstiSThan dAnaM dadyAt, ayameva tato viziSyate yo'yaM bodhisattvo mahAsattva evamekadivasamapi prajJApAramitAyAM yogamApadyate || punaraparaM subhUte yazca bodhisattvo mahAsattvo gaGgAnadIvAlukopamAn kalpAMstiSThan srotaApannebhyo dAnaM dadyAt, pratiSThApayet, {1. ##R om. from## evaM ##upto## pratiSThApayet.}evaM sakRdAgAmiSvanAgAmiSvarhatsu dAnaM dadyAt, pratiSThApayet | pratyekabuddheSu dAnaM dadyAt pratiSThApayet | tathAgateSvarhatsu samyaksaMbuddheSu dAnaM dadyAt pratiSThApayet, virahitazca prajJApAramitayA | yazca bodhisattvo mahAsattvo yathopadiSTaM yathoddiSTaM yathAnirdiSTaM prajJApAramitAyAM tathaiva yogamApadyeta ekadivasamapi | ayaM bodhisattvo mahAsattvastata: paurvakAdbodhisattvAdbahutaraM puNyaM prasavati || punaraparaM subhUte yo bodhisattvo gaGgAnadIvAlukopamAn kalpAMstiSThan srotaApanneSu yAvatsamyaksaMbuddheSu dAnaM dadyAt pratiSThApayet, zIleSu ca paripUrNakArI bhavet, virahitazca prajJApAramitayA bhavet | yazca bodhisattvo mahAsattva: prajJApAramitAvihArI tato manasikArA- dvyutthAya dharmaM dezayet, ayameva subhUte bodhisattvo mahAsattvastata: paurvakAdbodhisattvAdbahutaraM puNyaM prasavati || punaraparaM subhUte yo bodhisattvo gaGgAnadIvAlukopamAn kalpAMstiSThan srotaApanneSu yAvatsamyaksaMbuddheSu dAnaM dadyAt pratiSThApayet, zIleSu ca paripUrNakArI bhavet, kSAntyA ca samanvAgato bhavet, virahitazca prajJApAramitayA | yazca bodhisattvo mahAsattva: prajJApAramitA- vihArI tato manasikAradvyutthAya {2. ##R## dAnaM ##for## dharmadAnaM.}dharmadAnaM dadyAt, ayameva subhUte bodhisattvo mahAsattvo mahAsattvastata: paurvakAdbodhisattvAdbahutaraM puNyaM prasavati || @172 punaraparaM subhUte yo bodhisattvo ma{1. ##W om.## mahAsattvo.}hAsattvo gaGgAnadIvAlukopamAn kalpAMstiSThan srotaApanneSu yAvatsamyaksaMbuddheSu dAnaM dadyAt pratiSThApayet, zIleSu paripUrNakArI, kSAntyA ca samanvAgata:, ArabdhavIrya: san dhyAneSu bodhipakSeSu ca dharmeSu yogamApadyeta, virahitazca prajJApAramitayA | yazca khalu puna: subhUte bodhisattvo mahAsattvastathA dharmadAnaM datvA anuttarAyAM samyaksaMbodhau pariNAmayet, ayameva subhUte bodhisattvo mahAsattvastata: paurvakA- dbodhisattvAdbahutaraM puNyaM prasavati || punaraparaM subhUte bodhisattvo mahAsattvastathA dharmadAnaM datvA prajJApAramitoktena pariNAmena anuttarAyAM samyaksaMbodhau pariNAmayet, ayaM tato bahutaraM puNyaM prasavati || punaraparaM subhUte bodhisattvo mahAsattvastathA dharmadAnaM datvA prajJApAramitoktena pariNAmena anuttarAyAM samyaksaMbodhau pariNAmayet, pariNAmya ca pratisaMlAne {2. ##R om.## na.}na punareva yogamApadyeta | yazca khalu puna: subhUte bodhisattvo mahAsattvastathA dharmadAnameva dadyAt, na puna: pratisaMlAne yogamA- padyeta, sa bodhisattvo mahAsattvo na tAvatpuNyaM prasavati, yAvadya evaM dharmadAnaM dadad bodhisattvo mahAsattva: pratisaMlAne ca punareva yogamApadyamAna: prajJApAramitayA ca parigRhItastatprati- saMlAnamavirahitaM karoti prajJApAramitayA, ayaM bodhisattvo mahAsattvo bahutaraM puNyaM prasavati || subhUtirAha-yadA bhagavan abhisaMskAro vikalpa ityuktaM bhagavatA, tadA kathaM bahutaraM puNyaM prasavatItyucyate ? bhagavAnAha-so'pIdAnIM subhUte puNyAbhisaMskAro bodhisattvasya mahAsattvasya prajJApAramitAyAM carata: zUnyaka ityevAkhyAyate, riktaka ityevAkhyAyate, tucchaka ityevAkhyAyate, asAraka ityevAkhyAyate | yathA yathA khalu puna: subhUte bodhisattvo mahAsattva evaM sarvadharmAn pratyavekSate, tathA tathA subhUte bodhisattvo mahAsattvo'virahito bhavati prajJApAramitayA | yathA yathA ca subhUte bodhisattvo mahAsattvo'virahito bhavati prajJApAramitayA, tathA tathA aprameyamasaMkhyeyaM puNyaM prasavati || subhUtirAha-aprameyasya ca bhagavan asaMkhyeyasya ca kiM nAnAkaraNaM vA, ka: prativizeSo vA ? bhagavAnAha-aprameyamiti subhUte yatra pramANAnyuparamante | asaMkhyeyamiti subhUte yanna zakyaM saMkhyayApi kSapayitum || subhUtirAha-syAdbhagavan paryAyo yadrUpamaprameyaM bhavet, evaM vedanA saMjJA saMskArA: | syAdbhagavan paryAyo yadvijJAnamaprameyaM bhavet ? bhagavAnAha-yatsubhUtirevamAha-syAdbhagavan paryAyo yadrUpamaprameyaM bhavet, evaM vedanA saMjJA saMskArA: | syAdbhagavan paryAyo yadvijJAnamaprameyaM bhavediti | syAtsubhUte paryAyo yena rUpamevAprameyaM bhavet, evaM vedanaiva saMjJaiva saMskArA eva | syAtsubhUte paryAyo yena vijJAnamevAprameyaM bhavet | subhUtirAha-kasya punarbhagavan etadadhivacanamaprameyamiti ? bhagavAnAha-zUnyatAyA: subhUte etadadhivacanamaprameyamiti | Animittasyaitadadhivacanam | apraNihitasya subhUte etadadhivacanamaprameyamiti || @173 subhUtirAha-kiM zUnyatAyA eva bhagavan kevalametadadhivacanamaprameyamiti, Animitta- syaiva apraNihitasyaiva bhagavan kevalametadadhivacanamaprameyamiti, nAnyeSAM dharmANAm ? bhagavAnAha-tatkiM subhUte nanu mayA sarvadharmA: zUnyA ityAkhyAtA: ? subhUtirAha- zUnyA eva bhagavan sarvadharmAstathAgatenAkhyAtA: | bhagavAnAha-ye ca subhUte zUnyA:, akSayA api te | yA ca zUnyatA, aprameyatApi sA | tasmAttarhi subhUte eSAM dharmANAmarthato vizeSo vA nAnAkaraNaM vA nopalabhyate | abhilApA ete subhUte tathAgatenAkhyAtA: abhilapitA:- aprameyamiti vA, asaMkhyeyamiti vA, akSayamiti vA, {1. ##W om.## zUnyamiti vA.}zUnyamiti vA, Animittamiti vA apraNihitamiti vA, anabhisaMskAra iti vA, anutpAda iti vA, ajAtiriti vA, abhAva iti vA, virAga iti vA, nirodha iti vA, nirvANamiti vA | dezanAbhinirhAranirdeza eSa subhUte tathAgatenArhatA samyaksaMbuddhenAkhyAta: || subhUtirAha-AzcaryaM bhagavan yAvadyadiyaM tathAgatenArhatA samyaksaMbuddhena sarvadharmANAM dharmatA dezitA, sA ca sarvadharmANAM dharmatA anabhilApyA | yathAhaM bhagavan bhagavato bhASitasyArthamAjAnAmi, tathA sarvadharmA api bhagavan anabhilApyA: | bhagavAnAha-evameta- tsubhUte, evametat | sarvadharmA api subhUte anabhilApyA: | tatkasya heto: ? yA ca subhUte sarvadharmANAM zUnyatA, na sA zakyA abhilaSitum | subhUtirAha-kiM punarbhagavan anabhi- lapyasyArthasya vRddhirvAsti, parihANirvA vidyate ? bhagavAnAha-no hIdaM subhUte | subhUtirAha- sacedbhagavan anabhilapyasyArthasya na vRddhirna parihANi:, dAnapAramitAyA api bhagavan na vRddhirna parihANirbhaviSyati | evaM zIlapAramitAyA api, kSAntipAramitAyA api, vIryapAramitAyA api, dhyAnapAramitAyA api, prajJApAramitAyA api bhagavan na vRddhirna parihANirbhaviSyati | sacedbhagavan AsAM SaNNAM pAramitAnAM na vRddhirna parihANi:, kathaM bhagavan vivardhamAnAnAM SaNNAM pAramitAnAM balena bodhisattvo mahAsattvo'nuttarAM samyaksaMbodhimabhi- saMbudhyate ? kathaM ca anuttarAyA: samyaksaMbodherabhyAsannIbhavati ? na ca bhagavan apratipUrayan pAramitAM bodhisattvo mahAsattvo'bhyAsannIbhavatyanuttarAyA: samyaksaMbodhe: | bhagavAnAha-evameta- tsubhUte, evametat | na khalu puna: subhUte pAramitArthasya kAcidvRddhirvAsti parihANirvA vidyate | api tu khalu puna: subhUte bodhisattvasya mahAsattvasya prajJApAramitAyAM carata: prajJApAramitAM bhAvayata upAyakuzalasya naivaM bhavati-iyaM dAnapAramitA vivardhate, iyaM dAnapAramitA parihIyate iti | api tu khalu punarasyaivaM bhavati-nAmadheyamAtrametadyaduta dAnapAramiteti | sa dAnaM dadat tAn manasikArAMstAMzcittotpAdAMstAni kuzalamUlAni anuttarAyAM samyaksaM bodhau pariNAmayati | yathA anuttarA samyaksaMbodhistathA pariNAmayati || punaraparaM subhUte bodhisattvasya mahAsattvasya prajJApAramitAyAM carata: prajJApAramitAM bhAvayata: upAyakuzalasya naivaM bhavati-iyaM zIlapAramitA vivardhate, iyaM zIlapAramitA @174 parihIyate iti | api tu khalu punarasyaivaM bhavati-nAmadheyamAtrametadyaduta zIlapAramiteti | sa zIlaM samAdAya vartamAnastAn manasikArAMstAMzcittotpAdAMstAni kuzalamUlAni anuttarAyAM samyaksaMbodhau pariNAmayati | yathA anuttarA samyaksaMbodhistathA pariNAmayati || punaraparaM subhUte bodhisattvasya mahAsattvasya prajJApAramitAyAM carata: prajJApAramitAM bhAvayata: upAyakuzalasya naivaM bhavati-iyaM kSAntipAramitA vivardhate, iyaM kSAntipAramitA parihIyate iti | api tu khalu punarasyaivaM bhavati-nAmadheyamAtrametadyaduta kSAntipAramiteti | sa kSAntyA saMpAdayaMstAn manasikArAMstAMzcittotpAdAMstAni ca kuzalamUlAni anuttarAyAM samyaksaMbodhau pariNAmayati | yathA anuttarA samyaksaMbodhistathA pariNAmayati || punaraparaM subhUte bodhisattvasya mahAsattvasya prajJApAramitAyAM carata: prajJApAramitAM bhAvayata upAyakuzalasya naivaM bhavati-iyaM vIryapAramitA vivardhate, iyaM vIryapAramitA parihIyate iti | api tu khalu punarasyaivaM bhavati-nAmadheyamAtrametadyaduta vIryapAramiteti | sa vIrya- mArabhamANastAn manasikArAMstAMzcittotpAdAMstAni ca kuzalamUlAni anuttarAyai samyaksaMbodhaye pariNAmayati | yathA anuttarA samyaksaMbodhistathA pariNAmayati || punaraparaM subhUte bodhisattvasya mahAsattvasya prajJApAramitAyAM carata: prajJApAramitAM bhAvayata: upAyakuzalasya naivaM bhavati-iyaM dhyAnapAramitA vivardhate, iyaM dhyAnapAramitA parihIyate iti | api tu khalu punarasyaivaM bhavati-nAmadheyamAtrametadyaduta dhyAnapAramiteti | sa dhyAnAni samApadyamAnastAn manasikArAMstAMzcittotpAdAMstAni ca kuzalamUlAni anu- ttarAyAM samyaksaMbodhau pariNAmayati | yathA anuttarA samyaksaMbodhistathA pariNAmayati || punaraparaM subhUte bodhisattvasya mahAsattvasya prajJApAramitAyAM carata: prajJApAramitAM bhAvayata: upAyakuzalasya naivaM bhavati-iyaM prajJApAramitA vivardhate, iyaM prajJApAramitA parihIyate iti | api tu khalu punarasyaivaM bhavati-nAmadheyamAtrametadyaduta prajJApAramiteti | sa prajJApAramitAyAM caran prajJApAramitAM bhAvayaMstAn manasikArAMstAMzcittotpAdAMstAni ca kuzalamUlAni anu- ttarAyAM samyaksaMbodhau pariNAmayati | yathA anuttarA samyaksaMbodhistathA pariNAmayati || atha khalvAyuSmAn subhUtirbhagavantametadavocat-kA punareSA bhagavan anuttarA samyaksaMbodhi: ? bhagavAnAha-tathataiSA subhUte anuttarA samyaksaMbodhi: | na ca subhUte tathatA vivardhate vA, parihIyate vA | sacedbodhisattvo mahAsattvastatpratisaMyuktairmanasikArairabhIkSNaM bahulaM viharati, evaM sa AsannIbhavatyanuttarAyA: samyaksaMbodhe:, taizca manasikArairna parihIyate | evaM khalu subhUte anabhilapyasyArthasya na vRddhirna parihANirbhavati | evaM pAramitAnAM na vRddhirna parihANirbhavati | evaM sarvadharmANAmapi subhUte na vRddhirna parihANirbhavati | evaM hi subhUte bodhisattvo mahAsattva ebhirevaMrUpairmanasikArairviharan AsannIbhavatyanuttarAyA: samyaksaMbodheriti || AryASTasAhasrikAyAM prajJApAramitAyAM zUnyatAparivarto nAmASTAdaza: || @175 19 gaGgadevIbhaginIparivarta ekonaviMza: | atha khalvAyuSmAn subhUtirbhagavantametadavocat-kiM punarbhagavan prathamacittotpAdena bodhisattvo mahAsattvo'nuttarAM samyaksaMbodhimabhisaMbudhyate, utAho pazcimacittotpAdena bodhi- sattvo mahAsattvo'nuttarAM samyaksaMbodhimabhisaMbudhyate ? paurvako bhagavaMzcittotpAda: pazcimakena cittotpAdena asamavahita:, pazcimakazcittotpAda: paurvakeNa cittotpAdena asamavahita: | kathaM bhagavan bodhisattvasya mahAsattvasya kuzalamUlAnAmupacayo bhavati ? evamukte bhagavAnAyu- SmantaM subhUtimetadavocat-tatkiM manyase subhUte tailapradyotasya jvalato'rciSA prathamAbhini- pAtena sA vartirdagdhA, utAho pazcimAbhinipAtenArciSA sA vartirdagdhA ? subhUtirAha-no hIdaM bhagavan | na hi bhagavan arciSA prathamAbhinipAtena sA vartirdagdhA | na ca prathamA- bhinipAtamanAgamya arciSA sA vartirdagdhA | na ca bhagavan pazcimAbhinipAtenArciSA sA vartirdagdhA, na ca pazcimAbhinipAtamanAgamya arciSA sA vartirdagdhA | bhagavAnAha-tatkiM manyase subhUte api nu sA vartirdagdhA ? subhUtirAha-dagdhA bhagavan, dagdhA sugata | bhagavAnAha-evameva subhUte na ca prathamacittotpAdena bodhisattvo mahAsattvo'nuttarAM samyaksaM- bodhimabhisaMbudhyate, na ca prathamacittotpAdamanAgamya anuttarAM samyaksaMbodhimabhisaMbudhyate | na ca pazcimacittotpAdena anuttarAM samyaksaMbodhimabhisaMbudhyate, na ca pazcimacittotpAda- manAgamya anuttarAM samyaksaMbodhimabhisaMbudhyate | na ca taizcittopAdairna cAnyatra tebhyazcitto- tpAdebhyo'bhisaMbudhyate | abhisaMbudhyate ca bodhisattvo mahAsattvo'nuttarAM samyaksaMbodhim || evamukte AyuSmAn subhUtirbhagavantametadavocat-gambhIro'yaM bhagavan pratItyasamu- tpAda: | na ca nAma bhagavan prathamacittotpAdenaiva bodhisattvo mahAsattvo'nuttarAM samyaksaM- bodhimabhisaMbudhyate, na ca nAma prathamacittotpAdamanAgamya anuttarAM samyaksaMbodhimabhisaM- budhyate | na ca nAma pazcimacittotpAdenaiva bodhisattvo mahAsattvo'nuttarAM samyaksaMbodhimabhi- saMbudhyate, na ca nAma pazcimacittotpAdamanAgamya anuttarAM samyaksaMbodhimabhisaMbudhyate, na ca nAma taizcittotpAdairna cAnyatra tebhyazcittotpAdebhyo'bhisaMbudhyate | abhisaMbudhyate ca bodhisattvo mahAsattvo'nuttarAM samyaksaMbodhim || evamukte bhagavAnAyuSmantaM subhUtimetadavocat-tatkiM manyase subhUte yaccittaM niruddham, api nu tatpunarutpatsyate ? subhUtirAha-no hIdaM bhagavan | bhagavAnAha-tatkiM manyase subhUte yaccittamanutpannam, api nu tannirodhadharmi ? Aha-nirodhadharmi bhagavan | bhagavAnAha-tatkiM manyase subhUte yannirodhadharmi, api nu tannirotsyate ? Aha-no hIdaM bhagavan | bhagavAnAha-tatkiM manyase subhUte yaccittamanutpannam, api nu tannirodhadharmi ? Aha-no hIdaM bhagavan | bhagavAnAha-tatkiM manyase subhUte yannirodhadharmi, api nu {1. ##R## tadutpatsyate ##for## tannirotsyate.}tannirotsyate ? Aha-no hIdaM bhagavan | bhagavAnAha-tatkiM manyase subhUte yaccittamanutpAdA- @176 nirodhadharmi, api nu tannirotsyate ? Aha-no hIdaM bhagavan | bhagavAnAha-tatkiM manyase subhUte yo dharma: prakRtyA svabhAvaniruddha eva, sa dharmo nirotsyate ? Aha-no hIdaM bhagavan | bhagavAnAha-tatkiM manyase subhUte yA dharmANAM dharmatA sA nirotsyate ? Aha-no hIdaM bhagavan | bhagavAnAha-tatkiM manyase subhUte tathaiva sthAsyati yathA tathatA ? Aha-tathaiva bhagavan sthAsyati yathA tathatA | bhagavAnAha-tatkiM manyase subhUte yadi tathaiva sthAsyati yathA tathatA, tadA mA kUTasthA bhUt ? Aha-no hIdaM bhagavan | bhagavAnAha-tatkiM manyase subhUte gambhIrA tathatA ? Aha-gambhIrA bhagavan | bhagavAnAha-tatkiM manyase tathatAyAM cittam ? Aha-no hIdaM bhagavan | bhagavAnAha-tatkiM manyase subhUte cittaM tathatA ? Aha- no hIdaM bhagavan | bhagavAnAha-tatkiM manyase subhUte anyattathatAyAzcittam ? Aha-no hIdaM bhagavan | bhagavAnAha-samanupazyasi tvaM subhUte tathatAm ? Aha-no hIdaM bhagavan | bhagavAnAha-tatkiM manyase subhUte ya evaM carati sa gambhIre carati ? Aha-yo bhagavan evaM carati, sa na kvaciccarati | tatkasya heto: ? tathA hyasya te samudAcArA na pravartante, na samudAcaranti | bhagavAnAha-ya: subhUte bodhisattvo mahAsattva: prajJApAramitAM carati, sa kva carati ? Aha-carati bhagavan paramArthe | bhagavAnAha-tatkiM manyase subhUte yo bodhisattvo mahAsattva: paramArthe carati, sa nimitte carati ? Aha-no hIdaM bhagavan | bhagavAnAha-tatkiM manyase subhUte api nu tasya nimittamavibhAvitam ? Aha-no hIdaM bhagavan | bhagavAnAha-tatkiM manyase subhUte api nu bodhisattvasya mahAsattvasya prajJApAra- mitAyAM carato nimittaM vibhAvitaM bhavati ? subhUtirAha-na sa bhagavan bodhisattvo mahAsattva evaM prayujyate-kathamahaM bodhisattvacaryAM carannihaiva nimittaprahANamanuprApnuyAmiti | sacetpunaranu- prApnuyAt, apratipUrNai: sarvabuddhadharmai: zrAvako bhavet | etattadbhagavan bodhisattvasya mahAsattvasyo- pAyakauzalyaM yat, tacca nimittaM jAnAti, yallakSaNaM yannimittamAnimitte ca parijayaM karoti || atha khalvAyuSmAn zAriputra AyuSmantaM subhUtimetadavocat-ya AyuSman subhUte bodhisattvo mahAsattva: svapnAntaragatastrINi vimokSamukhAni bhAvayati-zUnyatAmAnimittamapraNi- hitaM ca, api nu tasya prajJApAramitA vivardhate ? subhUtirAha-sacedAyuSman zAriputra divasabhAvanayA vivardhate, evaM svapnAntaragatasyApi vivardhate | tatkasya heto: ? avikalpo hi AyuSman zAriputra svapnazca divasazcokto bhagavatA | sacedAyuSman zAriputra bodhisattvo mahAsattva: prajJApAramitAlAbhI divase divase prajJApAramitAyAM carati, tato'sya prajJApAra- mitAbhyAsata: svapnAntaragatasyApi bodhisattvasya mahAsattvasya prajJApAramitAvaipulyena bhavi- tavyam | zAriputra Aha-yatpunarAyuSman subhUte strI vA puruSo vA svapnAntaragata: karma zubhamazubhaM vA karoti, kiM bhavati tasya karmaNa Acayo vA upacayo vA ? subhUtirAha-yathA svapnopamA: sarvadharmA uktA bhagavatA, tathA na tasya karmaNo bhavatyAcayo vA upacayo vA | atha punarAyuSman zAriputra sa puruSa: prativibuddha: san vikalpayan hatasaMjJAmutpAdayati, @177 bhavati tasya karmaNa Acayo vA upacayo vA | kathaM ca AyuSman zAriputra vikalpayan hatasaMjJAmutpAdayati ? sacetsvapnAntaragata: prANAtipAtaM kRtvA prativibuddha: sannevaM vikalpayati- aho hata:, sAdhu hata:, suSThu hata:, mayA hata:, ityevaM vikalpayan hatasaMjJAmutpAdayati | zAriputra Aha-sacedAyuSman subhUte sa puruSa: prativibuddha: san vikalpayan hatasaMjJAmutpAda- yati-aho hata:, sAdhu hata:, suSThu hata:, mayA hata iti, bhavati tasya karmaNa Acayo vA upacayo vA ? buddho bhagavAnapi vikalpayan kSayasaMjJAmutpAdayati | tasyApi karmaNa Acayo vA upacayo vA bhavet ? subhUtirAha-no hIdamAyuSman zAriputra | tatkasya heto: ? sarvakalpavikalpaprahINo hi tathAgata: | tadyathApi nAma AkAzameva AyuSman zAriputra nAnA- rambaNaM karmotpadyate, nAnArambaNaM cittamutpadyate | tasmAttarhyAyuSman zAriputra sArambaNameva karmotpadyate, na anArambaNam | sArambaNameva cittamutpadyate, na anArambaNam | dRSTazrutamata- vijJAteSvAyuSman zAriputra dharmeSu {1. ##RW## buddhe: ##for## buddhi:.}buddhi: pravartate | tatra kAcidbuddhi: saMklezaM parigRhNAti, kAcidbuddhirvyavadAnaM parigRhNAti | tasmAttarhi AyuSman zAriputra sArambaNaiva cetanotpadyate na anAra{2. ##RW## anAramvaNam.}mbaNA, sArambaNameva karmotpadyate na anArambaNam | zAriputra Aha-yadAyuSman subhUte sarvArambaNAni viviktAni AkhyAtAni bhagavatA, tadA kasmAdAyuSman subhUte sAramba- Naiva cetanotpadyate na anArambaNA ? subhUtirAha-nimittIkRtya AyuSman zAriputra vidyamAna- mevArambaNamArambaNIkRtya sArambaNaiva cetanotpadyate, na anArambaNA | cetanApyAyuSman zAri- putra viviktA, nimittamapi viviktam | evamavidyApratyayA: saMskArA api viviktA:, saMskAra- pratyayaM vijJAnamapi, yAvajjAtipratyayaM jarAmaraNamapi viviktam | evameva AyuSman zAriputra sarvArambaNAni viviktAni | nimittena viviktA cetanA lokavyavahAramupAdAyotpadyata iti || zAriputra Aha-yadAyuSman subhUte bodhisattvo mahAsattva: svapnAntaragato dAnaM dadyAt, tacca dAnamanuttarAyAM samyaksaMbodhau pariNAmayati | pariNAmitaM kiM taddAnaM vaktavyam ? subhUtirAha-ayamAyuSman zAriputra maitreyo bodhisattvo mahAsattva: saMmukhIbhUta: | eSa tathAgatena vyAkRto'nuttarAyAM samyaksaMbodhau | eSo'trArthe kAyasAkSI | eSa praSTavya: | eSa enamarthaM visarjayiSyati | atha khalvAyuSmAn zAriputro maitreyaM bodhisattvaM mahAsattvametadavocat- ayamAyuSman maitreya subhUti: sthavira evamAha-ayaM maitreyo bodhisattvo mahAsattva: | eSa enamarthaM visarjayiSyatIti | visarjaya AyuSmannajita enamartham | atha khalu maitreyo bodhisattvo mahAsattva AyuSmantaM subhUtimetadavocat-yadAyuSmAn subhUtirevamAha-ayaM maitreyo bodhisattvo mahAsattva: | eSa enamarthaM visarjayiSyatIti | kiM punarAyuSman subhUte yadetannAmadheyaM maitreya iti ? etadenamarthaM visarjayiSyati, uta rUpaM visarjayiSyati, uta vedanA saMjJA saMskArA:, atha vijJAnaM visarjayiSyati, utAho varNo visarjayiSyati, atha saMsthAnaM visarjayiSyati, utAho yA rUpasya zUnyatA, sA visarjayiSyati ? evaM yA vedanAyA: saMjJAyA: saMskArANAm, @178 yA vijJAnasya zUnyatA, sA visarjayiSyati ? yA khalu punarAyuSman subhUte rUpasya zUnyatA, na sA pratibalA visarjayitum | evaM vedanAyA: saMjJAyA: saMskArANAm | yA khalu punarAyuSman subhUte vijJAnasya zUnyatA, na sA pratibalA visarjayitum | tamapyahamAyuSman subhUte dharmaM na samanupazyAmi, yo dharmo visarjayet | tamapyahaM dharmaM na samanupazyAmi, yo dharmo visarjayitavya: | tamapyahaM dharmaM na samanupazyAmi, yena dharmeNa visarjayet | tamapyahaM dharmaM na samanupazyAmi, yo dharmo vyAkRto'nuttarAyAM samyaksaMbodhau || atha khalvAyuSmAn zAriputro maitreyaM bodhisattvaM mahAsattvametadavocat-kaccitpunarAyu- Sman maitreya tvayA ete dharmA evaM sAkSAtkRtA:, yathainAn vAcA bhASase ? maitreya Aha-na mayA AyuSman zAriputra ete dharmA evaM sAkSAtkRtA:, yathainAn vAcA bhASe | evamapyahamenAnAyu- Sman zAriputra dharmAnna vedmi, nopalabhe, na samanupazyAmi, yathA vAcA bhASe, cittena vA cintayAmi | api tu khalu punarAyuSman zAriputra na kAyena spRzyeta, na vAcA bhASyeta, na manasA samanvAhiyeta | evaMsvabhAvA: sarve dharmA asvabhAvatvAt | atha khalvAyuSmata: zAriputrasyaitadabhUt-gambhIsprajJo batAyaM maitreyo bodhisattvo mahAsattva:, yathApi nAma dIrgharAtraM prajJApAramitAyAM caritAvI nirdizati || atha khalu bhagavAnAyuSmantaM zAriputramAmantrayate sma-kutaste zAriputra etadabhUt- gambhIraprajJo batAyaM maitreyo bodhisattvo mahAsattva iti ? samanupazyasi tvaM zAriputra taM dharmaM yena dharmeNa samanvAgato'rhanniti prabhAvyate ? zAriputra Aha-na hyetadbhagavan | bhagavAnAha- evameva zAriputra bodhisattvasya mahAsattvasya prajJApAramitAyAM carato naivaM bhavati-ayaM dharmo vyAkRto'nuttarAyAM samyaksaMbodhau, ayaM dharmo vyAkariSyate'nuttarAyAM samyaksaMbodhau, ayaM dharmo vyAkriyate'nuttarAyAM samyaksaMbodhau, ayaM dharmo'nuttarAM samyaksaMbodhimabhisaMbhotsyate | evaM caran bodhisattvo mahAsattvazcarati prajJApAramitAyAm | sa carannottrasyati, na saMtrasyati, na saMtrAsamApadyate | labdhabalAdhAnatvAnnAhaM nAbhisaMbhotsya ityevaM yogamApadyate | sacedevaM carati, carati prajJApAramitAyAm || punaraparaM zAriputra vyAlakAntAramadhyagatena bodhisattvena mahAsattvena nottrasitavyam, na saMtrasitavyam, na saMtrAsamApattavyam | tatkasya heto: ? tathA hi tena bodhisattvena mahAsattvena sarvaM parityaktavyaM sarvasattvAnAmarthAya | tenaivaM cittamutpAdayitavyam-yadi cenmAM vyAlA bhakSayeyu:, tebhya eva taddAnaM dattaM bhavatu | mama ca dAnapAramitAparipUrirbhaviSyati | anuttarA ca me samyaksaMbodhirAsannIbhaviSyati | tathA ca kariSyAmi, yathA me anuttarAM samyaksaMbodhi- mabhisaMbuddhasya sata: tiryagyonigatA: sattvA: sarveNa sarvaM sarvathA sarvaM sarvatra me buddhakSetre na bhaviSyanti, na prajJAsyante, divyopabhogaparibhogAzca bhaviSyantIti || punaraparaM zAriputra corakAntAramadhyagatena bodhisattvena mahAsattvena nottrasitavyam, na saMtrasitavyam, na saMtrAsamApattavyam | tatkasya heto: ? sarvasvaparityAgakuzalAbhiratA hi @179 bodhisattvA mahAsattvA bhavanti | utsRSTakAyenApi ca bodhisattvena mahAsattvena bhavitavyaM parityaktasarvapariSkAropakaraNena | tenaivaM cittamutpAdayitavyam-sacenmama sattvA: sarvapariSkAropa- karaNAni hareyu:, tebhya eva taddAnaM dattaM bhavatu | yadi cenmAM kecijjIvitAdvyaparopayeyu:, tatra na mayA vyApAdakrodharoSA utpAdayitavyA: | teSAmapi ca mayA na kAyena na vAcA na manasA aparAddhavyam | evaM ca me tasmin samaye dAnapAramitA ca zIlapAramitA ca kSAntipAramitA ca paripUriM gamiSyati | anuttarA ca me samyaksaMbodhirabhyAsannIbhaviSyati | tathA ca kariSyAmi, tathA ca pratipatsye, yathA anuttarAM samyaksaMbodhimabhisaMbuddhasya satazcora- kAntArANyapi tasmin buddhakSetre sarveNa sarvaM sarvathA sarvaM na bhaviSyanti, na prajJAsyante | tathA ca buddhakSetraparizuddhaye vyApatsye, yathA me anuttarAM samyaksaMbodhimabhisaMbuddhasya satastasmin buddhakSetre ete cAnye ca doSA: sarveNa sarvaM sarvathA sarvaM na bhaviSyanti, na prajJAsyante || punaraparaM zAriputra pAnIyakAntAramadhyagatena bodhisattvena mahAsattvena nottrasitavyaM na saMtrasitavyaM na saMtrAsamApattavyam | tatkasya heto: ? asaMtrastAnuttrastadharmANo hi bodhisattvA mahAsattvA bhavanti | evaM cAnena cittamutpAdayitavyam-sarvasattvAnAM mayA sarvatRSNAcchedAya zikSitavyam | na ca bodhisattvena mahAsattvenottrasitavyam, na saMtrasitavyam, na saMtrAsamApa- ttavyam | sacedahaM tRSNayA kAlaM kariSyAmi, pretaloke mamopapattirbhaviSyatIti | api tu khalu puna: sarvasattvAnAmantike mahAkaruNAcittamutpAdayitavyam-aho bata alpapuNyA amI sattvA:, yadeteSAM loke evaMrUpANi pAnIyakAntArANi prajJAyante | tathA punarahaM kariSyAmi, tathA pratipatsye, yathA me anuttarAM samyaksaMbodhimabhisaMbuddhasya satastasmin buddhakSetre sarveNa sarvaM sarvathA sarvaM pAnIyakAntArANi na bhaviSyanti, na prajJAsyante | tathA ca sarvasattvAn puNyai: saMniyokSye, yathA aSTAGgopetapAnIyalAbhino'mI bhaviSyanti | tathA ca dRDhaM vIryamArapsye sarvasattvAnAM kRtaza:, yathA vIryapAramitA ca me tasmin samaye paripUriM gamiSyatIti || punaraparaM zAriputra bubhukSAkAntAramadhyagatena bodhisattvena mahAsattvena nottrasitavyaM na saMtrasitavyaM na saMtrAsamApattavyam | evaM cAnena saMnAha: saMnAhya:-tathA dRDhaM vIryamArapsye, tathA ca svaM buddhakSetraM parizodhayiSyAmi, yathA me anuttarAM samyaksaMbodhimabhisaMbuddhasya satastasmin buddhakSetre evaMrUpANi bubhukSAkAntArANi sarveNa sarvaM sarvathA sarvaM na bhaviSyanti, na prajJAsyante | sukhitA eva te sattvA bhaviSyanti sukhasamaGgina: sarvasukhasamarpitA: | tathA ca kariSyAmi, yathA teSAM sattvAnAM yo ya evAbhiprAyo bhaviSyati, yadyadevAkAGkSiSyanti manasA, tattadeva prAdurbhaviSyati tadyathApi nAma devAnAM trAyastriMzAnAM manasaiva sarvamutpadyate, yathA teSAM sattvAnAM manasaiva sarvaM prAdurbhaviSyati, manasA sarvamutpatsyate, tathA dRDhaM vIryamArapsye | yathA teSAM sattvAnAM dhArmikA abhiprAyA: paripUriM gamiSyanti, avaikalyaM ca jIvitapariSkArai: sarvasattvAnAM @180 bhaviSyati sarvathA sarvata: sarvadA, tathA ca svacittaparizuddhaye vyAyasye sarvasattvAnAM kRtaza:, yathA dhyAnapAramitA ca me tasmin samaye paripUriM gamiSyatIti || punaraparaM zAriputra vyAdhikAntAramadhyagatena bodhisattvena mahAsattvena nottrasitavyaM na saMtrasitavyaM na saMtrAsamApattavyam | evaM cAnenopaparIkSitavyaM cintayitavyaM tulayitavyam- neha sa kazciddharmo yo vyAdhyA bAdhyate, nApi sa kazciddharmo yo vyAdhirnAma | evaM tena zUnyatA pratyavekSitavyA | na cottrasitavyaM na saMtrasitavyaM na saMtrAsamApattavyam | na ca zAriputra bodhisattvena mahAsattvenaivaM cittamutpAdayitavyam-cireNAnuttarAM samyaksaMbodhimabhi- saMbhotsye iti nottrasitavyaM na saMtrasitavyaM na saMtrAsamApattavyam | tatkasya heto: ? yo hi cittakSaNa:, iyatI saiSA apUrvA koTiryaduta akoTi: | evaM tena bodhisattvena mahAsattvena [na] duSkarasaMjJotpAdayitavyA-bahnI dIrghA caiSA apUrvA koTiriti, ekacittakSaNasamAyuktA hyeSA apUrvA koTiryaduta akoTi: | evaM zAriputra bodhisattvena mahAsattvena cireNAnuttarAM samyaksaMbodhimabhisaMbhotsye iti nottrasitavyaM na saMtrasitavyaM na saMtrAsamApattavyam | ya: khalu puna: zAriputra bodhisattvo mahAsattva ebhyazcAnyebhyazca dRSTazrutamatavijJAtebhyo bhayabhairavebhyo notrasyati na saMtrasyati na saMtrAsamApadyate, jJAtavyamidaM zAriputra bhavyo'yaM kulaputro vA kuladuhitA vA anuttarAM samyaksaMbodhimabhisaMboddhumiti | evaM ca zAriputra bodhisattvena mahAsattvena mahAsaMnAha: saMnaddhavya:-tathA kariSyAmi, tathA dRDhaM vIryamArapsye, yathA me anuttarAM samyaksaMbodhimabhisaMbuddhasya satastasmin buddhakSetre sarvasattvAnAM sarveNa sarvaM sarvathA sarvaM sarvavyAdhayo na bhaviSyanti, na prajJAsyante | tathA kariSyAmi, yathA tathAgatAnAmuktavAdI yathoktakArI ca bhaviSyAmi | tathA ca prajJApAramitAyAM parijayaM kariSyAmi sarvasattvAnAM kRtaza:, yathA prajJApAramitApi me tasmin samaye paripUriM gamiSyatIti || atha khalu tatra parSadi anyatarA strI saMnipatitA saMniSaNNAbhUt | sA utthAyA- sanAdekAMsamuttarAsaGgaM kRtvA dakSiNaM jAnumaNDalaM pRthivyAM pratiSThApya yena bhagavAMstenAJjaliM praNamya bhagavantametadavocat-ahaM bhagavan atra sthAne nottrasiSyAmi, na saMtrasiSyAmi, na saMtrAsamApatsye | anuttrastA ca {1. ##W om.## asaMtrastA.}asaMtrastA ca sarvasattvebhyo dharmaM dezayiSyAmIti | atha khalu bhagavAMstasyAM velAyAM suvarNavarNasmitaM prAdurakarot | tadanantAparyantAn lokadhAtUnAbhayA spharitvA yAvadbrahmalokamabhyudgamya punareva pratyudAvRtya bhagavantaM tri: pradakSiNIkRtya bhagavata eva mUrdhni antaradhIyata | samanantaraM prAduSkRte ca bhagavatA tasmin smite atha khalu sA strI suvarNapuSpANi gRhItvA bhagavantaM suvarNapuSpairabhyavAkiradabhiprAkirat | atha khalu tAni suvarNapuSpANyasaktAni antarIkSe vihAyasi sthitAnyabhUvan || atha khalvAyuSmAnAnanda utthAyAsanAdekAMsamuttarAsaGgaM kRtvA dakSiNaM jAnumaNDalaM pRthivyAM pratiSThApya yena bhagavAMstenAJjaliM praNamya bhagavantametadavocat-ko bhagavan hetu:, @181 ka: pratyaya: smitasya prAduSkaraNAya ? nAhetukaM nApratyayaM tathAgatA arhanta: samyaksaMbuddhA: smitaM prAduSkurvanti | evamukte bhagavAnAyuSmantamAnandametadavocat-iyamAnanda {1. ##Mss. use both## gaGgadevA ##and## ^devI ##promiscuously##.} gaGgadevA bhaginI anAgate'dhvani suvarNapuSpo nAma tathAgato bhaviSyati arhan samyaksaMbuddho vidyA- caraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca | buddho bhagavAM^lloka utpatsyate, tArakopame kalpe'nuttarAM samyaksaMbodhimabhisaMbhotsyate | seya- mAnanda gaGgadevA bhaginI strIbhAvaM vivartya puruSabhAvaM pratilabhya itazcyutvA akSobhyasya tathAgata- syArhata: samyaksaMbuddhasya buddhakSetre abhiratyAM lokadhAtAvupapatsyate | tatra copapannA akSobhyasya tathAgatAsyArhata: samyaksaMbuddhasyAntike brahmacaryaM cariSyati | tatazcyutA satI buddhakSetrAdbuddhakSetraM saMkramiSyati avirahitA tathAgatadarzanena | tato'pi buddhakSetrAdbuddhakSetrANi saMkramiSyati | yAnyavirahitAni bhaviSyanti buddhairbhagavadbhistatra tatra saMkramiSyati | tadyathApi nAma Ananda rAjA cakravartIM prAsAdAtprAsAdaM saMkrAmet, sa yAvajjIvaM pAdatalAbhyAM dharaNItalaM nAkrAmet, sa yAvanmaraNAvasthAyAM bhUmitalaM padbhyAmanAkramya kAlaM kuryAt, evameva Ananda iyaM gaGgadevA bhaginI buddhakSetraM saMkramiSyati | tatra ca avirahitA bhaviSyati buddhairbhagavadbhiryAvannAnuttarAM samyaksaMbodhimabhisaMbudhyate || atha khalvAyuSmata AnandasyaitadabhUt-ye tatrAkSobhyasya tathAgatasyArhata: samyaksaM- buddhasyAntike bodhisattvA mahAsattvA bhaviSyanti, tathAgatasaMnipAta eva sa veditavya: | atha khalu bhagavAnAyuSmata Anandasya imamevaMrUpaM cetasaiva ceta:parivitarkamAjJAya AyuSmantamAnanda- metadavocat-evametadAnanda, evametat | uttIrNapaGkAste bodhisattvA:, mahAsattavA:, ye akSobhyasya tathAgatasyArhata: samyaksaMbuddhasya buddhakSetre brahmacaryaM caranti | bodhipariniSpatyupagatAste Ananda bodhisattvA mahAsattvA veditavyA: | tasya khalu punarAnanda suvarNapuSpasya tathA- gatasyArhata: samyaksaMbuddhasya na pramANabaddha: zrAvakasaMgho bhaviSyati | tatkasya heto: ? tAvanto hyAnanda tatra zrAvakA bhaviSyanti yeSAM nAsti pramANam | api tvaprameyA asaMkhyeyA ityevaM saMkhyAM gamiSyanti | tena khalu punarAnanda kAlena tena samayena tasmin buddhakSetre na vyAlakAntArANi bhaviSyanti, na caurakAntArANi na pAnIyakAntArANi na vyAdhikAntArANi na durbhikSakAntArANi bhaviSyanti | etAni cAnyAni ca Ananda asAtakAntArANi tasmin buddhakSetre sarveNa sarvaM sarvathA sarvaM na bhaviSyanti, na prajJAsyante | suvarNapuSpasya khalu puna- rAnanda tathAgatasyArhata: samyaksaMbuddhasya anuttarAM samyaksaMbodhimabhisaMbuddhasya imAnyevaMrUpANi bhayabhairavakAntArANi sarveNa sarvaM sarvathA sarvaM tadAnIM na bhaviSyanti, na prajJAsyante || evamukte AyuSmAnAnando bhagavantametadavocat-anayA bhagavan gaGgadevayA bhaginyA katamasya tathAgatasyAntike prathamacittotpAdakuzalamUlamavaropitamanuttarAyAM samyaksaMbodhau ? evamukte bhagavAnAyuSmantamAnandametadavocat-anayA Ananda gaGgadevayA bhaginyA dIpaMkarasya @182 tathAgatasyArhata: samyaksaMbuddhasyAntike prathamacittotpAdakuzalamUlamavaropitam, anuttarAyAM samyaksaMbodhau pariNAmitaM ca | sa ca dIpaMkarastathAgato'rhan samyaksaMbuddha: suvarNapuSpairevAva- kIrNo'nuttarAM samyaksaMbodhiM prArthayamAnayA | yadA mayA paJcabhirutpalairdIpaMkarastathAgato'rhan samyaksaMbuddho'vakIrNa:, anutpattikeSu ca mayA dharmeSu kSAnti: pratilabdhA, tato'haM dIpaMkareNa tathAgatenArhatA samyaksaMbuddhena vyAkRto'nuttarAyAM samyaksaMbodhau-bhaviSyasi tvaM mANavaka anAgate'dhvani zAkyamunirnAma tathagato'rhan samyaksaMbuddho vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devAnAM ca manuSyANAM ca buddho bhagavAniti | tadA etasyA bhaginyA mama vyAkaraNaM zrutvA evaM cittamudapAdi-aho bata ahamapyevaM vyAkriyeya anuttarAyAM samyaksaMbodhau yathAyaM mANavako {1. ##W om.## vyAkRto.}vyAkRto'nuttarAyAM samyaksaMbodhau | evaM ca Ananda etasyA bhaginyA dIpaMkarasya tathAgatasyArhata: samyaksaMbuddhasyAntike prathamacittotpAdakuzala- mUlamavaropitamabhUdanuttarAyAM samyaksaMbodhau | evamukte AyuSmAnAnando bhagavantametadavocat- kRtaparikarmA bateyaM bhagavan kRtaparyantA gaGgadevA bhaginI vyAkRtA anuttarAyAM samyaksaMbodhau | evamukte bhagavAnAyuSmantamAnandametadavocat-evametadAnanda, evametat yathA vadasi-kRtapari- karmA bateyaM kRtaparyantA gaGgadevA bhaginI vyAkRtA anuttarAyAM samyaksaMbodhAviti || AryASTasAhasrikAyAM prajJApAramitAyAM gaGgadevIbhaginIparivarto nAma ekonaviMzatitama: || @183 20 upAyakauzalyamImAMsAparivarto viMzatitama: | atha khalvAyuSmAn subhUtirbhagavantametadavocat-prajJApAramitAyAM bhagavaMzcaratA bodhi- sattvena mahAsattvena kathaM zUnyatAyAM parijaya: kartavya:, kathaM vA zUnyatAsamAdhi: samApattavya: ? bhagavAnAha-iha subhUte bodhisattvena mahAsattvena prajJApAramitAyAM caratA rUpaM zUnyamiti pratyavekSitavyam | evaM vedanA saMjJA saMskArA: | vijJAnaM zUnyamiti pratyavekSitavyam | tathA ca pratyavekSitavyamavikSiptayA cittasaMtatyA yathA pratyavekSamANo rUpamiti tAM dharmatAM dharmatayA na samanupazyet | tAM ca asamanupazyan dharmatAM na sAkSAtkuryAdbhUtakoTim | evamukte AyuSmAn subhUtirbhagavantametadavocat-yadbhagavAnevamAha-na bodhisattvena mahAsattvena zUnyatA sAkSAtkartavyeti | kathaM bhagavan tasmin samAdhau sthito bodhisattvo mahAsattva: zUnyatAM na sAkSAtkaroti ? bhagavAnAha-yata: subhUte bodhisattvo mahAsattva: sarvAkAravaropetAM zUnyatAM pratyavekSate, na ca sAkSAtkariSyAmIti pratyavekSate, na ca sAkSAtkartavyeti pratyavekSate, parijayaM kariSyAmIti pratyavekSate, parijayasyAyaM kAla:, nAyaM kAla: sAkSAtkriyAyA iti pratyavekSate, asamAhita evArambaNe cittamupanibadhnAti-prajJApAramitA ca me parigRhItA bhaviSyati, na ca sAkSAtkRteti | atrAntarA bodhisattvo mahAsattvo na parihIyate bodhipakSairdharmai:, na ca AsravakSayaM karoti, atra ca parijayaM karoti | yasmin samaye bodhisattvo mahAsattva: zUnyatAsamAdhivimokSamukhena viharati, tasmin samaye bodhisattvena mahAsattvena Animittena ca samAdhinA vihartavyam, na ca AnimittaM sAkSAtkartavyam | tatkasya heto: ? evamArUDha- kuzalamUladharmasamanvAgato hi bodhisattvo mahAsattva:-paripAkasyAyaM kAla:, nAyaM kAla: sAkSAtkriyAyA iti pratyavekSate | prajJApAramitayA ca parigRhIto bhUtakoTiM na sAkSAtkaroti | tadyathApi nAma subhUte kazcideva puruSa: paramazUrazca bhavet, paramavIryasamanvAgatazca bhavet, dRDhapratiSThAnazca bhavet, abhirUpazca bhavet, prAsAdikazca bhavet, paramadarza- nIyazca bhavet, bahuguNasamanvAgatazca bhavet, paramaguNasamanvAgatazca bhavet, paramaizvarya- zIlazrutatyAgAdiguNaizca samanvAgato bhavet, medhAvI ca bhavet, vacanasamarthazca bhavet, pratibhAnasaMpannazca bhavet, pratipattisaMpannazca bhavet, kAlajJazca bhavet, dezajJazca bhavet, sthAnajJazca bhavet, iSvastre ca paramagatiM gato bhavet, bahupraharaNAvaraNazca bhavet, sarvAsu ca kalAsu paramakuzalo bhavet, supariniSpannatayA sarveSveva ca zilpasthAneSu paramagatiko bhavet, smRtimAMzca bhavet, matimAMzca bhavet, ghRtimAMzca bhavet, dhRtimAMzca bhavet, nItimAMzca bhavet, sarvazAstravizAradazca bhavet, mitravAMzca bhavet, arthavAMzca bhavet, balavAMzca bhavet, ahInAGgazca bhavet, paripUrNendriyazca bhavet, sarvopakaraNasaMpannazca bhavet, bahujanasya ca priyo mana Apazca bhavet | sa yadyadeva kiMcitkAryamArabhet, tatra tatra sarvatra nistaraNasamartho bhavet, nayena ca vyavaharet, sarvatra cAsya mahAlAbho bhavet | tena mahAlAbhena samanvAgata: san bahujanaM saMvibhajet, satkartavyaM ca satkuryAt, gurukartavyaM ca gurukuryAt, mAnayitavyaM ca mAnayet, @184 pUjayitavyaM ca pUjayet | tatkiM manyase subhUte api nu sa puruSastatonidAnaM bhUyasyA mAtrayA Attamanasko bhavet, pramuditazca bhavet, prItisaumanasyajAtazca bhavet ? subhUtirAha- evametadbhagavan, evametatsugata | bhagavAnAha-sa khalu puna: subhUte puruSastayA mahAsaMpattyA samanvAgato mAtApitRputradArAn gRhItvA kenacideva kAraNasAmagrIyogena mahATavIkAntAraM pratipanno bhavet mahApratibhayaM bAlAnAM bhISaNaM romaharSaNam | sa tatra praviSTa: saMstAn mAtApitRputradArAnabhayenAbhinimantrayet-mA bhaiSTa, mA bhaiSTa, ahamito yuSmAn mahAbhayabhairavA- daTavIkAntArAtkSemeNa svastinA zIghramapakrAmayiSyAmi, zIghraM parimocayiSyAmIti | tatra khalu puna: subhUte aTavIkAntAre tasya puruSasya bahava: pratyarthikA: bahava: pratyamitrA: pratyupasthitA bhaveyu: | tatkiM manyase subhUte api nu sa zUra: puruSastai: pratyarthikai: pratyamitrairamyutthitairavi- nivartyo dRDhavIryabalasamanvAgata: prajJAvAnatisnigdha: sAnukrozo dhIro mahAsaMbhArasamanvAgatastAn mAtApitRputradArAn parityajya tato mahAbhayabhairavAdaTavIkAntArAdAtmAnamekama- pakrAmayitavyaM manyeta ? subhUtirAha-no hIdaM bhagavan | tatkasya heto: ? tathA hi bhagavaMstasya puruSasya tanmAtApitRputradAramaparityaktam, AdhyAtmikazca bAhyazca balavAn saMbhAra: | tasya tatra aTavIkAntAre bahutarakarAzca zUratarakarAzca dRDhapraharaNatarakarAzca teSAM pratyarthikAnAM pratya- mitrANAmanye udAratarakA: pratyarthikA: pratyamitrAstiSThanti rakSanti | te tasya pratyarthikA: pratyamitrA avatAraprekSiNo'vatAragaveSiNo'vatAraM na lapsyante | tena sa bhagavan pratibala: puruSo'kSa{1 ##R## akRto ##for## akSato.}to'nupahatastanmAtApitRputradAramAtmAnaM ca tato mahAbhayabhairavAdaTavIkAntArAcchakta: kSemeNa svastinA zIghramapakrAmayituM yAvadgrAmaM vA nagaraM vA nigamaM vA anuprApta: syAt || evamukte bhagavAnAyuSmantaM subhUtimetadavocat-evameva subhUte bodhisattvo mahAsattva: sarvasattvahitAnukampI maitrIvihArI karuNAvihArI muditAvihArI upekSAvihArI upAya- kauzalyena prajJApAramitayA ca parigRhIta: kuzalamUlAni samyagbuddhAnujJAtayA pariNAmanayA pariNAmya kiMcApi zUnyatAmAnimittamapraNihitaM ca samAdhivimokSamukhAnyavatarati, na tveva bhUtakoTiM sAkSAtkaroti, yaduta zrAvakabhUmau vA pratyekabuddhabhUmau vA | tatkasya heto: ? tathA hyasya balavattamA dRDhatamAzca parigrAhakA:, yaduta prajJApAramitA upAyakauzalyaM ca | tena asyAparityaktA: sarvasattvA:, tenaiSa pratibala: svastinA kSemeNa anuttarAM samyaksaMbodhimabhisaM- bodbhum | yasmin samaye subhUte bodhisattvo mahAsattva: sarvasattvAnAmantike maitrIcittamArambaNI- kRtya tAn paramayA maitryA paribadhnAti, atrAntare bodhisattvo mahAsattva: klezapakSaM mArapakSaM cAtikramya zrAvakabhUmiM pratyekabuddhabhUmiM cAtikramya tatra samAdhAvavatiSThate | aprAptazca sa subhUte AsravakSayaM paramapAramitAyAM zUnyatAyAM parijayaM karoti | yasmin samaye subhUte bodhisattvo mahAsattva: zUnyatAsamAdhivimokSamukhena viharati, atrAntare bodhisattvo mahAsattvo na cedAnIM nAnimittena samAdhinA viharati | na cAnena Animitta: samAdhi: sAkSAtkRto @185 bhavati | tadyathApi nAma subhUte pakSI zakunirAkAze'ntarIkSe carati, na ca bhUmau patati, na ca kaMcinnizrayaM nizritya tiSThati, AkAza evAntarIkSe viharati, na ca tatrApi nizrito na pratiSThita: | evameva subhUte bodhisattvo mahAsattva: zUnyatAvihAreNa viharati, zUnyatAyAM parijayaM karoti, AnimittavihAreNa ca viharati, Animitte ca parijayaM karoti, apraNi- hitavihAreNa ca viharati, apraNihite ca parijayaM karoti | na ca zUnyatAyAM vA Animitte vA apraNihite vA patatyaparipUrNairbuddhadharmai: | tadyathApi nAma subhUte balavAniSvastrAcArya iSvastrazikSAyAM suzikSita: supariniSThita: | sa UrdhvaM kANDaM kSipet | UrdhvaM kANDaM kSiptvA tadanyai: kANDaistatkANDaM bhUmau patat pratinivArayet, vArayet, tasya paurvakasya kANDasya kANDaparaMparayA bhUmau patanaM na dadyAt, tAvattatkANDaM bhUmau na patet, yAvannAkAGkSet- aho batedaM kANDaM bhUmau patediti | evameva subhUte bodhisattvo mahAsattva: prajJApAramitAyAM caran upAyakauzalyaparigRhIta: tAvattAM paramAM bhUtakoTiM na sAkSAtkaroti, yAvanna tAni kuzalamUlAnyanuttarAyAM samyaksaMbodhau paripakvAni suparipakvAni | yadA tAni kuzalamUlAnyanu- ttarAyAM samyaksaMbodhau paripakvAni bhavanti suparipakvAni, tadA tAM paramAM bhUtakoTiM sAkSA- tkaroti | tasmAttarhi subhUte bodhisattvena mahAsattvena prajJApAramitAyAM caratA prajJApAramitAM bhAva- yatA evameteSAM dharmANAM gambhIradharmatA pratyavekSitavyA upanidhyAtavyA, na ca sAkSAtkartavyA || evamukte AyuSmAn subhUtirbhagavantametadavocat-duSkarakArako bhagavan bodhisattvo mahAsattva: | paramaduSkarakArako bhagavan bodhisattvo mahAsattva:, ya: zUnyatAyAM carati, zUnyatayA ca viharati, zUnyatAM ca samAdhiM samApadyate, na ca bhUtakoTiM sAkSAtkaroti | atyAzvaryamidaM bhagavan, paramAzcaryamidaM sugata | evamukte bhagavAnAyuSmantaM subhUtimetadavo- cat-evametatsubhUte, evametat | duSkarakArako bodhisattvo mahAsattva: | paramaduSkarakArako bodhisattvo mahAsattva: ya: zUnyatAyAM carati, zUnyatAyAM ca viharati, zUnyatAM ca samAdhiM samApadyate, na ca bhUtakoTiM sAkSAtkaroti | tatkasya heto: ? tathA hi subhUte bodhisattvasya mahAsattvasya sarvasattvA aparityaktA: | tasyeme evaMrUpA: praNidhAnavizeSA bhavAnta-mayaite sarvasattvA: parimocayitavyA iti | yadA bodhisattvo mahAsattva evaM cittamabhinirharati-sarvasattvA mamAparityaktA:, mayaite parimocayitavyA iti, zUnyatAM ca samAdhivimokSamukhamabhinirharati, AnimittaM ca samAdhivimokSamukhamabhinirharati, apraNihitaM ca samAdhivimokSamukhamabhini- rharati, tadA upAyakauzalyasamanvAgato bodhisattvo mahAsattvo veditavya:-nAyamantarA bhUtakoTiM sAkSAtkariSyatyaparipUrNairbuddhadharmai: | tatkasya heto: ? tathA hi asyopAyakauzalyaM rakSAM karoti | sa caivAsya cittotpAdo yattasya sarvasattvA aparityaktA: | sa evamanena cittotpAdenopAyakauzalyena samanvAgato'ntarA bhUtakoTiM na sAkSAtkaroti || punaraparaM subhUte yadA bodhisattvo mahAsattva imAni gambhIrANi sthAnAni pratyavekSate, pratyavekSitukAmo vA bhavati-tadyathA zUnyatAM samAdhivimokSamukham, AnimittaM samAdhivimokSa- @186 mukham, apraNihitaM samAdhivimokSamukham, tenaivaM cittamabhinirhartavyam-dIrgharAtramamI sattvA: sattvasaMjJayA upalambhe caranti | teSAM ttvAnAmupalambhadRSTikAnAmupalambhadRSTiprahANAya anuttarAM samyaksaMbodhimabhisaMbudhya {1 ##W## dharman.}dharmaM dezayiSyAmi | iti saMcintya zUnyatAM samAdhi- vimokSamukhaM samApadyate, na ca bhUtakoTiM sAkSAtkaroti | AnimittaM samAdhivimokSamukhaM samApadyate, na ca bhUtakoTiM sAkSAtkaroti | apraNihitaM samAdhivimokSamukhaM samApadyate, na ca bhUtakoTiM sAkSAtkaroti | evaM bodhisattvo mahAsattvo'nena cittotpAdena anena copAya- kauzalyena samanvAgato nAntarA bhUtakoTiM sAkSAtkaroti, na ca parihIyate maitrIsamAdhito na karuNAmuditopekSAsamAdhita: | tatkasya heto: ? upAyakauzalyaparigRhIto hi bodhisattvo mahAsattvo bhUyasyA mAtrayA vivardhate zuklairdharmai: | tIkSNatarANi cAsya zraddhAdInIndriyANi bhavanti, balabodhyamArgaM ca pratilabhate || punaraparaM subhUte bodhisattvasya mahAsattvasyaivaM bhavati-dIrgharAtramamI sattvA dharmasaMjJayA upalambhe caranti | teSAmupalambhadRSTikAnAmupalambhadRSTiprahANAya anuttarAM samyaksaMbodhimabhi- saMbudhya dharmaM dezayiSyAmIti | so'nena cittotpAdena paurvakeNa copAyakauzalyena samanvAgata: zUnyatAM samAdhivimokSamukhaM samApadyate | na ca bhUtakoTiM sAkSAtkaroti | na ca parihIyate maitrIkaruNAmuditopekSAsamAdhita: | tatkasya heto: ? upAyakauzalyaparigRhIto bodhisattvo mahAsattvo bhUyasyA mAtrayA vivardhate zuklairdharmai: | tIkSNatarANi cAsya zraddhAdInIndriyANi bhavanti | balabodhyaGgAni mArgaM ca pratilabhate || punaraparaM subhUte bodhisattvasya mahAsattvasyaivaM bhavati-dIrgharAtramamI sattvA nimittasaMjJayA nimitte caranti | teSAM nimittasaMjJAprahANAya anuttarAM samyaksaMbodhimabhisaMbudhya dharmaM deza- yiSyAmIti | sa AnimittaM samAdhivimokSamukhaM samApadyate sattvAnAM kRtaza: | so'nena citto- tpAdena paurvakeNa copAyakauzalyena samanvAgata: AnimittaM samAdhivimokSamukhaM samApadyate, na ca bhUtakoTiM sAkSAtkaroti | na ca parihIyate maitryA: karuNAyA muditAyA upekSAyA: sarvasamAdhita: | tatkasya heto: ? upAyakauzalyaparigRhIto hi bodhisattvo mahAsattvo bhUyasyA mAtrayA vivardhate zuklairdharmai: | tIkSNatarANi cAsya zraddhAdInIndriyANi bhavanti | balAni bodhya- GgAni mArgaM ca pratilabhate || punaraparaM subhUte bodhisattvasya mahAsattvasyaivaM bhavati-dIrgharAtramamI sattvA nityasaMjJayA sukhasaMjJayA AtmasaMjJayA zubhasaMjJayA ca viparyastA: | tathA kariSyAmi yathA anuttarAM samyaksaM- bodhimabhisaMbudhya nityasaMjJAyA: sukhasaMjJAyA: AtmasaMjJAyA: zubhasaMjJAyA viparyAsasya prahANAya dharmaM dezayiSyAmi-anityametatsarvaM na nityamiti | du:khametatsarvaM na sukhamiti | anAtmaka- metatsarvaM naitatsAtmakamiti | azubhametatsarvaM naitacchubhamiti | so'nena cittotpAdena samanvA- gata: paurvakeNa copAyakauzalyena prajJApAramitayA ca parigRhIto nAntarA bhUtakoTiM sAkSA- @187 skaroti aparipUrNeSu buddhadharmeSu | evamapraNihitaM samAdhivimokSamukhamupasaMpadya viharati | na ca bhUtakoTiM sAkSAtkaroti | na ca parihIyate maitrIto bA karuNAto vA muditAto vA upekSAto vA | tatkasya heto: ? upAyakauzalyaparigRhIto bodhisattvo mahAsattvo bhUyasyA mAtrayA vivardhate zuklairdharmai: | tIkSNatarANi cAsya zraddhAdInIndriyANi bhavanti | balAni bodhya- GgAni mArgaM ca pratilabhate | yo hi kazcitsubhUte bodhisattvo mahAsattva imaM cittotpAda- mutpAdayati, ityapIme sattvA dIrgharAtramupalambhe caritAvina: etarhyupalambhe caranti | nimitta- saMjJAyAM caritAvina: etarhyapi nimittasaMjJAyAM caranti | viparyAse caritAvina: etarhyapi viparyAse caranti | piNDasaMjJAyAM caritAvina: etarhyapi piNDasaMjJAyAM caranti | abhUtasaMjJAyAM caritAvina: etarhyapi abhUtasaMjJAyAM caranti | mithyAdRSTau caritAvina: etarhyapi mithyAdRSTau caranti | tathA kariSyAmi yathaiSAmete doSA: sarveNa sarvaM sarvathA sarvaM na bhaviSyanti, na {1 ##W## prajJAyante.}prajJAsyante | ityevaM sarvasattvAn samanvAharati | evaM ca bodhisattvo mahAsattvo'nena smRtisama- nvAhAreNa anena cittotpAdena samanvAgata: upAyakauzalyena ca samanvAgata: prajJApAramitayA ca parigRhIta: evameteSAM gambhIrANAM dharmANAM dharmatAM pratyavekSamANa: zUnyatAto vA Ani- mittato vA apraNihitato vA anabhisaMskArato vA anutpAdato vA ajAtito vA abhAvato vA | asthAnametatsubhUte'navakAza:, yatsa bodhisattvo mahAsattva evaM jJAnasamanvAgato'nabhisaMskAre vA patet, traidhAtukena vA sArdhaM saMvaset, naitatsthAnaM vidyate || evaM hi subhUte bodhisattvo mahAsattva: paripraSTavyo bodhisattvena mahAsattvena anuttarAM samyaksaMbodhimabhisaMboddhukAmena-katameSAM dharmANAM parijaya: kartavya: ? kiyadrUpANi ca cittAnyabhinirhartavyAni ? yAni cittAnyabhinirharan bodhisattvo mahAsattvo na zUnyatAM sAkSAtkaroti, na AnimittaM sAkSAtkaroti, na apraNihitaM sAkSAtkaroti, na anabhi- saMskAraM sAkSAtkaroti, na anutpAdaM sAkSAtkaroti, na ajAtiM sAkSAtkaroti, na abhAvaM sAkSAtkaroti, prajJApAramitAM ca bhAvayati | sacetsubhUte bodhisattvo mahAsattvo bodhisattvena mahAsattvenaivaM pRSTa{2 ##W## pRSTaM.} evaM vyAkaroti-zUnyataiva bodhisattvena mahAsattvena manasi kartavyA | Animittameva apraNihitameva anabhisaMskAra eva anutpAda eva ajAtireva abhAva eva bodhisattvena mahAsattvena manasi kartavya iti | sacettaM sarvasattvAparityAgacittotpAdaM nopa- darzayet, upAyakauzalyaM vA na vyAkuryAt, veditavyametatsubhUte nAyaM vyAkRto bodhisattvo mahAsattvo'nuttarAyAM samyaksaMbodhAvavinivartanIyatve tai: paurvakaistathAgatairarhadbhi: samyaksaMbuddhai: | tatkasya heto: ? yo hyasAvavinivartanIyasya bodhisattvasya mahAsattvasyAveNiko dharma:, taM dharmaM na sUcayati, na prabhAvayati, nopadarzayati, na prajAnAti, paripRSTo na vyAkaroti, na visarjayati, na tAM bhUmimavakrAmayati, yo'vinivartanIyasya bodhisattvasya mahAsattvasya bhUmiriti || subhUtirAha-syAtpunarbhagavan paryAyo yena paryAyeNa bodhisattvo mahAsattvo'vinivartanIyo @188 bhavet ? bhagavAnAha-syAtsubhUte sa paryAyo yena paryAyeNa sa bodhisattvo mahAsattvo'vinivartanIyo bhavet | sacedbodhisattvo mahAsattva imAM prajJApAramitAM zrutvA vA azrutvA vA evaM pratipadyeta, evaM visarjayet-avinivartanIyo bodhisattvo mahAsattvo veditavya: | subhUtirAha-tena hi bhagavan bahavo bodhAya caranti | alpakA: punarya evaM visarjayanti | bhagavAnAha-tathA hi subhUte alpakAste bodhisattvA mahAsattvA ye vyAkRtA avinivartanIyAyAM jJAnabhUmau | ye punaste vyAkRtA bhaviSyanti, te evaM visarjayiSyanti | te te bodhisattvA mahAsattvA uttaptAvaropitakuzalamUlA veditavyA: | te te bodhisattvA mahAsattvA asaMhAryA: sadevamAnuSA- sureNa lokena | sacetpuna: subhUte bodhisattvo mahAsattva: svapnAntaragato'pi svapnopamA: sarvadharmA iti vyavalokayati, na ca sAkSAtkaroti, idamapi subhUte avinivartanIyasya bodhisattvasya mahAsattvasya avinivartanIyalakSaNaM veditavyam || punaraparaM subhUte bodhisattvo mahAsattva: svapnAntaragato'pi zrAvakabhUmau vA pratyeka- buddhabhUmau vA traidhAtukAya ca spRhAmanuzaMsAcittaM notpAdayati, idamapi subhUte avinivarta- nIyasya bodhisattvasya mahAsattvasya avinivartanIyalakSaNaM veditavyam || punaraparaM subhUte bodhisattvo mahAsattva: svapnAntaragato'pyanekazatAyA: parSado'neka- sahasrAyA yAvadanekakoTIniyutazatasahasrAyA: parSado madhyagataM maNDalamAle niSaNNaM bhikSusaMgha- parivRtaM bodhisattvasaMghapuraskRtaM dharma% dezayantaM tathAgatamarhantaM samyaksaMbuddhamAtmAnaM pazyati | idamapi subhUte avinivartanIyasya bodhisattvasya mahAsattvasyAvinivartanIyalakSaNaM veditavyam || punaraparaM subhUte bodhisattvo mahAsattva: svapnAntaragato'pi vaihAyasamabhyudgamya sattvebhyo dharmaM dezayati, tAM ca vyAmaprabhAM saMjAnIte, tAMzca bhikSUnabhinirmimIte, ye'nyAsu dikSu gatvA anyeSu lokadhAtuSu buddhakRtyaM kurvanti, dharmaM ca dezayanti | evamapi subhUte svapnAntara- gato'vinivartanIyo bodhisattvo mahAsattva: saMjAnIte | idamapi subhUte avinivartanIyasya bodhisattvasya mahAsattvasya avinivartanIyalakSaNaM veditavyam || punaraparaM subhUte svapnAntaragato bodhisattvo mahAsattvo nottrasyati, na saMtrasyati, na saMtrAsamApadyate | grAmaghAte vA nagaraghAte vA nigamaghAte vA janapadaghAte vA rASTraghAte vA agnidAhe vA vartamAne vyAlamRgAn vA tato'nyAnapi vA kSudramRgajAtIn dRSTvA zirazchede vA pratyupasthite tato'nyAnyapi vA mahAbhayabhairavANi du:khadaurmanasyAni vA prApya tato'nyeSAmapi vA sattvAnAM mahAbhayabhairavANi du:khAni dRSTvA nAsya bhayabhairavamutpadyate, nottrasyati na saMtrasyati na saMtrAsamApadyate | tatazca svapnAntarAtprativibuddhasya samanantaravyutthitasyaivaM bhavati- svapnopamamidaM sarvaM traidhAtukam | evaM ca mayA anuttarAM samyaksaMbodhimabhisaMbudhya samyagdezayatA dharmo dezayitavya iti | idamapi subhUte avinivartanIyasya bodhisattvasya mahAsattvasya avinivartanIyalakSaNaM veditavyam || @189 punaraparaM subhUte avinivartanIyasya bodhisattvasya mahAsattvasya svapnAntaragatasya nairayi- kAn sattvAn dRSTvA evaM bhavati-tathA kariSyAmi yathA me'nuttarAM samyaksaMbodhimabhisaMbuddhasya buddhakSetre sarveNa sarvaM sarvathA sarvaM sarve'pyapAyA na bhaviSyantIti | idamapi subhUte avini- vartanIyasya bodhisattvasya mahAsattvasya apAyaparizuddhilakSaNaM veditavyam || tatra subhUte kathaM vijJAyeta asyAvinivartanIyasya bodhisattvasya mahAsattvasya anuttarAM samyaksaMbodhimabhisaMbuddhasya buddhakSetre sarveNa sarvaM sarvathA sarvaM sarve'pyapAyA na bhaviSyantIti ? sacetsubhUte bodhisattvo mahAsattva: svapnAntaragato'pi nirayagatAMstiryakpretagatAn vA sattvAn dRSTvA smRtiM pratilabhate | sa tAM smRtiM pratilabhya evaM cintayati-tathA kariSyAmi yathA me'nuttarAM samyaksaMbodhimabhisaMbu{1 ##W## abhisaMbudhya.}ddhasya buddhakSetre sarveNa sarvaM sarvathA sarvaM sarve'pyapAyA na bhaviSyantIti | evaM subhUte bodhisattvasya mahAsattvasya apAyaparizuddhilakSaNaM veditavyam | idamapi subhUte avivartanIyasya bodhisattvasya mahAsattvasya avinivartanIyalakSaNaM veditavyam | punaraparaM subhUte svapnAntaragato bodhisattvo mahAsattvo nagaradahi vA grAmadAhe vA vartamAne prativibuddha: saMstata: svapnAdevaM samanvAharati yathA-mayA svapnAntaragatena ye AkArA: yAni liGgAni yAni nimittAni dRSTAni, yairAkArairyairliGgairyairnimittairavivartanIyo bodhisattvo mahAsattvo dhArayitavya:, te AkArAstAni liGgAni tAni nimittAni mama saMvidyante | etena satyena satyavacanena ayaM nagaradAho vA grAmadAho vA vartamAna upazAmyatu, zItIbhavatu, astaM gacchatu | sacetsubhUte grAmadAho vA nagaradAho vA upazAmyati, zItIbhavati, astaM gacchati, veditavyametatsubhUte vyAkRto'yaM bodhisattvo mahAsattvastai: paurvakaistathAgatairarhadbhi: samyaksaMbuddhairavinivartanIyo'nuttarAyA: samyaksaMbodheriti | sacennopazAmyati, na zItIbhavati, nAstaM gacchati, veditavyametatsubhUte nAyaM vyAkRto bodhisattvo mahAsattvo'nuttarAyAM samyaksaMbodhAviti | sacetpuna: subhUte so'gnidAho'tikramya gRhAdgRhaM rathyAyA rathyAmanyatarAnyatarAM rathyAM vA gRhaM vA gacchati, dahati, nopazAmyati, na zItIbhavati, nAstaM gacchati, veditavyametatsubhUte dharmapratyAkhyAnaM duSprajJasaMvartanIyaM tena bodhisattvena mahAsattvena karmopacitam | tato'syaitaddRSTadharmasaMvartanIyameva karma vipacyate | tata eva dharmapratyAkhyAnA- tsAvazeSaM karmaivaM vipacyate | ityayaM subhUte heturayaM pratyayo'sya bodhisattvasya mahAsattvasya avinivartanIyalakSaNatAyA iti | ayamapi subhUte bodhisattvo mahAsattvo'vinivartanIyo'nu- ttarAyA: samyaksaMbodherdhArayitavya: || punaraparaM subhUte yairAkArairyairliGgairyairnimittairavinivartanIyo bodhisattvo mahAsattvo dhAra- yitavya:, tAnAkArAMstAni liGgAni tAni nimittAni dezayiSyAmi | tatsAdhu ca suSThu ca zRNu, manasi kuru, bhASiSye'haM te | sAdhu bhagavannityAyuSmAn subhUtirbhagavata: pratyazrauSIt | bhagavAnetadavocat-sacetsubhUte kazcideva puruSo vA strI vA dArako vA dArikA vA @190 amanuSyeNa gRhIto bhavedAviSTa: | tatra bodhisattvena mahAsattvena upasaMkramya evamadhiSThAnaM samanvAhartavyam | sacedahaM tai: paurvakaistathAgatairarhadbhi: samyaksaMbuddhairvyAkRto'nuttarAyAM samyaksaMbodhau, parizuddho me'dhyAzaya: anuttarAM samyaksaMbodhimabhisaMbodbhum | yathAhamanuttarAM samyaksaMbodhimabhisaMboddhukAma:, parizuddho me manasikAro'nuttarAyAM samyaksaMbodhau | apagataM me zrAvakacittaM pratyekabuddhacittaM ca, tena mayA anuttarA samyaksaMbodhirabhisaMboddhavyA | nAhaM nAnuttarAM samyaksaMbodhimabhisaMbhotsye | abhisaMbhotsya evAhamanuttarAM samyaksaMbodhim | ye'pi te aprameyeSvasaMkhyeyeSu lokadhAtuSu buddhA bhagavantastiSThanti dhriyante yApayanti, na teSAM tathAgatAnAmarhatAM samyaksaMbuddhAnAM kiMcidajJAtaM vA adRSTaM vA aviditaM vA asAkSAtkRtaM vA anabhisaMbuddhaM vA | yathA te buddhA bhagavanto jAnanto mamAdhyAzayam-ityapyahamanuttarAM samyaksaMbodhimabhisaMbhotsye iti | anena satyena satyavacanena iyaM strI vA puruSo vA dArako vA dArikA vA yena amanuSyagraheNa gRhIto vA AviSTo vA, so'pakrAmatu | sacetso'manuSya: evaM bhASamANena bodhisattvena mahAsattvena nApakrAmati, veditavyametatsubhUte nAyaM vyAkRto bodhisattvo mahAsattvastai: paurvakaistathAgatairarhadbhi: samyaksaMbuddhairanuttarAyAM samyaksaMbodhAviti | sacetpuna: subhUte evaM bhASamANasya bodhisattvasya mahAsattvasya so'manuSyo'pakrAmati, vediMtavyametatsubhUte vyAkRto'yaM bodhisattvo mahAsattvastai: paurvakaistathAgatairarhadbhi: samyaksaM- buddhairanuttarAyAM samyaksaMbodhAviti || AryASTasAhasrikAyAM prajJApAramitAyAmupAyakauzalyamImAMsAparivarto nAma viMzatitama: || @191 21 mArakarmaparivarta ekaviMzatitama: | tatra khalu puna: subhUte bodhisattvo mahAsattva evaM bhASiSyate-yena satyena satyavaca- nena ahaM vyAkRta: tai: paurvakaistathAgatairarhadbhi: samyaksaMbuddhairanuttarAyAM samyaksaMbodhau, tena satyena satyavacanena ayamamanuSyo'pakrAmatviti | tatra subhUte mAra: pApIyAnautsukyamApatsyate tasya amanuSyasyApakramaNAya | tatkasya heto: ? mAro hyatra pApIyAMstasya bodhisattvasya mahAsattvasya cirayAnasaMprasthitasyAntike balavattaraM tejovattaraM codyogamApatsyate-kathamayamamanuSyo'pakrAme- diti | evaM so'manuSyo mArAdhiSThAnenApakramiSyati | evaM ca tasya bodhisattvasya mahA- sattvasya bhaviSyati-mamaiSo'nubhAvena amanuSyo'pakrAnta iti | na puna: sa evaM jJAsyati-mArasyaiSo- 'nubhAvena amanuSyo'pakrAnta iti | sa tena tAvanmAtrakeNautsukyamApatsyate | sa tenautsukyena tato'nyAn bodhisattvAn mahAsattvAnavamaMsyate uccagghayiSyati ullApayiSyati kutsayiSyati paMsayiSyati-ahaM vyAkRtastai: paurvakaistathAgatairarhadbhi: samyaksaMbuddhairanuttarAyAM samyaksaMbodhA- viti | sa tena tAvanmAtrakeNa bhUyo mAnaM janayiSyati, mAnaM saMjanayiSyati, mAnaM vardhayi- Syati, mAnaM saMvardhayiSyati, mAnaM stambhayiSyati, mAnamupastambhayiSyati, mAnaM bRMhayiSyati, mAnamupabRMhayiSyati, mAnamutpAdayiSyati | sa tena mAnena atimAnena mAnAtimAnena mithyAmAnena abhimAnena dUrIkariSyati sarvajJatAm, dUrIkariSyatyanuttaraM buddhajJAnam, svayaMbhU- jJAnam, sarvajJajJAnam | dUrIkariSyatyanuttarAM samyaksaMbodhim | sa tathArUpANi kalyANamitrANi kalyANadharmaNa udArAdhimuktikAnadhyAzayasaMpannAnupAyakuzalA- navinivartanIyadharmasamanvAgatAM zca bodhisattvAn mahAsattvAn dRSTvA abhimAnamutpAdya avamanyamAnastathArUpANi kalyANamitrANi na seviSyate, na bhajiSyate, na paryupAsiSyate, na pariprakSyati | tadeva mArabandhanaM gADhIkari- Syati | tasya dve bhUmI pratikAGkSitavye-zrAvakabhUmirvA pratyekabuddhabhUmirvA | evaM subhUte satyAdhiSThAnena mAra: pApIyAnacirayAnasaMprasthitasya bodhisattvasya mahAsattvasya alpazraddhasya alpazrutasya kalyANamitravirahitasya prajJApAramitayA aparigRhItasya upAyakauzalyavirahitasya antarAyaM kariSyatyanuttarAyA: samyaksaMbodhe: | idamapi subhUte bodhisattvasya mahAsattvasya mArakarma veditavyam || punaraparaM subhUte bodhisattvasya mahAsattvasya nAmApadezenApi mArakarma bhaviSyati | kathaM ca subhUte bodhisattvasya mahAsattvasya nAmApedezenApi mArakarma bhaviSyati ? iha subhUte bodhisattvaM mahAsattvaM nAmApadezenApi nAmAdhiSThAnenApi mAra: pApIyAnupasaMkramiSyati | anyatarAnyatareNa veSeNopasaMkramya evaM vakSyati-tairvyAkRtastvaM paurvakaistathAgatairarhadbhi: samyaksaM- buddhairanuttarAyAM samyaksaMbodhau | tatkasya heto: ? tava hIdaM nAmadheyam | idaM te mAturnAma- dheyam | idaM te piturnAmadheyam | idaM te bhrAturnAmadheyam | idaM te bhaginyA nAmadheyam | idaM te mitrAmAtyajJAtisAlohitAnAM nAmadheyam | yAvadAsaptamaM mAtAmahapitAmahayugasya nAmadheyamudIrayiSyati-amuSyAM dizi tvaM jAta:, amuSmin janapade amuSmin grAme vA @192 nagare vA nigame vA jAta iti | sacet{1 ##R## prakSyati ##for## prakRtyA.}prakRtyA mRduko bhaviSyati, tamenamevaM vakSyati-pUrvamapi tvameva mRduko'bhU: | sacet{1. ##R## prakSyati ##for## prakRtyA.}prakRtyA tIkSNendriyo bhaviSyati, tatastamevaM vakSyati-pUrvamapi tvaM tIkSNendriyo'bhU: | sacedAraNyako bhaviSyati, sacetpiNDapAtiko bhaviSyati, sacetpAMsukUliko bhaviSyati, sacetkhalupazcAdbhaktiko bhaviSyati, sacedekAsaniko bhaviSyati, sacedyAthA- saMstariko bhaviSyati, sacettraicIvariko bhaviSyati, sacet zmazAniko bhaviSyati, sacedvRkSa- mUliko bhaviSyati, sacennaiSadyiko bhaviSyati, sacedabhyavakAziko bhaviSyati, sacennAmantiko bhaviSyati, sacedalpeccha: saMtuSTa: pravivikto bhaviSyati, sacedapagatapAdamrakSaNo bhaviSyati, sacenmRdubhASI alpavAg bhaviSyati, tamenaM mAra: pApIyAMstena tena dRSTadhArmikeNa guNenAde- kSyati-pUrvamapi tvamanena cAnena ca guNena samanvAgato'bhU: | niyatastaM vyAkRtastai: paurvakai- stathAgatairarhadbhi: samyaksaMbuddhairanuttarAyAM samyaksaMbodhau avinivartanIyAyAM bodhisattvabhUmau | tatkasya heto: ? tathA hi te amI evaMrUpA dhutaguNA: saMvidyante | nizcayena tvaM pUrvamapyetai- reva dhutaguNai: samanvAgato'bhU: | evaM sa tena paurvakeNa nAmApadezena nAmAdhiSThAnena pratyutpannadhutaguNasaMlekhena ca manyanAmutpAdayiSyati | tasyaivaM bhaviSyati-vyAkRto'haM tai: paurvakaistathAgatairarhadbhi: samyaksaMbuddhairanuttarAyAM samyaksaMbodhau, yathA me amI guNA: saMvidyante | taM ca mAra: pApIyAnevaM vakSyati-avinivartanIyastvaM vyAkRtastathAgatenArhatA samyaksaMbuddhena anuttarAyAM samyaksaMbodhau | tatkasya heto: ? tathA hi tava ete evaMrUpA dhutaguNA saMvidyante | tasya khalu puna: subhUte mAra: pAyIyAn kadAcidbhikSuveSeNopasaMkrami- Syati, kadAcidbhikSuNIveSeNa, kadAcidupAsakaveSeNa, kadAcidupAsikAveSeNa, kadAci- dbrAhmaNaveSeNa, kadAcidgRhapativeSeNa, kadAcinmAtRveSeNa, kadAcitpitRveSeNa, kadAci- dbhAtRveSeNa, kadAcidbhaginIveSeNa, kadAcinmitrAmAtyajJAtisAlohitaveSeNa upasaMkramiSyati | upasaMkramyaivaM vakSyati-vyAkRtastvaM paurvakaistathAgatairarhadbhi: samyaksaMbuddhairanuttarAyAM samyaksaM- bodhau avinivartanIyAyAM bodhisattvabhUmau | tatkasya heto: ? tathA hi te evaMrUpA dhutaguNA: saMvidyante, ye'vinivartanIyAnAM bodhisattvAnAM mahAsattvAnAM guNA: | ye khalu puna: subhUte mayA avinivartanIyAnAM bodhisattvAnAM mahAsattvAnAM guNA AkhyAtA:, AkArA liGgAni nimittAni cAkhyAtAni, tAni tasya na bhaviSyanti | veditavyametatsubhUte tato'nyairbodhisattvai- rmahAsattvai:-mArAdhiSThito batAyaM bodhisattvo mahAsattva iti | tatkasya heto: ? ye AkArA yAni liGgAni yAni nimittAni avinivartanIyAnAM bodhisattvAnAM mahAsattvAnAm, tAni tasya na bhaviSyanti | sa khalu puna: subhUte bodhisattvo mahAsattvo'nena nAmAdhiSThAnena abhimAnamutpAda- yiSyati | abhimAnamutpAdya mAnAbhibhUta: stambhAbhibhUto mArAdhiSThAnenAbhibhUtastadanyAn bodhisattvAn mahAsattvAnavamaMsyate uccagghayiSyati ullApayiSyati kutsayiSyati paMsayiSyati | idamapi subhUte bodhisattvena mahAsattvena nAmAdhiSThAnena mArakarma veditavyam || @193 punaraparaM subhUte bodhisattvena mahAsattvena nAmApadezena nAmavyAkaraNena mArakarma veditavyam | kathaM ca subhUte bodhisattvena mahAsattvena nAmApadezena nAmavyAkaraNena mArakarma veditavyam ? iha subhUte mAra: pApIyAn bhikSuveSeNopasaMkramya bodhisattvaM mahAsattvamevaM vyAkariSyati-tavAnuttarAM samyaksaMbodhimabhisaMbuddhasya sata: idaM nAmadheyaM bhaviSyatIti yadeva tena cittenAnuvartitamanuvitarkitamanuvicAritaM bhavati-aho bata me'nuttarAM samyaksaM- bodhimabhisaMbuddhasya sata: idamevaMrUpaM nAmadheyaM bhavediti, tadeva nAmadheyaM vyAkariSyati | tatra duSprajJajAtIyasya anupAyakuzalasya bodhisattvasyaivaM bhaviSyati-yathA mayA nAmadheyamanuvartitamanu- vitarkitamanuvicAritam, aho bata me'nuttarAM samyaksaMbodhimabhisaMbuddhasya sata: idaM nAmadheyaM bhavediti, tathA tena bhikSuNA nirdiSTamiti | sa evaM yacca nAmadheyaM svayamanuvicintitam, yacca tena mAreNa pApIyasA mArakAyikAbhirvA devatAbhirabhinirmitena mArAdhiSThitena vA bhikSuNA nAmadheyamudIritam, tadubhayaM tulayitvA yathA ca mama cittotpAda utpanna:, yathA ca anena bhikSuNA nirdiSTaM mama nAmadheyaM sameti nAmnA, nAmavyAkRto'haM tai: paurvakaistathAgatairarhadbhi: samyaksaMbuddhairanuttarAyAM samyaksaMbodhAviti maMsyate | yAni ca mayA subhUte avinivartanIyAnAM bodhisattvAnAM mahAsattvAnAmAkArA liGgAni nimittAni AkhyAtAni, tAni tasya na bhaviSyanti | sa tairvirahito'nena nAmApadezena nAmavyAkaraNena manyanAmutpAdayiSyati | sa manyanAmutpAdya tato'nyAn bodhisattvAn mahAsattvAnavamaMsyate-ahaM vyAkRto'nuttarAyAM samyaksaM- bodhau, naite vyAkRtA anuttarAyAM samyaksaMbodhAviti | evaM sa tena mAnena atimAnena mAnAtimAnena abhimAnena mithyAmAnena ca tadanyAn bodhisattvAn mahAsattvAnavamanyamAno dUrIkariSyati sarvajJatAm, dUrIkariSyati buddhajJAnam | tasya prajJApAramitayA aparigRhItasya upAyakauzalyavirahitasya kalyANamitravirahitasya pApamitraparigRhItasya dvayorbhUmyoranyatarA bhUmi: pratikAGkSitavyA-zrAvakabhUmirvA pratyekabuddhabhUmirvA | sacetpunazciraM suciraM saMdhAvya saMsRtya enAmeva prajJApAramitAmAgamya anuttarAM samyaksaMbodhimabhisaMboddhukAmo bhavet, yadi cAsAvupasarpet kalyANamitrANi, abhIkSNaM ca tAnyupasaMkramiSyati, tenaiva cAtmabhAvaprati- lambhena tAvatpUrvakAMzcittotpAdAn vigarhiSyati, vAntIkariSyati, jugupsiSyati, pratini:- srakSyati, pratidezayiSyati, tathApi buddhabhUmistasya durlabhA bhaviSyati | tatkasya heto: ? tAva- dgurutaraM hi subhUte bodhisattvasya mahAsattvasya mananApattisthAnam | tadyathApi nAma subhUte bhikSo: zrAvakayAnikasya zrAvakabhUmau catasro mUlApattayo gurvyo bhavanti, yato'nyatarAnyatarA- mApattimadhyApadya abhikSurbhavatyazramaNo'zAkyaputrIya:, iyameva tAbhyazcatasRbhya Apattibhyo gurutarA Apatti:, yo'yaM mAnacittotpAda:, yaduta nAmApadezena bodhisattvasya mahAsattvasyAva- mAnanayA mahAnakuzalazcittotpAda utpanna: | ayaM tAbhyazcatasRbhya Apattibhyo gurutarazcitto- tpAdo veditavya: || tiSThantu subhUte catasro gurvyo mUlApattaya: | paJcabhyo'pi subhUte Anantaryebhya: @194 karmabhyo gurutaro'yaM cittotpAda:, yo'yaM bodhisattvasya mahAsattvasya nAmApadezena mAnasahagata- zcittotpAda utpanna: | ayaM tebhya: paJcabhya Anantaryebhya: karmabhyo gurutarazcittotpAdo veditavya: | iti hi subhUte anenApi nAmApadezena sUkSmasUkSmANi mArakarmANyutpatsyante | tAni bodhisattvena mahAsattvena boddhavyAni | anyebhyazcAvabodhayitavyAni, buddhvA ca vivarjayitavyAni || punaraparaM subhUte mAra: pApIyAn vivekaguNena bodhisattvaM mahAsattvamupasaMkramya codayiSyati smArayiSyati | kathaM ca subhUte mAra: pApIyAn vivekaguNena bodhisattvaM mahA- sattvamupasaMkramya codayiSyati smArayiSyati ? iha subhUte mAra: pApIyAn bodhisattvaM mahAsattva- mupasaMkramiSyati, upasaMkramyaivaM vakSyati-vivekasya tathAgato varNavAdI araNyavanaprasthagiri- guhAzmazAnapalAlapuJjAdiSu vihartavyamiti | na cAhaM subhUte bodhisattvasya mahAsattvasya evaM- vidhaM vivekaM vadAmi, yaduta AraNyakAni prAntAni zayanAsanAni vijanapadAni viviktAni vividhAni vanaprasthagiriguhAzmazAnapalAlapuJjAdIni || subhUtirAha-katama: puna: sa bhagavan bodhisattvasya mahAsattvasya anyo viveko yadi vA AraNyakAni prAntAni zayanAsanAni vijanapadAni viviktAni vividhAni vanaprasthagiri- guhAzmazAnapalAlapuJjAdIni ? yadi tAni nAdhyAvasati, kiyadrUpa: punarbhagavan bodhisattvasya mahAsattvasyAnyo viveka: ? evamukte bhagavAnAyuSmantaM subhUtimetadavocat-sacetsubhUte bodhi- sattvo mahAsattvo vivikto bhavati zrAvakapratisaMyuktairmanasikArai:, vivikto bhavati pratyekabuddha- pratisaMyuktairmanasikArai:, evaM sa bodhisattvo mahAsattvo vivikto viharati | grAmAnte'pi hi viharan prajJApAramitopAyakauzalyaparigRhIta: sarvasattvamaitrImahAkaruNAvihAreNa viharet | anena vihAreNa viharan vivikta eva sa viharati | ayaM khalu puna: subhUte mayA bodhisattvasya mahAsattvasya zrAvakapratyekabuddhapratisaMyuktamana sikAraviveko'nujJAta: | anena vivekena viharan bodhisattvo mahAsattvo rAtriMdivAnyatinAmayati, vivikto viharati | sacedbodhisattvo mahAsattvo'raNyavanaprasthagiriguhAzmazAnaprAntaza- yanAsaneSvanena vihAreNa viharati, vivikto bodhisattvo mahAsattvo viharati | yaM puna: subhUte mAra: pApIyAn vivekamupadekSyati araNya- vanaprasthagiriguhAzmazAnaprAntazayanAsanavihArAn, sa tena vivekena zrAvakapratyekabuddhaprati- saMyuktairmanasikArai: saMkIrNa eva san prajJApAramitAyAmanabhiyujyamAno na sarvajJa{1 ##W## sarvajJAnaM.}jJAnaM paripUrayati | evaM sa saMkIrNavihAreNa viharan so'parizuddhena manasikAreNa viharan aparizuddhakAyavAGmana:- karmAnta eva bhaviSyati | aparizuddhakAyavAGmana: karmAnta eva saMstato'nyAnapi bodhisattvAn mahAsattvAn grAmAntavihAriNo'saMkIrNAn zrAvakapratyekabuddhapratisaMyuktairmanasikArai: prajJopAya- mahAkaruNAvihAravihAriNo'vamaMsyate | araNye'pi viharan so'parizuddhakAyavAGmana:karmAnta: san saMkIrNavihAryeva bhavati, na viviktavihArI | sa prajJopAyamahAkaruNAvihAravihAriNo @195 grAmAnte viharata: parizuddhakAyavAGmana:karmasamudAcArAn zrAvakapratyekabuddhapratisaMyuktamanasi- kAraviviktAnasaMkIrNAn zrAvakapratyekabuddhapratisaMyuktairmanasikArai- stAMstAvatso'vamanyamAno na dhyAnasamAdhisamApattivimokSAbhijJAnAM lAbhI bhaviSyati | na cAsya tA: paripUriM gamiSyanti | tatkasya heto: ? tathA hi so'nupAyakuzalo bhavati || kiMcApi subhUte bodhisattvo mahAsattvo yojanazatikeSvaTavIkAntAreSu viharedapa- gatavyAlamRgapakSisaMgheSu apagatakSudramRgavyAlayakSarAkSasAnuvicariteSu apagatacaurakAntArabhaya- bhairavopadraveSu saMtiSThet, varSaM vA varSazataM vA varSazatasahasraM vA varSazatasahasraM vA varSakoTIM vA varSakoTIzataM vA varSakoTisahasraM vA varSakoTIzatasahasraM vA varSakoTIniyutazatasahasraM vA, tato vA upari | imaM ca vivekaM mayopadiSTaM na jAnIyAt, yena vivekena bodhisattvo mahAsattvo'dhyAzaya- saMprasthito'dhyAzayasaMpanno viharati | taM so'nupAyakuzalo bodhisattvo mahAsattvo'jAnannaraNya- paramo viharati | tatra ca viveke nizrita: AlIno'dhyavasito'dhyavasAyamApanna: | naiva me subhUte etAvatA sa bodhisattvazcittamArAdhayati | tatkasya heto: ? ya: subhUte viveko bodhisattvAnAM mahAsattvAnAM mayA AkhyAta:, tena vivekena viharannasmin viveke na saMdRzyate | {1 ##W## tamevaM.}tamenaM mAra: pApIyAnupasaMkramya uparyantarIkSe vihAyasi sthitvA evaM vakSyati-sAdhu sAdhu kulaputra, eSa bodhisattvAnAM mahAsattvAnAM tathAgatena viveka AkhyAta: | anenaiva tvaM kulaputra vivekena vihara | evaM tvaM kSipramanuttarAM samyaksaMbodhimabhisaMbhotsyase | sa tato vivekAtpunareva araNyAdgrAmAntamavatIrya tadanyAn bodhisattvAn mahAsattvAn pezalAn bhikSUn sabrahmacAriNa: kalyANadharmaNo'saMkIrNAn zrAvakapratyekabuddhapratisaMyuktairmanasikArai: parizuddhakAyavAGmana:karmA- ntAn jIvAnavamaMsyate | sa evaM vakSyati-saMkIrNavihAreNa bateme AyuSmanto viharanti, na viviktavihAreNa | AkIrNavihAreNa bateme AyuSmanto viharanti, na viviktavihAreNa viharantIti | ye te bodhisattvA mahAsattvA viviktavihAreNa viharanti, tAn saMkIrNavihAreNa codayiSyati, AkIrNavihAreNa codayiSyati | ye ca te saMkIrNavihAreNa viharanti, tAn sa viviktavihAreNa samudAcariSyati, tatra gauravamutpAdayiSyati | yatra ca gauravamutpAdayitavyam, tatra mAnamutpAdayiSyati | tatkasya heto: ? ahamamanuSyaizcodye, ahamamanuSyai: smArye | eSa subhUte vihAro yenAhaM vihAreNa viharAmi | kaM grAmAntavihAriNamamanuSyAzcodayiSyanti, kaM grAmAntare viharantamamanuSyA: smArayiSyanti, ityevaM hi bodhiMsattvayAnikAn pudgalAnavama%syate | ayaM subhUte bodhisattvacaNDAlo veditavya:, bodhisattvadUSI veditavya:, bodhisattvapratirUpako veditavya:, bodhisattvaprativarNiko veditavya:, bodhisattvakAraNDavako veditavya:, caura: zramaNaveSeNa, cauro bodhisattvayAnikAnAM pudgalAnAm, caura: sadevakasya lokasya | tajjAtIya: khalu: puna: subhUte pudgalo na sevitavyo na bhaktavyo na paryupAsitavya: | tatkasya heto: ? abhimAnapatitA hi te tathArUpA: pudgalA veditavyA: | anyeSAmapi tathArUpANAmalpa- @196 sthAmAnAmacirayAnasaMprasthitAnAM saMdUSaNaM kuryu: | avizuddhadharmANo hi te tathArUpA: pudgalA veditavyA: | anA{1 ##AP W## anAcAryA:.}ryA hi te tathArUpA: pudgalA veditavyA: | anAryadharmANo hi te tathArUpA: pudgalA veditavyA: | yasya khalu puna: subhUte bodhisattvasya mahAsattvasya aparityaktA: sarvasattvA:, aparityaktA sarvajJatA, aparityaktA anuttarA samyaksaMbodhi:, tena bodhisattvena mahAsattvena adhyAzayena anuttarAM samyaksaMbodhimabhisaMboddhukAmena sarvasattvAnAmarthaM kartukAmena tajjAtIyA: pudgalA na sevitavyA:, na bhaktavyA:, na paryupAsitavyA: | api tu khalu puna: subhUte sarvasattvAnAmarthAya abhyutthitena eteSAM ca anyeSAM ca mArakarmaNAmavabodhAya nityamevodvignacittena bhavitavyaM sarvasattvAnAM mArgamapratilabhamAnAnAmupadeSTumuttrastamAnasena asaMsRSTena traidhAtukena | tatrApi tAvanmaitrAyamANena karuNAyamAnena mahAkaruNAmutpAdya anukampAmupAdAya samyakprati- panneSu sattveSu muditacittenAnupalabdhidharmatayA dharmANAmupekSakeNa evaM cittamutpAdayitavyam- tathA kariSyAmi yathA sarve mArakarmadoSA: sarveNa sarvaM sarvathA sarvaM sarvatra sarvadA ca na bhaviSyanti, notpatsyante | sacedutpatsyante, kSiprameva pratigamiSyanti, evaM zikSiSye iti | ayamapi bodhisattvAnAM mahAsattvAnAM svayamabhijJAya parAkramo veditavya: | idamapi subhUte bodhisattvena mahAsattvena vivekaguNena mArakarma veditavyamiti || AryASTasAhasrikAyAM prajJApAramitAyAM mArakarmaparivarto nAma ekaviMzatitama: || @197 atha khalu bhagavAn punarapyAyuSmantaM subhUtimAmantrayate sma-iha subhUte bodhisattvena mahAsattvena adhyAzayasaMprasthitena anuttarAM samyaksaMbodhimabhisaMbodbhukAmena Adita eva kalyANamitrANi sevitavyAni bhaktavyAni paryupAsitavyAni | subhUtirAha-katamAni tAni punarbhagavan bodhisattvasya mahAsattvasya kalyANamitrANi veditavyAni, yAni bodhisattvena mahAsattvena adhyAzayasaMprasthitena anuttarAM samyaksaMbodhimabhisaMboddhukAmena Adita eva kalyANamitrANi sevitavyAni bhaktavyAni paryupAsitavyAni ? evamukte bhagavAnAyuSmantaM subhUtimetadavocat-buddhA eva subhUte bhagavanta:, ye ca te'vinivartanIyA bodhisattvA mahAsattvA bodhisattvacaryAkuzalA:, ya enaM pAramitAsvavavadanti anuzAsati, ye'smai prajJApAra- mitAM dezayantyupadizanti | imAni tAni subhUte bodhisattvasya mahAsattvasya kalyANamitrANi veditavyAni | prajJApAramitaiva subhUte bodhisattvasya mahAsattvasya kalyANamitraM veditavyam | sarvA eva ca subhUte SaT pAramitA bodhisattvasya mahAsattvasya kalyANamitrANi veditavyAni | SaDeva pAramitA: zAstA, SaT pAramitA mArga:, SaT pAramitA Aloka:, SaT pAramitA ulkA, SaT pAramitA avabhAsa:, SaT pAramitAstrANam, SaT pAramitA: zaraNam, SaT pAramitA layanam, SaT pAramitA: parAyaNam, SaT pAramitA dvIpa:, SaT pAramitA mAtA, SaT pAramitA: pitA, SaT pAramitA jJAnAya bodhAya anuttarAyai samyaksaMbodhaye saMvartante | tatkasya heto: ? atra hi subhUte prajJApAramitA pariniSThitA bhavati yaduta SaTpAramitAsu | ye'pi te subhUte atIte'dhvani tathAgatA arhanta: samyaksaMbuddhA anuttarAM samyaksaMbodhimabhisaMbudhya parinirvRtA:, teSAmapi buddhAnAM bhagavatAmitonirjAtaiva sarvajJatA, yaduta SaDbhya: pAramitAbhya: | ye'pi te subhUte bhaviSyantyanAgate'dhvani tathAgatA arhanta: samyaksaMbuddhA anuttarAM samyaksaMbodhimabhi- saMbhotsyante, teSAmapi buddhAnAM bhagavatAmitonirjAtaiva sarvajJatA, yaduta SaDbhya: pAra- mitAbhya: | ye'pi te subhUte aprameyeSvasaMkhyeyeSvaparimANeSvacintyeSu lokadhAtuSu tathAgatA arhanta: samyaksaMbuddhA etarhyanuttarAM samyaksaMbodhimabhisaMbuddhAstiSThanti, dhriyante, yApayanti, dharmaM ca dezayanti, teSAmapi buddhAnAM bhagavatAmitonirjAtaiva sarvajJatA, yaduta SaDbhya: pAramitAbhya: | ahamapi subhUte tathAgato'rhan samyaksaMbuddha etarhayanuttarAM samyaksaMbodhimabhi- saMbuddha: | mamApi hi subhUte itonirjAtaiva sarvajJatA, yaduta SaDbhya: pAramitAbhya: | tatkasya heto: ? Asu hi subhUte SaTsu pAramitAsu saptatriMzabdodhiMpakSA dharmA antargatA:, catvAro brahmavihArA:, catvAri saMgrahavastUni | yAvAMzca kazcidbuddhadharmo buddhajJAnaM svayaMbhUjJAnamacintya- jJAnamatulyajJAnamaprameyajJAnamasaMkhyeyajJAnamasa- majJAnamasamasamajJAnaM sarvajJajJAnam, sarvaM tat SaTsu pAramitAsvantargatam | tasmAttarhi subhUte bodhisattvasya mahAsattvasya SaT pAramitA eva kalyANamitrANi veditavyAni, SaDeva pAramitA: zAstA, SaT pAramitA mArga:, SaT pAramitA Aloka:, SaT pAramitA ulkA, SaT pAramitA avabhAsa:, SaT pAramitAstrANam, SaT @198 pAramitA: zaraNam, SaT pAramitA layanam, SaT pAramitA: parAyaNam, SaT pAramitA dvIpa:, SaT pAramitA mAtA, SaT pAramitA: pitA, SaT pAramitA jJAnAya bodhAya sarva- jJatAyai anuttarasamyaksaMbodhiprAptaye saMvartante | sarvasattvAnAmapratyupakAriNAmapi upakAribhUto bhavati, yadA bodhisattvo mahAsattva: SaTpAramitAsu zikSate || Asu khalu puna: subhUte SaTsu pAramitAsu zikSitukAmena bodhisattvena mahAsattvena iyameva prajJApAramitA zrotavyA udgrahItavyA dhArayitavyA vAcayitavyA paryavAptavyA pravartayi- tavyA dezayitavyA upadeSTavyA uddeSTavyA svAdhyAtavyA, arthatazca dharmatazca nayatazcopaparI- kSitavyA upanidhyAtavyA paripraSTavyA paripraznayitavyA | tatkasya heto: ? eSA hi prajJApAra- mitA SaNNAM pAramitAnAM pUrvaMgamA nAyikA pariNAyikA saMdarzikA avadarzikA janayitrI dhAtrI | tatkasya heto: ? prajJApAramitAvirahitA hi paJca pAramitA na prajJAyante, nApi pAramitAnAmadheyaM labhante | tasmAttarhi subhUte aparapraNeyatAM gantukAmena bodhisattvena mahAsattvena aparapraNeyatAyAM sthAtukAmena ihaiva prajJApAramitAyAM zikSitavyam || subhUtirAha-kiMlakSaNA bhagavan prajJApAramitA ? evamukte bhagavAnAyuSmantaM subhUti- metadavocat-asaGgalakSaNA subhUte prajJApAramitA | subhUtirAha-syAdbhagavan paryAyo yena paryAyeNa yenaivAsaGgalakSaNena prajJApAramitA saMvidyate, tenaiva asaGgalakSaNena sarvadharmA: saMvidyeran ? bhagavAnAha-evametatsubhUte, evametat | syAtsubhUte paryAyo yena paryAyeNa yenaiva asaGgalakSaNena prajJApAramitA saMvidyate, tenaiva asaGgalakSaNena sarvadharmA: saMvidyante | tatkasya heto: ? sarvadharmA hi subhUte viviktA: | sarvadharmA hi subhUte zUnyA: | tasmAttarhi subhUte yenaiva asaGgalakSaNena prajJApAramitA viviktA zUnyA, tenaiva asaGgalakSaNena sarvadharmA viviktA: zUnyA: | subhUtirAha- yadi bhagavan sarvadharmA viviktA:, sarvadharmA: zUnyA:, kathaM bhagavan sattvAnAM saMkleza: prajJAyate, kathaM bhagavan sattvAnAM vyavadAnaM prajJAyate ? na ca bhagavan viviktaM saMklizyate, na bhagavan viviktaM vyavadAyati | na ca bhagavan zUnyaM saMklizyate, na ca bhagavan zUnyaM vyavadAyati | na ca bhagavan viviktaM vA zUnyaM vA anuttarAM samyaksaMbodhimabhisaMbudhyate | anyatrApi bhagavan zUnyatAyA: sarvadharmo nopalabhyate, yo'nuttarAM samyaksaMbodhimabhisaMbuddho vA, abhisaMbhotsyate vA, abhisaMbudhyate vA | kathaM vA vayaM bhagavan asya bhASitasyArthamAjAnIma: ? dezayatu bhagavan, dezayatu sugata | evamukte bhagavAnAyuSmantaM subhUtimetadavocat-tatkiM manyase dIrgharAtraM sattvA ahaMkAre mamakAre caranti ? subhUtirAha-evametadbhagavan, evametatsugata | dIrgharAtraM sattvA ahaMkAre mamakAre caranti | bhagavAnAha-tatkiM manyase subhUte api nu: ahaMkAramamakArau zUnyau ? subhUtirAha-zUnyau bhagavan, zUnyau sugata | bhagavAnAha-tatkiM manyase subhUte ahaMkAreNa mamakAreNa ca sattvA: saMsAre saMsaranti ? subhUtirAha-evametadbhagavan, evametatsugata | ahaMkAreNa mamakAreNa ca sattvA: saMsAre saMsaranti | bhagavAnAha-evaM khalu subhUte sattvAnAM saMkleza: prajJAyate | yathA sattvAnAmudgraho'bhiniveza:, tathA saMkleza: | na cAtra @199 kazcitsaMklizyate | yathA ca subhUte anudgraho'nabhiniveza:, tathA nAhaMkAramamakArau prajJAyete | evaM khalu subhUte sarvasattvAnAM vyavadAnaM prajJAyate | yathA sattvAnAmanudgraho'nabhiniveza:, tathA vyavadAnam | na cAtra kazcidvyavadAyati | evaM khalu subhUte caran bodhisattvo mahAsattvazcarati prajJApAramitAyAm | evaM khalu subhUte sarvadharmeSu vivikteSu sarvadharmeSu zUnyeSu sattvAnAM saMklezo vyavadAnaM ca prajJAyate | subhUtirAha-AzcaryaM bhagavan yAvadyadidaM sarvadharmeSu vivikteSu sarvadharmeSu zUnyeSu sattvAnAM saMklezo vyavadAnaM ca prajJAyate | evaM ca bhagavaMzcaran bodhisattvo mahAsattvazcarati prajJApAramitAyAm | evaM hi caran bodhisattvo mahAsattvo na rUpe carati, na vedanAyAM na saMjJAyAM na saMskAreSu, na vijJAne carati | evaM caran bhagavan bodhisattvo mahAsattvo'navamardanIyo bhavati sadevamAnuSAsureNa lokena | evaM caran bhagavan bodhisattvo mahAsattva: sarveSAM zrAvakayAnikAnAM pratyeka- buddhayAnikAnAM ca pudgalAnAM caryAmabhibhavati, anabhibhUtaM ca sthAnaM pratilabhate | tatkasya heto: ? anabhibhUtaM hi bhagavan buddhatvaM tathAgatatvaM svayaMbhUtvaM sarvajJatvam | anenApi bhagavan manasikAreNa prajJApAramitApratisaMyuktena vihAreNa viharan bodhisattvo mahAsattvo rAtridinA- nyatinAmayet, Asanna: syAdanuttarAyA: samyaksaMbodhe:, kSipraM cAnuttarAM samyaksaMbodhimabhi- saMbudhyeta | evamukte bhagavAnAyuSmantaM subhUtimetadavocat-evametatsubhUte, evametat | evaM caran subhUte bodhisattvo mahAsattvazcarati prajJApAramitAyAm | evaM hi caran subhUte bodhisattvo mahAsattvo na rUpe carati, na vedanAyAM na saMjJAyAM na saMskAreSu, na vijJAne carati | evaM caran subhUte bodhisattvo mahAsattvo'navamardanIyo bhavati sadevamAnuSAsureNa lokena | evaM caran subhUte bodhisattvo mahAsattva: sarveSAM zrAvakayAnikAnAM pratyekabuddha- yAnikAnAM ca pudgalAnAM caryAmabhibhavati, anabhibhUtaM ca sthAnaM pratilabhate | tatkasya heto:? anabhibhUtaM hi subhUte buddhatvaM tathAgatatvaM svayaMbhUtvaM sarvajJatvaM | anenApi subhUte manasikAreNa prajJApAramitApratisaMyuktena vihAreNa viharan bodhisattvo mahAsattvo rAtriMdinA- nyatinAmayet, Asanna: syAdanuttarAyA: samyaksaMbodhe:, kSipraM ca anuttarAM samyaksaMbodhi- mabhisaMbudhyeta || sacetkhalu puna: subhUte ye jambUdvIpe sattvA:, te sarve'pUrvAcaramaM mAnuSyakamAtmabhAvaM pratilabheran, mAnuSyakamAtmabhAvaM pratilabhya anuttarAyAM samyaksaMbodhau cittamutpAdayeran, anuttarAyAM samyaksaMbodhau cittamutpAdya yAvajjIvaM tiSTheyu:, yAvajjIvaM tiSThanto yAvajjIvaM sarvatathAgatAn satkuryurgurukuryurmAnayeyu: pUjayeyurarcayeyurapacAyeyu:, evaM sarvasattvebhyo'pi dAnaM dadyu:, tacca dAnamanuttarAyAM samyaksaMbodhau pariNAmayeyu: | tatkiM manyase subhUte api nu te bodhisattvA mahAsattvAstatonidAnaM bahu puNyaM prasaveyu: ? subhUtirAha-bahu bhagavan, bahu sugata | bhagavAnAha-ata: khalu puna: subhUte sa kulaputro vA kuladuhitA vA bahutaraM puNyaM prasavati, yo bodhisattvo mahAsattvo'ntata: ekadivasamapi prajJApAramitApratisaMyuktairmanasikArairviharati | @200 tatkasya heto: ? yathA yathA hi subhUte bodhisattvo mahAsattva: prajJApAramitApratisaMyuktairmanasi- kArai rAtriMdivaM viharati, tathA tathA sarvasattvAnAM dakSiNIyatAM gacchati | tatkasya heto: ? tathA hi subhUte nAsti tadanyeSAM sattvAnAM tAdRzaM maitrIsahagataM cittam, yathA tasya bodhi- sattvasya mahAsattvasya, sthApayitvA buddhAn bhagavata: | tatkasya heto: ? apratipudgalA hi subhUte tathAgatA: | nirupamA hi subhUte tathAgatA: | acintyadharmasamanvAgatA hi subhUte tathAgatA arhanta: samyaksaMbuddhA: || kathaM ca subhUte sa kulaputro vA kuladuhitA vA tAvattatpuNyamabhinirharati ? tAdRzyA subhUte prajJayA samanvAgata: sa bodhisattvo mahAsattvo bhavati, yAdRzyA prajJayA samanvAgato vadhyagatAniva sarvasattvAn pazyati | tena tasyAM velAyAM mahAkaruNAparigRhIto bhavati | sa divyena cakSuSA vyavalokayan aprameyAnasaMkhyeyAnaparimeyAnaparimANAn sattvAnAnantaryakarma- samanvAgatAn pazyati, akSaNaprAptAMzca vihanyamAnAMzca dRSTijAlapraticchannAMzca mArgamapratilabha- mAnAn | aparAMzca kSaNaprAptAn pazyati, kSaNAMzca virAgayata: pazyati | tasya tasyAM velAyAM mahAn saMvega utpadyate | te cAsya sarvasattvAstayA mahAmaitryA tayA ca mahAkaruNayA sphAritvA manasiMkRtA bhavanti-ahameteSAM sarveSAM sattvAnAM nAtho bhaviSyAmi, ahamenAn sarvasatvAn sarvadu:khebhyo mocayiSyAmIti | na ca tena vA anyena vA nimittena sArdhaM saMvasati | ayamapi subhUte bodhisattvasya mahAsattvasya mahAn prajJAloko'nuttarAM samyaksaMbodhi- mabhisaMbodbhum | anena hi subhUte vihAreNa viharanto bodhisattvA mahAsattvA: sarvalokasya dakSiNIyatAM parigRhNanti, na ca vivartante'nuttarAyA: samyaksaMbodhe: | yeSAM ca dAyakAnAM dAnapatInAM ca paribhuJjate cIvarapiNDapAtazayanAsanaglAnapratyayabhaiSajyapa- riSkArAn, asyAM prajJApAramitAyAM sUpasthitacittA:, teSAM dAyakAnAM dAnapatInAM ca dAnadakSiNAM vizodhayanti | sarvajJatA caiSAmAsannIbhavati | tasmAttarhi subhUte bodhisattvena mahAsattvena amodhaM rASTraM piNDaM paribhoktukAmena sarvasatvAnAM mArgamupadeSTukAmena vipulamavabhAsaM kartukAmena saMsAragatAn sattvAn saMsArAtparimocayitukAmena sarvasattvAnAM cakSurvizodhayitukAmena anena prajJApAramitA- pratisaMyuktena manasikAreNa vihartavyam | sacedanena manasikAreNa vihartumicchati, tena prajJApAramitApratisaMyuktA manasikArA: samanvAhartavyA: | tatkasya heto: ? yo hyenAn samanvAhartavyAn maMsyate, sa evAsya manasikAro bhaviSyati | tato'nyeSAM manasikArANAM prajJApAramitAvirahitAnAmavakAzo na dAtavya: | tathA ca kartavyaM yathAyaM prajJApAramitAprati- saMyuktairmanasikArai rAtriMdivAni kSapayet | tadyathApi nAma subhUte kenacideva puruSeNa maNiratnajJAne vartamAnena maNiratnajAtijJena apratilabdhapUrvaM mahAmaNiratnaM pratilabdhaM bhavet | sa tanmahAmaNiratnaM pratilabhya mahatodAreNa prItiprAmodyena samanvAgato bhavet | tasya tanmahA- maNiratnaM punareva praNazyet | sa tatonidAnaM mahatA du:khadaurmanasyena saMyujyeta | tasya satatasamitaM tanmahAmaNiratnaM prati saMyuktA eva manasikArA: pravarteran-aho batAhaM tena @201 mahAmaNiratnena viprayukta iti hi sa puruSastasya mahAmaNiratnasya na vismaret yAvat tadvA anyadvA tadguNaM tajjAtikaM tena mahAmaNiratnaM pratilabdhaM bhavet | evameva subhUte bodhisattvena mahAsattvena prajJApAramitAmahAmaNiratnaparibhraSTena mahAmaNiratnaparibhraSTeneva mahAmaNiratnena ratnasaMjJinA prajJApAramitAmanasikArAviprayuktena prajJApAramitAmanasikArAvirahitasarvajJatAcittena tAva- danveSTavyA, yAvatsA vA anyA vA pratilabdhA bhavati | tAvattena prajJApAramitAmahAmaNiratna- pratilambhapratisaMyuktairmanasikArai: sarvajJatAmahAmaNiratnapratilambhapratisaMyuktairmanasi- kArairavirahitena bhavitavyam || subhUtirAha-yatpunarbhagavan sarvadharmA: sarvamanasikArA: svabhAvena virahitA: zUnyA uktA bhagavatA, tatkathaM bhagavan bodhisattvo mahAsattva: prajJApAramitApratisaMyuktairmanasikArai: sarvajJatApratisaMyuktairmanasikArairavirahito bhavati ? evamukte bhagavAnAyuSmantaM subhUtimetadavo- cat-sacetsubhUte bodhisattvo mahAsattva evaM manasi karoti-sarvadharmA: svabhAvena viviktA:, sarvadharmA: svabhAvena zUnyA iti, evametanmanasi kurvan prajJApAramitApratisaMyuktairmanasikArai: sarvajJatApratisaMyuktairmanasikArairavirahito bhavati | tatkasya heto: ? prajJApAramitA hi subhUte zUnyA | sA naiva vivardhate, na ca parihIyate | subhUtirAha-sacedbhagavan prajJApAramitA zUnyA, sA naiva vivardhate na ca parihIyate, kathaM bhagavan bodhisattvo mahAsattvo'vivardhamAnayA prajJApAramitayA bodhaye samudAgacchati, kathaM ca anuttarAM samyaksaMbodhimabhisaMbudhyate ? evamukte bhagavAnAyuSmantaM subhUtimetadavocat-na khalu puna: subhUte bodhisattvo mahAsattva: prajJApAra- mitAyAM caran vivardhate vA parihIyate vA | yathaiva subhUte prajJApAramitA zUnyA, sA naiva vivardhate na ca parihIyate, evameva subhUte bodhisattvo mahAsattva: zUnya: | sa naiva vivardhate, na ca parihIyate | yata: subhUte yathaiva prajJApAramitA zUnyA, sA naiva vivardhate na ca parihIyate, evameva subhUte bodhisattvo mahAsattva: zUnya: | sa naiva vivardhate, na ca parihIyate | tato bodhisattvo mahAsattvo bodhaye samudAgacchati, evaM ca anuttarAM samyaksaMbodhimabhisaMbudhyate | sacetsubhUte bodhisattvo mahAsattva: evaM bhASyamANe nottrasyati na saMtrasyati na saMtrAsamApadyate na saMsIdati, veditavyametatsubhUte caratyayaM bodhisattvo mahAsattva: prajJApAramitAyAmiti || subhUtirAha-kiM punarbhagavan prajJApAramitA carati prajJApAramitAyAm ? bhagavAnAha- no hIdaM subhUte | Aha-kiM punarbhagavan yA prajJApAramitAyA: zUnyatA, sA carati prajJApAra- mitAyAm ? bhagavAnAha-no hIdaM subhUte | Aha-kiM punarbhagavan anyatra prajJApAramitA- zUnyatAyA: sa kazciddharma upalabhyate, yazcarati prajJApAramitAyAm ? bhagavAnAha-no hIdaM subhUte | Aha-kiM punarbhagavan zUnyatA carati prajJApAramitAyAm ? bhagavAnAha-no hIdaM subhUte | Aha-kiM punarbhagavan zUnyatAyAM sa kazciddharma upalabhyate yazcarati prajJApAra- mitAyAm ? bhagavAnAha-no hIdaM subhUte | Aha-kiM punarbhagavan zUnyatA carati zUnyatA- yAm ? bhagavAnAha-no hIdaM subhUte | Aha-kiM punarbhagavan rUpaM carati prajJApAramitAyAm ? @202 bhagavAnAha-no hIdaM subhUte | Aha-kiM punarbhagavan vedanA saMjJA saMskArA:, kiM punarbhagavan vijJAnaM carati prajJApAramitAyAm ? bhagavAnAha-no hIdaM subhUte | Aha-kiM punarbhagavan anyatra rUpAtsa dharma: kazcidupalabhyate, yazcarati prajJApAramitAyAm ? bhagavAnAha-no hIdaM subhUte | Aha-kiM punarbhagavan anyatra vedanAyA: saMjJAyA: saMskArebhya:, anyatra vijJAnAtsa dharma: kazcidupalabhyate, yazcarati prajJApAramitAyAm ? bhagavAnAha-no hIdaM subhUte | subhUtirAha- kathaM punarbhagavan bodhisattvo mahAsattvazcarati prajJApAramitAyAm ? evamukte bhagavAnAyuSmantaM subhUtimetadavocat-kiM puna: subhUte samanupazyasi tvaM taM dharmaM yazcarati prajJApAramitAyAm ? subhUtirAha-no hIdaM bhagavan | bhagavAnAha-samanupazyasi tvaM subhUte tAM prajJApAramitAM yatra prajJApAramitAyAM bodhisattvo mahAsattvazcarati ? Aha-no hIdaM bhagavan | bhagavAnAha-tatkiM manyase subhUte yo dharmo'nupalambha:, taM dharmaM samanupazyasi ? api nu sa eva dharma utpanno vA utpatsyate vA utpadyate vA, niruddho vA nirotsyate vA nirudhyate vA ? Aha-no hIdaM bhagavan | bhagavAnAha-evaM khalu subhUte bodhisattvasya mahAsattvasya anutpattikeSu dharmeSu kSAntirevaMrUpA bhavati | evaMrUpayA ca subhUte kSAntyA samanvAgato bodhisattvo mahAsattvo vyAkriyate'nuttarAyAM samyaksaMbodhau | iyaM subhUte tathAgatasya vaizAradyapratipad yAM pratipadyamAno bodhisattvo mahAsattva: evaM caran evaM ghaTamAna: evaM vyAyacchamAno'nuttaraM buddhajJAnaM sarvajJajJAnaM mahAsArthavAhajJAnaM nAnuprApsyatIti naitatsthAnaM vidyate || subhUtirAha-yA bhagavan sarvadharmANAmanutpattikadharmatA, sA vyAkriyate'nuttarAyAM samyaksaMbodhau ? bhagavAnAha-no hIdaM subhUte | subhUtirAha-{1 ##R## katamasya ##for## kathamasya.} kathamasyedAnIM bhagavan dharmasya vyAkaraNaM bhavatyanuttarAyAM samyaksaMbodhau ? bhagavAnAha-kiM puna: subhUte samanupazyasi tvaM taM dharmaM yasya dharmasya vyAkaraNaM bhavatyanuttarAyAM samyaksaMbodhau ? subhUtirAha-no hIdaM bhagavan | nAhaM bhagavaMstaM dharmaM samanupazyAmi yo dharmo vyAkRto vyAkariSyate vyAkriyate vA anuttarAyAM samyaksaMbodhau | tamapyahaM bhagavan dharmaM na samanupazyAmi, yo dharmo'bhisaMbudhyate, yo dharmo'bhisaMboddhavya:, yena vA dharmeNAbhisaMbudhyate | tatkasya heto: ? sarvadharmeSu bhagavan anupalamyamAneSu na me evaM bhavati-ayaM dharmo'bhisaMbudhyate, ayaM dharmo'bhisaMboddhavya:, anena vA dharmeNAbhisaMbudhyate iti || AryASTasAhasrikAyAM prajJApAramitAyAM kalyANamitraparivarto nAma dvAviMzatitama: || @203 tena khalu puna: samayena zakro devAnAmindrastasyAmeva parSadi saMnipatita: saMni- SaNNo'bhUt | atha khalu zakro devAnAmindro bhagavantametadavocat-gambhIreyaM bhagavan prajJApAra- mitA | durdRzA duranubodhA bateyaM bhagavan prajJApAramitA | evamukte bhagavAn zakraM devAnA- mindrametadavocat-evametatkauzika, evametat | gambhIreyaM kauzika prajJApAramitA | durdRzA duranubodhA bateyaM kauzika prajJApAramitA | AkAzagambhIratayA gambhIreyaM prajJApAramitA | viviktatvAddurdRzA | zUnyatvAdduranubodheyaM prajJApAramitA | evamukte zakro devAnAmindro bhagavantametadavocat-na te bhagavan sattvA avarakeNa kuzalamUlena samanvAgatA bhaviSyanti ya imAM gambhIrAM prajJApAramitAM zroSyanti | zrutvA ca udgrahISyanti dhArayiSyanti vAcayi- Syanti paryavApsyanti pravartayiSyanti dezayiSyantyupadekSyantyuddekSyanti svAdhyAsyanti likhi- Syanti | evamukte bhagavAn zakraM devAnAmindrametadavocat-evametatkauzika, evametat | na te kauzika sattvA avarakeNa kuzalamUlena samanvAgatA bhaviSyanti, ya imAM gambhIrAM prajJApAramitAM zroSyanti | zrutvA codgrahISyanti dhArayiSyanti vAcayiSyanti paryavApsyanti pravartayiSyanti dezayiSyantyupadekSyantyuddekSyanti svAdhyAsyanti likhiSyanti | yAvanta: kauzika jambUdvIpe sattvA:, te sarve dazakuzalakarmapathasamanvAgatA bhaveyu:, tatkiM manyase kauzika api nu te sattvAstatonidAnaM bahu puNyaM prasaveyu: ? zakra Aha-bahu bhagavan, bahu sugata | bhagavAnAha-ata: khalu puna: sa kauzika kulaputro vA kuladuhitA vA bahutaraM puNyaM prasavati, ya imAM prajJApAramitAM zroSyati | zrutvA ca udgrahISyati dhArayiSyati vAcayiSyati paryavApsyati pravartayiSyati dezayiSyatyupadekSyatyuddekSyati svAdhyAsyati likhiSyati | asya kauzika puNyaskandhasya asau paurvakANAM jAmbUdvIpakAnAM sarvasattvAnAM zIlamaya: puNyaskandha: zata- tamImapi kalAM nopaiti | sahasratamImapi zatasahasratamImapi koTItamImapi koTIzatatamImapi koTIsahasratamImapi koTIzatasahasratamImapi koTIniyutazatasahasratamImapi kalAM nopaiti | saMkhyAmapi kalAmapi gaNanAmapi upamAmapi aupamyamapi upanisAmapi upaniSadamapi na kSamate, yena kuzalamUlena sa kulaputro vA kuladuhitA vA samanvAgato bhavati, ya imAM gambhIrAM prajJApAramitAM zroSyati | zrutvA codgrahISyati dhArayiSyati vAcayiSyati paryavApsyati pravarta- yiSyati dezayiSyatyupadekSatyuddekSyati svAdhyAsyati likhiSyati || atha khalvanyataro bhikSu: zakraM devAnAmindrametadavocat-abhibhUto'si kauzika tena kulaputreNa vA kuladuhitrA vA ya imAM gambhIrAM prajJApAramitAM zroSyati | zrutvA codgrahISyati dhArayiSyati vAcayiSyati paryavApsyati pravartayiSyati dezayiSyatyupadekSyatyuddekSyati svAdhyAsyati likhiSyati | evamukte zakro devAnAmindrastaM bhikSumetadavocat-ekacittotpAdenaiva ahamArya tena kulaputreNa vA kuladuhitrA vA abhibhUta: | ka: punarvAdo ya imAM gambhIrAM prajJApAramitAM zroSyati | zrutvA ca udgrahISyati dhArayiSyati vAcayiSyati paryavApsyati pravartayiSyati @204 dezayiSyatyupadekSyatyuddekSyati svAdhyAsyati likhiSyati | ka: punarvAdo ye zrutvA udgRhya dhArayitvA vAcayitvA paryavApya pravartya dezayitvopadizyoddizya svAdhyAyya likhitvA tathatvAya zikSiSyante, tathatvAya pratipatsyante, tathatvAya yogamApatsyante | te sadevamAnuSAsuraM lokamabhibhavanto gamiSyanti bodhisattvA mahAsattvA: | na kevalaM te sadevamAnuSAsuraM lokamabhibhavanto gamiSyanti, ye'pi te srota ApannA: sakRdAgAmino'nAgAmino'rhanta: samyaksaMbuddhA:, tAnapi te sarvAnabhibhavanto gamiSyanti bodhisattvA mahAsattvA: | na kevalaM srota ApannAn sakRdAgAmino'nAgAmino'rhata: pratyekabuddhAnabhibhavanto gamiSyanti, ye'pi te bodhisattvA mahAsattvA mahAdAnapataya: prajJApAramitopAyakauzalyavirahitA:, tAnapi te sarvAnabhibhavanto gamiSyanti bodhisattvA mahAsattvA: | na kevalaM tAn mahAdAnapatIn bodhisattvAnabhibhavanto gamiSyanti, ye'pi te bodhisattvA mahAsattvA: parizuddhazIlA akhaNDena zIlaskandhenAcchidreNAkalmaSeNa paripUrNena parizuddhena azabalena zIlaskandhena samanvAgatA: prajJApAramitopAyakauzalyavirahitA:, tAnapi te sarvAnabhibhavanto gamiSyanti bodhisattvA mahAsattvA: | na kevalamakhaNDenAcchidreNAkalmaSeNa paripUrNena parizuddhena azabalena zIla- skandhena samanvAgatAn bodhisattvAn mahAsattvAnabhibhavanto gamiSyanti, ye'pi te bodhisattvA mahAsattvA: kSAntisaMpannA upazamasaMpannA apratihatacittA antato dagdhasthUNAvAmapyAghAtacittaM notpAdayanti prajJApAramitopAyakauzalyavirahitA:, tAnapi te sarvAnabhibhavanto gamiSyanti bodhisattvA mahAsattvA: | na kevalaM kSAntisaMpannAnupazamasaMpannAnapratihatacittAn bodhisattvAn mahAsattvAnabhibhavanto gamiSyanti, ye'pi te bodhisattvA mahAsattvA ArabdhavIryA anikSiptadhurA akusIdA anavalInakAyavAGmana:karmAntA: prajJApAramitopAyakauzalyavirahitA:, tAnapi te sarvAnabhibhavanto gamiSyanti bodhisattvA mahAsattvA: | na kevalamArabdhavIryAnanikSiptadhurAnaku- sIdAnanavalInakAyavAGmana:karmAntAn bodhisattvAn mahAsattvAnabhibhavanto gamiSyanti, ye'pi te bodhisattvA mahAsattvA dhyAnArAmA dhyAnaratA dhyAnabalino dhyAnabalavanto dhyAnapratiSThitA dhyAnavazina: prajJApAramitopAyakauzalyavirahitA:, tAnapi te sarvAnabhibhavanto gamiSyanti bodhisattvA mahAsattvA: | yathAnirdiSTAyAM hi prajJApAramitAyAM caran bodhisattvo mahAsattva: sadevamAnuSAsuralokaM sarvAn zrAvakapratyekabuddhayAnikAnanupAyakuzalAMzca bodhisattvAn mahA- sattvAnabhibhavati, teSAM cAnabhibhUto bhavati | tatkasya heto: ? yo hi bodhisattvo mahAsattvo yathAnirdiSTAyAM prajJApAramitAyAM carati, prajJApAramitAmanuvartate, ayaM bodhisattvo mahAsattva: sarvajJavaMzasyAnupacchedAya sthito bhavati | ayaM bodhisattvo mahAsattvastathAgatAn na dUrIkari- pyati | ayaM bodhisattvo mahAsattva evaM pratipadyamAno nacirAdgamiSyati bodhimaNDam | ayaM bodhisattvo mahAsattva evaM zikSamANa: sattvAn klezapaGke saMsIdamAnAnuddhariSyati | ayaM bodhisattvo mahAsattva evaM zikSamANo bodhisattvazikSAyAM zikSate, na zrAvakazikSAyAM zikSate, na pratyekabuddhazikSAyAM zikSate | evaM zikSamANaM ca prajJApAramitAyAM bodhisattvaM mahAsattvaM @205 catvAro lokapAlA mahArAjAna upasaMkramyaivaM vakSyanti-kSipraM tvaM kulaputra asyAM bodhisattva- caryAyAM zikSasva, laghu zikSasva | imAni te catvAri pAtrANi yAni tvayA bodhimaNDe nipadya anuttarAM samyaksaMbodhimabhisaMbuddhena pratigrahItavyAnIti | evaM zikSamANaM bodhisattvaM mahAsattvaM yathAnirdiSTAyAM prajJApAramitAyAM na kevalaM catvAro lokapAlA mahArAjAna upasaMkramitavyaM maMsyante, ahamapi bhagavaMstaM bodhisattvaM mahAsattvamupasaMkramiSyAmi, ka: punarvAdastadanye devaputrA: | tathAgatairapi so'rhadbhi: samyaksaMbuddhairnityameva samanvAhRto bhaviSyati bodhisattvo mahAsattva: | evaM prajJApAramitAyAM carato bodhisattvasya mahAsattvasya yAni kAnicillaukikAni du:khAni paropakramikANi vA anyAni vA utpadyeran, tAnyasya sarveNa sarvaM sarvathA sarvaM notpatsyante | ayamapi bhagavan dRSTadhArmiko guNastasya bodhisattvasya mahAsattvasya prajJApAra- mitAyAM carato bhavati || atha khalvAyuSmata Anandasyaitadabhavat-kimayaM zakro devAnAmindra: svakena prati- bhAnena bhASate, utAho buddhAnubhAveneti ? atha khalu buddhAnubhAvena zakro devAnAmindra AyuSmata Anandasya cetasaiva ceta:parivitarkamAjJAya AyuSmantamAnandametadavocat-buddhAnubhAvo'yamAryA- nanda veditavya:, buddhAdhiSThAnamidamapi AryAnanda veditavyam, apratibalo hyahamAryAnanda bodhisattvAn mahAsattvAnAramya vyAhartum | atha khalu bhagavAnAyuSmantamAnandamAmantrayate sma- evametadAnanda, evametat yathA zakreNa devAnAmindreNa bhASitam | tathAgatasyaiSo'nubhAva:, tathAgatasyaitadadhiSThAnam, yacchakreNa devAnAmindreNa bhASitamiti || AryASTasAhasrikAyAM prajJApAramitAyAM zakraparivarto nAma trayoviMzatitama: || @206 24 abhlimAnaparivartazcaturviMzatitama: | atha khalu bhagavAn punarapyAyuSmantamAnandamAmantrayate sma-yasmin khalu punarAnanda samaye bodhisattvo mahAsattva: prajJApAramitAyAM zikSate, prajJApAramitAyAM yogamApadyate, prajJApAramitAM bhAvayati, tasmin Ananda samaye ye trisAhasramahAsAhasre lokadhAtau mArA: pApIyAMsa:, te sarve saMzayitA bhavanti-kimayaM bodhisattvo mahAsattvo'ntarA bhUtakoTiM sAkSAtkariSyati zrAvakabhUmau vA pratyekabuddhabhUmau vA, utAho anuttarAM samyaksaMbodhimabhi- saMbhotsyate iti | punaraparamAnanda tasmin samaye mArA: pApIyAMsa: zokazalyaviddhA bhavanti yasmin samaye bodhisattvo mahAsattva: prajJApAramitAvihAreNa viharati | punaraparamAnanda yasmin samaye bodhisattvo mahAsattva: prajJApAramitAyAM carati, prajJApAramitAyAM yogamApadyate, prajJApAramitAM bhAvayati, tasmin samaye mArA: pApIyAMso bodhisattvasya mahAsattvasya viheThAmupasaMharanti, bhayaM saMjanayanti, ulkApAtAn dizi dizyutsRjanti, digdAhAnupadarzayanti-apyeva nAma ayaM bodhisattvo mahAsattvo'valIyeta vA romaharSo vA asya bhavet, yenAsyaikacittotpAdo'pi kSIyeta anuttarAyA: samyaksaMbodheriti | tatra Ananda na sarvasya bodhisattvasya mahAsattvasya mAra: pApIyAnupasaMkrAmati viheThanAbhiprAya:, api tu kasyacidupasaMkrAmati, kasyacinnopa- saMkrAmati || Ananda Aha-kiyadrUpasya bhagavan bodhisattvasya mahAsattvasya upasaMkrAmati mAra: pApIyAn viheThanAbhiprAya: ? bhagavAnAha-yena Ananda bodhisattvena mahAsattvena pUrvAntata: prajJApAramitAyAM bhASyamANAyAmadhimukticittaM notpAditaM bhavati, asya Ananda bodhisattvasya mahAsattvasya mAra: pApIyAnupasaMkrAmati viheThanAbhiprAya:, avatAraM cAsya labhate || punaraparamAnanda yo bodhisattvo mahAsattvo gambhIrAyAM prajJApAramitAyAM bhASyamANAyAM saMzayaprApto bhavati, vimatimutpAdayati-syAdveyaM prajJApAramitA, evaM na vA syAditi, asyApyAnanda bodhisattvasya mahAsattvasya mAra: pApIyAnupasaMkrAmati viheThanAbhiprAya:, avatAraM cAsya labhate || punaraparamAnanda yo bodhisattvo mahAsattva: kalyANamitravirahito bhavati, pApamitrapari- gRhItazca bhavati, sa gambhIrANi gambhIrANi sthAnAni prajJApAramitAyAM bhASyamANAyAM na zRNoti, azRNvanna jAnAti, ajAnanna paripRcchati-kathaM prajJApAramitA bhAvayitavyeti, asyApyAnanda bodhisattvasya mahAsattvasya mAra: pApIyAnupasaMkrAmati viheThanAbhiprAya:, avatAraM cAsya labhate || punaraparamAnanda yo bodhisattvo mahAsattvo'saddharmaparigrAhakamAlIno bhavati-eSa mama sahAyaka:, sarvArtheSu mAM na parityajati, bahavo'pi bodhisattvA mahAsattvA mamAnye'pi sahAyakA: santi | na ca punaste mamAbhiprAyaM paripUrayanti | ayaM tu mayA pratirUpa: sahAyo labdha: | ayaM mamAbhiprAyaM paripUrayiSyati | asyApyAnanda bodhisattvasya mahAsattvasya mAra: pApIyAnupa- saMkrAmati viheThanAbhiprAya:, avatAraM cAsya labhate || @207 punaraparamAnanda yo bodhisattvo mahAsattvo'syAM gambhIrAyAM prajJApAramitAyAM bhASya- mANAyAmanyaM bodhisattvamevaM vadet-gambhIrA bateyaM prajJApAramitA | kiM tavainayA zrutayA ? na hyevamatra yujyamAnamanyeSu sUtrAnteSu yathA tathAgatena bhASitam | ahamapyasyAmagAdhamAsvAdaM na labhe | kiM tavainayA zrutayA likhitayA veti ? evamanyAnapi bodhisattvAn mahAsattvAn vivecayate | asyApyAnanda bodhisattvasya mahAsattvasya mAra: pApIyAnupasaMkrAmati viheThanAbhi- prAya:, avatAraM cAsya labhate || punaraparamAnanda yasmin samaye bodhisattvo mahAsattvo'nyAn bodhisattvAnavamanyate- ahaM vivekavihAreNa viharAmi, nAnye vivekavihAreNa viharanti, nAnyeSAM vivekavihArA: saMvidyante iti | tasminnAnanda samaye mAra: pApIyAMstuSTa udagra AttamanA: pramudita: prItisaumanasyajAto bhavati, saMharSajAto harSitacitta: prItiprAmodyajAto bhavati | tatkasya heto: ? dUrIkarotyeSo'nuttarAM samyaksaMbodhimiti || punaraparamAnanda yasmin samaye bodhisattvasya mahAsattvasya nAmagrahaNaM vA gotragrahaNaM vA dhutaguNaparikIrtanaM vA bhavati, evaM sa tAvanmAtrakeNa tato'nyAn bodhisattvAn mahAsattvAn pezalAn kalyANadharmaNo'vamanyate | te ca tasya guNA na saMvidyante, ye'vinivartanIyAnAM bodhisattvAnAM mahAsattvAnAM prajJApAramitAyAM caratAM guNA:, te AkArAstAni liGgAni tAni nimittAni tasya na saMvidyante | so'saMvidyamAneSvavinivartanIyaguNeSu klezamutpAdayati, yaduta AtmAnamutkrozayati, parAn paMsayati-na khalvete teSu dharmeSu saMdRzyante, yatrAhaM saMdRzya iti | tatra mArANAM pApIyasAmevaM bhavati-na zUnyAni mArabhavanAni bhaviSyanti, utsadAni bhavi- Syanti | mahAnirayAstiryaJca: pretaviSayA AsurAzca kAyA utsadA bhaviSyantIti | tathA ca mAra: pApIyAnadhiSThAsyati, yathA te bodhisattvA mahAsattvA evaM pravRttA adhyAkrAntA lAbha- satkAreNa bhaviSyanti, AdeyavacanAzca bhaviSyanti | te tayA AdeyavacanatayA bahujanaM grAhayiSyanti | teSAM ca sa mahAjana: zrotavyaM zra{1 ##W om.## zraddhAtavyaM.}ddhAtavyaM maMsyate | te dRSTvA zrutvA ca teSAmanukRtimApatsyante | te dRSTazrutAnukRtimApadyamAnA na tathatvAya zikSiSyante, na tathatvAya pratipatsyante, na tathatvAya yogamApatsyante | evaM te na tathatAyAM zikSamANA na tathatAyAM pratipadyamAnA na tathatAyAM yogamApadyamAnA: saMklezaM vivardhayiSyanti | evaM te viparyastayA cittasaMtatyA yadyadeva karma Arapsyante kAyena vA vAcA vA manasA vA, tatsarvamanirdiSTatvAya akAntatvAya apriyatvAya amana ApatvAya saMvartsyate | evaM te mahAnirayA utsadA bhaviSyanti, tiryaJca: pretaviSayA AsurAzca kAyA:, mArabhavanAni cotsadAni bhaviSyanti | imamapyAnanda arthavazaM saMpazyan mAra: pApIyAMstuSTa udagra AttamanA: pramudita: prItisaumanasyajAto bhavati || punaraparamAnanda yasmin samaye bodhisattvo mahAsattva: zrAvakayAnikena pudgalena sArdhaM kalahAyati vivadati vigRhNIte Akrozati paribhASate vyApadyate doSamutpAdayati, tasmin @208 samaye mArasya pApIyasa evaM bhavati-dUrIkariSyati batAyaM kulaputra: sarvajJatAm, atidUre sthAsyati sarvajJatAyA: | sacetpunarbodhisattvayAnika: pudgalo'nyena bodhisattvayAnikena pudgalena sArdhaM kalahAyati vivadati vigRhNIte Akrozati paribhASate vyApadyate doSamutpAdayati, tatra mAra: pApIyAn bhUyasyA mAtrayA tuSTo bhavati, udagra AttamanA: pramudita: prItisaumanasya- jAto bhavati | evaM cAsya bhavati-ubhAvapyetau bodhisattvau dUre sthAsyata: sarvajJatAyA iti || punaraparamAnanda yo bodhisattvo mahAsattvo vyAkRto'vyAkRtena bodhisattvena mahAsattvena sArdhaM kalahAyet vivadet vigRhNIyAt Akrozet paribhASeta vyApadyeta doSamutpAdayet, cittaM cAghAtayet, tena bodhisattvena mahAsattvena cittotpAde tAvata eva kalpAn saMnAha: saMnAhya:, sacedasyAparityaktA sarvajJatA || evamukte AyuSmAnAnando bhagavantametadavocat-asti bhagavaMsteSAM cittotpAdAnAM kiM- cinni:saraNam, utAho tAvata eva kalpAnavazyaM tena bodhisattvena mahAsattvena saMnAha: saMnahya: ? bhagavAnAha-sani:saraNamAnanda mayA dharmo dezita: zrAvakayAnikAnAM pratyekabuddhayAnikAnAM bodhisattvayAnikAnAM ca pudgalAnAm | tatra Ananda yo'yaM bodhisattvayAnika: pudgalo bodhi- sattvayAnikena pudgalena sArdhaM kalahAyitvA vivaditvA vigRhya Akruzya paribhASya vyApadya doSamutpAdya na pratidezayati, nAyatyAM saMbarAya pratipadyate, anuzayaM vahati, anuzayabaddho viharati, nAhamAnanda tasya pudgalasya ni:saraNaM vadAmi | avazyaM tena Ananda pudgalena punareva tAvata eva kalpAn saMnAha: saMnahya: | ya: punarAnanda bodhisattvayAnika: pudgalo bodhisattvayAnikena pudgalena sArdhaM kalahAyitvA vivaditvA vigRhya Akruzya paribhASya vyApadya doSamutpAdya pratidezayati, pratidezya AyatyAM saMvarAya pratipadyate, evaM ca cittamutpAdayati-yena mayA sarvasattvAnAM vigrahA vivAdA virodhA utsArayitavyA nidhyApayitavyA: prazamayitavyA:, so'haM nAma svayameva vivadAmi | lAbhA me durlabdhA na sulabdhA:, yo'haM jalpite pratijalpAmi | yena mayA sarvasattvAnAM saMkramabhUtena bhavitavyam, so'haM pareSu tvamityapi vAcaM bhASe, paruSaM vA karkazaM vA prativaco dadAmi | idamapi mayA naiva vaktavyam | jaDasadRzena eDamUkasamena mayA kalahavigrahavivAdeSu bhavitavyam, parato duruktAni durAgatAni durAgatAni durbhASitAni bhASya- mANAni zRNvatA cittaM nAghAtayitavyam | pareSAmantike na mamaitatsAdhu, na caitanmamAM pratirUpam, yo'haM parasya doSAntaraM saMjAne | etadapi me na pratirUpam, yadahaM pareSa doSAntaramapi zrotavyaM manye | tatkasya heto: ? na mayA adhyAzayo vikopayitavya:, yena mayA sarvasattvA: sarvasukhopadhAnai: sukhayitavyA:, parinirvApayitavyAzca anuttarAM samyaksaMbodhi- mabhisaMbudhya, sa nAmAhaM vyApadye | na ca mayA {1 ##W## aparAddheSvapi.}svaparAddheSvapi pareSu vyApattavyam | sa nAmAhaM kSobhaM gacchAmi | idaM mayA na karaNIyam | dRDhaparAkramatayA parAkrAntavyam | na ca mayA jIvitAntarAye'pi kriyamANe kSobha: karaNIya:, na bhrukuTirmukhe utpAdayitavyeti | asyAha- @209 mAnanda bodhisattvasya mahAsattvasya ni:saraNaM va{1 ##W## vahAmi.}dAmi | evaM cAnanda bodhisattvena mahAsattvena zrAvakayAnikAnAmapi pudgalAnAmantike sthAtavyam, yathA na kasyacitsattvasyAntike kSubhyeta, evameva ca sarvasattvAnAmantike sthAtavyam | kathaM cAnanda bodhisattvena mahAsattvena apareSAM bodhisattvayAnikAnAM pudgalAnAmantike sthAtavyam ? tadyathApi nAma Ananda zAstari | ete mama bodhisattvA mahA{2 ##W om.## mahAsattvA:.}sattvA: zAstAra ityevaM sthAtavyam | ekayAnasamArUDhA bateme mama bodhisattvA mahAsattvA:, ekamArgasamArUDhA bateme mama bodhisattvA mahAsattvA:, samAnAbhiprAyA bateme mama bodhisattvA mahAsattvA:, samayAnasaMprasthitA vateme mama bodhisattvA mahAsattvA: | yatraibhi: zikSitavyam, tatra mayA zikSitavyam | yathaiva caibhi: zikSitavyam, tathaiva mayA zikSitavyam | sacetpunareSAM kazcidvyavakIrNavihAreNa vihariSyati, na mayA vyavakIrNavihAreNa vihartavyam | sacetpunarete'vyavakIrNavihAreNa vihariSyanti sarvajJatApratisaMyuktairmanasikArai:, mayApyevaM zikSitavyam | evaM sarvajJatAyAM zikSamANasya Ananda bodhisattvasya mahAsattvasya antarAyo na bhavatyanuttarAyA: samyaksaMbodhe:, kSipraM ca anuttarAM samyaksaMbodhimabhisaMbudhyate iti || AryASTasAhasrikAyAM prajJApAramitAyAmabhimAnaparivarto nAma caturviMzatitama: || @210 25 zikSAparivarta: paJcaviMzatitama: | atha khalvAyuSmAn subhUtirbhagavantametadavocat-kva purnabhagavan zikSamANo bodhisattvo mahAsattva: sarvajJatAyAM zikSate ? bhagavAnAha-sacetsubhUte bodhisattvo mahAsattva: kSaye zikSate, sarvajJatAyAM zikSate | evamanutpAde'nirodhe'jAtau abhAve viveke virAge AkAze dharmadhAtau | sacetsubhUte bodhisattvo mahAsattvo nirvANe zikSate, sarvajJatAyAM zikSate | subhUtirAha-kiM kAraNaM bhagavan bodhisattvo mahAsattva: kSaye zikSamANa: zikSate sarvajJatAyAm, evamanu- tpAde'nirodhe'jAtau abhAve viveke virAge AkAze dharmadhAtau nirvANe zikSamANa: zikSate sarvajJatAyAm ? evamukte bhagavAnAyuSmantaM subhUtimetadavocat-yatsubhUte evaM vadasi-kiM kAraNaM bodhisattvo mahAsattva: kSaye zikSamANa: zikSate sarvajJatAyAm | evamanutpAde'nirodhe'jAtau abhAve viveke virAge AkAze dharmadhAtau nirvANe zikSamANa: zikSate sarvajJatAyAmiti ? tatkiM manyase subhUte yA tathAgatasya tathatA yayA tathatayA tathAgatastathAgata iti prabhAvyate, api nu sA kSIyate ? subhUtirAha-no hIdaM bhagavan | tatkasya heto: ? na hi bhagavan kSaya: kSIyate | akSayo hi bhagavan kSaya: | bhagavAnAha-tatkiM manyase subhUte yA tathAgatasya tathatA yayA tathatayA tathAgatastathAgata iti prabhAvyate, api nu sA utpadyate vA nirudhyate vA jAyate vA bhavati vA vibhavati vA vivicyate vA rajyate vA virajyate vA AkAzIbhavati vA dharmIbhavati vA ? Aha-no hIdaM bhagavan | bhagavAnAha-tatkiM manyase subhUte yA tathAgatasya tathatA yayA tathatayA tathAgatastathAgata iti prabhAvyate, api nu sA nirvAti ? Aha-no hIdaM bhagavan | bhagavAnAha-tasmAttarhi subhUte evaM zikSamANo bodhisattvo mahAsattva: na tathatA kSIyate ityevaM zikSate | evaM zikSamANa: subhUte bodhisattvo mahAsattva: zikSate sarvajJatAyAm | evaM zikSamANa: zikSate prajJApAramitAyAm, zikSate buddhabhUmau, zikSate baleSu, zikSate vaizAradyeSu, zikSate sarvabuddhadharmeSu, zikSate sarvajJajJAne | evaM zikSamANa: subhUte bodhisattvo mahAsattva: sarvazikSApAramitAmanuprApsyati | evaM zikSamANa: subhUte bodhisattvo mahAsattvo na zakyo mAreNa vA mAraparSadA vA mArakAyikAbhirvA devatAbhirabhimarditum | evaM zikSamANa: subhUte bodhisattvo mahAsattva: kSipramavini- vartanIyadharmatAmanuprApsyati | evaM zikSamANa: subhUte bodhisattvo mahAsattva: kSipraM bodhimaNDe niSatsyati | evaM zikSamANa: subhUte bodhisattvo mahAsattva: svake gocare carati | evaM zikSamANa: subhUte bodhisattvo mahAsattva: zikSate nAthakarakeSu dharmeSu, zikSate mahAmaitryAm, mahAkaruNAyAM zikSate, mahAmuditAyAM zikSate, mahopekSAyAM zikSate | evaM zikSamANa: subhUte bodhisattvo mahAsattva: zikSate triparivartasya dvAdazAkArasya dharmacakrasya pravartanAya | evaM zikSamANa: subhUte bodhisattvo mahAsattva: sarvadhAtuM nonIkariSyAmIti zikSate | evaM zikSamANa: subhUte bodhisattvo mahAsattvastathAgatavaMzasyAnupacchedAya zikSate | evaM zikSamANa: subhUte bodhisattvo mahAsattvo'mRtadhAtudvAraM vi{1 ##R W## vicariSyAmi.}variSyAmIti zikSate | neyaM subhUte udArA @211 zikSA zakyA hInasattvena zikSitum | na hi alpasthAmnA zakyamasyAM zikSAyAM zikSitum | tatkasya heto: ? sarvasattvasArA hi te subhUte, sarvasattvanAthakAmA hi te subhUte, ye'syAM zikSAyAM zikSante | sarvasattvAbhyudgatatAM te'nuprAptukAmA:, ya iha zikSante | evaM zikSamANa: subhUte bodhisattvo mahAsattvo na nirayepUpapadyate, na tiryagyoniSUpapadyate, na pretaviSayeSUpapadyate, nAsureSu kAyeSUpapadyate, na pratyantajanapadeSUpapadyate, na caNDAlakuleSUpapadyate, na zAkunika- kuleSUpapadyate, na niSAdadhIvaraurabhrikakulepUpapadyate, nApyanyeSvevaMrUpeSu hInajAtikeSu hInakarmaseviSu vA kuleSUpapadyate | evaM zikSamANa: subhUte bodhisattvo mahAsattvo nAndho bhavati, na badhiro bhavati, na kANo bhavati, na kuNTho bhavati, na kubjo bhavati, na kuNirbhavati, na laGgo bhavati, na khaJjo bhavati, na {1 ##AP## jaDDo (kvacijjaDDa iti pATha: | tatrApyayamevArtha iti kecit}jaDo bhavati, na lolo bhavati, na lollo bhavati, na kallo bhavati, na hInAGgo bhavati, na vikalAGgo bhavati, na vikRtAGgo bhavati, na durbalo bhavati, na durvarNo bhavati, na du:saMsthAno bhavati, na hInendriyo bhavati, na vikale- ndriyo bhavati | sarvAkAraparipUrNendriyo bhavati, svarasaMpanno bhavati | evaM zikSamANa: subhUte bodhisattvo mahAsattvo na prANAtipAtI bhavati, nAdattAdAyI bhavati, na kAmamithyAcArI bhavati, na mRSAvAdI bhavati, na pizunavAgbhavati, na paruSavAgbhavati, na saMbhinnapralApI bhavati, nAbhidhyAlurbhavati, na vyApannacitto bhavati, na mithyAdRSTiko bhavati, na mithyAjIvena jIvikAM kalpayati | evaM zikSamANa: subhUte bodhisattvo mahAsattvo na dIrghAyuSkeSu deveSU- papadyate, na du:zIlaparigrAhako bhavati, nAbhUtadharmaparigrAhako bhavati, na dhyAnasamApatti- vazenopapadyate | tatkasya heto: ? asti hi tasyopAyakauzalyaM yenopAyakauzalyena samanvAgato bodhisattvo mahAsattvo na dIrghAyuSkeSu deveSUpapadyate | tatpuna: subhUte upAyakauzalyaM bodhi- sattvasya mahAsattvasya katamat ? yaduta iyameva prajJApAramitA | tathA ca atropAyakauzalye yogamApadyate, yathA anyenopAyakauzalyena samanvAgato bodhisattvo mahAsattvo dhyAnAni ca samApadyate, na ca dhyAnavazenopapadyate | evaM zikSamANa: subhUte bodhisattvo mahAsattvo balaparizuddhiM nigacchati, vaizAradyaparizuddhiM nigacchati, sarvabuddhadharmaparizuddhiM nigacchati, tAmanuprApnoti || AyuSmAn subhUtirAha-yadA bhagavansarvadharmA evaM prakRtiparizuddhA:, tatkatamasya bhagavan dharmasya bodhisattvo mahAsattvo balaparizuddhiM nigacchati, vaizAradyaparizuddhiM nigacchati, sarvabuddhadharmaparizuddhiM nigacchati, tAmanuprApnoti ? evamukte bhagavAnAyuSmantaM subhUtimetadavocat- evametatsubhUte, evametat | tatkasya heto: ? sarvadharmA hi subhUte prakRtyaiva parizuddhA: | evaM subhUte prakRtiparizuddheSu sarvadharmeSu bodhisattvasya mahAsattvasya prajJApAramitAyAM zikSamANasya yA asaMsIdanatA anavalInatA, iyaM sA subhUte prajJApAramitA | evaM subhUte bAlapRthagjanA enAn dharmAnajAnanto'pazyanto dharmANAM dharmatAM na jAnanti, na pazyanti | teSAM sattvAnAM @212 kRtaza: subhUte bodhisattvA mahAsattvA vyAyacchante, vIryamArabhante-vayamevamajAnakAn sattvAn jAnayiSyAma:, vayamevamapazyakAn sattvAn pazyayiSyAma: ityatra zikSAyAM zikSante | atra zikSAyAM zikSamANA bodhisattvA mahAsattvA balAnyanuprApnuvanti, vaizAradyAnyanuprApnuvanti | sarvabuddhadharmA- nanuprApnuvanti | evaM zikSamANA: subhUte bodhisattvA mahAsattvA: parasattvAnAM parapudgalAnAM cittacaritavispanditAni yathAbhUtaM prajAnanti | yathAbhUtaM prajAnanta: paracittacaritajJa- tAyA: pAraM gacchanti | tadyathApi nAma subhUte alpakAste mahApRthivyAM pRthivIpradezA: ye'pagatapASANA:, yatra suvarNaM vA jAtarUpaM vA rajataM votpadyate | atha khalu punarbahutarakAste mahApRthivyAM pRthivIpradezA:, ya USarA ujjaGgalA vividhatRNa{1 ##R W## ^khANDa^.}kANDakaNTakAdhAnA: | evameva subhUte alpakAste bodhisattvA mahAsattvA: sattvanikAye saMvidyante, ye'syAM sarvajJatAzikSAyAM zikSante yaduta prajJApAramitAzikSAyAm | atha khalu bahutarakAste sattvA: sattvanikAye saMvidyante, ye zrAvakapratyekabuddhazikSAyAM zikSante || punaraparaM subhUte tadyathApi nAma alpakAste sattvA: sattvanikAye saMvidyante, ye cakravartirAjyasaMvartanIyaM karma samAdAya vartante | atha khalu bahutarakAste sattvA: sattvanikAye saMvidyante, ye koTTarAjyasaMvartanIyaM karma samAdAya vartante | evameva subhUte alpakAste bodhisattvA mahAsattvA: sattvanikAye saMvidyante, ye imaM mArgamArUDhA yaduta prajJApAramitAmArgam, anuttarAM samyaksaMbodhimabhisaMbhotsyAmahe iti | atha khalu bahutarakAste sattvA: sattvanikAye saMvidyante, ye zrAvakapratyekabuddhamArgamArUDhA: || punaraparaM subhUte tadyathApi nAma alpakAste sattvA: sattvanikAye saMvidyante, ye cakravartirAjyasaMvartanIyaM karma samAdAya vartante | atha khalu bahutarakAste sattvA: sattvanikAye saMvidyante, ye koTTarAjyasaMvartanIyaM karma samAdAya vartante | evameva subhUte alpakAste bodhisattvA mahAsattvA: sattvanikAye saMvidyante, ye imaM mArgamArUDhA yaduta prajJApAramitAmArgam, anuttarAM samyaksaMbodhimabhisaMbhotsyAmahe iti | atha khalu bahutarakAste sattvA: sattvanikAye saMvidyante, ye zrAvakapratyekabuddhamArgamArUDhA: || punaraparaM subhUte tadyathApi nAma alpakAste sattvA: sattvanikAye saMvidyante, ye zakrasaMvartanIyaM karma samAdAya vartante | atha khalu bahutarakAste sattvA: sattvanikAye saMvidyante, ye devalokasaMvartanIyaM karma samAdAya vartante | evameva subhUte alpakAste bodhisattvA mahAsattvA: sattvanikAye saMvidyante, ye'syAM prajJApAramitAzikSAyAM zikSante | atha khalu bahutarakAste bodhisattvA mahAsattvA: sattvanikAye saMvidyante, ye zrAvakapratyekabuddhazikSAyAM zikSante || punaraparaM subhUte tadyathApi nAma alpakAste sattvA: sattvanikAye saMvidyante, ye brahmasaMvartanIyaM karma samAdAya vartante | atha khalu bahutarakAste sattvA: sattvanikAye saMvidyante, ye brahmapArSadyasaMvartanIyAM karma samAdAya vartante | atha khalu sattvA: sattvanikAye saMvidyante, ye'vinivartanIyA anuttarAyA: samyaksaMbodhe: | atha khalu bahutarakAste bodhisattvA mahAsattvA: sattvanikAye saMvidyante, ye vivartante'nuttarAyA: samyaksaM- bodhe: | tasmAttarhi subhUte alpakAste sattvA: sattvanikAye saMvidyante, ye'nuttarAyAM samyaksaM- bodhau saMprasthitA: | tebhyo'pi subhUte alpebhyo'lpatarakAste sattvA:, ye tathatvAya pratipadyante | @213 tebhyo'pi subhUte alpatarakebhyastathatvAya pratipadyamAnebhyo'lpatamAste ye prajJApAramitAyAM yogamApadyante | tebhyo'pi subhUte alpatamebhya: prajJApAramitAyAM yogamApadyamAnebhyo'lpatamAste bodhisattvA mahAsattvA:, ye'vinivartanIyA anuttarAyA: samyaksaMbodhe: | tasmAttarhi subhUte bodhisattvena mahAsattvena ya ete'lpatamebhyo'lpatamA avinivartanIyA bodhisattvA mahAsattvA:, teSu gaNanAM gantukAmena ihaiva prajJApAramitAyAM zikSitavyam, yogamApattavyam || punaraparaM subhUte bodhisattvasya mahAsattvasya evaM prajJApAramitAyAM zikSamANasya na khilasahagataM cittamutpadyate, na vicikitsAsahagataM cittamutpadyate, nerSyAmAtsaryasahagataM cittamutpadyate, na dau:zIlyasahagataM cittamutpadyate, na vyApAdasahagataM cittamutpadyate, na kausIdyasahagataM cittamutpadyate, na vikSepasahagataM cittamutpadyate, na dauSprajJasahagataM cittamutpa- dyate | evaM hi subhUte prajJApAramitAyAM zikSamANena bodhisattvena mahAsattvena sarvA: pAramitA: saMgRhItA bhavanti, sarvA: pAramitA udgRhItA bhavanti, sarvA: pAramitA anugatA bhavanti, sarvA: pAramitA antargatA bhavanti | tadyathApi nAma subhUte satkAyadRSTau dvASaSTidRSTi- gatAnyantargatAni bhavanti, evameva subhUte prajJApAramitAyAM zikSamANasya bodhisattvasya mahA- sattvasya tasyAM sarvA: pAramitA antargatA bhavanti | tadyathApi nAma subhUte puruSasya jIvitendriye pravartamAne sarvANIndriyANyantargatAni bhavanti, evameva subhUte bodhisattvasya mahAsattvasya prajJApAramitAyAM zikSamANasya sarvakuzalA dharmA antargatA bhavanti | tadyathApi nAma subhUte puruSasya jIvitendriye niruddhe sarvANIndriyANi niruddhAni bhavanti, evameva subhUte bodhisattvasya mahAsattvasya prajJApAramitAyAM zikSamANasya ajJAne niruddhe sarve'kuzalA dharmA niruddhA bhavanti, sarvAzca tadanyA: pAramitA antargatA: parigRhItA bhavanti | tasmAttarhi subhUte bodhisattvena mahAsattvena sarvA: pAramitA: parigrahItukAmena prajJApAramitAyAM zikSita- vyam | prajJApAramitAyAM zikSamANa: subhUte bodhisattvo mahAsattva: sarvasattvAnAmagratAyAM zikSate | tatkasya heto: ? puNyAgratvAt | tatkiM manyase subhUte yAvantastrisAhasramahAsAhasre lokadhAtau sarvasattvA: sattvasaMgraheNa saMgRhyamANA:, api nu te bahavo bhavanti ? subhUtirAha-jAmbUdvIpakA eva tAvadbhagavan bahava: sattvA bhavanti, ka: punarvAdo ye trisAhasramahAsAhasre lokadhAtau sattvA: | bhagavAnAha-ya: subhUte eko bodhisattvo mahAsattvo yAvajjIvaM tiSThaMstAn sarvasattvAn cIvarapiNDapAtazayanAsanaglAnapratyayabhaiSa- jyapariSkArai: sarvasukhopadhAnaizcopatiSThet, tatkiM manyase subhUte api nu sa bodhisattvo mahAsattvastatonidAnaM bahutaraM puNyaM prasavati ? subhUtirAha-bahu bhagavan, bahu sugata | bhagavAnAha-ata: sa subhUte bodhisattvo mahAsattvastato- nidAnaM bahutaraM puNyaM prasavati, ya imAM prajJApAramitAmantazo'cchaTAsaMghAtamAtrakamapi bhAvayet | tatkasya heto: ? evaM mahArthikA hi subhUte prajJApAramitA bodhisattvasya mahAsattvasya anuttarAyA: samyaksaMbodherAhArikA | tasmAttarhi subhUte bodhisattvena mahAsattvena anuttarAM samyaksaMbodhi- mabhisaMboddhukAmena sarvasattvAnAmanuttaratAM gantukAmena sarvasattvAnAmanAthAnAM nAthena bhavitukAmena @214 buddhaviSayamanuprAptukAmena buddhavRSabhitAmanugantukAmena buddhavikrIDitaM vikrIDitukAmena buddha- siMhanAdaM naditukAmena buddhasaMpattimanuprAptukAmena trisAhasramahAsAhasre lokadhAtau dharmasAMkathyaM kartukAmena bodhisattvena mahAsattvena prajJApAramitAyAM zikSitavyam | prajJApAramitAyAM subhUte zikSamANasya bodhisattvasya mahAsattvasya nAhaM tAM saMpattiM samanupazyAmi, yA tena na zikSitA bhavati | subhUtirAha-kiM punarbhagavan zrAvakasaMpattirapi tena bodhisattvena mahAsattvena zikSitA bhavati ? bhagavAnAha-zrAvakasaMpattirapi subhUte tena bodhisattvena mahAsattvena zikSitA bhavati | na khalu puna: subhUte bodhisattvo mahAsattva: zrAvakasaMpatyAM sthAsyAmIti zikSate, zrAvakasaMpattirvA me bhaviSyatIti naivaM zikSate | ye'pi te subhUte zrAvakagaNA:, tAnapi sa jAnAti, na ca tatrAvatiSThate | evaM ca vyavacArayati, na ca prativahati-mayASyete zrAvakaguNA dezayitavyA: prakAzayitavyA iti zikSate | evaM zikSamANa: subhUte bodhisattvo mahAsattva: sadevamAnuSA- surasya lokasya dakSiNIyatAM gacchati | evaM zikSamANa: subhUte bodhisattvo mahAsattva: sarvAMstato'nyAn dakSiNIyAn zrAvakapratisaMyuktAn pratyekabuddhapratisaMyuktAMzcAbhibhavati, sarvajJatA cAsya AsannIbhavati | evaM zikSamANa: subhUte bodhisattvo mahAsattvo na riJcati, prajJApAramitAM carati prajJApAramitAyAmavirahita: prajJApAramitAvihAreNa | evaM caran subhUte bodhisattvo mahAsattvo'parihANadharmA aparihANadharmeti veditavya: | sarvajJatAyA dUrIkaroti zrAvakabhUmim, pratyekabuddhabhUmiM ca, AsannIbhavatyanuttarAyA: samyaksaMbodhe: | sacetpunarasyaivaM bhavati-iyaM sA prajJApAramitA imAM sarvajJatAmAhariSyati, ityevaM saMjAnIte, carati prajJApAramitAm | atha tAmapi prajJApAramitAM na saMjAnIte-iyaM sA prajJApAramitA, asya vA prajJApAramitA sarva- jJatAmAhariSyatIti vA, evamapi subhUte bodhisattvo mahAsattvo na saMjAnIte, na samanupazyati | sacedevaM carati bodhisattvo mahAsattva:, carati prajJApAramitAyAmiti || AryASTasAhasrikAyAM prajJApAramitAyAM zikSAparivarto nAma paJcaviMzatitama: || @215 26 mAyopamaparivarta: SaGviMzatitama: | atha khalu zakrasya devAnAmindrasyaitadabhU{1 ##W## abhavat.}t-caranneva tAvadayaM bodhisattvo mahAsattva: {2 ##W## sarvAn ##for## sarvasattvAn.}sarvasattvAnabhibhavati, ka: punarvAdo yadA anuttarAM samyaksaMbodhimabhisaMbuddho bhaviSyati | lAbhAsteSAM sattvAnAM sulabdhA:, sujIvitaM ca te sattvA jIvanti, yeSAM sarvajJatAyAM cittaM krAmati | ka: punarvAdo yairanuttarAyAM samyaksaMbodhau cittamutpAditam | spRhaNIyAste sattvA ye sattvasArA anuttarAM samyaksaMbodhimabhisaMbhotsyante || atha khalu zakro devAnAmindro mAndAravANi puSpANyabhinirmAya puSpANAmaJjaliM kRtvA tathAgatamarhantaM samyaksaMbuddhamabhyavAkirat, evaM ca vAcamabhASata-yairbodhisattvayAnikai: pudgalairanuttarAyAM samyaksaMbodhau cittamutpAditam-anuttarAM samyaksaMbodhimabhisaMbhotsyAmahe, abhisaMbudhya sarvasattvAn mahatA saMsArArNavenohyamAnAn same pArime tIre pratiSThApayiSyAma iti, samRdhyantAM teSAmabhIpsitA: paricintitA:, parigRhItAzcittotpAdA: eteSAmeva buddhadharmANAM paripUraNAya bhavantu, eteSAmeva sarvajJatApratisaMyuktAnAM dharmANAM paripUraNAya bhavantu, eteSAmeva svayaMbhUdharmANAM paripUraNAya bhavantu, eteSAmeva asaMhAryadharmANAM paripUraNAya bhavantu | na me bhagavan ekacittotpAdo'pyutpadyate, yatte bodhisattvA mahAsattvA mahAkaruNayA samanvAgatA vivarteran anuttarAyA: samyaksaMbodheriti | na me bhagavan ekacittotpAdo'pyutpadyate yatte bodhisattvayAnikA: pudgalA anuttarAM samyaksaMbodhimabhisaMboddhuM saMprasthitA:, tato vivarteran | iti yadbhUyasyA mAtrayA praNidhiM janayiSyantyanuttarAyAM samyaksaMbodhau imAni saMsArAvacarANi du:khAni sattvAnAM saMpazyanta: | tatkasya heto: ? tayA mahAkaruNayA arthakAmA hitakAmA hi te sadevamAnuSAsurasya lokasyAnukampakA:, ye imairevaMrUpaizcittotpAdai: samanvAgatA: kimiti vayaM tIrNA: sattvAMstArayema, muktA mocayema, AzvastA AzvAsayema, parinirvRtA: parinirvApayema, ityetaizcittotpAdairviharanti | yasteSAM bhagavan prathamayAnasaMprasthitAnAM bodhisattvAnAM mahAsattvAnAM cittotpAdAnanumodate, avinivartanIyAnAmapyavinivartanIyadharmatAmanumodate, ekajAtiprati- baddhAnAmapi bodhisattvAnAM mahAsattvAnAmekajAtipratibaddhadharmatAmanumodate, kiyatsa bhagavan kulaputro vA kuladuhitA vA bahutaraM puNyaM prasavati ? evamukte bhagavAn zakraM devAnAmindra- metadavocat-syAtkhalu puna: kauzika zakyeta sumero: parvatarAjasya palAgreNa tulyamAnasya pramANaM grahItum, na tveva kauzika tasya kulaputrasya vA kuladuhiturvA bodhisattvasya mahA- sattvasyAnumodanAsahagatasya cittotpAdasya puNyapramANaM grahItum | syAtkhalu puna: kauzika zakyeta cAturmahAdvIpake lokadhAtau palAgreNa tulyamAne pramANaM grahItum, na tveva kauzika tasyAnumodanAsahagasya cittotpAdasya puNyapramANaM grahItum | syAtkhalu puna: kauzika zakyeta sAhasre cUlike lokadhAtau tulyamAne palAgreNa pramANaM grahItum, na tveva kauzika tasyAnu- modanAsahagatasya cittotpAdasa puNyapramANaM grahItum | syAtkhalu puna: kauzika zakyeta @216 dvisAhasre madhyame lokadhAtau palAgreNa tulyamAne pramANaM grahItum, na tveva kauzika tasyAnu- modanAsahagatasya cittotpAdasya puNyapramANaM grahItum | syAtkhalu puna: kauzika zakyeta trisAhasramahAsAhasre lokadhAtau tulyamAne palAgreNa pramANaM grahItum, na tveva kauzika tasya kulaputrasya vA kuladuhiturvA bodhisattvasya mahAsattvasyAnumodanAsahagatasya cittotpAdasya puNyapramANaM grahItum || evamukte zakro devAnAmindro bhagavantametadavocat-mArAdhiSThitAste bhagavan sattvA veditavyA:, ye bodhisattvAnAM mahAsattvAnAM prathamacittotpAdamupAdAya yAvadanuttarAM samyaksaMbodhimabhisaMbuddhAnAmevamaprameyamanumodanA- sahagatasya cittotpAdasya puNyamiti na zRNvanti, na jAnanti, na pazyanti, tAmanumodanAM na samanvAharanti | mArapakSikA bhagavaMste sattvA bhaviSyanti, ye bodhisattvAnAM mahAsattvAnAmimAMzcittotpAdAnnAnumodiSyante | mArabhavanebhyazca te bhagavan sattvAzcyutA bhaviSyanti, ya imAMzcittotpAdAMsteSAM bodhisattvAnAM mahAsattvAnAM nAnumodiSyante | tatkasya heto: ? mArabhavanavidhvaMsanakarA hi tairbhagavan ime cittotpAdA abhinirhRtA:, yairamI cittotpAdA anuttarAyAM samyaksaMbodhau pariNAmitA:, anumoditA vA amI cittopAdA: | anumoditavyA bhagavaMsteSAM bodhisattvAnAM mahAsattvAnAmamI cittotpAdA:, yairbodhisattvairmahAsattvairanuttarAyAM samyaksaMbodhau cittamutpAditam | yeSAM bhagavaMstathAgato'parityakta:, dharmo'parityakta:, saMgho'parityakta:, tai: kulaputrai: kuladuhitRbhizceme cittotpAdA anumoditavyA: || evamukte bhagavAn zakraM devAnAmindrametadavocat-evametatkauzika, evametat | yeSAM kauzika tathAgato'parityakta:, dharmo'parityakta:, saMgho'parityakta:, tai: kulaputrai: kuladuhitRbhi- zceme cittotpAdA anumoditavyA: | yai: kauzika kulaputrai: kuladuhitRbhizceme cittopAdA anumoditA bodhisattvayAnikairvA pratyekabuddhayAnikairvA zrAvakayAnikairvA, te kSipraM tathAgatA- narhata: samyaksaMbuddhAnArAgayiSyanti, na virAgayiSyanti | evamukte zakro devAnAmindro bhagavantametadavocat-evametadbhagavan, evametatsugata | yai: kulaputrai: kuladuhitRbhizceme citto- tpAdA anumoditA bodhisattvayAnikairvA pratyekabuddhayAnikairvA zrAvakayAnikairvA, te kSipraM tathAgatAnarhata: samyaksaMbuddhAnArAgayiSyanti, na virAgayiSyanti | evaM tairanumodanAsahagatai- zcittotpAdakuzalamUlairyatra yatropapatsyante, tatra tatra satkRtAzca bhaviSyanti, gurukRtAzca bhaviSyanti, mAnitAzca bhaviSyanti, pUjitAzca bhaviSyanti, arcitAzca bhaviSyanti, apa- cAyitAzca bhaviSyanti | na ca te amana ApAni rUpANi drakSyanti | na ca te amana ApAn gandhAn ghrAsyanti | na ca te amana ApAn rasAn parimokSyante | na ca te amana ApAni spraSTavyAni sprakSyanti | na ca teSAmapAyeSUpapatti: pratikAGkSitavyA | svargopapattisteSAM pratikAGkSitavyA | tatkasya heto: ? tathA hi tai: kulaputrai: kuladuhitRbhirvA sarvasattvasukhA- vahAnyaprameyANAmasaMkhyeyAnAM sattvAnAM kuzalamUlAnyanumoditAni | yairapi bhagavaMzchandamutpAdya bodhaye bodhisattvayAnikAnAM pudgalAnAM te cittotpAdA anumoditA:, teSAM te cittotpAdA @217 vivardhamAnA anuttarAyA: samyaksaMbodherAhArakA bhaviSyanti | te'pyanuttarAM samyaksaMbodhimabhi- saMbudhya aprameyAnasaMkhyeyAn sattvAn parinirvApayiSyanti | bhagavAnAha-evametatkauzika, evametat, yathA tvayA vAgbhASitA tathAgatasyaivAnubhAvena | yena kauzika kulaputreNa vA kuladuhitrA vA bodhisattvayAnikAnAM pudgalAnAM te cittotpAdA anumoditA:, anena kauzika paryAyeNa tena kulaputreNa vA kuladuhitrA vA bodhisattvayAnikAnAM pudgalAnAM tAMzcittotpAdA- nanumodya aprameyANAM sattvAnAmasaMkhyeyAnAM sattvAnAM kuzalamUlAnyanumoditAni bhavanti, avaropitAni abhinirhRtAni ca bhavanti || subhUtirAha-kathaM ca bhagavan mAyopamaM cittamanuttarAM samyaksaMbodhimabhisaMbudhyate ? evamukte bhagavAnAyuSmantaM subhUtimetadavocat-tatkiM manyase subhUte samanupazyasi tvaM mAyopamaM cittam ? subhUtirAha-no hIdaM bhagavan | bhagavAnAha-tatkiM manyase subhUte samanupazyasi tvaM mAyAm ? Aha-no hIdaM bhagavan | nAhaM bhagavan mAyopamaM cittaM nApi mAyAM samanupazyAmi | bhagavAnAha-tatkiM manyase subhUte yanna mAyAM nApi mAyopamaM cittaM samanupazyasi, tatkiM tvamanyatra mAyAyA mAyopamAdvA cittAt taM dharmaM samanupazyasi yo dharmo'nuttarAM samyaksaMbodhimabhisaMbudhyate ? Aha-no hIdaM bhagavan | nAhaM bhagavan anyatra mAyAyA mAyopamAdvA cittAt taM dharmaM samanupazyAmi, yo dharmo'nuttarAM samyaksaMbodhimabhisaMbudhyate | so'haM bhagavan anyatra mAyAyA mAyopamAdvA cittAt taM dharmamasamanuzyan katamaM dharmamupadekSyAmi astIti vA nAstIti vA ? yazca atyantavivikto dharma:, na so'stIti vA nAstIti vA upaiti | yo'pi dharmo'tyantatayA vivikta:, nAsAvanuttarAM samyaksaMbodhimabhisaMbudhyate | tatkasya heto: ? na hi bhagavan asaMvidyamAno dharmo'nuttarAM samyaksaMbodhimabhisaMbudhyate | tasmAttarhi bhagavan atyantaviviktA prajJApAramitA | yazca dharmo'tyantavivikta:, nAsau dharmo bhAvayitavya: | nApyasau kasyaci- ddharmasyAvAhako vA nirvAhako vA | kathaM bhagavan bodhisattvo mahAsattvo'tyantaviviktAM prajJApAramitAmAgamya anuttarAM samyaksaMbodhimabhisaMbudhyate ? anuttarApi nAma bhagavan samyaksaM- bodhiratyantaviviktA | yadA bhagavan prajJApAramitApyatyantaviviktA, anuttarApi samyaksaM bodhiratyantaviviktA, tadA kathaM bhagavan viviktena viviktamabhisaMbuddhaM bhavati ? evamukte bhagavAnAyuSmantaM subhUtimetadavocat-sAdhu sAdhu subhUte | evametatsubhUte, evametat | atyanta- viviktA subhUte prajJApAramitA, atyantaviviktaiva anuttarA samyaksaMbodhi: | yata eva subhUte atyantaviviktA prajJApAramitA, ata eva atyantaviviktA anuttarA samyaksaMbodhirabhisaMbudhyate | sacetsubhUte bodhisattvo mahAsattva: prajJApAramitAmatyantaviviktAmiti saMjAnIte, na sA prajJApAramitA syAt | evaM khalu subhUte bodhisattvo mahAsattva: prajJApAramitAmAgamya anuttarAM samyaksaMbodhimabhisaMbudhyate, nApi subhUte prajJApAramitAmAgamya anuttarAM samyaksaMbodhimabhi- saMbudhyate | na ca vivekena vivekamabhisaMbudhyate, abhisaMbudhyate ca bodhisattvo mahAsattvo'nuttarAM samyaksaMbodhim | na ca prajJApAramitAmanAgamyAbhisaMbudhyate || @218 subhUtirAha-yathAhaM bhagavan bhagavato bhASitasyArthamAjAnAmi, tathA gambhIre bhagavan arthe carati bodhisattvo mahAsattva: | bhagavAnAha-evametatsubhUte, evametat | gambhIre'rthe subhUte carati bodhisattvo mahAsattva: | duSkarakAraka: subhUte bodhisattvo mahAsattva:, yo gambhIre'rthe carati, taM cArthaM na sAkSAtkaroti yaduta zrAvakabhUmau vA pratyekabuddhabhUmau vA || subhUtirAha-yathAhaM bhagavan bhagavato bhASitasyArthamAjAnAmi, tathA na kazcidduSkara- kArako bodhisattvo mahAsattva: | tatkasya heto: ? tathA hi bhagavan sa eva dharmo nopalabhyate ya: sAkSAtkuryAt, so'pi dharmo nopalabhyate ya: sAkSAtkriyate, so'pi dharmo nopalabhyate yena sAkSAtkriyeta | sacedbhagavan evaM bhASyamANe bodhisattvo mahAsattvo na saMsIdati, nAvalIyate na saMlIyate, na vipRSThIbhavati, nottrasyati na saMtrasyati na saMtrAsamApadyate, carati prajJApAramitAyAm | saceccarAmIti na samanupazyati, carati prajJApAramitAyAm | AsannA me'nuttarA samyaksaMbodhiriti sa cedevamapi na samanupazyati, carati prajJApAramitAyAm | dUrIkRtA me zrAvakabhUmi: pratyekabuddhabhUmirveti sacedasyaivamapi na bhavati, carati prajJApAra- mitAyAm | tadyathApi nAma bhagavan AkAzasya naivaM bhavati-kasyacidahamAsanna:, kasyacidvA dUra iti | tatkasya heto: ? avikalpatvAdbhagavan AkAzasya | evameva bhagavan prajJApAra- mitAyAM carato bodhisattvasya mahAsattvasya naivaM bhavati-anuttarA samyaksaMbodhirmamAsannA, zrAvakabhUmi: pratyekabuddhabhUmizca mama dUra iti | tatkasya heto: ? nirvikalpatvAdbhagavan prajJApAramitAyA: | tadyathApi nAma bhagavan mAyApuruSasya naivaM bhavati-mAyAkAro mamAsanna:, ya: punaranyo janakAya: saMnipatita: sa mama dUra iti | tatkasya heto: ? avikalpatvAdbhagavan mAyApuruSasya | evameva bhagavan prajJApAramitAyAM carato bodhisattvasya mahAsattvasya naivaM bhavati-anuttarA samyaksaMbodhirmamAsannA, zrAvakabhUmi: pratyekabuddhabhUmizca mama dUra iti | tatkasya heto: ? avikalpatvAdbhagavan prajJApAramitAyA: | tadyathApi nAma bhagavan pratibhAsasya naivaM bhavati-yenArambaNena pratibhAsa utpadyate tanmamAsanne, ye tu khalu punaratra nopasaMkrAntA Adarze vA udakapAtre vA te mama dUra iti | tatkasya heto: ? avikalpatvAdbhagavan pratibhAsasya | evameva bhagavan prajJApAramitAyAM carato bodhisattvasya mahAsattvasya naivaM bhavati-anuttarA samyaksaMbodhirmamAsannA, zrAvakabhUmi: pratyekabuddhabhUmizca mama dUra iti | tat kasya heto: ? avikalpatvAdbhagavan prajJApAramitAyA: | tadyathApi nAma bhagavaMstathAgatasya kazcitpriyo vA apriyo vA na saMvidyate, tatkasya heto: ? sarvakalpavikalpaprahINatvAttathAgatasya, evameva bhagavan prajJApAramitAyAM carato bodhisattvasya mahAsattvasya na kazcitpriyo vA apriyo vA saMvidyate | tatkasya heto: ? avikalpatvAdbhagavan prajJApAramitAyA: | yathaiva hi bhagavan sarvakalpavikalpaprahINastathAgata:, tathaiva bhagavan prajJApAramitApi sarvakalpavikalpaprahINA | tadyathApi nAma bhagavaMstathAgatenArhatA samyaksaMbuddhena yo nirmitako nirmita:, na tasyaivaM bhavati-zrAvakabhUmi: pratyekabuddhabhUmizca mama dUre, anuttarA samyaksaMbodhirmamAsanneti | tatkasya @219 heto: ? avikalpatvAdbhagavannirmitasya | evameva bhagavan bodhisattvasya mahAsattvasya prajJApAra- mitAM carato naivaM bhavati-zrAvakabhUmi: pratyekabuddhabhUmizca mama dUre, anuttarA samyaksaMbodhi- rmamAsanneti | tatkasya heto: ? avikalpatvAdeva bhagavan prajJApAramitAyA: | tadyathApi nAma bhagavan sa nirmitako yasya kRtyasya kRtazo nirmita:, tatkRtyaM karoti | sa ca nirmitako- 'vikalpa: | tatkasya heto: ? avikalpatvAdeva nirmitasya | evameva bhagavan bodhisattvo mahAsattvo yasya kRtyasya kRtaza imAM prajJApAramitAM bhAvayati, tacca kRtyaM karoti, sA ca prajJApAramitA avikalpA | tatkasya heto: ? avikalpatvAdeva bhagavan prajJApAramitAyA: | tadyathApi nAma bhagavan dakSeNa palagaNDena vA palagaNDAntevAsinA vA dArumayI strI vA puruSo vA yantrayukta: kRto bhavet | sa yasya kRtyasyArthAya kRta:, tacca kRtyaM karoti | sa ca dArusaMghAto'vikalpa: | tatkasya heto: ? avikalpatvAdeva bhagavan dArusaMghAtasya | evameva bhagavan bodhisattvo mahAsattvo yasya kRtyasya kRtaza imAM prajJApAramitAM bhAvayati, tacca kRtyaM karoti, sA ca prajJApAramitA avikalpA | tatkasya heto: ? avikalpatvAdeva bhagavan asyA: prajJApAramitAyA iti || AryASTasAhasrikAyAM prajJApAramitAyAM mAyopamaparivarto nAma SaDviMzatitama: || @220 27 sAraparivarta: saptaviMzatitama: | atha khalvAyuSmAn zAriputra AyuSmantaM subhUtimetadavocat-sAre batAyamAyuSman subhUte bodhisattvo mahAsattvazcarati, ya: prajJApAramitAyAM carati | evamukte AyuSmAn subhUti- rAyuSmantaM zAriputrametadavocat-sAre batAyamAyuSman zAriputra bodhisattvo mahAsattvazcarati, ya: prajJApAramitAyAM carati || atha khalu saMbahulAnAM kAmAvacarANAM devaputrasahasrANAmetadabhavat-namaskartavyAste sattvA:, yairanuttarAyAM samyaksaMbodhau cittAnyutpAditAni abhinirhRtAni | ye ceha gambhIrAyAM prajJApAramitAyAM caranti, tathA caranto bhUtakoTiM na sAkSAtkurvanti, yaduta zrAvakabhUmau vA pratyekabuddhabhUmau vA | anenApi paryAyeNa duSkarakArakA bodhisattvA mahAsattvA veditavyA:, ye dharmANAM dharmatAyAM caranti, na ca tAM dharmatAM sAkSAtkurvanti | atha khalvAyuSmAn subhUtisteSAM saMbahulAnAM kAmAvacarANAM devaputrasahasrANAM cetasaiva ceta:parivitarkamAjJAya tAni saMbahulAni kAmAvacarANAM devaputrANAM sahasrANyAmantrayante sma-nedaM devaputrAsteSAM bodhisattvAnAM mahAsattvAnAM duSkaram, yatte tAM bhUtakoTiM na sAkSAtkurvanti | idaM tu devaputrAsteSAM bodhisattvAnAM mahAsattvAnAM duSkaraM caiva paramaduSkaraM caiva, yadaprameyAnasaMkhyeyAnapramANAn sattvAn parinirvApayiSyAma iti saMnAhaM saMnahyante | te ca sattvA atyantatayA na saMvidyante, asaMvidyamAnA nopalabhyante, sattvaviviktatvAt | evaM vainayikA atyantatayA na saMvidyante | evaM ca bodhisattvA mahAsattvA anuttarAM samyaksaMbodhimabhisaMbodbhuM saMprasthitA: sattvAn vineSyAma iti, AkAzaM sa devaputrA vinetavyaM manyeta ya: sattvAn vinetavyAn manyeta | tatkasya heto: ? AkAzaviviktatayA hi devaputrA: sattvaviviktatA veditavyA | anena devaputrA: paryAyeNa duSkarakArakA bodhisattvA mahAsattvA:, ye'saMvidyamAnAnAmanupalabhyamAnAnAM sattvAnAM kRtaza: saMnAhaM saMnahyante | AkAzena sa devaputrA: sArdhaM veditavyaM manyeta, ya: sattvAnAM kRtaza: saMnAhaM saMnaddhavyaM manyeta | ayaM ca saMnAho bodhisattvena mahAsattvena sattvAnAM kRtaza: saMnaddha: | sarvAtyantatayA sattvAnupalabdhiruktA tathAgatenArhatA samyaksaMbuddhena | sA ca sattvaviviktatayaiva veditavyA, vainayikavivaktatayA ca sattvaviviktatA veditavyA | sacedatraivaM bhASyamANe bodhisattvo mahAsattvo na saMsIdati, veditavyametaddevaputrA:-caratyayaM bodhisattvo mahAsattva: prajJApAra- mitAyAm | tatkasya heto: ? sattvaviviktatayA hi rUpaviviktatA veditavyA | evaM sattva- viviktatayA vedanAsaMjJAsaMskAraviviktatA veditavyA | sattvaviviktatayA vijJAnaviviktatA veditavyA | evaM yAvatsattvaviviktatayA sarvadharmaviviktatA veditavyA | evaM devaputrA: sarva- dharmaviviktatA draSTavyA | evaM devaputrA: sarvadharmaviviktatAyAM bhASyamANAyAM bodhisattvo mahAsattvo na saMsIdati | yato na saMsIdati, tatazcarati prajJApAramitAyAm || atha khalu bhagavAn jAnanneva AyuSmantaM subhUtimetadavocat-kiM kAraNaM subhUte bodhisattvo mahAsattva evaM sarvadharmaviviktatAyAM bhASyamANAyAM na saMsIdati ? subhUtirAha- @221 viviktatvAdbhagavanna saMsIdati | anena bhagavan kAraNena bodhisattvo mahAsattva: sarvadharmaviviktatAyAM bhASyamANAyAM na saMsIdati | nApi bhagavan kazciddharma: saMsIdati | tatkasya heto: ? na hi bhagavan kazciddharma upalabhyate, ya: saMsIdet | so'pi bhagavan dharmo nopalabhyeta, yena dharmeNa yo dharma: saMsIdet | bhagavAnAha-evametatsubhUte, evametat | api tu khalu puna: subhUte sacedevaM bhASyamANe dezyamAne nirdizyamAne evamupadizyamAne bodhisattvo mahAsattvo na saMsIdati na viSIdati na viSAdamApadyate, nAvalIyate na saMlIyate, na vipRSThIkaroti mAnasam, na bhagnapRSThIkaroti, nottrasyati na saMtrasyati na saMtrAsamApadyate, carati prajJApAramitAyAm | subhUtirAha-evameta- dbhagavan, evametatsugata | sacedbhagavan bodhisattvo mahAsattva evaM carati, carati prajJApAramitAyAm | evaM carantaM bodhisattvaM mahAsattvaM sendrakA devA: sabrahmakA: saprajApatikA: sezAnA: sarSinaranArI- gaNA ArAtprAJjalIbhUtA namasyanti | bhagavAnAha-na kevalaM subhUte evaM carantaM bodhisattvaM mahAsattvaM sendrakA devA: sabrahmakA: saprajApatikA: sezAnA: sarSinaranArIgaNA ArAtprAJjalIbhUtA namasyanti, ye'pi te subhUte brahmakAyikA devA brahmapurohitA brahmapArSadyA mahAbrahmANa: parIttAbhA apramANAbhA AbhAsvarA: parIttazubhA apramANazubhA: zubhakRtsnA anabhrakA: puNyaprasavA bRha- tphalA asaMjJisattvA abRhA atapA: sudRzA: sudarzanA akaniSThAzca devA:, te'pi subhUte taM bodhisattvaM mahAsattvaM prajJApAramitAyAM evaM carantaM namasyanti | ye'pi te subhUte aprameyeSvasaMkhyeyeSu lokadhAtuSu tathAgatA arhanta: samyaksaMbuddhA etarhi tiSThanti dhriyante yApayanti, te'pi buddhA bhagavanta: prajJApAramitAyAmevaM carantaM bodhisattvaM mahAsattvaM buddhacakSuSA pazyanti | te ca subhUte bodhisattvaM mahAsattvaM prajJApAramitAyAM carantamanugRhNanti, samanvAharanti | ye ca khalu puna: subhUte bodhisattvA mahAsattvA: prajJApAramitAyAM carantastathAgatairarhadbhi: samyaksaMbuddhairanugRhyante samanvAhriyante, te te subhUte bodhisattvA mahAsattvA avinivartanIyA anuttarAyA: samyaksaM- bodherdhArayitavyA: | na ca teSAmantarAyA utpatsyante mArato vA anyato vA | tatkasya heto: ? ye subhUte trisAhasramahAsAhasre lokadhAtau sattvA:, te sarve mArA: pApIyAMso bhaveyu: | ekaikazca mAra: pApIyAMstAvatIreva mArasenA abhinirmimIte | te'pi subhUte mArA: pApIyAMsa- stasya buddhasamanvAhRtasya bodhisattvasya mahAsattvasya prajJApAramitAyAM carato na pratibalA antarAyaM kartumanuttarAyA: samyaksaMbodhe: | tiSThantu khalu puna: subhUte trisAhasramahAsAhasre lokadhAtau sarvasattvA mArA: pApIyAMsa:, yAvanta: subhUte gaGgAnadIvAlukopameSu trisAhasramahA- sAhasreSu lokadhAtuSu sattvA:, te'pi sarve mArA: pApIyAMso bhaveyu:, ekaikazca mAra: pApIyAM- stAvatIreva mArasenA abhinirmimIte, te'pi subhUte mArA: pApIyAMsastasya buddhasamanvAhRtasya bodhisattvasya mahAsattvasya prajJApAramitAyAM carato na pratibalA antarAyaM kartumanuttarAyA: samyaksaMbodhe: | dvAbhyAM subhUte dharmAbhyAM samanvAgato bodhisattvo mahAsattvastasmin samaye durdharSo bhavati mArai: pApIyobhirmArakAyikAbhirvA devatAbhi: | katamAbhyAM dvAbhyAm ? yaduta sarvasattvAzcAsya aparityaktA bhavanti, sarvadharmAzca anena zUnyatAto vyavalokitA bhavanti | @222 AbhyAM subhUte dvAbhyAM dharmAbhyAM samanvAgato bodhisattvo mahAsattvo durdharSo bhavati mArai: pApIyobhirmArakAyikAbhirvA devatAbhi: | aparAbhyAM subhUte dvAbhyAM dharmAbhyAM samanvAgato bodhisattvo mahAsattvo durdharSo bhavati mArai: pApIyobhirmArakAyikAbhirvA devatAbhi: | kata- mAbhyAM dvAbhyAm ? yaduta yathAvAdI tathAkArI ca bhavati, buddhaizca bhagavadbhi: samanvAhriyate | AbhyAM subhUte dvAbhyAM samanvAgato bodhisattvo mahAsattvo durdharSo bhavati mArai: pApIyobhi- rmArakAyikAbhirvA devatAbhi: | evaM carata: subhUte bodhisattvasya mahAsattvasya devA apyupa- saMkramitavyaM maMsyante | upasaMkramya ca paripraSTavyaM maMsyante, paripraznIkartavyaM maMsyante, paryupAsi- tavyaM maMsyante, utsAhaM cAsya vardhayiSyanti-kSipraM tvaM kulaputra anuttarAM samyaksaMbodhimabhi- saMbhotsyase | tasmAttarhi kulaputra anenaiva vihAreNa vihara yaduta prajJApAramitAvihAreNa | tatkasya heto: ? etenaiva hi tvaM kulaputra vihAreNa viharan anAthAnAM sattvAnAM nAtho bhaviSyasi, atrANAnAM sattvAnAM trAtA bhaviSyasi, azaraNAnAM sarttvAnAM zaraNaM bhaviSyasi, alayanAnAM sattvAnAM layanaM bhaviSyasi, aparAyaNAnAM sattvAnAM parAyaNaM bhaviSyasi, advIpAnAM sattvAnAM dvIpo bhaviSyasi, andhAnAM sattvAnAmAloko bhaviSyasi, apariNAyakAnAM sattvAnAM pariNAyako bhaviSyasi, agatikAnAM sattvAnAM gatirbhaviSyasi, mArgapranaSTAnAM sattvAnAmapratizaraNAnAM mArgapraNetA pratizaraNaM bhaviSyasi | evaM te devaputrAstasya bodhisattvasya mahAsattvasyotsAhaM vardhayiSyanti | tatkasya heto: ? etena hi subhUte prajJApAramitAvihAreNa viharato bodhisattvasya mahAsattvasya ye te'prameyeSvasaMkhyeyeSu lokadhAtuSu buddhA bhagavantastiSThanti dhriyante yApayanti, te'pi bhikSusaMghaparivRtA bodhisattvagaNapuraskRtA: prajJApAramitAyAM carato viharatastasya bodhisattvasya mahAsattvasya ebhirevaMrUpairguNai: samanvAgatasya yaduta prajJApAramitAviharaNaguNai:, buddhA bhagavanto nAma ca gotraM ca balaM ca varNaM ca rUpaM ca parikIrtayamAnarUpA dharmaM dezayanti, udAnaM codAnayanti tasya bodhisattvasya mahAsattvasya | tadyathApi nAma subhUte ahametarhi ratnaketorbodhisattvasya mahAsattvasya, zikhino bodhisattvasya mahAsattvasya nAma ca gotraM ca balaM ca varNaM ca rUpaM ca parikIrtayamAnarUpo dharmaM dezayAmi, udAnaM codAnayAmi apareSAM ca bodhisattvAnAM mahAsattvAnAm, ya etarhi akSobhyasya tathAgatasyArhata: samyaksaM- buddhasyAntike brahmacaryaM caranti | evameva subhUte te'pi buddhA bhagavanto ye etarhi iha mama buddhakSetre bodhisattvA mahAsattvA brahmacaryaM caranti, anena ca prajJApAramitAvihAreNa viharanti, teSAM ca bodhisattvAnAM mahAsattvAnAM nAma ca gotraM ca balaM ca varNaM ca rUpaM ca parikIrtaya- mAnarUpA dharmaM dezayanti, udAnaM codAnayanti || subhUtirAha-kiM sarveSAmeva bhagavan bodhisattvAnAM mahAsattvAnAM nAma ca gotraM ca balaM ca varNaM ca rUpaM ca parikIrtayamAnarUpAste buddhA bhagavanto dharmaM dezayanti, udAnaM codAnayanti ? bhagavAnAha-no hIdaM subhUte | na subhUte sarveSAM bodhisattvAnAM mahAsattvAnAM nAma ca gotraM ca balaM ca varNaM ca rUpaM ca parikIrtayamAnarUpAste buddhA bhagavanto dharmaM @223 dezayanti, udAnaM codAnayanti, kiM tarhi subhUte ye te'vinivartanIyA bodhisattvA mahAsattvA: sarvasaGgavigatA:, teSAM te buddhA bhagavanto nAma ca gotraM ca balaM ca varNaM ca rUpaM ca parikIrtayamAnarUpA dharmaM dezayanti, udAnaM codAnayanti || subhUtirAha-santi bhagavan avinivartanIyAn bodhisattvAn mahAsattvAn sthApayitvA tato'nye bodhisattvA mahAsattvA:, yeSAM te buddhA bhagavanto nAma ca gotraM ca balaM varNaM ca rUpaM ca parikIrtayamAnarUpA dharmaM dezayanti, udAnaM codAnayanti ? bhagavAnAha-santi subhUte pratipakSabalino bodhisattvayAnikA: pudgalA: avinivartanIyAn bodhisattvAn mahA- satvAn sthApayitvA, yeSAM te buddhA bhagavanto nAma ca gotraM ca balaM ca varNaM ca rUpaM ca parikIrtayamAnarUpA dharmaM dezayanti, udAnaM codAnayanti | te puna: katame ? ye etarhi akSobhyasya tathAgatasyArhata: samyaksaMbuddhasya bodhisattvacaryAmanuzikSamANarUpA bodhisattva- cArikAM caranti, anuzikSamANarUpA viharanti, ime te subhUte bodhisattvayAnikA: pudgalA avinivartanIyAn bodhisatvAn mahAsatvAn sthApayitvA yeSAM te buddhA bhagavanto nAma ca gotraM ca balaM ca varNaM ca rUpaM ca parikIrtayamAnarUpA dharmaM dezayanti, udAnaM codAnayanti | ye'pi te subhUte ratnaketorbodhisattvasya mahAsattvasya bodyhisattvacaryAmanuzikSamANarUpA bodhi- sattvacaryAM caranti, anuzikSamANA viharanti, ime'pi te subhUte bodhisattvA mahAsattvA avi- nivartanIyAn bodhisatvAn mahAsatvAn sthApayitvA yeSAM te buddhA bhagavanto nAma ca gotraM ca balaM ca varNaM ca rUpaM ca parikIrtayamAnarUpA dharmaM dezayanti, udAnaM codAnayanti || punaraparaM subhUte ye bodhisattvA mahAsattvA: prajJApAramitAyAM caranta: sarvadharmA anutpattikA ityadhimuJcanti, na ca tAvadanutpattikadharmakSAntipratilabdhA bhavanti | sarvadharmA: zAntA ityadhimuJcanti, na ca sarvadharmeSvavinivartanIyavazitAprAptimavakrAntA bhavanti | anenApi subhUte vihAreNa viharatAM teSAM bodhisattvAnAM mahAsattvAnAM te buddhA bhagavanto nAma ca gotraM ca balaM ca varNaM ca rUpaM ca parikIrtayamAnarUpA dharmaM dezayanti, udAnaM codAnayanti | yeSAM khalu puna: subhUte bodhisattvAnAM mahAsattvAnAM te buddhA bhagavanto nAma ca gotraM ca balaM ca varNaM ca rUpaM ca parikIrtayamAnarUpA dharmaM dezayanti, udAnaM codAnayanti, prahINA teSAM zrAvakabhUmi: pratyekabuddhabhUmizca | buddha bhUmireva teSAM pratikAGkSitavyA | te'pi vyAkariSyante'nuttarAyAM samyaksaMbodhau | tatkasya heto: ? yeSAM hi subhUte bodhisattvAnAM mahAsattvAnAM evaM prajJApAramitAyAM caratAM te buddhA bhagavanto nAma ca gotraM ca balaM ca varNaM ca rUpaM ca parikIrtayamAnarUpA dharmaM dezayanti, udAnaM codAnayanti, te'pyavinivartanIya- tAyAM sthAsyanti || punaraparaM subhUte ye bodhisattvA mahAsattvA imAM gambhIrAM prajJApAramitAM bhASyamANAM zrutvA adhimokSyanti, na dhandhAyiSyanti, na kAGkSiSyanti, na vicikitsiSyanti, evametadyathA tathAgatenArhatA samyaksaMbuddhena bhASitamityadhimucya vistareNa zroSyanti, evaM ca cittamutpAda- @224 yiSyanti-imAM vayaM prajJApAramitAmakSobhyasya tathAgatasyArhata: samyaksaMbuddhasyAntikAdvistareNa zRNuyAmeti, teSAM ca bodhisattvayAnikAnAM pudgalAnAM ye cAsya buddhakSetre brahmacaryaM caranti, teSAM cAntikAdimAmeva prajJApAramitAM zrutvA adhimokSyanti, te'pyenAM prajJApAramitAmadhi- mucyamAnA yathA tathAgatena bhASitA tathA cAdhimokSyante, tathA cAdhimucyamAnA avinivarta- nIyatAyAM sthAsyanti | evaM subhUte bahukaraM prajJApAramitAyA: zravaNamapi vadAmi, ka: punarvAdo ya enAmadhimokSyanti | adhimucya tathatvAya sthAsyanti | tathatvAya pratipatsyante | tathatvAya sthitvA tathatvAya pratipadya tiSThanti tathatAyAm | tathatAyAM tiSThanta: sarvajJatAyAM ca dharmaM dezayanti || subhUtirAha-yadA bhagavaMstathatAvinirmukto nAnya: kazciddharma upalabhyate, tadA ko'yaM bhagavan dharma: sthAsyati tathatAyAm, ko vA ayamanuttarAM samyaksaMbodhimabhisaMbhotsyate, ko vA ayamimaM dharmaM dezayiSyati ? evamukte bhagavAnAyuSmantaM subhUtimetadavocat-yatsubhUte evaM vadasi-yadA tathatAvinirmukto nAnya: kazciddharma upalabhyate, tadA ko'yaM bhagavan dharmastatha- tAyAM sthAsyati, ko vAyamanuttarAM samyaksaMbodhimabhisaMbhotsyate, ko vAyamimaM dharmaM dezayiSya- tIti | na subhUte tathatAvinirmukto'nya: kazciddharma upalabhyate, yo dharmastathatAyAM sthAsyati | tathataiva tAvatsubhUte nopalabhyate, ka: punarvAdo yastathatAyAM sthAsyati | na subhUte tathatA anuttarAM samyaksaMbodhimabhisaMbudhyate | so'pi subhUte dharmo na kazcidupalabhyate, yo'nuttarAM samyaksaMbodhimabhisaMbuddho vA, abhisaMbhotsyate vA, abhisaMbudhyate vA | na subhUte tathatA dharmaM dezayati | so'pi subhUte nopalabhyate, yo dharmo dezyeta || atha khalu zakro devAnAmindro bhagavantametadavocat-gambhIrA bhagavan prajJApAramitA | duSkarakArakA bhagavan bodhisattvA mahAsattvA:, ye'nuttarAM samyaksaMbodhimabhisaMboddhukAmA: | tatkasya heto: ? na ca nAma bhagavan kazciddharmastathatAyAM tiSThati, nApi kazciddharmo'nuttarAM samyaksaMbodhimabhisaMbudhyate, nApi kazciddharmaM dezayati | atra ca te nAvalIyante, nApi kAGkSanti, nApi dhandhAyante || atha khalvAyuSmAn subhUti: zakraM devAnAmindrametadavocat-yatkauzika evaM vadasi- duSkarakArakA bodhisattvA mahAsattvA:, yeSAmevaM gambhIreSu dharmeSu bhASyamANeSu na bhavati kAGkSAyitatvaM dhandhAyitatvaM veti | sarvadharmeSu kauzika zUnyeSu kasyAtra kAGkSAyitatA vA bhavati dhandhAyitatA vA bhavati ? zakra Aha-yadyadeva AryasubhUtirnirdizati, tattadeva zUnyatAmArabhya nirdizati, na ca kvacitsajjati | tadyathApi nAma antarIkSe iSu: kSipto naiva kvacitsajjati, evameva AryasubhUterdharmadezanA na kvacitsajjati || atha khalu zakro devAnAmindro bhagavantametadavocat- kaccidahaM bhagavan subhUtiM sthaviramArabhya evaM bhASamANa evaM nirdizaMstathAgatasyoktavAdI bhavAmi dharmavAdI ca, dharmasya cAnudharmaM vyAkurvan vyAkaromi ? evamukte bhagavAn zakraM devAnAmindrametadavocat-yatkhalu @225 tvaM kauzika evaM bhASase-evametatkauzika, evametat | evaM bhASamANa evaM nirdizaMstathAgata- syoktavAdI bhavasi dharmavAdI ca, dharmasya cAnudharmaM vyAkurvan vyAkaroSi | tatkasya heto: ? yadyadeva hi kauzika subhUte: sthavirasya pratibhAti, tattadeva kauzika zUnyatAmArabhya pratibhAti | tatkasya heto: ? subhUtirhi kauzika sthavira: prajJApAramitAmapi tAvanna samanu- pazyati, nopalabhate, kuta: punarya: prajJApAramitAyAM carati | bodhimeva tAvannopalabhate, kiM punaryo bodhimabhisaMbhotsyate | sarvajJatAmeva tAvannopalabhate, kuta: punarya: sarvajJatAmanuprApsyati | tathatAmeva tAvannopalabhate, kuta: punaryastathAgato bhaviSyati | anutpAdameva tAvannopalabhate, kiM punaryo'nutpAdaM sAkSAtkariSyati | bodhisattvameva tAvannopalabhate, kuta: punaryo bodhimabhisaMbhotsyate | balAnyeva tAvannopalabhate, kuta: punaryo balasamaGgI bhaviSyati | vaizAradyAnyeva tAvannopalabhate, kuta: punaryo vizArado bhaviSyati | dharmameva tAvannopalabhate, kuta: punaryo dharmaM dezayiSyati | sarvadharmaviviktavihAreNa sarvadharmAnupalambhavihAreNa hi kauzika subhUti: sthaviro viharati | ya: khalu punarayaM kauzika subhUte: sthavirasya sarvadharma- viviktavihAra: sarvadharmAnupalambhavihArazca, eSa kauzika vihAro bodhisattvasya mahAsattvasya prajJApAramitAyAM carato viharata: zatatamImapi kalAM nopaiti | sahasratamImapi zatasahasratamImapi koTItamImapi koTIzatatamImapi koTIsahasratamImapi koTIzatasahasratamImapi koTIniyuta- zatasahasratamImapi kalAM nopaiti | saMkhyAmapi kalAmapi gaNanAmapi upamAmapi aupamyamapi upanisAmapi upaniSadamapi na kSamate | tathAgatavihAraM hi kauzika sthApayitvA tato'nyAn sarvAn vihArAnabhibhavatyayaM vihAra:, yo'yaM bodhisattvasya mahAsattvasya prajJApAramitAyAM carato viharato vihAra: | ayaM kauzika teSAM sarvavihArANAmagra AkhyAyate, zreSTha AkhyAyate, jyeSTha AkhyAyate, vara AkhyAyate, pravara AkhyAyate, praNIta AkhyAyate, uttama AkhyAyate, anuttama AkhyAyate, niruttara AkhyAyate, asama AkhyAyate, asamasama AkhyAyate | sarvazrAvakapratyekabuddhavihArAnayaM vihAro'bhibhavati, yo'yaM bodhisattvasya mahAsattvasya prajJApAra- mitAyAM carato viharato vihAra: | tasmAttarhi kauzika sarvasattvAnAmagratAM gantukAmena zreSThatAM gantukAmena jyeSThatAM gantukAmena varatAM gantukAmena pravaratAM gantukAmena praNItatAM gantukAmena uttamatAM gantukAmena anuttamatAM gantukAmena niruttaratAM gantukAmena asamatAM gantukAmena asamasamatAM gantukAmena kauzika kulaputreNa vA kuladuhitrA vA anena vihAreNa vihartavyam, yo'yaM bodhisattvAnAM mahAsattvAnAM prajJApAramitAyAM caratAM viharatAM vihAra iti || AryASTasAhasrikAyAM prajJApAramitAyAM sAraparivarto nAma saptaviMzatitama: || @226 28 avakIrNakusumaparivarto'STAviMzatitama: | atha khalu tasmin samaye'nyataro devaputrastrAyastriMzairdevaputrai: sArdhaM mAndAravANi mahAmAndAravANi ca puSpANi gRhItvA yena bhagavAMstenopasaMkrAnta: | SaSThaM zataM ca bhikSUNAM tasminneva samaye tasyAmeva parSadi saMnipatitaM saMniSaNNaM cAbhUt | te utthAyAsanebhya ekAMsA- nyuttarAsaGgAni kRtvA dakSiNAni jAnumaNDalAni pRthivyAM pratiSThApya yena bhagavAMstenAJjaliM praNamayAmAsu: | teSAM bhikSUNAM buddhAnubhAvena te'JjalipragrahA mAndAravamahAmAndAravANAM puSpANAM paripUrNA abhUvan | te tairmAndAravairmahAmAndAravaizca puSpaistathAgatamarhantaM samyaksaMbuddhamavAkiran, abhyavAkiran, abhiprAkiran, evaM ca vAcamabhASanta-vayaM bhagavan asyAM prajJApAramitAyAM cariSyAma:, vayaM bhagavan anena anuttareNa prajJApAramitAvihAreNa vihariSyAma iti || atha khalu bhagavAMstasyAM velAyAM smitaM prAdurakarot | dharmatA khalu punareSAM buddhAnAM bhagavatAm-yadA smitaM prAduSkurvanti, atha tadA nAnAvarNA anekavarNA razmayo bhagavato mukhadvArAnnizcaranti-tadyathA nIlapItalohitAvadAtamAJjiSThasphaTikarajatasuva{1 ##W om.## ^varNa.}rNavarNA: | te nizcarya anantAparyantAn lokadhAtUnAbhayA avabhAsya yAvadbrahmalokamabhyudgamya punareva pratyudAvRtya bhagavantaM tri: pradakSiNIkRtya bhagavato mUrdhanyantardhIyante || atha khalvAyuSmAnAnanda utthAyAsanAdekAMsamuttarAsaGgaM kRtvA dakSiNaM jAnumaNDalaM pRthivyAM pratiSThApya yena bhagavAMstenAJjaliM praNamayya bhagavantametadavocat-nAhetukaM nApratyayaM tathAgatA arhanta: samyaksaMbuddhA: smitaM prAduSkurvanti | ko bhagavan hetu:, ka: pratyaya: smitasya prAduSkaraNAya ? evamukte bhagavAnAyuSmantamAnandametadavocat-idamAnanda bhikSUNAM {2 ##W## SaTvazataM ##for## SaSTham zatasm.}SaSThaM zatamanAgate'dhvani tArakopame kalpe anuttarAM samyaksaMbodhimabhisaMbhotsyate, abhisaMbudhya ca sattvedbhyo dharmaM dezayiSyati | sarve caikanAmAno bhaviSyanti yaduta avakIrNakusumanAmAna: | tathAgatA arhanta: samyaksaMbuddhA: zAstAro loke bhaviSyanti | te{3 ##W## eSAM.}SAM khalu punarAnanda avakIrNakusumanAmnAM tathAgatAnAmarhatAM samyaksaMbuddhAnAM sarveSAM sama: zrAvakasaMgho bhaviSyati | sarveSAM ca teSAmavakIrNakusumanAmnAM tathAgatAnAmarhatAM samyaksaMbuddhAnAM samamevAyu:pramANaM bhaviSyati viMzatikalpasahasrANi | sarveSAmeva caikaikasya vaistArikaM pravacanaM bhaviSyati pRthuvaipulyaprAptaM devamanuSyeSu | sarveSAmeva ca saddharma: samaM sthAsyati, viMzatimeva kalpasahasrA- Nyekaikasya | sarve ca te yato yata eva rAmanagaranigamajanapadarASTrarAjadhAnIto'bhiniSkrami- Syanti, abhiniSkramya yatra yatra dharmacakraM pravartayiSyanti, pravartya ca yatra yatra ca vihariSyanti, yato yatazca yatra yatraiva ca pravekSyanti, yena yena ca yato yata eva cAbhiniSkramiSyanti, tatastatastatra tatra teSAM pravizatAmabhiniSkrAmatAM viharatAM ca paJcavarNikAyAM puSpANAM puSpavarSA: pravartiSyante | tasmAttarhid Ananda bodhisattvairmahAsattvairuttamena vihAreNa vihartukAmai: prajJApAra- @227 mitAvihAreNa vihartavyam | tathAgatavihAreNa Ananda vihartukAmai: prajJApAramitAvihAreNa vihartavyam | ye hi kecidAnanda bodhisattvA mahAsattvA: prajJApAramitAyAM cariSyanti, niSThA tatra gantavyA-manuSyebhya evaite cyutA bhaviSyanti | te ihopapannAstuSitebhya eva vA devanikA- yebhyazcyutA bhaviSyanti manuSyeSvevopapannA: | tatkasya heto: ? tathA hi manuSyeSu tuSiteSu ca deveSu iyaM prajJApAramitA vistareNa pracariSyatIti | tathAgatAvalokitA: khalu punarAnanda te bodhisattvA mahAsattvA veditavyA:, ya iha prajJApAramitAyAM cariSyanti, ya imAM prajJApAramitA- mudgrahISyanti, dhArayiSyanti vAcayiSyanti paryavApsyanti pravartayiSyanti dezayiSyantyupadekSya- ntyuddekSyanti svAdhyAsyanti, antazo likhiSyanti, udgRhya dhArayitvA vAcayitvA paryavApya pravartya dezayitvopadizyoddizya svAdhyAyya antazo likhitvA bodhisattvAn mahAsattvAnavavadiSyanti anuzAsiSyanti saMdarzayiSyanti samAdApayiSyanti samuttejayiSyanti saMpraharSayiSyanti | ava- ropitakuzalamUlAste Ananda bodhisattvA mahAsattvA veditavyAstathAgateSvarhatsu samyaksaMbuddheSu | na kevalaM zrAvakapratyekabuddhAnAmantike tai: kuzalamUlAnyavaropitAni iha prajJApAramitAyAM zikSitum, ni:saMzayaM khalu punarAnanda tathAgateSvarhatsu samyaksaMbuddheSu tai: kuzalamUlAnyava- ropitAni bodhisattvairmahAsattvai:, ya iha prajJApAramitAyAM zikSante, na cottrAsamApadyante | ye ca Ananda enAM prajJApAramitAmudgrahISyanti dhArayiSyanti vAcayiSyanti paryavApsyanti pravartayiSyanti dezayiSyantyupadekSyantyuddekSyanti svAdhyAsyanti likhiSyanti ca, tathA arthatazca dharmatazca nayatazcAnugamiSyanti, niSThA Ananda tatra gantavyA-saMmukhIbhUtAste abhUvan bodhisattvA mahAsattvAstathAgatAnAmarhatAM samyaksaMbuddhAnAmiti | ye cainAM prajJApAramitAM na pratikrozanti, na prativahanti, na pratikopayanti, na pratisaMharanti, na pratiSedhayanti, na pratikSipanti, na pratibAdhitavyAM maMsyante, te'pyAnanda bodhisattvA mahAsattvA: pUrvajinakRtAdhikArA veditavyA: || kiMcApyAnanda bodhisattvena mahAsattvena tathAgatAnAmarhatAM samyaksaMbuddhAnAmantike kuzalamUlamavaropitam, evaM hi tanna zrAvakapratyekabuddhatvAya dAsyati vipAkam | sacedbodhisattvo mahAsattvo'nuttarAyAM samyaksaMbodhau na visaMvAdayiSyati praNidhAnam, api tu khalu punarAnanda prAyeNa tena bodhisattvena mahAsattvena kRtaujJena bhavitavyaM prajJApAramitAyAM caritavatA | tasmAttarhi te Ananda parIndAmi anuparIndAmi imAM prajJApAramitAM bhUyasyA mAtrayA akSara- saMnipAtAdudgrahaNAya dhAraNAya vAcanAya paryavAptaye pravartanAya cirasthitaye yatheyaM nAntardhIyeta | sacettvamAnanda yo mayA te dharmo dezita: sAkSAt sthApayitvA prajJApAramitAm, tAM sarvAM dharmadezanAmudgRhya punareva vipraNAzaye:, punarevotsRje: vismAraye:, na me tvamAnanda etAvatA aparAddha: syA: | yatkhalu punastvamAnanda prajJApAramitApratisaMyuktaM padaM vA padasAmantakaM vA nAzaye:, utsRje:, vismAraye:, tAvatA tvamAnanda mamAparAddha: syA:, na ca me tvaM cittamArAdhaye: | sacetpunastvamAnanda prajJApAramitAmudgRhya punareva nAzaye:, punarevotsRje:, vismAraye:, na tvayAhaM satkRto gurukRta: syAm, na mAnito na pUjito nArcito nApacAyita: syAm | ye'pi @228 te Ananda atItAnAgatapratyutpannA buddhA bhagavanta:, te'pi tvayA Ananda na satkRtA na gurukRtA na mAnitA na pUjitA nArcitA nApacAyitA bhavanti | sacetpunastvamAnanda prajJApAramitAmudgRhya punareva nAzaye:, punarevotsRje:, vismAraye:, tAvatA tvamAnanda mamAparAddha: syA:, na ca me tvaM cittamArAdhaye: | tatkasya heto: ? uktametadAnanda tathAgatena-prajJApAramitA atItAnAgatapratyutpannAnAM tathAgatAnAmarhatAM samyaksaMbuddhAnAM mAtA jananI janayitrI sarvajJatAyA AhAriketi | tasmAttarhi Ananda parIndAmi anuparIndAmi te imAM prajJApAramitAm, yatheyaM nAntardhIyeta | udgrahItavyeyamAnanda prajJApAramitA, dhArayitavyeyamAnanda prajJApAramitA, vAcayitavyeyamAnanda prajJApAramitA, paryavAptavyeyamAnanda prajJApAramitA, pravartayitavyeyamAnanda prajJApArayitA, dezayitavyeyamAnanda prajJApAramitA, upadeSTavyeyamAnanda prajJApAramitA, uddeSTa- vyeyamAnanda prajJApAramitA, svAdhyAtavyeyamAnanda prajJApAramitA, likhitavyeyamAnanda prajJApAra- mitA, bhAvayitavyeyamAnanda prajJApAramitA | sumanasikRtA ca sudhRtA ca suparyavAptA ca supravartitA ca tvayA Ananda iyaM prajJApAramitA kartavyA | suparivyaktenAkSarapadavyaJjanena suniruktA codgrahItavyA | tatkasya heto: ? atItAnAgatapratyutpannAnAM hi Ananda tathAgatA- nAmarhatAM samyaksaMbuddhAnAM dharmakAyateti tAM dharmatAM pramANIkRtya | yathA tattvamAnanda etarhi me tathAgatasya tiSThato dhriyamANasya yApayato hitaiSitayA premato vA gauravato vA kalyANato vA sparzavihArato vA kartavyaM vA dAtavyaM vA samanvAhartavyaM vA manyase, tathaiva svayA Ananda iyaM prajJApAramitA udgrahItavyA dhArayitavyA vAcayitavyA paryavAptavyA pravartayitavyA deza- yitavyA upadeSTavyA uddeSTavyA svAdhyAtavyA likhitavyA bhAvayitavyA satkartavyA gurukartavyA mAnayitavyA pUjayitavyA arcayitavyA apacAyitavyA, tayA hitaiSitayA tena premNA tena gauraveNa tayA guNavattayA | evaM tvayA Ananda ahaM pUjito bhavAmi, te ca bodhisattvA mahAsattvA: | atItAnAgatapratyutpannAnAM ca buddhAnAM bhagavatAmantike prema ca prasAdazca gauravaM cotpAditaM bhavati | yadi te Ananda ahaM priyo mana Apo'parityaktastathAgata:, tataste Ananda iyaM prajJApAramitA priyA mana ApA aparityajanIyA bhavatu, yathA te ekapadamapi na praNazyet, yathA nAntardhIyeta | bahvapi te Ananda ahaM bhASeyaM prajJApAramitAyA: parIndanAmArabhya kalpaM vA kalpAvazeSaM vA kalpazataM vA kalpasahasraM vA kalpazatasahasraM vA kalpakoTIM vA kalpakoTIzataM vA kalpakoTIsahasraM vA kalpakoTIzatasahasraM vA tato vA upari | saMkSepeNa Ananda yAdRzastavAhaM zAstA, tAdRzI te prajJApAramitA zAstA | yAdRzAste atItAnAgata- pratyutpannA buddhA bhagavanta: sadevamAnuSAsurasya lokasya zAstAra:, tAdRzI prajJApAramitA sadeva- mAnuSAsurasya lokasya zAstA | tasmAttarhi Ananda aparimANA prajJApAramitA | aparimANayA parIndanayA prajJApAramitAM te parIndAmyanuparIndAmi sadevamAnuSAsurasya lokasya hitAya sukhAya | yasya Ananda tathAgato na parityakta:, dharmo na parityakta:, saMgho na parityakta:, atItAnAgata- pratyutpannAnAM buddhAnAM bhagavatAM bodhirna parityaktA, tasya prajJApAramitA aparityaktA bhavatu | iya- @229 masmAkamanuzAsanI | yo'pi kazcidAnanda enAM prajJApAramitAmudgRhNIyAddhArayetparyadvAcayedApnu- yAtpravartayeddezayedupadizeduddizetsvAdhyAyet likhedbhAvayet, atItAnAgatapratyutpannAnAM buddhAnAM bhagavatAM tena bodhiranuparigRhItA bhavet | yo hi kazcidAnanda enAM prajJApAramitAM pralujyamAnA- manuparigRhNIte, atItAnAgatapratyutpannAnAM buddhAnAM bhagavatAM tena bodhiranuparigRhItA bhavati | tatkasya heto: ? prajJApAramitAnirjAtA hi Ananda buddhAnAM bhagavatAM bodhi: | ye'pi te Ananda abhUvannatIte'dhvani tathAgatA arhanta: samyaksaMbuddhA:, teSAmapyAnanda buddhAnAM bhagavatAM prajJApAra- mitAnirjAtaiva anuttarA samyaksaMbodhirabhUt | te'pi te Ananda anAgate'dhvani bhaviSyanti tathAgatA arhanta: samyaksaMbuddhA:, teSAmapyAnanda buddhAnAM bhagavatAM prajJApAramitAnirjAtaiva anuttarA samyaksaMbodhirbhaviSyati | ye'pi te Ananda aprameyeSvasaMkhyeSu lokadhAtuSu tathAgatA arhanta: samyaksaMbuddhA etarhi tiSThanti dhriyante yApayanti, teSAmapyAnanda buddhAnAM bhagavatAM prajJApAramitAnirjAtaiva anuttarA samyaksaMbodhi: | tasmAttarhi Ananda bodhisattvena mahAsattvena anuttarAM samyaksaMbodhimabhisaMbodbhukAmena SaTsu pAramitAsu zikSitukAmena iyameva prajJApAramitA zrotavyA udgrahItavyA dhArayitavyA vAcayitavyA prayavAptavyA pravartayitavyA dezayitavyopadeSTa- vyoddeSTavyA svAdhyAtavyA likhitavyA | ihaiva prajJApAramitAyAM zikSitavyaM yogamApattavyam | tatkasya heto: ? eSA hi Ananda prajJApAramitA bodhisattvAnAM mahAsattvAnAM mAtA jananI janayitrI | ye'pi kecidAnanda bodhisattvA mahAsattvA: SaTsu pAramitAsu zikSitvA niryAtA:, niryAsyanti niryAnti ca anuttarAyAM samyaksaMbodhau, sarve te Ananda prajJApAramitAmAgamya SaTsu pAramitAsu zikSitA: | te'pi sarve enAmeva prajJApAramitAmAgamya SaTsu pAramitAsu nirjAtA: | tatkasya heto: ? prajJApAramitAnirjAtA hi Ananda sarvA: pAramitA: AhArikA bhavantyanuttarAyA: samyaksaMbodhe: | tasmAttarhi Ananda bhUyasyA mAtrayA enAM prajJApAramitAM dvitIyakamapi tRtIyakamapi parIndAmyanuparIndAmi te, yatheyaM nAntardhIyeta | eSA hi Ananda tathAgatAnAmarhatAM samyaksaMbuddhAnAmakSayo dharmakoSa:, yaduta prajJApAramitA | tatkasya heto: ? yo hi Ananda atIte'dhvani anavarAgre saMsAre sattvAnAM buddhairbhagavadbhirdharmo dezita:, sarva: sa ita eva dharmakoSAt, yaduta prajJApAramitAta: | ye'pi te Ananda anAgate'dhvani buddhA bhagavanto'parimite saMsAre'nuttarAM samyaksaMbodhimabhisaMbudhya sattvAnAM dharmaM dezayiSyanti, te'pi buddhA bhagavanta ita eva dharmakoSAt, yaduta prajJApAramitAta: | ye'pi te Ananda etarhi aprameyeSvasaMkhyeyeSu lokadhAtuSu buddhA bhagavantastiSThanti dhriyante yApayanti, dharmaM ca dezayanti, teSAmapyAnanda buddhAnAM bhagavatAmita eva dharmakoSAtprabhAvanA bhavati, yaduta prajJApAramitAta: | tasmAttarhi Ananda akSaya eSa dharmakoSo yaduta prajJApAramitAkoSa: | sacettvamAnanda zrAva{1 ##It appears that some portion of the text after## zrAvakayAni^ ##is missing in all Mss. The commentator## haribhadra ##notes## zrAvakayAnikAnAM ##as A# pratIka ##and gives explanation of## kSaNa, lava ##etc, though the available text does not contain these words here.##}kayAni...gatamarhantaM samyaksaMbuddhaM pazyanti sma bhikSusaMghaparivRtam# bodhisattvagaNa- @230 puraskRtaM dharmaM dezayantaM sAgaropamAyAM gambhIrAyAmakSobhyAyAM parSadi bodhisattvairmahAsattvai- racintyaguNasamanvAgatai: parivRtaM puraskRtaM sarvaizcArhadbhi: kSINAsravairni:klezairvazIbhUtai: suvimukta- cittai: suvimuktaprajJairAjAneyairmahAnAgai: kRtakRtyai: kRtakaraNIyairapahRtabhArairanuprAptasvakArthai: pari- kSINabhavasaMyojanai: samyagAjJAsuvimuktacittai: sarvacetovaziparamapAramiprAptai: || atha khalu bhagavAMstamRddhyabhisaMskAraM punareva pratisaMharati sma | pratisaMhRte ca bhagavatA tasmin RddhyabhisaMskAre na bhUya: sa bhagavAnakSobhyastathAgato'rhan samyaksaMbuddha: saMdRzyate sma | te ca sarve bodhisattvA mahAsattvA:, te ca mahAzrAvakA:, tacca buddhakSetraM tAsAM catasRNAM gandharvAsuragaruDakinnaramahoragANAM manuSyAmanuSyANAM ca na cakSuSa AbhAsaM bhUya Agacchanti sma | tatkasya heto: ? pratisaMhRto hi tathAgatenArhatA samyaksaMbuddhena sa RddhyabhisaMskAra: | tena te sarve sarveSAM teSAM na bhUyazcakSupa AbhAsamAgacchanti sma || atha khalu bhagavAnAyuSmantamAnandamAmantrayate sma-evamAnanda sarvadharmA na cakSuSo'pyA- bhAsamAgacchanti, na dharmAdharmANAmAbhAsamAgacchanti, na dharmAdharmAn pazyanti, na dharmAdharmAn jAnanti | tatkasya heto: ? sarvadharmA hi Ananda ajAnakA apazyakA:, na kAryasamarthA: | tatkasya heto: ? nirIhakA hi Ananda sarvadharmA agrAhyA AkAzanirIhakatayA | acintyA hyAnanda sarvadharmA mAyApuruSopamA: | avedakA hyAnanda sarvadharmA asadbhAvatAmupAdAya | evaM caranta Ananda bodhisattvA mahAsattvAzcaranti prajJApAramitAyAm | na kaMciddharmamabhini- vizante | evaM zikSamANA Ananda bodhisattvA mahAsattvA: zikSante prajJApAramitAyAm | sarvazikSA- paramapAramitAM mahAbodhiM prAptukAmena bodhisattvena mahAsattvena prajJApAramitAyAM zikSitavyam | tatkasya heto: ? eSA hyAnanda zikSA sarvazikSANAmagrA AkhyAyate, zreSThA AkhyAyate, jyeSThA AkhyAyate, varA AkhyAyate, pravarA AkhyAyate, praNItA AkhyAyate, uttamA AkhyAyate, anuttamA AkhyAyate, niruttarA AkhyAyate, asamA AkhyAyate, asamasamA AkhyAyate, sarva- lokahitAvahA sarvalokasukhAvahA anAthAnAM nAthakarI buddhAnujJAtA buddhaprazastA | asyAmAnanda prajJApAramitAyAM zikSitvA atra zikSAyAM sthitvA tathAgatA arhanta: samyaksaMbuddhA imaM trisAhasramahAsAhasraM lokadhAtumekena padAGguSThenotkSipya punareva nikSipeyu: | na ca teSAM buddhAnAM bhagavatAmevaM syAt-utkSipto vAyaM trisAhasramahAsAhasro lokadhAtu: nikSipto veti | tatkasya heto: ? aprameyAsaMkhyeyaguNasamanvAgatA hi prajJApAramitA | asyAmAnanda prajJApAramitA- zikSAyAM zikSitvA buddhA bhagavanto'tItAnAgatapratyutpanneSu dharmeSvasaGgatAmanuprAptA: | yAvatya Ananda kAzcicchikSA: atItAnAgatapratyutpanne'dhvani, sarvAsAM tAsAmAnanda zikSANAmiyameva prajJApAramitAzikSA agrA AkhyAyate, zreSThA AkhyAyate, jyeSThA AkhyAyate, varA AkhyAyate, pravarA AkhyAyate, praNItA AkhyAyate, uttamA AkhyAyate, anuttamA AkhyAyate, niruttarA AkhyAyate, asamA AkhyAyate, asamasamA AkhyAyate | apramANA hyAnanda prajJApAramitA | akSayA hyAnanda prajJApAramitA | aparyantA hyAnanda prajJApAramitA | tatkasya heto: ? asattvAdeva @231 prajJApAramitAyA: | AkAzasya hi sa Ananda pramANaM vA kSayaM vA paryantaM vA grahItavyaM manyeta, ya: prajJApAramitAyA: pramANaM vA kSayaM vA paryantaM vA grahItavyaM manyeta | tatkasya heto: ? apramANA hyAnanda prajJApAramitA | akSayA hyAnanda prajJApAramitA | aparyantA hyAnanda prajJApAramitA | na mayA Ananda prajJApAramitAyA: pramANaM vA kSayo vA paryanto vA AkhyAta: | nAmakAyapadakAyavyaJjanakAyA: khalu punarAnanda pramANabaddhA: | neyamAnanda prajJApAramitA pramANabaddhA | tatkasya heto: ? na hyAnanda nAmakAyapadakAyavyaJjanakAyA: prajJApAramitA | na hi pramANavatIyamAnanda prajJApAramitA | aparimANA hyAnanda prajJA- pAramitA || Ananda Aha-kena puna: kAraNena bhagavan bhagavatA prajJApAramitAyA: pramANaM nAkhyAtam ? bhagavAnAha-akSayatvAdAnanda prajJApAramitAyAstathAgata: pramANaM na nirdizati | viviktatvAdAnanda prajJApAramitAyA: pramANaM tathAgatena nAkhyAtam | na hyAnanda viviktasya dharmasya viviktatApyupalabhyate, kuta: punarasya pramANaM bhaviSyati ? evamAnanda prajJApAramitA aprameyatvAdapramANA aparimANA | ye'pi te Ananda atIte'dhvanyabhUvaMstathAgatA arhanta: samyaksaMbuddhA:, te'pyAnanda ita eva prajJApAramitAta: prabhAvitA: | na cAnanda iyaM prajJApAra- mitA kSINA vA parikSINA vA | ye'pi te Ananda anAgate'dhvani bhaviSyanti tathAgatA arhanta: samyaksaMbuddhA:, te'pyAnanda ita eva prajJApAramitAta: prabhAvayiSyante | na cAnanda iyaM prajJApAramitA kSeSyate vA parikSeSyate vA | ye'pi te Ananda etarhyaprameyeSvasaMkhyeyeSu lokadhAtuSu tathAgatA arhanta: samyaksaMbuddhAstiSThanti dhriyante yApayanti, te'pyAnanda ita eva prajJApAramitAta: prabhAvyante | na ceyamAnanda prajJApAramitA kSIyate vA parikSIyate vA | ahamapyAnanda etarhi tathAgato'rhan samyaksaMbuddha: | mamApyAnanda ita eva prajJApAramitAta: prabhAvanA | na cAnanda iyaM prajJApAramitA kSIyate vA parikSIyate vA | tatkasya heto: ? AkAzaM hi sa Ananda kSayayitavyaM manyeta, ya: prajJApAramitAM kSayayitavyAM manyeta | tasmAttarhyAnanda akSayeyaM prajJApAramitA || atha khalvAyuSmata: subhUteretadabhavat-gambhIramidaM sthAnaM tathAgatena bhASitam | yannvahaM tathAgataM pRccheyametatsthAnam | atha khalvAyuSmAn subhUtirbhagavantametadavocat-akSayA bhagavan prajJApAramitA ? bhagavAnAha-akSayA hi subhUte prajJApAramitA yaduta AkAzAkSayatvA- tsarvadharmAnutpAdata: | subhUtirAha-kathaM bhagavan bodhisattvena mahAsattvena prajJApAramitA abhinirhartavyA ? bhagavAnAha-rUpAkSayatvena subhUte bodhisattvena mahAsattvena prajJApAramitA abhinirhartavyA | evaM vedanAsaMjJAsaMskArA: | vijJAnAkSayatvena subhUte bodhisattvena mahAsattvena prajJApAramitA abhinirhartavyA | evaM khalu subhUte bodhisattvena mahAsattvena prajJApAramitA abhinirhartavyA | avidyAkSayatvena subhUte bodhisattvena mahAsattvena prajJApAramitA abhinirha- rtavyA | evaM saMskArAkSayatvena vijJAnAkSayatvena nAmarUpAkSayatvena SaDAyatanAkSayatvena sparzA- @232 kSayatvena vedanAkSayatvena tRSNAkSayatvena upAdAnAkSayatvena bhavAkSayatvena jAtyakSayatvena jarA- maraNAkSayatvena zokaparidevadu:khadaurmanasyopAyAsAkSayatvena subhUte bodhisattvena mahAsattvena prajJA- pAramitA abhinirhartavyA | iyaM subhUte bodhisattvasya mahAsattvasya antadvayavivarjitA pratItyasamu- tpAdavyavalokanA | evaM vyavalokayan subhUte bodhisattvo mahAsattva: pratItyanutpAdamanAdyantamadhyaM taM vyavalokayati | ayaM subhUte bodhisattvasya mahAsattvasyAveNiko dharmo bodhimaNDe niSaNNasya, yadevaM pratItyasamutpAdaM vyavalokayati | evaM vyavalokayata: subhUte bodhisattvasya mahAsattvasya prattityasamutpAda: sarvajJajJAnapratilambho bhavati | yo hi kazcitsubhUte bodhisattvo mahAsattva: anena akSayAbhirnirhAreNa prajJApAramitAyAM caran pratItyasamutpAdaM vyavalokayati, sa na zrAvakabhUmau vA pratyekabuddhabhUmau vA sthAsyati, api tu sthAsyati sarvajJatAyAm | ye keci- tsubhUte bodhisattvA mahAsattvA vivartante'nuttarAyA: samyaksaMbodhe:, sacet imAn manasi- kArAnidaM copAyakauzalyamanAgamya na jAnanti-kathaM prajJApAramitAyAM caratA bodhisattvena mahAsattvena akSayAbhinirhAreNa prajJApAramitA abhinirhartavyA, kathaM ca akSayAbhinirhAreNa prajJApAramitAyAM pratItyasamutpAdo vyavalokayitavya iti | ye kecitsubhUte bodhisattvA mahAsattvA vivRttA vivartante, vivartsyante ca anuttarAyA: samyaksaMbodhe:, sarve te idamupAya- kauzalyamanAgamya vivRttA vivartante vivartsyante ca | ye kecitsubhUte bodhisattvA mahAsattvA na vivRttA na vivartante na vivartsyante ca, sarve te imAM prajJApAramitAmAgamya na vivRttA na vivartante na vivartsyante ca anuttarAyA: samyaksaMbodhe: | evaM prajJApAramitAyAM caratA bodhisattvena mahAsattvena akSayAbhinirhAreNa prajJApAramitA abhinirhartavyA | evaM ca akSayAbhinirhAreNa prajJApAramitAyAM pratItyasamutpAdo vyavalokayitavya: | evaM khalu puna: subhUte bodhisattvo mahAsattva: pratItyasamutpAdaM vyavalokayan na kaMciddharmamahetukamutpadyamAnaM samanupazyati, na kaMciddharmaM nityaM vA dhruvaM vA zAzvataM vA avipariNAmadharmakaM vA samanupazyati | na kaMciddharmaM kArakaM vA vedakaM vA samanupazyati | iyaM subhUte bodhisattvasya mahAsattvasya imAM prajJApAra- mitAmakSayAbhinirhAreNa abhinirharato'syAM prajJApAramitAyAM carata: pratItyasamutpAdavyavalokanA | yasmin samaye subhUte bodhisattvo mahAsattva: prajJApAramitAmakSayAbhinirhAreNa abhinirharan pratItyasamutpAdaM vyavalokayati, tasmin samaye subhUte bodhisattvo mahAsattvo na rUpaM samanupazyati, na vedanAM na saMjJAM na saMskArAn, na vijJAnaM samanupazyati, nAvidyAM samanupazyati | evaM na saMskArAnna vijJAnaM na nAmarUpaM na SaDAyatanaM na sparzaM na vedanAM na tRSNAM nopAdAnaM na bhavaM na jAtiM na jarAmaraNaM na zokaparidevadu:khadaurmanasyopAyAsAn samanupazyati | idaM buddhakSetramiti na samanupazyati, anyadbuddhakSetramiti na samanupazyati | tamapi dharmaM na samanupazyati, yena dharmeNa idaM vA anyadvA buddhakSetraM samanupazyet | iyaM sA subhUte bodhisattvAnAM mahAsattvAnAM prajJApAramitA | yasmin samaye subhUte bodhisattvo mahAsattva: prajJApAramitAyAM carati, tasmin samaye mAra: pApIyAn paramazokazalyasamarpito bhavati | @233 tadyathApi nAma subhUte puruSo mAtApitRSu kAlagateSu paramazokazalyasamarpito bhavati, evameva subhUte yasmin samaye bodhisattvo mahAsattva: prajJApAramitAyAM carati, tasmin samaye mAra: pApIyAn paramazokazalyasamarpito bhavati || subhUtirAha-kimeka eva bhagavan mAra: pApIyAn paramazokazalyasamarpito bhavati, utAho bahavo mArA: pApIyAMsa: paramazokazalyasamarpitA bhavanti, utAho ye trisAhasra- mahAsAhasre lokadhAtau mArA: pApIyAMsa: te'pi sarve tasmin samaye paramazokazalyasamarpitA bhavanti ? evamukte bhagavAnAyuSmantaM subhUtimetadavocat-yasmin samaye subhUte bodhisattvo mahAsattva: prajJApAramitAvihAreNa viharati, tasmin samaye ye trisAhasramahAsAhasre lokadhAtau mArA: pApIyAMsa: te sarve paramazokazalyasamarpitA bhavanti, svakasvakeSvAsaneSu na ramante | tatkasya heto: ? prajJApAramitAvihAreNa hi viharato'sya subhUte bodhisattvasya mahAsattvasya sadevamAnuSAsuro loko'vatAraM na labhate grahaNAya, gAdhaM na labhate, yatrainaM gRhItvA viheThayedvA vivartayedvA anuttarAyA: samyaksaMbodhe: | tasmAttarhi subhUte bodhisattvena mahAsattvena anuttarAM samyaksaMbodhimabhisaMbodbhukAmena prajJApAramitAyAM caritavyam | tatkasya heto: ? prajJApAramitAyAM hi subhUte carato bodhisattvasya mahAsattvasya dAnapAramitA bhAvanAparipUriM gacchati, evaM zIlapAramitA kSAntipAramitA vIryapAramitA dhyAnapAramitA bhAvanAparipUriM gacchati | prajJA- pAramitAyAM hi subhUte carato bodhisattvasya mahAsattvasya sarvA: SaT pAramitA bhAvanAparipUriM gacchanti, sarvANi copAyakauzalyAni bhAvanAparipUriM gacchanti | tasya bodhisattvasya mahA- sattvasya prajJApAramitAyAM carato yAni kAnicinmArakarmANyutpadyeran, sarvANi tAnyutpadya- mAnAnyeva sa prajJAsyati, prajAnan visarjayiSyati | sarvopAyakauzalyAni subhUte parigrahItu- kAmena bodhisattvena mahAsattvena prajJApAramitAyAM caritavyam, prajJApAramitA bhAvayitavyA | yasmin samaye subhUte bodhisattvo mahAsattva: prajJApAramitAyAM carati, prajJApAramitAmabhinirharati, tasmin samaye subhUte na bodhisattvena mahAsattvena ye'prameyeSvasaMkhyeyeSu lokadhAtuSu buddhA bhagavantastiSThanti dhriyante yApayanti, te samanvAhartavyA: | teSAmapi itonirjAtaiva sarvajJAtA yaduta prajJApAramitAta: | evaM samanvAhRtya tena bodhisattvena mahAsattvena punarevaM cittamutpAda- yitavyam-ahamapyetAn dharmAnanuprApsyAmi ye tairbuddhairbhagavadbhiranuprAptA iti | evaM subhUte bodhisattvena mahAsattvena prajJApAramitAyAM caratA ime cittotpAdA utpAdayitavyA abhi- nirhartavyA divasasyAtyayena, antazo'cchaTAsaMghAtamAtrakamapi | yazca subhUte aupalambhiko bodhisattvo mahAsattvo gaGgAnadIvAlukopamAn kalpAn dAnaM dadyAt, ayameva tata aupalambhi- kAdbodhisattvAnmahAsattvAdbahutaraM puNyaM prasavati, yo'yaM bodhisattvo mahAsattvo divasarayA- tyayena imAM prajJApAramitAmabhinirharet, antazo'cchaTAsaMghAtamAtrakamapi | ayaM bodhisattvo mahAsattvo'vinivartanIyatAyAM sthAsyati | tathAgatasamanvAhRta: sa bodhisattvo mahAsattvo veditavya:, yo'syAM prajJApAramitAyAM caran imAMzcittotpAdAnutpAdayati divasasyAtyayena @234 antazo'cchaTAsaMghAtamAtrakamapi | ka: punarvAdo yasyeme cittotpAdA divasamanuvarteran | tathAgatasamanvAhRtasya hi subhUte bodhisattvasya mahAsattvasya kA gati: pratikAGkSitavyA ? tathAgatasamanvAhRtasya hi subhUte bodhisattvasya mahAsattvasya nAnyA gati: pratikAGkSitavyA anyatrAnuttarAyA: samyaksaMbodhe: | abhavyazcAsAvapAyeSUpapattum | svargopapattireva tasya prati- kAGkSitavyA | tatrApi tathAgatairavirahito bhaviSyati, tathAgatAvirahiteSu ca buddhakSetreSUpapatsyate, sattvAMzca paripAcayiSyati | ime'pi subhUte guNA:, ime'pyanuzaMsA bodhisattvasya mahAsattvasya prajJApAramitAyAM carata:, prajJApAramitAmabhinirharata:, imAMzcittotpAdAnutpAdayata: antazo'cchaTA- saMghAtamAtrakamapi | ka: punarvAdo yasyeme cittotpAdA divasamanuvarteran, tadyathApi nAma subhUte gandhahastino bodhisattvasya mahAsattvasya ya etarhyakSobhyasya tathAgatasyArhata: samyaksaMbuddhasyAntike brahmacaryaM caratIti || AryASTasAhasrikAyAM prajJApAramitAyAmavakIrNakusumaparivarto nAmASTAviMzatitama: || @235 29 anugamaparivarta ekonatriMzattama: | punaraparaM subhUte bodhisattvena mahAsattvena evaM prajJApAramitA anugantavyA-sarvadharmA- saGgata: prajJApAramitA anugantavyA | sarvadharmAsaMbhedanata: prajJApAramitA anugantavyA | sarvadharmAsaMbhavata: prajJApAramitA anugantavyA | sarvadharmAnirvikArasamA iti prajJApAramitA anugantavyA | sarvadharmANAmanAtmavijJaptita: prajJAnubodhanata: prajJApAramitA anugantavyA | sarvadharmAzca nAmamAtreNa vyavahAramAtreNAbhilapyante iti prajJApAramitA anugantavyA | vyavahArazca na kvacinna kutazcinna kazcidvyavahAra: | sarvadharmA avyavahArA avyavahRtA avyAhRtA iti prajJApAramitA anugantavyA | sarvadharmApramANata: prajJApAramitA anugantavyA | rUpApramANata: prajJApAramitA anugantavyA | evaM vedanApramANata: saMjJApramANata: saMskArA- pramANata: | vijJAnApramANata: prajJApAramitA anugantavyA | sarvadharmAnimittata: prajJApAramitA anugantavyA | sarvadharmanirvedhata: prajJApAramitA anugantavyA | {1 ##R## sarvadharmAprakRti^.}sarvadharmaprakRtiparizuddhita: prajJA- pAramitA anugantavyA | sarvadharmAvacanata: prajJApAramitA anugantavyA | sarvadharmANAmanirodhata: prahANasamatayA prajJApAramitA anugantavyA | sarvadharmANAM nirvANaprAptitastathatAsamatayA prajJApAramitA anugantavyA | sarvadharmA nAgacchanti, na gacchanti, ajAnAnA ajAtA atyantA- jAtita iti prajJApAramitA anugantavyA | {2 ##R om.## Atma..gantavyA.}AtmaparAdarzanata: prajJApAramitA anugantavyA | sarvadharmA AryArhanta: prakRtiparizuddhA iti prajJApAramitA anugantavyA{2 ##R om.## Atma..gantavyA.} | apahRtabhArA: sarvadharmA bhArAnAropaNatayeti prajJApAramitA anugantavyA | sarvadharmAdezApradezata: prajJApAramitA anu- gantavyA | tatkasya heto: ? rUpaM hi subhUte adezamapradezaM prakRtisvabhAvata: | evam vedanA saMjJA saMskArA: | vijJAnaM hi subhUte adezamapradezaM prakRtisvabhAvata: sarvadharmanirodhaprahlAdanatvAditi prajJApAramitA anugantavyA | aratyaviratita: prajJApAramitA anugantavyA | araktAviraktatayA prajJApAramitA anugantavyA | tatkasya heto: ? rUpaM hi subhUte satattvena svabhAvena na rajyate na virajyate | evaM vedanA saMjJA saMskArA: | vijJAnaM hi subhUte satattvena svabhAvena na rajyate na virajyate prakRtiparizuddhatvAditi prajJApAramitA anugantavyA | sarvadharmA asaktA: saGgAsaGga- vigatA iti prajJApAramitA anugantavyA | bodhi: sarvadharmA buddhajJAnAvabodhanatayeti prajJApAramitA anugantavyA | sarvadharmazUnyAnimittApraNihitatayA prajJApAramitA anugantavyA | sarvadharmA bhaiSajyamaitrIpUrvagamatayeti prajJApAramitA anugantavyA | sarvadharmA maitrIvihAriNa: karuNA- vihAriNo muditAvihAriNa upekSAvihAriNa iti prajJApAramitA anugantavyA | sarvadharmA brahmabhUtA doSAnutpAdanata: sarvadoSAnutpAdanata iti prajJApAramitA anugantavyA | sarvadharmANA- mapraNihitato'pratihatita iti prajJA pAramitA anugantavyA | samudrAparyantatayA prajJApAramitA- paryantatA anugantavyA | gaganAparyantatayA prajJApAramitAparyantatA anugantavyA | meruvicitra- tayA prajJApAramitAvicitratA anugantavyA | rUpAparyantatayA prajJApAramitAparyantatA @236 anugantavyA | evaM vedanA saMjJA saMskArA: | vijJAnAparyantatayA prajJApAramitAparyantatA anugantavyA | sUryarazmimaNDalAparyantAvabhAsanatayA prajJApAramitAparyantatA anugantavyA | sarvazabdAparyantatayA prajJApAramitAparyantatA anugantavyA | sarvabuddhadharmasamudAgamAparyantatayA prajJApAramitAparyantatA anugantavyA | sarvasattvadhAtupuNyajJAnasaMbhArAparyantatayA prajJApAramitA- paryantatA anugantavyA | pRthivIdhAtvaparyantatayA prajJApAramitAparyantatA anugantavyA | evamabdhAtutejodhAtuvAyudhAtvAkAzadhAtuvijJAnadhA- tvaparyantatayA prajJApAramitAparyantatA anu- gantavyA | kuzalAkuzaladharmasaMcayApramANatayA prajJApAramitApramANatA anugantavyA | sarvadharma- saMcayApramANatayA prajJApAramitApramANatA anugantavyA | sarvadharmasamAdhyaparyantatApratilambhitayA prajJApAramitAparyantatA anugantavyA | sarvabuddhadharmAparyantatayA prajJApAramitAparyantatA anugantavyA | sarvadharmAparyantatayA prajJApAramitAparyantatA anugantavyA | zUnyatAparyantatayA prajJApAra- mitAparyantatA anugantavyA | cittacaitasikAparyantatayA prajJApAramitAparyantatA anugantavyA | cittacaritAparyantatayA prajJApAramitAparyantatA anugantavyA | kuzalAkuzaladharmAparimANatayA prajJApAramitAparimANatA anugantavyA | siMhanAdanadanatayA prajJApAramitAnadanatA anugantavyA | sarvadharmAkopyatayA prajJApAramitAkopyatA anugantavyA | tatkasya heto: ? rUpaM hi subhUte samudrasamam | evaM vedanA saMjJA saMskArA: | vijJAnaM hi subhUte samudrasamam | rUpaM hi gaganasamam | evaM vedanA saMjJA saMskArA: | vijJAnaM gaganasamam | rUpaM vicitramerusamam | evaM vedanA saMjJA saMskArA: | vijJAnaM vicitramerusamam | rUpamaparyantasamam | evaM vedanA saMjJA saMskArA: | vijJAnamaparyantasamam | rUpaM sUryamaNDalarazmyutpAdasamam | evaM vedanA saMjJA saMskArA: | vijJAnaM sUryamaNDalarazmyutpAdasamam | rUpaM sarvazabdAparyantasamam | evaM vedanA saMjJA saMskArA: | vijJAnaM sarvazabdAparyantasamam | rUpaM sarvasattvadhAtvaparyantasamam | evaM vedanA saMjJA saMskArA: | vijJAnaM sarvasattvadhAtvaparyantasamam | rUpaM sarvabuddhadharmasamudAgamAparyantasamam | evaM vedanA saMjJA saMskArA: | vijJAnaM sarvabuddhadharmasamudAgamAparyantasamam | rUpaM sarvasattvadhAtupuNyajJAnasaMbhArA- paryantasamam | evaM vedanA saMjJA saMskArA: | vijJAnaM sarvasattvadhAtupuNyajJAnasaMbhArAparyantasamam | rUpaM pRthivIsamam | evaM vedanA saMjJA saMskArA: | vijJAnaM pRthivIsamam | rUpamapsamam | evaM vedanA saMjJA saMskArA: | vijJAnamapsamam | rUpaM teja:samam | evaM vedanA saMjJA saMskArA: | vijJAnaM teja:samam | rUpaM vAyusamam | evaM vedanA saMjJA saMskArA: | vijJAnaM vAyusamam | rUpamAkAzasamam | evaM vedanA saMjJA saMskArA: | vijJAnamAkAzasamam | rUpaM vijJAnasamam | evaM vedanA saMjJA saMskArA: | vijJAnaM vijJAnasamam | rUpaM kuzalAkuzaladharmasaMcayavigatam | evaM vedanA saMjJA saMskArA: | vijJAnaM kuzalAkuzaladharmasaMcayavigatam | rUpaM sarvadharmasaMcaya- vigatam | evaM vedanA saMjJA saMskArA: | vijJAnaM sarvadharmasaMcayavigatam | rUpaM sarvadharma- samAdhyaparyantatAsamam | evaM vedanA saMjJA saMskArA: | vijJAnaM sarvadharmasamAdhyaparyantatAsamam | rUpaM vigama:, rUpasvabhAvo rUpatathatA buddhadharmA: | evaM vedanA saMjJA saMskArA: | vijJAnaM vigama:, @237 vijJAnasvabhAvo vijJAnatathatA buddhadharmA: | rUpaM sarvadharmAparyantadharmatA | evaM vedanA saMjJA saMskArA: | vijJAnaM sarvadharmAparyantadharmatA | rUpaM zUnyamaparyantadharmatA | evaM vedanA saMjJA saMskArA: | vijJAnaM zUnyamaparyantadharmatA | rUpaM cittacaitasikAparyantatA | evaM vedanA saMjJA saMskArA: | vijJAnaM cittacaitasikAparyantatA | rUpaM cittacaritotpatti: | evaM vedanA saMjJA saMskArA: | vijJAnaM cittacaritotpatti: | rUpaM kuzalamakuzalam, yAvadanupalabdhi: | evaM vedanA saMjJA saMskArA: | vijJAnaM kuzalamakuzalam, yAvadanupalabdhi: | rUpaM siMhanAdasamam | evaM vedanA saMjJA saMskArA: | vijJAnaM siMhanAdasamam | rUpamakopyam | evaM vedanA saMjJA saMskArA: | vijJAnamakopyam | evaM hi subhUte bodhisattvena mahAsattvena prajJApAramitA anugantavyA || yadAyaM subhUte bodhisattvo mahAsattva evamenAM prajJApAramitAmanugamiSyati, vyavacAra- yiSyati avatariSyati avabhotsyate cintayiSyati tulayiSyati upaparIkSiSyate bhAvayiSyati sarvamAyAzA{1 ##R## ^sAdhya^ ##for## ^zAThya^.}ThyavivarjitairmanasikArai:, sarvamanyanAvivarjitairmanasikArai:, AtmotkarSaNavivarjitai- rmanasikArai:, sarvakausIdyavivarjitairmanasikArai:, parapaMsanAvivarjitairmanasikArai:, AtmasaMjJA- vivarjitairmanasikArai:, sattvasaMjJAvivarjitairmanasikArai:, lAbhasatkArazlokavivarjitairmanasikArai:, paJcanIvaraNavivarjitairmanasikArai:, IrSyAmAtsaryavivarjitairmanasikArai:, sarveJjanAvivarjitairmanasi- kArai:, tadA nAsya durlabhA bhaviSyati sarvaguNAnAM paripUri:, buddhakSetrasyAnuttarANAM ca buddhadharmANAM paripUririti || AryASTasAhasrikAyAM prajJApAramitAyAmanugamaparivarto nAmaikonatriMzattama: || @238 30 sadApraruditaparivartastriMzattama: | punaraparaM subhUte tatheyaM prajJApAramitA paryeSTavyA, yathA sadApraruditena bodhisattvena mahAsattvena paryeSitA, ya etarhi bhISmagarjitanirghoSasvarasya tathAgatasyArhata: samyaksaMbuddha- syAntike brahmacaryaM carati | evamukte AyuSmAn subhUtirbhagavantametadavocat-kathaM bhagavan sadApraruditena bodhisattvena mahAsattveneyaM prajJApAramitA paryeSitA ? evamukte bhagavAnAyuSmantaM subhUtimetadavocat-sadApraruditena subhUte bodhisattvena mahAsattvena pUrvaM prajJApAramitAM paryeSamANena kAye'narthikena jIvitanirapekSeNa lAbhasatkArazlokeSvanizritena paryeSamANena paryeSitA | tena prajJApAramitAM paryeSamANena araNyagatena antarIkSAnnirghoSa: zruto'bhUt-gaccha tvaM kulaputra pUrvasyAM dizi | tata: prajJApAramitAM zroSyasi | tathA ca gaccha, yathA na kAyaklamathamanasikAramutpAdayasi, na styAnamiddhamanasikAramutpAdayasi, na bhojanamanasikAra- mutpAdayasi, na pAnIyamanasikAramutpAdayasi, na rAtrimanasikAramutpAdayasi, na divasamanasi- kAramutpAdayasi, na zItamanasikAramutpAdayasi, noSNamanasikAramutpAdayasi | mA ca kvaciccittaM praNidhA: adhyAtmaM vA bahirdhA vA | mA ca kulaputra vAmenAlokayan gA:, mA dakSiNena, mA pUrveNa, mA pazcimena, mottareNa, mordhvam, mAdha:, mA ca anuvidizamavalokayan gA: | tathA ca kulaputra gaccha, yathA nAtmato na satkAyatazcalasi | yathA na rUpatazcalasi, yathA na vedanAto na saMjJAto na saMskArata:, yathA na vijJAnatazcalasi | yo hyatazcalati, sa vitiSThate | kuto vitiSThate ? buddhadharmebhyo vitiSThate | yo buddhadharmebhyo vitiSThate, sa saMsAre carati | ya: saMsAre carati, sa na carati prajJApAramitAyAm | sa prajJApAramitAM nAnuprApnotIti || evamukte sadAprarudito bodhisattvo mahAsattvastaM nirghoSametadavocat-evaM vai kariSyAmi | tatkasya heto: ? ahaM hi sarvasattvAnAmAlokaM kartukAmo buddhadharmAn samudAnetu- kAma iti | evamukte sa nirghoSa: sadApraruditaM bodhisattvaM mahAsattvametadavocat-sAdhu sAdhu kulaputra sadAprarudita || atha khalu sadAprarudito bodhisattvo mahAsattva: punarapi zabdamazrauSIt | evaM cAzrauSIt-zUnyatAnimittApraNihiteSu ca tvayA kulaputra sarvadharmeSvadhimuktimutpAdya prajJApAra- mitA paryeSTavyA | nimittaparivarjitena bhAvaparivarjitena sattvadRSTiparivarjitena ca tvayA bhavitavyam | pApamitrANi ca tvayA kulaputra parivarjayitavyAni | kalyANamitrANi ca tvayA sevitavyAni bhaktavyAni paryupAsitavyAni, yAni ca zUnyatAnimittApraNihitAnutpAdAjAtA- niruddhAbhAvA: sarvadharmA iti dharmaM dezayanti | evaM tvaM kulaputra pratipadyamAno nacireNa prajJApAramitAM zroSyasi pustakagatAM vA dharmabhANakasye bhikSo: kAyagatAm | yasya ca tvaM kulaputra antikAtprajJApAramitAM zRNuyA:, zAstRsaMjJA tvayA tatrotpAdayitavyA | kRtajJena ca tvayA bhavitavyaM kRtavedinA ca-eSa mama kalyANamitraM yasyemAM prajJApAramitAmantikAcchRNomi | yAmahaM zRNvan @239 kSiprameva avinivartanIyo bhaviSyAmyanuttarAyA: samyaksaMbodhe:, Asannazca bhaviSyAmi tathAgatA- nAmarhatAM samyaksaMbuddhAnAm | tathAgatAvirahiteSu buddhakSetreSUpapatsye | akSaNAMzca vivarja- yiSyAmi | kSaNasaMpadaM ca ArAgayiSyAmIti | imAstvayA kulaputra anuzaMsA: paritulayamAnena dharmabhANake bhikSau zAstRsaMjJotpAdayitavyA | na ca tvayA kulaputra lokAmiSapratisaMyuktayA cittasaMtatyA dharmabhANako bhikSuranubaddhavya: | dharmArthikena ca tvayA dharmagauraveNa dharmabhANako bhikSuranubaddhavya: | mArakarmANi ca tvayA avaboddhavyAni | asti hi kulaputra mAra: pApIyAn dharmabhANakasya bodhisattvasya mahAsattvasya rUpazabdagandharasasparzAnupasaMharati sevituM bhaktuM paryupAsitum | tAMzcAsAvabhibhUya upAyakauzalyena parisevate bhajate paryupAste | tatra ca tvayA kulaputra dharmabhANake bhikSau nAprasAdacittamutpAdayitavyam | api tvevaM cittamutpAda- yitavyam-nAhaM tadupAyakauzalyaM jAne, yadeSa upAyakauzalyaM prajAnAti | eSa sattvavinayena sattvAnAM kuzalamUlaparigrahamupAdAya enAn dharmAn pratisevate bhajate paryupAste | na hi kvacidbodhisattvAnAM mahAsattvAnAM saGgo vA ArambaNaM vA saMvidyate | tatkSaNaM ca tvayA kulaputra dharmANAM bhUtanaya: pratyavekSitavya: | katamazca kulaputra dharmANAM bhUtanaya: ? yaduta sarvadharmA asaMklezA avyavadAnA: | tatkasya heto: ? sarvadharmA hi svabhAvena zUnyA: | sarvadharmA hi ni:sattvA nirjIvA niSpoSA niSpuruSA niSpudgalA mAyopamA: svapnopamA: pratizrutkopamA: pratibhAsopamA: | evaM tvaM kulaputra sarvadharmANAM bhUtanayaM pratyavekSamANo dharmabhANakamanubandhan nacireNa prajJApAramitAyAM niryAsyasi | paramapi tvaM kulaputra mArakarma samanvAhare: | sacetkula- putra dharmabhANaka: prajJApAramitArthikaM kulaputramavasAdayati, na samanvAharati, tatra tvayA kulaputra na prativANi: kartavyA | api tu dharmArthikenaiva dharmagauraveNaiva anirviNNamAnasena dharmabhANako bhikSuranubaddhavya: || atha khalu sadAprarudito bodhisattvo mahAsattvastasya nirghoSasyAntikAdimAmanuzAsanIM pratigRhya yena pUrvA dik tena pratikrAmati sma | aciraprakrAntasya cAsyaitadabhUt-na mayA sa nirghoSa: paripRSTa:-kiyaddUraM mayA gantavyamiti | sa tatraiva pRthivIpradeze sthito'bhUt | tatra rudan krandan zocan paridevamAna: evaM cintayati sma-asminneva pRthivIpradeze ekaM vA rAtriMdivamatinAmayiSyAmi, dve vA, trINi vA, catvAri vA, paJca vA, SaD vA, sapta vA rAtriMdivAnyatinAmayiSyAmi | na kAyaklamathamanasikAramutpAdayiSyAmi | na styAnamiddhamanasi- kAramutpAdayiSyAmi | na bhojanamanasikAramutpAdayiSyAmi | na pAnIyamanasikAramutpAda- yiSyAmi | na rAtrimanasikAramutpAdayiSyAmi | na divasamanasikAramutpAdayiSyAmi | na zItamanasikAramutpAdayiSyAmi | noSNamanasikAramutpAdayiSyAmi, yAvanna prajJApAramitAM zroSyAmIti | tadyathApi nAma subhUte kazcideva puruSa: ekaputrake kAlagate mahatA du:khadaurmana- syena samanvAgato'bhavat, tasya putrazokena nAnya: kazcinmanasikAra: pravartate, api tvekaputraka- manasikAra eva pravartate | evameva subhUte sadApraruditasya bodhisattvasya mahAsattvasya tasmin @240 samaye nAnya: kazcinmanasikAra: pravartate sma, api tu kadA nAmAhaM tAM prajJApAramitAM zroSyAmIti || atha khalu subhUte sadApraruditasya bodhisattvasya mahAsattvasya tathotkaNThitasya tathAgata- vigraha: purata: sthitvA sAdhukAramadAt-sAdhu sAdhu kulaputra, yastvamenAM vAcaM bhASase | evaM hi kulaputra paurvakairapi tathAgatairarhadbhi: samyaksaMbuddhai: pUrvaM bodhisattvacaryAM caradbhi: prajJApAramitA paryeSitA, yathA tvametarhi paryeSase | tena hi tvaM kulaputra etenaiva vIryeNa etenaivotsAhena etayaivArthikatayA etayaiva cchandikatayA anubadhya pUrvAmeva dizaM gaccha | asti kulaputra ita: paJcabhiryojanazatairgandhavatI nAma nagarI saptaratnamayI, saptabhi: prAkArairanuparikSiptA, saptabhi: parikhAbhi: saptabhistAlapaGktibhiranuparikSiptA, dvAdaza yojanAni AyAmena, dvAdaza yojanAni vistAreNa, RddhA ca sphItA ca kSemA ca subhikSA ca AkIrNabahujanamanuSyA ca paJcabhirantarA- paNavIthizatairAlekhyavicitrasadRzairdarzanIyairnirvi- ddhA asamasamairanutpIDajanayugyayAnasaMkramaNasthAna- sthApitai: sumApitA | samantata: prAkArAzca tasyA nagaryA: saptaratnamayA: | teSAM ca saptaratna- mayAnAM prAkArANAM jAmbUnadasya suvarNasya khoDakazIrSANi pramANavantyupodgatAni | sarvasmiMzca khoDakazIrSe saptaratnamayo vRkSo jAto nAnAvicitrai ratnamayai: phalai: phalavAn | sarvatazca khoDakavRkSAdratnamayaM sUtraM dvitIyaM khoDakavRkSAntaramavasaktam | sarvAvatI ca sA nagarI sauvarNena kiGkiNIjAlena praticchannA | tasya ca kiGkiNIjAlasya vAteneritasya valgurmanojJo raJjanIya: zabdo nizcarati | tadyathApi nAma paJcAGgikasya tUryasya sametya saMgItyAM kuzalairgandharvai: saMpravAditasya valgurmanojJo raJjanIyo nirghoSo nizcarati, evameva tasya kiGkiNIjAlasya vAteritasya valgurmanojJo raJjanIyo nirghoSo nizcarati | tena ca zabdena te sattvA: krIDanti ramante paricArayanti | samantAcca tasyA nagaryA: parikhA vAriparipUrNA anusArivArivAhinyo vAriNo nAtizItasya nAtyuSNasya pUrNA: | tasmiMzca vAriNi nAva: saptAnAM ratnAnAM vicitrA darzanIyAsteSAmeva sattvAnAM pUrvakarmavipAkenAbhinirvRttA:, yAsu te sattvA abhiruhya krIDanti ramante paricArayanti | sarvaM ca tadvAri utpalapadmakumudapuNDarIkasaMchAditam, anyaizca abhi- jAtAbhijAtai: sugandhagandhibhi: puSpai: saMchAditam | nAsti sA kAcittrisAhasramahAsAhasre lokadhAtau puSpajAtiryA tatra nAsti | samantAcca tasyA nagaryA: paJcodyAnazatAni | sarvANi tAni saptaratnamayAni vicitrANi darzanIyAni | ekaikasmiMzcodyAne paJca paJca puSkariNIzatAni | kroza: kroza: pramANaM samantAttatpuSkariNInAm | sarvAsu tAsu puSkariNISu saptaratnamayAni vicitrANi darzanIyAni utpalapadmakumudapuNDarIkANi jAtAni, yaistadudakaM saMchAditam | sarvANi ca tAnyutpalapadmakumudapuNDarIkANi zakaTacakrapramANapariNAhAni sugandhAni nIlAni nIlavarNAni nIlanidarzanAni nIlanirbhAsAni, pItAni pItavarNAni pUtanidarzanAni pIta- nirbhAsAni, lohitAni lohitavarNAni lohitanidarzanAni lohitanirbhAsAni, avadAtAni avadAtavarNAnyavadAtanidarzanAnyavadAtanirbhAsAni | sarvAzca tA: puSkariNyo haMsasArasakAra @241 NDavakrauJcacakravAkopanikUjitA: | sarvANi ca tAnyudyAnAni amamAnyaparigrahANi, teSAmeva sattvAnAM pUrvakarmavipAkenAbhinirvRttAni, yathApi nAma dIrgharAtraM prajJApAramitAyAM caritavatAM buddhanetrIcitrIkArAnugatasugatazrutacittAnAM sattvAnAM dIrgharAtraM gambhIreSu dharmeSvadhimuktAnAm | tatra ca kulaputra gandhavatyAM nagaryAM madhyezRGgATakasya dharmodgatasya bodhisattvasya mahAsattvasya gRhaM yojanaM samantAt | saptAnAM ratnAnAM citraM darzanIyam | saptabhi: prAkArai: saptabhistAlapaGktibhiranu- parikSiptam | tasmiMzca gRhe catvAryudyAnAni gRhaparibhogopabhogaparibhogAya | nityapramuditaM ca nAmodyAnam | azokaM ca nAma zokavigataM ca nAma puSpacitraM ca nAmodyAnam | ekaikasmiMzco- dyAne'STAvaSTau puSkariNyo yaduta bhadrA ca nAma, bhadrottamA ca nAma, nandA ca nAma, nandottamA ca nAma, kSamA ca nAma, kSamottamA ca nAma, niyatA ca nAma, avivAhA ca nAma | tAsAM ca khalu puSkariNInAmekaM pArzvaM sauvarNamayaM dvitIyaM pArzvaM rUpyamayaM tRtIyaM pArzvaM vaidUryamayaM caturthaM pArzvaM sphaTikamayam | adhobhUmi: karketanamayI, suvarNavAlukAstIrNA | ekaikasyAM ca puSkariNyAmaSTAvaSTau sopAnAni nAnAvicitrai ratnamayai: sopAnaphalakai: pratimaNDitAni | sarvasmiMzca sopAnaphalakavivarAntare jAmbUnadasya suvarNasya kadalIvRkSo jAta: | sarvAzca tA: puSkariNyo nAnotpalapadmakumudapuNDarIkasaMchAditasalilA haMsasArasakAraNDavakrauJcacakra- vAkopakUjitA: | samantAcca tAsAM puSkariNInAM nAnA{1 ##W## nAnAvicitrA:.}citrA: puSpavRkSA jAtA: | teSAM puSpavRkSANAM vAteneritAni puSpANi puSkariNISu patanti | sarvAsu ca tAsu puSkariNISu candanagandhikaM vAri, varNopetaM rasopetaM sparzopetam | tatra ca dharmodgato bodhisattvo mahAsattva: saparivAro'STaSaSTayA sttrIsahasrai: sArdhaM paJcabhi: kAmaguNai: samarpita: samanvaGgIbhUta: krIDati ramate paricArayati | ye'pi tatra nagare anye sattvA vAstavyA:, striyazca puruSAzca, te'pi sarve nityapramuditA udyAneSu puSkariNISu ca paJcabhi: kAmaguNai: samarpitA: samanvaGgIbhUtA: krIDanti ramante paricArayanti | sa khalu punardharmodgato bodhisattvo mahAsattva: sArdhaM parivAreNa tAvatkAlaM krIDati ramate paricArayati, tatastrikAlaM prajJApAramitAM dezayati | ye'pi te sattvAstatra gandhavatyAM nagaryAM vAstavyA: te'pi madhyenagarazRGgATakasya dharmodgatasya bodhisattvasya mahAsattvasya AsanaM prajJapayanti, suvarNapAdakaM vA rUpya{2 ##W om.## rUpyapAdakaM....sphaTikapAdakaM vA.}pAdakaM vA vaidUryapAdakaM vA sphaTikapAdakaM vA, tUlikAstIrNaM vA, goNikAstIrNaM vA, upari garbholikaM vA, kAzikavastrapratyAstaraNaM vA ardhakrozamuccaistvena | upariSTAccAntarIkSe cailavitAnaM muktAvicitritaM samaM sahitA niratA: kimayaM saMsthita iti susaMsthitavicitra- vipAkatayA dhArayanti | samantAcca taM pRthivIpradezaM paJcavarNikai: kusubhairabhyavakiranti saMpravi- kiranti | nAnAgandhadhUpadhUpitaM ca taM pRthivIpradezaM kurvanti, yathApIdaM dharmAzayavizuddhyA tasya dharmodgatasya bodhisattvasya mahAsattvasya dharmagauraveNa ca | tatra dharmodgato bodhisattvo mahAsattvo niSaNNa: prajJApAramitAM dezayati | evaMrUpeNa kulaputra dharmagauraveNa dharmANAM saMnizrayatayA @242 zraddheyazraddadhAnatayA zraddhotpAdanena te sattvA dharmodgatasya bodhisattvasya mahAsattvasyAntikA- tprajJApAramitAM zRNvanti | tatra ca bahUni prANizatAni bahUni prANisahasrANi bahUni prANizatasahasrANi saMnipatitAni devamanuSyANAM zRNvanti | tato'nye keciduddizanti, kecitsvAdhyAyanti, kecillikhanti, kecidyonizomanasikAreNAnugacchanti | sarve ca te sattvA avinipAtadharmANo'vinivartanIyA anuttarAyA: samyaksaMbodhe: | tasya tvaM kulaputra dharmodgatasya bodhisattvasya mahAsattvasyAntikaM gaccha | tata: zroSyasi prajJApAramitAm | sa hi tava kulaputra dIrgharAtraM kalyANamitraM saMdarzaka: samAdApaka: samuttejaka: saMpraharSako'nuttarAyA: samyaksaM bodhe: | tenApi kulaputra pUrvamevaM prajJApAramitA paryeSitA, yathA tvametarhi paryeSase | gaccha tvaM kulaputra rAtriMdivamadhiSThitamanasikAramutpAdayamAno nacireNa prajJApAramitAM zroSyasi || atha khalu sadAprarudito bodhisattvo mahAsattva: idaM zrutvA tuSTa udagra Attamanaska: pramudita: prItisaumanasyajAto'bhUt | tadyathApi nAma puruSa: saviSeNa zalyena viddho nAnyaM manasikAramutpAdayati, api tu kadA nAmAhaM zalyahartAraM vaidyaM lapsye yo mamedaM zalyamuddhari- Syati, yo mAmito du:khAnmocayiSyatIti | evameva sadAprarudito bodhisattvo mahAsattva- stasmin samaye nAnyaM kaMciddharmaM manasi karoti, api tu kadA nAmAhaM taM kulaputraM drakSyAmi yo mAM prajJApAramitAM zrAvayiSyati, yanmama dharmaM zrutvA upalambhamanasikArA: prahAsyanta iti || atha khalu sadAprarudito bodhisattvo mahAsattvastasminneva pRthivIpradeze sthita: tasya dharmodgatasya bodhisattvasya mahAsattvasya prajJApAramitAM dezayata: zRNoti sma | zRNvaMzca sarvadharme- SvanizritasaMjJAmutpAdayati sma | tasyAnekAni samAdhimukhAnyAmukhIbhUtAnyabhUvan | tadyathA- sarvadharmasvabhAvavyavalokano nAma samAdhi: | sarvadharmasvabhAvAnupalabdhirnAma samAdhi: | sarvadharma- svabhAvajJAnanirgamo nAma samAdhi: | sarvadharmanirnAnAtvo nAma samAdhi: | sarvadharmanirvikAradarzI nAma samAdhi: | sarvadharmAvabhAsakaro nAma samAdhi: | sarvadharmatamopagato nAma samAdhi: | sarvadharma- jJAnavidhvaMsano nAma samAdhi: | sarvadharmavidhUnano nAma samAdhi: | sarvadharmAnupalabdhirnAma samAdhi: | kusumAbhikIrNo nAma samAdhi: | sarvadharmAtmabhAvAbhinirhAro nAma samAdhi: | mAyAvivarjito nAma samAdhi: | AdarzamaNDalapratibhAsanirhAro nAma samAdhi: | sarvasattvarutanirhAro nAma samAdhi: | rajopagato nAma samAdhi: | sarvasattvAbhipramodano nAma samAdhi: | sarvasattvarutakauzalyAnugato nAma samAdhi: | nAnArutapadavyaJjanAbhinirhAro nAma samAdhi: | astambhito nAma samAdhi: | prakRtyavyavahAro nAma samAdhi: | anAvaraNavimokSaprApto nAma samAdhi: | rAjopagato nAma samAdhi: | nAmaniruktipadavyaJjano nAma samAdhi: | sarvadharmavipazyano nAma samAdhi: | sarva- dharmaviSayApagato nAma samAdhi: | sarvadharmAnAvaraNakoTirnAma samAdhi: | gaganakalpo nAma samAdhi: | vajropamo nAma samAdhi: | AsannarUparAjo nAma samAdhi: | asapatnarAjo nAma samAdhi: | jayalabdho nAma samAdhi: | avivartyacakSurnAma samAdhi: | dharmadhAtuniyato nAma samAdhi: | dharmadhAtunirgato nAma samAdhi: | AzvAsadAtA nAma samAdhi: | siMhAbhigarjito @243 nAma samAdhi: | sarvasattvAbhibhavano nAma samAdhi: | vigatarajo nAma samAdhi: | asaMkliSTo nAma samAdhi: | padmavyUho nAma samAdhi: | kAGkSocchedano nAma samAdhi: | sarvasArAnugato nAma samAdhi: | sarvadharmAbhyudgato nAma samAdhi: | abhijJAbalavaizAradyaprApto nAma samAdhi: | sarvadharmanirvedhako nAma samAdhi: | sarvadharmavibhavamudrA nAma samAdhi: | sarvadharmavibhavasamudro nAma samAdhi: | sarvadharmanirvizeSadarzI nAma samAdhi: | sarvadRSTikRtagahanavivarjito nAma samAdhi: | tamopagato nAma samAdhi: | sarvadharmanimittApagato nAma samAdhi: | sarvasaGgavimukto nAma samAdhi: | sarvakausIdyApagato nAma samAdhi: | gambhIradharmaprabhAkaro nAma samAdhi: | merukalpo nAma samAdhi: | asaMhAryo nAma samAdhi: | mAramaNDalavidhvaMsanakaro nAma samAdhi: | trailokyAnabhiniviSTo nAma samAdhi: | razminirhAro nAma samAdhi: | tathAgatadarzano nAma samAdhi: | sarvatathAgatadarzI nAma samAdhi: | sa eSu samAdhiSu sthita: san dazadizi loke buddhAn bhagavata: pazyati sma aprameyAnasaMkhyeyAn imAmeva prajJApAramitAM prakAzayato bodhisattvebhyo mahAsattvebhya: | te ca tathAgatA: sAdhukAraM dadati sma, svAsanaM cAsya kurvanti sma | evaM cAvocan-asmAbhirapi kulaputra pUrvaM bodhisattvacaryAM caradbhirevameva prajJApAramitA parigaveSitA | parigaveSamANaizca ete eva samAdhaya: pratilabdhA:, ye tvayaitarhi pratilabdhA: | enAMzca samAdhIn pratilabhya gatiMgatA: saMvRttA:, prajJApAramitAyAmavini- vartanIyeSu buddhadharmeSu pratiSThitA: | te vayameteSAmeva samAdhInAM prakRtiM svabhAvaM vyavalokayantastaM dharmaM na samanupazyAmo ya: samApadyate vA vyuttiSThate vA, yo bodhAya caret, yo vA anuttarAM samyaksaMbodhimabhisaMbudhyeta | iyaM sA kulaputra prajJApAramitA, yA na kenaciddharmeNa manyamAnatA | amanyamAnatAsthitairasmAbhiriyamevaMrUpA kAyasya suvarNavarNatA pratilabdhA | dvAtriMzacca mahApuruSalakSaNAni | azItizcAnuvyaJjanAni | vyAmaprabhatA ca | acintyaM ca anuttaraM buddhajJAnaM buddhaprajJA, anuttarazca buddhasamAdhi:, sarvabuddhadharmaguNapAramitA ca anuprAptA yasyA guNapAramitAyA na zakyaM tathAgataireva tAvatpramANaM grahItuM paryanto vA nidarzayitum, kiM puna: zrAvakapratyekabuddhai: ? tasmAttarhi kulaputra eteSveva tvayA dharmeSu gauravamutpAdayitavyaM bhUyasyA mAtrayA arthikatayA chandikatayA ca | arthikasya hi kulaputra chandikasya ca na durlabhA bhavatyanuttarA samyaksaMbodhi: | kalyANamitreSu ca tvayA kulaputra tIvraM gauravamutpAda- yitavyam, prema ca karaNIyam, prasAdazca karaNIya: | kalyANamitraparigRhItA hi bodhisattvA mahAsattvA: kSiprameva anuttarAM samyaksaMbodhimabhisaMbudhyante || atha khalu sadAprarudito bodhisattvo mahAsattvastAMstathAgatAnetadavocat-ko'smAkaM kalyANamitramiti ? ta enametadavocan-dIrgharAtraM tvaM kulaputra dharmodgatena bodhisattvena mahA- sattvena anuttarAyAM samyaksaMbodhau paripAcita: parigRhItazca | prajJApAramitAyAmupAyakauzalye buddhadharmeSu ca zikSApita: | sa tava kulaputra parigrAhaka: kalyANamitraM ca | tattvayA kRtajJa- tayA kRtaveditayA ca satkRtya tatkRtaM dhArayitavyam | sacettvaM kulaputra dharmodgataM bodhisattvaM @244 mahAsattvamekaM vA kalpaM dvau vA kalpau trIn vA kalpAn kalpazataM vA kalpasahasraM vA kalpazatasahasraM vA tato vA uttare cailoNDukamiva zirasA parikarSe:, sarvasatvasukhopasthAnaM cAsyopasthApaye:, yAvantastrisAhasramahAsAhasre lokadhAtau rUpazabdagandharasasparzA:, tAna sarvAnupanAmaye: | evamapi tvayA kulaputra tasya kulaputrasya naiva kRtasya pratikRtaM bhavet | tatkasya heto: ? tasya hi kulaputra kulaputrasya anubhAvena tavaiSAmevaMrUpANAM samAdhInAM pratilambha: saMvRtta: | prajJApAramitopAyakauzalyazravazca prajJApAramitApratilambhazca saMvRtta: || atha khalu te tathAgatA: sadApraruditaM bodhisattvaM mahAsattvaM samAzvAsya antarhitA abhUvan | sa ca kulaputrastebhya: samAdhibhyo vyudasthAt | vyutthitasya cAsya etadabhUt- kutaste tathAgatA:, kva vA te tathAgatA iti | sa tAMstathAgatAnapazyan mahatImutkaNThA paritasanaM cApanna: | tasyaitadabhUt-Aryo dharmodgato bodhisattvo mahAsattvo dhAraNIpratilabdha: paJcAbhijJa: pUrvajinakRtAdhikAra: mama saMparigrAhaka: kalyANamitraM ca | dIrgharAtraM ca mama tenArtha: kRta: | yannvahametamarthaM dharmodgataM bodhisattvaM mahAsattvamabhigamyopasaMkramya paripRccheyam- kutaste tathAgatA AgatA:, kva vA te tathAgatA gatA iti || atha khalu sadAprarudito bodhisattvo mahAsattvo dharmodgate bodhisattve mahAsattve prema ca prasAdaM ca citrIkAraM ca gauravaM ca upasthApayati | upasthApya evaM prAcintayat-kiya- drUpayA nu khalvahaM satkriyayA taM dharmodgataM bodhisattvaM mahAsattvamupasaMkrAmeyam ? daridrazcAsmi | na ca me kiMcittathArUpaM vastraM vA ratnaM vA suvarNaM vA maNayo vA muktA vA vaidUryaM vA zaGkha- zilA vA pravAlaM vA rajataM vA puSpaM vA dhUpo vA gandho vA mAlyaM vA vilepanaM vA cUrNaM vA cIvaraM vA chatraM vA dhvajaM vA ghaNTA vA patAkA vA saMvidyate | kenAhaM dharmodgataM bodhisattvaM mahAsattvaM satkuryAM gurukuryAm ? na ca mamaitatpratirUpaM bhavet, yadahamevameva dharmodgataM bodhisattvaM mahAsattvamupasaMkrAmeyam | daridrazcAsmi | na ca me prItirvA prAmodyaM votpadyate || atha khalu sadAprarudito bodhisattvo mahAsattva evaMrUpairguNairgauravamanasikArairgacchana anupUrveNa anyataraM nagaramanuprApto'bhUt | tatra tasyAntarApaNamadhyagatasya etadabhUt-yannvaha- mimamAtmabhAvaM vikrIya tena mUlyena dharmodgatasya bodhisattvasya mahAsattvasya satkAraM kuryAm | dIrgharAtraM hi mamAtmabhAvasahasrANi bhagnAni kSINAni niruddhAni vikrItAni | puna: puna- raparimANe saMsAre aparimANAni ca nirayadu:khAni mayA kAmaheto: kAmanidAnamanubhUtAni | na punarevaMrUpANAM dharmANAM kRtaza evaMrUpANAM vA sattvAnAM satkArAyeti | atha khalu sadAprarudito bodhisattvo mahAsattvo'ntarApaNamadhyagata: zabdamanuzrAvayAmAsa, ghoSamudIrayati sma-ka: puruSeNArthika:, ka: puruSeNArthika:, ka: puruSaM kretumicchatIti || atha khalu mArasya pApIyasa etadabhUt-ayaM sadAprarudito bodhisattvo mahAsattvo dharmakAmatayA yadyAtmAnaM vikrIya dharmodgatasya bodhisattvasya mahAsattvasya satkAraM kariSyati, @245 prajJApAramitAmupAyakauzalyaM ca pariprakSyati-kathaM bodhisattvo mahAsattva: prajJApAramitAyAM caran kSipramanuttarAyAM samyaksaMbodhau pariniSpatsyate iti, tadA zrutasAgaratAM cAnuprApsyati, adhRSyazca bhaviSyati mAreNa vA mArakAyikAbhirvA devatAbhi:, sarvaguNapAramitAM cAnuprApsyati | tatra ca bahUnAM sattvAnAmarthaM kariSyati | tAMzca mama viSayAdatikrAmayiSyati anyAMzca anuttarAM samyaksaMbodhimabhisaMbudhya | yannvahamasyAntarAyaM kuryAmiti || atha khalu mAra: pApIyAMstAn brAhmaNagRhapatikAMstathA pratyutthApayAmAsa, yathA te taM ghoSaM nAzrauSu: sadApraruditasya bodhisattvasya mahAsattvasya-ka: puruSeNArthika:, ka: puruSeNA- rthika:, ka: puruSaM kretumicchatIti | atha khalu sadAprarudito bodhisattvo mahAsattvo yadA Atmana: krAyakaM na labhate, tadA ekAntaM gatvA prArodit, azrUNi prAvartayat | evaM cAvo- cat-aho batAsmAkaM durlabdhA lAbhA:, ye vayamAtmabhAvasyApi krAyakaM na labhAmahe-yadvaya- mAtmabhAvaM vikrIya dharmodgataM bodhisattvaM mahAsattvaM satkuryAmeti || atha khalu zakrasya devAnAmindrasyaitadabhUt-yannvahaM sadApraruditaM bodhisattvaM mahAsattvaM tulayeyam-kiM nvayaM sadAprarudito bodhisattvo mahAsattvo'dhyAzayapratipanna AtmabhAvaparityAgaM prati dharmakAmatayA, uta neti | atha khalu zakro devAnAmindro mANavakaveSamabhinirmAya yena sadAprarudito bodhisattvo mahAsattva:, tenopasaMkrAmati sma | upasaMkramya sadApraruditaM bodhi- sattvaM mahAsattvametadavocat-kiM tvaM kulaputra dInadInamanA utkaNThitamAnaso'zrUNi pravartaya- mAna: sthita: ? sadApraruditastamevamAha-ahaM mANavaka AtmAnaM vikretukAma: | asya cAtma- bhAvasya krAyakaM na labhe | taM mANavakarUpI zakra Aha-kasya punastvaM kulaputra arthAya AtmAnaM vikretukAma: ? sadApraruditastamAha-ahaM mANavaka dharmakAmatayA imamAtmAnaM vikrIya dharmapUjAM kartukAma:, AryaM dharmodgataM bodhisattvaM mahAsattvaM satkartukAma: | so'hamasyAtmabhAvasya krAyakaM na labhe | tasya me etadabhUt-aho batAhamatyalpapuNya:, yo'hamasyAtmabhAvasyApi krAyakaM na labhe, yena taM vikrIya prajJApAramitAyA: pUjAM kuryAm, AryaM ca dharmodgataM bodhi- sattvaM mahAsattvaM satkuryAmiti | atha khalu mANavaka: sadApraruditaM bodhisattvaM mahAsattvametada- vocat-na khalu mama kulaputra puruSeNa kRtyam | api tu khalu puna: piturbhe yajJo yaSTavya: | tatra me puruSasya hRdayena kRtyam, lohitena ca asthimajjayA ca | taddAsyasi tvaM krayeNa ? atha khalu sadApraruditasya bodhisattvasya mahAsattvasyaitadabhUt-lAbhA me paramasulabdhA:, pariniSpannaM cAtmabhAvaM jAne prajJApAramitopAyakauzalye buddhadharmeSu ca, yanmayAyaM mANavaka: krAyako labdha: hRdayasya rudhirasya ca asthimajjAyAzceti | sa hRSTacitta: kalyacitta: pramuditacittastaM mANavakametadavocat-dAsyAmi mANavaka yena yenaiva te ita AtmabhAvAdartha: | sa tametada- vocat-kiM te kulaputra mUlyaM dadAmi ? sa tametadavocat-yatte mANavaka parityaktam, taddehIti | atha khalu sadAprarudito bodhisattvo mahAsattvastIkSNaM zastraM gRhItvA dakSiNaM bAhuM vidbhvA lohitaM ni:srAvayati sma | dakSiNaM coruM vidbhvA nirmAsaM kRtvA asthi bhettuM kuDyamUla- @246 mupasaMkrAmati sma | atha khalu anyatarA zreSThidArikA upariSTAtprAsAdatalagatAbhUt | sA adrAkSItsadApraruditaM bodhisattvaM mahAsattvaM bAhuM viddhvA rudhiraM ni:srAvya UruM nirmAsaM kRtvA asthi bhettuM kuDyamUlamupasaMkrAntam | tasyA etadabhUt-kiM nu khalvayaM kulaputra AtmanaivAtmana: IdRzIM kAraNAM kArayati ? yannvahamenaM kulaputramupasaMkramya paripRccheyam | atha khalu sA zreSThidArikA yena sadAprarudito bodhisattvo mahAsattvastenopasaMkrAntA | upasaMkramya sadApraru- ditaM bodhisattvaM mahAsattvametadavocat-kiM nu khalu tvaM kulaputra evaMrUpAmAtmana: prANahAriNIM kAraNAM kArayasi ? kiM cAnena rudhireNa kariSyasi tvamasthimajjAbhyAM ca ? sadAprarudita Aha-asya dArike mANavakasyAntike idaM vikrIya prajJApAramitAM pUjayiSyAmi, AryaM ca dharmodgataM bodhisattvaM mahAsattvaM satkariSyAmi || atha khalu sA zreSThidArikA sadApraruditaM bodhisattvaM mahAsattvatadavocat-kA punaste kulaputra tato guNajAtirniSpatsyate guNavizeSo vA, yattvamAtmano hRdayaM rudhiraM cAsthimajjAnaM ca vikrIya taM kulaputraM satkartukAma: ? sa tAM dArikAmetadavocat-sa dArike kulaputro'smAkaM prajJApAramitAmupAyakauzalyaM copadekSyati | tatra ca vayaM zikSiSyAmahe | tatra vayaM zikSamANA: sarvasattvAnAM pratizaraNaM bhaviSyAma: | anuttarAM samyaksaMbodhimabhisaMbudhya suvarNavarNaM ca kAyaM pratilapsyAmahe | dvAtriMzacca mahApuruSalakSaNAni azItiM cAnuvyaJjanAni vyAmaprabhatAM ca anantarazmitAM ca mahAmaitrIM ca mahAkaruNAM ca mahAmuditAM ca mahopekSAM ca | catvAri vaizAradyAni pratilapsyAmahe, catasrazca pratisaMvida: pratilapsyAmahe, aSTAdaza ca AveNika- buddhadharmAn pratilapsyAmahe, paJca ca abhijJA:, acintyAM ca zIlavizuddhim, acintyAM ca samAdhivizuddhim, acintyAM ca prajJAvizuddhim, daza ca tathAgatabalAni pratilapsyAmahe | anuttaraM ca buddhajJAnamabhisaMbhotsyAmahe | anuttaraM ca dharmaratnaM pratilapsyAmahe, yena ca sarvasattvAnAM saMvibhAgaM kariSyAma iti || atha khalu sA zreSThidArikA sadApraruditaM bodhisattvaM mahAsattvametadavocat-AzcaryaM kulaputra yAvadudArA: praNItAzcAmI tvayA dharmA: parikIrtitA: | ekaikasyApi tAvatkulaputra evaMrUpasya dharmasyArthAya gaGgAnadIvAlukopamAnapi kalpAnAtmabhAvA: parityaktavyA bhaveyu:, prAgeva bahUnAmarthAya eka: | tathodArA: praNItAzcAmI tvayA dharmA: parikIrtitA:, yathA mamApyete rocante kSamante ca | api nu khalu puna: kulaputra yena yenaivArthena te kRtyam, tattatte dAsyAmi suvarNaM vA maNIn vA muktAM vA rajataM vA vaidUryaM vA musAragalvaM vA lohitArkaM vA sphATikaM vA puSpaM vA dhUpaM vA gandhaM vA mAlyaM vA vilepanaM vA cUrNaM vA vastraM vA chatraM vA dhvajaM vA ghaNTAM vA patAkAM vA dIpaM vA | tena tvaM taM dharmodgataM bodhisattvaM mahAsattvaM satkariSyasi | mA ca Atmana imAmevaMrUpAM kAraNAM kArSI: | vayamapi tvayaiva sArdhaM gamiSyAma:, yenAryo dharmodgato bodhisattvo mahAsattva: | vayamapi tvayaiva sArdhaM kuzalamUlAnyavaropayiSyAma:, yaduta eSAmevaMrUpANAM dharmANAM pratilambhAyeti || @247 atha khalu zakro devAnAmindro mANavakaveSamantardhApayitvA svakenAtmabhAvena sadApraru- ditasya bodhisattvasya mahAsattvasya purato'sthAt, idaM cAvocat-sAdhu sAdhu kulaputra, yasya te iyamevaMrUpA dRDhasamAdAnatA | evaMrUpayA ca dharmArthikatayA pUrvakairapi tathAgatairarhadbhi: samyaksaMbuddhai: pUrvaM bodhisattvacaryAM caradbhi: prajJApAramitAmupAyakauzalyaM ca paripRcchadbhiranuttarA ca samyaksaMbodhirabhisaMbuddhA, dharmaratnaM ca pratilabdham | tanna mama kulaputra hRdayena kAryam, na rudhireNa, nAsthimajjAbhyAm, api tu khalu punarahaM tvAmeva mImAMsitukAma ihAgata: | vRNISva kulaputra varam | kiyadrUpaM te varaM dAsyAmIti ? sa tamAha-anuttarAn me zakra buddhadharmAn dehIti | devendra Aha-na mamAtra kulaputra viSaye viSayitA | buddhAnAM punarbhagavatAmatra viSaye viSayitA | anyaM varaM vRNISveti | sadAprarudita Aha-alpotsukastvaM devendra bhava atra sthAne mamAtmabhAvaparipUrimupAdAya | svayamevAhamatra devendra satyAdhiSThAnaM kariSyAmi | yenAhaM satyena avinivartanIyo'nuttarAyA: samyaksaMbodhervyAkRtastathAgatairarhadbhi: samyaksaMbuddhai:, jJAtazcAsmyazAThyenAdhyAzayena, tena devendra satyena satyavacanena mama yathA- paurANo'yamAtmabhAvo bhavatu | atha khalu tatkSaNaM tallavaM tanmuhUrtaM sadApraruditasya bodhisattvasya mahAsattvasya buddhAnubhAvena AzayaparizuddhyA ca yathApaurANo'sya kAya: saMsthito'bhUt, arogo nirupadravazca | atha khalu zakro devAnAmindro mArazca pApIyAn niSpratibhAna: sadApraruditasya bodhisattvasya mahAsattvasyottare pratibhAnamapratipadyamAnastatraivAntarhito'bhUt || atha khalu sA zreSThidArikA sadApraruditaM bodhisattvaM mahAsattvametadavocat-ehi tvaM kulaputra | yenAsmAkaM nivezanam, tenopasaMkrAma | ahaM te mAtApitR#NAmantikAttaddhanaM dApayiSyAmi, yena tvaM tAM prajJApAramitAM pUjayiSyasi, taM cAryaM dharmodgataM bodhisattvaM mahAsattvaM satkariSyasi, yaduta dharmakAmatayA | atha khalu sadAprarudito bodhisattvo mahAsattva: sArdhaM tayA zreSThadArikayA yenAsyA: svakaM nivezanaM tenopasaMkrAmati sma | upasaMkramya dvAramUle'sthAt || atha khalu sA zreSThidArikA svakaM nivezanaM pravizya svAM mAtaraM pitaraM caitadavocat- amba tAta dadbhvaM prabhUtaM hiraNyaM suvarNaM ratnAni maNIn vastrANi puSpadhUpagandhamAlyavilepana- cUrNacIvaracchatradhvajaghaNTApatAkA: | nAnAvidhAzca divyA vAdyaprakRtIrutsRjata, mAmapi sArdha- mebhi:paJcabhirdArikAzatairyA mamopasthAyikA yuSmabhireva dattA: | gamiSyAmyahamapi sadApraruditena bodhisattvena mahAsattvena sArdhaM dharmodgatasya bodhisattvasya mahAsattvasyAntikaM tasya pUjArthaM ca | so'smAkaM dharmaM dezayiSyati | tena vayaM buddhadharmAn pratilapsyAmahe | atha khalu tau tasyA dArikAyA mAtApitarau tAM dArikAmetadavocatAm-ka: punareSa dArike sadAprarudito nAma bodhisattvo mahAsattva:, kva vA sa etarhi tiSThati ? dArikA Aha-eSa kulaputro'smAkameva nivezanadvAramUle'vasthita: | eSa ca kulaputro'dhyAzayena anuttarAM samyaksaMbodhimabhisaMbodbhuM saMprasthita:, yaduta sarvasattvAnaparimANata: saMsAradu:khAnmocayitukAma:, sarvadharmakAmatayAtmAnaM @248 vikrIya prajJApAramitAM pUjayitukAma:, AryaM ca dharmodgataM bodhisattvaM mahAsattvaM satkartukAma: | tasya cAtmabhAvasya kaMcitkrAyakaM na labhate | alabhamAna: san du:khito durmanA: pradhyAyan dInamanA azrUNi pravartayamAna: sthita: | sa zakreNa devAnAmindreNa mANavakarUpamabhi- nirmAyokta:-kiM tvaM kulaputra du:khI durmanA: pradhyAyan dInamAnaso'zrUNi pravartayamAna: sthita iti ? sa tamAha-AtmAnaM vikretukAmo'ham | tasya ca krAyakaM na labhe | mANavakarUpI zakrastamAha-kasya punastvaM kulaputra arthAyAtmAnaM vikretukAma: ? sadApraruditenokta:-prajJA- pAramitAM pUjayiSyAmi, AryaM ca dharmodgataM bodhisattvaM mahAsattvaM satkariSyAmi yaduta dharma- kAmatayA | tatra pratibaddhAzca me buddhadharmA iti | mANavakarUpI zakrastamAha-na mama kulaputra tvayArtha: | api tu khalu puna: piturme yajJo bhaviSyati | tatra me puruSasya hRdayena rudhireNa asthimajjAbhyAM ca kRtyamiti | tata eSa kulaputro'viSaNNamAnasa Aha-dAsyAmIti | sa tIkSNaM zastraM gRhItvA Atmano bAhuM viddhvA lohitaM ni:srAvya UruM ca nirmAsaM kRtvA asthi bhettuM kuDyamUlamupasaMkrAnta: ekAnte sthitvA asthi bhittvA majjAnaM ca dAsyAmIti | ahaM cainaM kulaputramupariSTAtprAsAdatalagatA kSaradrudhiramadrAkSam | tasyA mamaitadabhUt-kiM nu khalvayaM puruSa AtmanaivAtmana evaMrUpAM kAraNAM kArayatIti ? tamenamahamupasaMkramyaivamavocam-kimarthaM tvayA kulaputra AtmanaivAtmana evaM kSaradrudhiraM zarIraM vikRtaM kRtam ? tata eSa mAmevamAha- asya dArike mANavakasya lohitaM hRdayamasthi majjAnaM ca dAsyAmIti | tatkasya heto: ? na mamAnyatkiMciddhanaM saMvidyate | daridro'smIti | tamenamahamevamavocam-kiM punastvaM tena dhanena kariSyasIti ? sa eSa mAmetadavocat-prajJApAramitAM pUjayiSyAmi, taM cAryaM dharmodgataM bodhisattvaM mahAsattvaM satkariSyAmi yaduta dharmakAmatayeti | tamenamahamevamavocam-kA punaste kulaputra tato guNajAtirbhaviSyati guNavizeSo veti ? tata: so'cintyAn me buddhaguNAn varNayati saMprakAzayati, aprameyAMzca buddhadharmAn-eSAmevaMvUpANAM buddhadharmANAM me tata Agamo bhaviSyatIti | tasya me mahattaraM prItiprAmodyamutpannaM tAnacintyAn buddhaguNAn zrutvA | evaM ca me'bhUt-AzcaryaM yAvadduSkarakArakazcAyaM kulaputro'tIva dharmakAmazca, yo'yamevaMrUpamAtmana: zarIrasya pIDAsthAnamutsahate | ayaM hi nAma kulaputro dharmakAmatayA AtmAnaM parityajati | kasmAdasmAbhirdharmo na pUjayitavya: ? evaMrUpeSu ca sthAneSu praNidhAnaM na kartavyaM syAt, yeSAmasmAkaM prabhUtA vipulAzca bhogA: saMvidyante iti | sAhamenaM kulaputrametadavocam-mA mA tvaM kulaputra imAmevaMrUpAmAtmana: prANahAriNIM kAraNAM kArSI: | ahaM te prabhUtaprabhUtaM dhanamanu- pradApayiSyAmi yena tavArtha: | tena tvaM tamAryaM dharmodgataM bodhisattvaM mahAsattvaM satkariSyasi gurukariSyasi | ahamapi tvayaiva sArdhaM yena dharmodgato bodhisattvo mahAsattva: tenopasaMkrami- SyAmi | ahamapi tasya kulaputrasya pUjAM kariSyAmi | vayamapyevaMrUpAn dharmAnniSpAdayiSyAmo yaduta anuttarAn buddhadharmAn ye tvayA parikIrtitA iti | tanmAmamba tAta anujAnIta | prabhUtaprabhUtaM ca me dhanaskandhaM dadbhvam, yenAhametenaiva kulaputreNa sArdhaM gatvA AryaM dharmodgataM bodhisattvaM mahAsattvaM pUjayiSyAmi || @249 atha khalu tau tasyA dArikAyA mAtApitarau tAM dArikAmetadavocatAm-AzcaryaM yAvadduSkaraM ca tvametasya kulaputrasya sthAnamAcakSe | ekAMzenaiva te dharmA acintyA:, sarvaloka- viziSTA: sarvasattvasukhAvahAzca, yeSAmeSa kRtaza: kulaputro duSkaraM sthAnamevamutsahate | anujAnIva AvAM tvAM dArike | AvayorapyavakAzaM kuru, yadAvAmapi gacchAvastvayaiva sArdhaM taM dharmodgataM bodhisattvaM mahAsattvaM draSTuM vandituM paryupAsituM pUjayituM ca || atha khalu sA zreSThidArikA dharmodgatasya bodhisattvasya mahAsattvasya pUjArthaM satkArArthaM ca prasthitAM svAM mAtaraM pitaraM ca viditvA etadavocat amba tAta evaM kuruta, yathA vadata | nAhaM kasyacitkuzalapakSasyAntarAyaM karomi | ityuktvA evaM sA zreSThidArikA dharmodgatasya bodhisattvasya mahAsattvasya pUjArthaM satkArArthaM ca prasthitA babhUva || atha khalu sA zreSThidArikA paJca rathazatAnyalaMkArayAmAsa | tAni ca paJca dArikA- zatAnyalaMkArayAmAsa | alaMkRtya nAnAvarNAni vicitrANi puSpANi gRhItvA nAnAraGgANi vastrANi puSpadhUpagandhamA- lyavilepanacUrNacIvaracchatradhvajagha- NTApatAkAzca gRhItvA nAnAratnAni ca vicitrANi nAnAratnamayAni ca vicitrANi puSpANi gRhItvA prabhUtaprabhUtaM khAdanIyaM bhojanIyaM svAdanIyaM ca gRhItvA ekaM rathaM sadApraruditena bodhisattvena mahAsattvena sArdhamabhiruhya tai: paJcabhI rathazatai: paJcadArikAzatAbhirUDhai: parivRtA puraskRtA mahatA ca parivAreNa mAtApitRpUrvaMgamA yena pUrvA dik tena prakrAntA | anupUrveNa ca gacchan sadAprarudito bodhisattvo mahAsattvo'drAkSIddUrAdeva tAM gandhavatIM nagarIM saptAnAM ratnAnAM citrAM darzanIyAM saptabhi: prAkArai: saptaratnamayairanuparikSiptAM saptabhistoraNai: saptabhi: parikhAbhi: saptabhistAlapaGktibhiranu- parikSiptAM dvAdaza yojanAni vistAreNa dvAdaza yojanAnyAyAmena RddhAM sphItAM ca kSemAM ca subhikSAM ca AkIrNabahujanamanuSyAM ca paJcabhirantarApaNavIthIzatairAlekhyavicitracitrasa- dRzai- rdarzanIyairnirviddhAM masamairanutpIDajanayugyayAnasaMkramaNasthAnasthApitai: sumApitAM ca | madhye ca nagarazRGgATakasya adrAkSIddharmodgataM bodhisattvaM mahAsattvaM dharmAsanagatamanekazatayA parSadA anekasahasrayA anekazatasahasrayA parSadA parivRtaM puraskRtaM dharmaM dezayantam | sahadarzanenaiva ca tasya evaMrUpaM sukhaM saMpratilabhate sma tadyathApi nAma prathamadhyAnasamApanno bhikSurekAgreNa manasikAreNa | dRSTvA cAsya etadabhUt-na mama pratirUpametadbhavet, yadahaM rathagata eva dharmodgataM bodhisattvaM mahAsattvamupasaMkrAmeyam | yannvahaM rathAdavatareyam | sa tato rathAdavAtarat | tAnyapi paJca dArikAzatAni zreSThidArikayA saha rathebhyo'vateru: | atha khalu sadAprarudito bodhisattvo mahAsattva: zreSThidArikApUrvaMgamai: paJcabhirdArikAzatai: parivRta: puraskRto'parimANa- pUjAvyUhena yena dharmodgato bodhisattvo mahAsattva: tenopasaMkrAmati sma || tena khalu puna: samayena dharmodgatena bodhisattvena mahAsattvena prajJApAramitAyA: kRtaza: saptaratnamayaM kUTAgAraM kAritamabhUt lohitacandanAlaMkRtaM muktAjAlaparikSiptam | caturSu kUTAgArakoNeSu maNiratnAni sthApitAni, yAni pradIpakRtyaM kurvanti sma | catasrazca dhUpaghaTikA @250 rUpyamayyazcaturdizamavasaktA:, yatra zuddhaM kRSNAguru dhUpyate sma yaduta prajJApAramitAyA: pUjArtham | tasya ca kUTAgArasya madhye saptaratnamaya: paryaGka: prajJapto'bhUt | caturNAM ratnAnAM peDA kRtA, yatra prajJApAramitA prakSiptA suvarNapaTTeSu likhitA vilInena vaidUryeNa | tacca kUTAgAraM nanAcitrapaTTadAmabhi: pralambamAnairalaMkRtamabhUt || atha khalu sadAprarudito bodhisattvo mahAsattva: sArdhaM zreSThidArikApUrvagamai: paJca- dArikAzatai: taM kUTAgAramadrAkSIdaparimANena pUjAvyUhena pratimaNDitam | anekAni ca tatra devatAsahasrANyadrAkSIt, zakraM ca devAnAmindraM divyairmAndAravapuSpairdivyaizcandanacUrNairdivyaizca suvarNacUrNairdivyaizca rUpyacUrNaistaM kUTAgAramavakirantamabhyavakirantamabhiprakirantam | divyAni ca vAdyAnyazrauSIt | dRSTvA zrutvA ca sadAprarudito bodhisattvo mahAsattva: zakraM devAnA- mindrametadavocat-kimarthaM tvaM devendra anekairdevatAsahasrai: sArdhamidaM ratnamayaM kUTAgAraM divyai- rmAndAravai: puSpairdivyaizcandanacUrNairdivyai: suvarNacUrNairdivyaizca rUpyacUrNairavakirasi abhyavakirasi abhiprakirasi ? imAni ca divyAni vAdyAni devairUparyantarIkSe pravAditAni ? evamukte zakro devAnAmindra: sadApraruditaM bodhisattvaM mahAsattvametadavocat-na tvaM kulaputra jAnISe ? eSA hi sA prajJApAramitA bodhisattvAnAM mahAsattvAnAM mAtA pariNAyikA, yatra zikSamANA bodhisattvA mahAsattvA: sarvaguNapAramitAnugatAn sarvabuddhadharmAn sarvAkArajJatAM ca kSipramanu- prApnuvantIti | evamukte sadAprarudito bodhisattvo mahAsattva: zakraM devAnAmindrametadavocat- kvAsau kauzika prajJApAramitA, yA bodhisattvAnAM mahAsattvAnAM mAtA pariNAyikA ? zakra Aha-eSA kulaputra asya kUTAgArasya madhye suvarNapaTTeSu vilInena vaidUryeNa likhitvA AryeNa dharmodgatena bodhisattvena mahAsattvena saptabhirmudrAbhirmudrayitvA sthApitA | sA na sukarA asmAbhistava darzayitum | atha khalu sadAprarudito bodhisattvo mahAsattva: sArdhaM zreSThidArikApramukhai: paJcabhirdArikAzatai: samagrIbhUtai:, yAnyanena puSpANi gRhItAni mAlyadAmAni ca vastraratnAni ca dhUpagandhamAlyavilepanacUrNacIvaracchatradhvaja- ghaNTApatAkAzca suvarNarUpyamayAni ca puSpANi, tai: prajJApAramitAyA: pUjAmakArSu:, anyatarAnyataraM ca tata: pratyaMzaM sthApayAmAsu: yaduta dharmodgatasya bodhisattvasya mahAsattvasya satkArAya || atha khalu sadAprarudito bodhisattvo mahAsattvastAni ca zreSThidArikApramukhAni paJca dArikAzatAni puSpadhUpamAlyavilepanacUrNa- cIvaracchattradhvajaghaNTApatAkabhi: suvarNarUpyamayaizca puSpairdivyaizca vAdyai: prajJApAramitAM pUrvaM pUjayitvA yena dharmodgato bodhisattvo mahAsattvastenopa- saMkramya dharmodgataM bodhisattvaM mahAsattvaM puSpadhUpagandhamAlyavilepanacUrNacIvaraccha- tradhvajaghaNTA- patAkAbhizcandanacUrNai: suvarNarUpyamayaizca puSpairavAkiran abhyavAkiran abhiprAkiran, divyAni ca vAdyAni saMpravAdayati sma dharmapUjAmevopAdAya || atha khalu tAni puSpANi dharmodgatasya bodhisattvasya mahAsattvasyopariSTAnmUrdhni puSpakUTAgAraM prAtiSThan | tAni ca nAnAvarNAni puSpANi suvarNarUpyamayAni ca puSpANi @251 vihAyasi vitAnamiva sthitAni | tAnyapi cIvarANi vastraratnAni ca antarIkSe nAnAratna- mayo'bhramaNDapa iva saMsthito'bhUt | adrAkSItkhalu sadAprarudito bodhisattvo mahAsattvastAni ca paJca dArikAzatAni zreSThidArikApramukhAni dharmodgatasya bodhisattvasya mahAsattvasyedamevaMrUpa- mRddhiprAtihAryam | dRSTvA ca punareSAmetadabhUt-AzcaryaM yAvanmaharddhikazcAyaM dharmodgato bodhisattvo mahAsattvo yAvanmahAnubhAvo yAvanmahaujaska: | bodhisattvacaryAmeva tAvaccarato'sya kulaputrasyaivaM- rUpA RddhivikurvaNA, kiM punaryadAyamanuttarAM samyaksaMbodhimabhisaMbuddho bhaviSyatIti || atha khalu tAni zreSThidArikApUrvaMgamAni paJca dArikAzatAni dharmodgate bodhisattve mahAsattve spRhAmutpAdya sarvAstA: samagrIbhUtA adhyAzayena anuttarAyAM samyaksaMbodhau citta- mutpAdayAmAsu:, evaM cAvocan-anena vayaM kuzalamUlena anAgate'dhvani tathAgatA arhanta: samyaksaMbuddhA bhavema | bodhisattvacaryAM ca vayaM carantya eteSAmeva dharmANAM lAbhinyo bhavema, yeSAM dharmANAmayaM dharmodgato bodhisattvo mahAsattvo lAbhI | evameva ca prajJApAramitAM satkuryAma gurukuryAm, yathAyaM dharmodgato bodhisattvo mahAsattva: satkaroti gurukaroti | bahujanasya ca saMprakAzayema yathAyaM dharmodgato bodhisattvo mahAsattva: saMprakAzayati | evameva ca prajJApAra- mitayA upAyakauzalyena ca samanvAgatA bhavema | pariniSpadyemahi ca yathAyaM dharmodgato bodhisattvo mahAsattva: prajJApAramitayA upAyakauzalyena ca samanvAgata: pariniSpannazca || atha khalu sadAprarudito bodhisattvo mahAsattvastAni ca zreSThidArikApramukhAni paJca dArikAzatAni prajJApAramitAM pUjayitvA dharmodgataM ca bodhisattvaM mahAsattvaM satkRtya dharmodgatasya bodhisattvasya mahAsattvasya pAdau zirasAbhivandya ekAnte sagauravA: sapratIkSA: prAJjalIn kRtvAtiSThan | ekAnte sthitazca sadAprarudito bodhisattvo mahAsattvo dharmodgataM bodhisattvaM mahAsattvametadavocat-ihAhaM kulaputra prajJApAramitAM gaveSamANo'raNyagato nirghoSamazrauSam- gaccha kulaputra pUrvAM dizam | tata: prajJApAramitAM zroSyasIti | so'haM samyak taM nirghoSaM zrutvA yena pUrvA dik tena saMprasthita: | tasya me etadabhUt-samyak ca mayA nirghoSa: zruta: | na ca mayA sa nirghoSa: paripRSTa:-kiyaddUraM mayA gantavyam, kasya vA antikAtprajJApAramitAM zroSyAmi lapsye veti | tasya me mahaddaurmanasyamabhUt | so'haM tena daurmanasyena mahatImutkaNThAM paritapanaM cApanno'bhUvam | tasminneva pRthivIpradeze saptarAtriMdivAnyatinAmayAmi utkaNThita: | nAhArasamudAcAramutpAdayAmi | api tu prajJApAramitAmeva manasi karomi-kiyaddUraM mayA gantavyam, kuto vA prajJApAramitAM lapsye zravaNAya ? na ca mayA sa nirghoSa: paripRSTa iti | tato me tathAgatavigraha: purata: prAdurbhUta: | sa mAmevamAha-gaccha kulaputra ita: paJcabhi- ryojanazatairanupUrveNa gandhavatI nAma nagarI | tatra drakSyasi dharmodgataM bodhisattvaM mahAsattvaM prajJApAramitAM dezayantaM prakAzayantamiti | tato'haM mahatodAreNa prItiprAmodyena samanvAgata: | so'haM tenaiva mahatodAreNa prItiprAmodyena sphuTastata: pRthivIpradezAnna calita:, tava ca prajJApAramitAM dezayata: zRNomi | tasya me-zRNvato bahUni samAdhimukhAni prAdurbhUtAni | @252 tatra sthitaM mAM dazadiglokadhAtusthitA buddhA bhagavanta: samAzvAsayanti, sAdhukAraM ca dadati- sAdhu sAdhu kulaputra, ete samAdhaya: prajJApAramitAnirjAtA:, yatra sthitairasmAbhi: sarvabuddhadharmA: pariniSpAditA iti | te mAM tathAgatA: sAdhu ca suSThu ca saMdarzya samAdApya samuttejya saMpraharSya antarhitA: | ahaM ca tata: samAdhervyutthita: | tasya me etadabhUt-kuto nu te tathAgatA AgatA:, kva vA te tathAgatA gatA iti ? tasya ca me etadabhUt-Aryo dharmodgato bodhisattvo mahAsattvo dhAraNIpratilabdha: paJcAbhijJa: pUrvajinAkRtAdhikAro'varopitakuzalamUla:, prajJApAramitAyAM upAyakauzalye ca suzikSita: | sa me enamarthaM yathAvadvicariSyati, yataste tathAgatA AgatA yatra vA te tathAgatA gatA iti | so'haM tasya tathAgatavigrahasya nirghoSaM zrutvA yathAnuziSTaM yena pUrvA dik tena saMprasthita: | AgacchaMzcAhaM dUrata evAryamadrAkSaM dharmaM dezayantam | sahadarzanAcca mamedRzaM sukhaM prAdurabhUt, tadyathApi nAma prathamadhyAnasamApannasya bhikSorekAgramanasikArasya | so'haM tvAM kulaputra pRcchAmi-kutaste tathAgatA AgatA:, kutra te tathAgatA gatA iti ? dezaya me kulaputra teSAM tathAgatAnAmAgamanaM gamanaM ca | yathA vayaM teSAM tathAgatAnAmAgamanaM gamanaM ca jAnIma, avirahitAzca bhavema tathAgatadarzaneneti || AryASTasAhasrikAyAM prajJApAramitAyAM sadApraruditaparivarto nAma triMzattama: || @253 31 dharmodgataparivarta ekatriMzattama: | evamukte dharmodgato bodhisattvo mahAsattva: sadApraruditaM bodhisattva mahAsattvametadavo- cat-na khalu kulaputra tathAgatA: kutazcidAgacchanti vA gacchanti vA | acalitA hi tathatA | yA ca tathatA, sa tathAgata: | na hi kulaputra anutpAda Agacchati vA gacchati vA | yazca anutpAda:, sa tathAgata: | na hi kulaputra bhUtakoTyA AgamanaM vA gamanaM vA prajJAyate | yA ca bhUtakoTi:, sa tathAgata: | na hi kulaputra zUnyatAyA AgamanaM vA gamanaM vA prajJAyate | yA ca zUnyatA, sa tathAgata: | na hi kulaputra yathAvattAyA AgamanaM vA gamanaM vA prajJAyate | yA ca yathAvattA, sa tathAgata: | na hi kulaputra virAgasyAgamanaM vA gamanaM vA prajJAyate | yA ca virAgatA, sa tathAgata: | na hi kulaputra nirodhasyAgamanaM vA gamanaM vA prajJAyate | yazca nirodha:, sa tathAgata: | na hi kulaputra AkAzadhAtorAgamanaM vA gamanaM vA prajJAyate | yazca AkAza- dhAtu:, sa tathAgata: | na hi kulaputra anyatra ebhyo dharmebhyastathAgata: | yA ca kulaputra eSA- meva dharmANAM tathatA, yA ca sarvadharmatathatA, yA ca tathAgatatathatA, ekaivaiSA tathatA | nAsti kulaputra tathatAyA dvaidhIkAra: | ekaivaiSA tathatA kulaputra | tathatA na dve na tisra: | gaNanA- vyativRttA kulaputra tathatA yaduta asattvAt | tadyathApi nAma kulaputra puruSo grISmAbhitapto grISmANAM pazcime mAse'bhigate madhyAhnakAlasamaye marIcikAM pazyet syandamAnAm | sa tena tena pradhAvet-atrodakaM pAsyAmi, apAnIyaM pAsyAmIti | tatkiM manyase kulaputra kuta eta- dudakamAgataM kva vA tadudakaM gacchati, pUrvaM vA mahAsamudraM dakSiNaM vA pazcimaM vA uttaraM vA ? sadAprarudita Aha-na hi kulaputra marIcikAyAmudakaM saMvidyate | kiM punarasyAgamanaM vA gamanaM vA prajJAyate ? sa khalu puna: kulaputra puruSo grISmAbhitapto bAlajAtIyo duSprajJajAtIyo marIcikAM dRSTvA anudake udakasaMjJAmutpAdayati | na punastatrodakaM svabhAvata: saMvidyate | dharmodgata Aha-evametatkulaputra, evametat | evameva kulaputra ye kecittathAgatarUpeNa vA ghoSeNa vA abhiniviSTA:, te tathAgatasyAgamanaM ca gamanaM ca kalpayanti | ye ca tathAgatasyAgamanaM ca gamanaM ca kalpayanti, sarve te bAlajAtIyA duSprajJajAtIyA iti vaktavyA:, tadyathApi nAma sa eva puruSo yo'nudake udakasaMjJAmutpAdayati | tatkasya heto: ? na hi tathAgato rUpakAyato draSTavya: | dharmakAyAstathAgatA: | na ca kulaputra dharmatA Agacchati vA gacchati vA | evameva kulaputra nAsti tathAgatAnAmAgamanaM vA gamanaM vA | tadyathApi nAma kulaputra mAyAkAranirmitasya hastikAyasya vA azvakAyasya vA rathakAyasya vA pattikAyasya vA nAstyAgamanaM vA gamanaM vA, evameva kulaputra nAsti tathAgatAnAmAgamanaM vA gamanaM vA | tadyathApi nAma kulaputra puruSa: supta: svapnAntaragata ekaM vA tathAgataM pazyet, dvau vA trIn vA caturo vA paJca vA SaDvA sapta vA aSTau vA nava vA daza vA viMzatiM vA triMzadvA catvAriMzadvA paJcAzadvA zataM vA sahasraM vA, tato vA uttare | sa prativibuddha: san ekamapi tathAgataM na pazyet | tatkiM manyase kulaputra kutaste tathAgatA AgatA: kva vA te tathAgatA gatA iti ? sadAprarudita Aha-na khalu puna: kulaputra svapne kasyaciddharmasya @254 pariniSpatti: prajJAyate | mRSAvAdo hi svapno'bhUt | dharmodgata Aha-evameva kulaputra sarvadharmA: svapnopamA uktA bhagavatA | ye kecitkulaputra svapnopamAn sarvadharmAstathAgatena nirdezitAn yathAbhUtaM na prajAnanti, te tathAgatAn nAmakAyena vA rUpakAyena vA abhi- nivizya tathAgatAnAmAgamanaM vA gamanaM vA kalpayanti | yathApi nAma dharmatAmaprajAnanto ye ca tathAgatAnAmAgamanaM vA gamanaM vA kalpayanti, sarve te bAlajAtIyA: pRthagjanA: | sarve te SaGgatikaM saMsAraM gatA:, gacchanti gamiSyanti ca | sarve te prajJApAramitAyA dUre | sarve te buddhadharmANAM dUre | ye khalu puna: kulaputra svapnopamAn sarvadharmAn svapnopamA: sarvadharmA iti tathAgatena dezitAn yathAbhUtaM prajAnanti, na te kasyaciddharmasyAgamanaM vA gamanaM vA kalpayanti, utpAdaM vA nirodhaM vA | ye ca na kasyaciddharmasyAgamanaM vA gamanaM vA kalpayanti, utpAdaM vA nirodhaM vA, te dharmatayA tathAgataM prajAnanti | ye ca tathAgataM dharmatayA prajAnanti, na te tathAgatAnAmAgamanaM vA gamanaM vA kalpayanti | ye ca tathAgatasyedRzIM dharmatAM prajAnanti, te AsannA anuttarAyA: samyaksaMbodhezcaranti | te ca prajJApAramitAyAM caranti | te ca bhagavata: zrAvakA: amoghaM rASTrapiNDaM paribhUJjate | te ca lokasya dakSiNIyA: | tadyathApi nAma kulaputra mahAsamudre ratnAni na pUrvasyA diza Agacchanti, na dakSiNasyA:, na pazcimAyA:, nottarasyA:, na vidigmyo nAdhastAnnopariSTAnna kutazciddezebhyo digbhya Agacchanti, api tu khalu puna: sattvAnAM kuzalamUlAnyupAdAya mahAsamudre ratnAnyutpadyante | na ca tAnyahetukAnyutpadyante | hetupratyayakAraNAdhInAni pratItyasamutpannAni | nirudhyamAnAni ca tAni ratnAni na kvaciddazadizi loke saMkrAmanti | api tu khalu punaryeSAM pratyayAnAM satAM tAni ratnAni prabhAvyante, teSAM pratyayAnAmasatAM na teSAM ratnAnAM prabhAvanA bhavati | evameva kulaputra teSAM tathAgatAnAM kAyapariniSpattirna kutazciddazadizi lokAdAgatA, nApi kvaciddazadizi loke gacchati | na ca ahetuko buddhAnAM bhagavatAM kAya: | pUrvacaryApari- niSpanno hetupratyayAdhIna: kAraNasamutpanna: pUrvakarmavipAkAdutpanna: | sa na kvaciddazadizi loke'sti | api tu khalu punaryeSAM pratyayAnAM satAM kAyAbhiniSpattirbhavati, teSAM pratyayAnA- masatAM kAyAbhiniSpattirna prajJAyate | tadyathApi nAma kulaputra vINAyA: zabda utpadya- mAno na kutazcidAgacchati, nirudhyamAno'pi na kvacidgacchati, na kvacitsaMkrAmati, pratItya ca hetupratyayasAmagrImutpadyate hetvadhIna: pratyayAdhIna: | tadyathApi nAma droNIM ca pratItya carma ca pratItya tantrIzca pratItya daNDaM ca pratItya upadhAnIzca pratItya koNaM ca pratItya puruSasya ca tajjavyAyAmaM pratItya evamayaM vINAyA: zabdo nizcarati hetvadhIna: pratyayA- dhIna: | sa ca zabdo na droNyA nizcarati, na carmaNo na tantrIbhyo na daNDAnnopadhAnIbhyo na koNAnna puruSasya tajjavyAyAmata: zabdo nizcarati, api tu khalu puna: sarveSAM samAyogA- cchabda: prajJapyate | nirudhyamAno'pi zabdo na kvacidgacchati | evameva kulaputra buddhAnAM bhaga- vatAM kAyaniSpattirhetvadhInA pratyayAdhInA anekakuzalamUlaprayogapariniSpannA ca | na caikato hetuto na caikata: pratyayato na caikata: kuzalamUlato buddhakAyaprabhAvanA | na ca nairhetukI | @255 bahuhetupratyayasAmagryAM samutpannA sA na kutazcidAgacchati | hetupratyayasAmagryAmasatyAM na kvacidgacchati | evaM tvayA kulaputra teSAM tathAgatAnAmAgamanaM ca gamanaM ca draSTavyam | sarva- dharmANAmapi kulaputra tvayA iyameva dharmatA anugantavyA | yata: kulaputra tvamevaM tathAgatAMzca sarvadharmAzca anutpannAnaniruddhAMzca saMprajJAsyasi, tatastvaM niyato bhaviSyasyanuttarAyAM samyaksaM bodhau | prajJApAramitAyAmupAyakauzalye ca niyataM cariSyasi || asmin khalu punastathAgatAnAmanAgatyagamananirdeze bhASyamANe mahAn bhUmicAlo'bhUt | sarvazca trisAhasramahAsAhasro lokadhAtu: SaDvikAramahAdazamahAnimittaM kampate prakampate saMpra- kampate, calati pracalati saMpracalati, vedhate pravedhate saMpravedhate, raNati praraNati saMpraraNati, kSubhyati prakSubhyati saMprakSubhyati, garjati pragarjati saMpragarjati sma | sarvANi ca mArabhavanAni saMkSobhitAni jihmIbhUtAni cAbhUvan | ye kecana trisAhasramahAsAhasre lokadhAtau tRNa- gulmauSadhivanaspataya:, te sarve yena dharmodgato bodhisattvo mahAsattvastena praNatA abhUvan | akAlapuSpANi cotsRjanti sma | upariSTAcca antarIkSAnmahApuSpavarSa: prAvarSat | zakrazca devAnAmindrazcatvArazca mahArAjAno dharmodgataM bodhisattvaM mahAsattvaM divyaizcandanacUrNairdivyaizca puSpairavAkiran abhyavAkiran abhiprAkiran | evaM ca vAcamabhASanta-sAdhu sAdhu kulaputra | tava kulaputra anubhAvena adyAsmAbhi: paramArthanirjAtA kathA dezyamAnA zrutA sarvaloka- vipratyanIkA, yatrAbhUmi: sarvasatkAyadRSTipratiSThitAnAM sarvAsadRSTyabhiviniviSTAnAM sattvAnAm || atha khalu sadAprarudito bodhisattvo mahAsattvo dharmodgataM bodhisattvaM mahAsattvameta- davocat-ka: puna: kulaputra atra{1 ##W om.## atra.} hetu:, ka: pratyayo'sya mahata: pRthivIcAlasya loke prAdu- rbhAvAya ? dharmodgato bodhisattvo mahAsattva Aha-imaM kulaputra tathAgatAnAmanAgatyagamananirdezaM tava ca pRcchato mama ca nirdizato'STAnAM prANisahasrANAmanutpattikadharmakSAntipratilambho'bhUt | azItezca prANiniyutAnAmanuttarAyAM samyaksaMbodhau cittAnyutpannAni, catu:SaSTezca prANisaha- srANAM virajAMsi vigatamalAni dharmeSu dharmacakSUMSi vizuddhAni || atha khalu sadAprarudito bodhisattvo mahAsattva: paramodAreNa prItiprAmodyena samanvA- gato'bhUt-lAbhA me paramasulabdhA:, yasya me prajJApAramitAmimaM ca tathAgatAnAmanAgatyagamana- nirdezaM paripRcchata: iyatAM sattvAnAmartha: kRta: | etadevAsmAkaM paryAptaM kuzalaM bhavedanuttarAyA: samyaksaMbodhe: pariniSpattaye | na ca me bhUyo vicikitsA pravartate'nuttarAyA: samyaksaMbodhe: | ni:saMzayamahaM tathAgato bhaviSyAmyarhan samyaksaMbuddha: | sa tenaiva prItiprAmodyena samanvAgata: saptatAlaM vihAyasamabhyudgamya saptatAle sthitvA evaM cintayati sma-kenAhametarhi antarIkSe sthita: dharmodgataM bodhisattvaM mahAsattvaM satkuryAmiti ? atha khalu zakro devAnAmindra: sadApraru- ditaM bodhisattvaM mahAsattvamabhyudgataM dRSTvA cetasaiva cAsya cittamAjJAya divyAni cAsmai mAndA- ravANi puSpANyupanAmayati sma, evaM cAvocat-ebhistvaM kulaputra divyai: puSpairdharmodgataM bodhi- @256 satvaM mahAsattvaM satkuru | satkartavyo hi kulaputra asmAbhistava parigrAhaka: | tava hi kulaputra anubhAvena adya bahUnAM prANisahasrANAmartha: kRta: | durlabhA: kulaputra evaMrUpA: sattvA:, ye sarvasattvAnAM kRtazo'prameyAnasaMkhyeyAn kalpAnutsahante mahAntaM bhAramudvoDhuM yathA tvayA utsoDham || atha khalu sadAprarudito bodhisattvo mahAsattva: zakrasya devAnAmindrasyAntikA- nmAndAravANi puSpANi gRhItvA dharmodgataM bodhisattvaM mahAsattvamavAkirat, abhyavAkirat, abhiprAkirat | svakena ca kAyena dharmodgataM bodhisattvaM mahAsattvamabhicchAdayati sma | evaM ca vAcamabhASata-eSo'haM kulaputra adyAgreNa tavAtmAnaM niryAtayAmi upasthAnaparicaryAyai | sa AtmAnaM niryAtya dharmodgatasya bodhisattvasya mahAsattvasya purata: prAJjaliM kRtvAsthAt || atha khalu sA zreSThidArikA tAni ca paJca dArikAzatAni sadApraruditaM bodhisattvaM mahAsattvametadavocat-etA vayamapi kulaputra tavAtmAnaM niryAtayAma:, vayamapyanena kuzalamUlena eteSAmeva dharmANAM lAbhinyo bhavema, tvayaiva ca sArdhaM puna: punarbuddhAMzca bhagavato bodhisattvAMzca satkuryAma gurukuryAma | AsannIbhUtAzca tavaiva bhavema | atha khalu sadAprarudito bodhisattvo mahAsattva: zreSThidArikAM tAni ca paJca dArikAzatAnyetadavocat-yadi me yUyaM dArikA adhyAzayamanuvartadhvam, adhyAzayena ca mahyamAtmAnaM niryAtayata, evamahaM yuSmAn pratIccheyam | dArikA Ahu:-anuvartiSyAmahe tava vayamAzayenAdhyAzayena ca | vayaM tavAtmAnaM niryAtayAmo yathecchAkaraNIyatAyai | atha khalu sadAprarudito bodhisattvo mahAsattvastAni zreSThidArikA- pramukhAni paJca dArikAzatAni sarvAlaMkArabhUSitAni kRtvA tAni ca paJca rathazatAnyalaMkRtya sarvANi ca tAni dharmodgatAya bodhisattvAya mahAsattvAya niryAtayati sma upasthAnapari- caryAyai-imA: kulaputra ahaM tavopasthAyikA niryAtayAmi, imAni ca paJca rathazatAni niryAtayAmi paribhogAyeti || atha khalu zakro devAnAmindrastasmai kulaputrAya sAdhukAramadAt-sAdhu sAdhu kulaputra | bodhisattvairmahAsattvai: sarvasvaparityAgibhirbhavitavyam | evaMrUpeNa ca tyAgacittena bodhisattvo mahAsattva: kSipramanuttarAM samyaksaMbodhimabhisaMbudhyate | evaM ca dharmabhANakANAM pUjAM kRtvA zakyaM prajJApAramitAmupAyakauzalyaM ca zrotum | tairapi kulaputra paurvakaistathAgatairarhadbhi: samyaksaMbuddhai: pUrvaM bodhisattvacaryAM caradbhirevaMrUpa eva tyAge sthitvA anuttarA samyaksaMbodhi: samudAnItA prajJApAramitAmupAyakauzalyaM ca paripraznayadbhiriti || atha khalu dharmodgato bodhisattvo mahAsattvastAni zreSThidArikApramukhAni paJca dArikA- zatAni paJca rathazatAni sadApraruditasya bodhisattvasya mahAsattvasya kuzalaparipUrimupAdAya pratigRhNIte sma | pratigRhya ca sadApraruditAyaiva kulaputrAya pratiniryAtayAmAsa | atha khalu dharmo- dgato bodhisattvo mahAsattva utthAyAsanAt svakaM gRhaM prAvikSat sUryasya cAstaMgamanakAlo'bhUt || atha khalu sadApraruditasya bodhisattvasya mahAsattvasyaitadabhUt-naitanmama sAdhu pratirUpaM bhavet, yadaha dharmakAmatayA Agatya niSIdeyam, zayyAM ca parikalpayeyam | yannvahaM dvAbhyA- @257 meva IryApathAbhyAM sthitvA sthAnena caMkrameNa ca kAlamatinAmayeyam, yAvaddharmodgato bodhisattvo mahAsattva: svakAdgRhAnnirgato bhaviSyati yaduta dharmasaMprakAzanAyeti || atha khalu dharmodgato bodhisattvo mahAsattva: sapta varSANyekasamAdhisamApanna evAbhUt | aprameyairasaMkhyeyairbodhisattvasamAdhisahasrai: prajJApAramitopAyakauzalyanirjAtairvyAhArSIt | sadA- prarudito'pi bodhisattvo mahAsattva: sapta varSANi dvAbhyAmeva IryApathAbhyAM kAlamatinAmayan na styAnamiddhamavakrAmayAmAsa | sapta varSANi na kAmavitarkamutpAdayAmAsa, na vyApAdavitarka na vihiMsAvitarkamutpAdayAmAsa, na rasagRddhiM na cittaudbilyamutpAdayAmAsa | api tu kadA nAma dharmodgato bodhisattvo mahAsattvo'smAtsamAdhervyutthAsyati, yannu vayaM dharmodgatasya bodhisattvasya mahAsattvasya dharmAsanaM prajJapayiSyAma:, yatrAsau kulaputro niSadya dharmaM dezayiSyatIti | taM ca pRthivIpradezaM susiktaM sumRSTaM ca kariSyAmo nAnApuSpAbhikIrNam, yatra pRthivIpradeze dharmodgato bodhisattvo mahAsattva: prajJApAramitAmupAyakauzalyaM ca saMprakAzayiSyatIti cintayAmAsa | tAnyapi zreSThidArikApramukhAni paJca dArikAzatAni sadApraruditasya bodhisattvasya mahAsattva- syAnuzikSamANAni dvAbhyAmeva IryApathAbhyAM kAlamatinAmayAmAsu: sarvA: kriyAstasyAnuvartamAnA: || atha khalu sadAprarudito bodhisattvo mahAsattvo divyaM nirghoSamazrauSIt-ita: saptame divase dharmodgato bodhisattvo mahAsattvo'smAtsamAdhervyutthAsyati, vyutthAya ca madhyenagarasya niSadya dharmaM dezayiSyatIti | atha khalu sadAprarudito bodhisattvo mahAsattvastaM divyaM nirghoSaM zrutvA tuSTa udagra AttamanA: pramudita: prItisaumanasyajAtastaM pRthivIpradezaM zodhayAmAsa sArdhaM zreSThidArikApramukhai: paJcadArikAzatai:, dharmAsanaM ca prajJapayAmAsa saptaratnamayam, svakaM cottarA- saGgaM kAyAdavatArya tasyAsanasyopari prajJapayati sma | atha khalu tA dArikA: svakasvakA- nuttarAsaGgAn kAyAdavatArya paJcottarAsaGgazatAni tatrAsane prajJapayAmAsu: atrAsane dharmodgato bodhisattvo mahAsattvo niSadya dharmaM dezayiSyatIti | evaM tAzca sarvA dArikA dharmodgatasya bodhisattvasya mahAsattvasya dharmAsanamAstIrya tuSTA udagrA Attamanasa: pramuditA: prItisaumanasya- jAtA abhUvan || atha khalu sadAprarudito bodhisattvo mahAsattvastaM pRthivIpradezaM sektukAma: | na codakaM samantAtparyeSamANo'pi labhate, yena taM pRthivIpradezaM siJcet | yathApi nAma mAreNa pApIyasA tatsarvamudakamantardhApitamabhUt, apyeva nAma asya sadApraruditasya bodhisattvasya mahAsattvasyo- dakamalabhamAnasya cittaM khidyeta, du:khadaurmanasyaM ca bhavet, cittasya vA anyathAtvaM bhavet, yenAsya kuzalamUlasyAntardhAnaM bhavet, na vA pUjA bhrAjeran || atha khalu sadApraruditasya bodhisattvasya mahAsattvasyaitadabhUt-yannvahamAtmana: kAyaM vidbhvA imaM pRthivIpradezaM rudhireNa siJceyam | tatkasya heto: ? ayaM hi pRthivIpradeza uddhata- rajaska: | mA rajodhAturito bhUpradezAddharmodgatasya bodhisattvasya mahAsattvasya kAye nipatet | kiM vA anenAtmabhAvenAvazyaM bhedanadharmiNA kuryAm ? varaM khalu punarmamAyaM kAya @258 evaMrUpayA kriyayA vinazyatu, na tu ni:sAmarthyakriyayA | api ca kAmaheto: kAmanidAnaM bahUni me AtmabhAvasahasrANi puna: puna: saMsAre saMsarato bhinnAni, na punarevaMrUpeSu sthAneSu saddharmaparigrahasya kRtaza: | yadi punarbhidyante, kAmamevaMrUpeSu bhidyantAmiti | atha khalu sadAprarudito bodhisattvo mahAsattva iti pratisaMkhyAya tIkSNaM zastraM gRhItvA svakAyaM samantato vidbhvA taM pRthivIpradezaM svarudhireNa sarvamasiJcat | tAnyapi zreSThidArikApramukhAni paJcadArikA- zatAni sadApraruditasya bodhisattvasya mahAsattvasyAnuzikSamANAni sarvANi tAni tIkSNAni zastrANi gRhItvA svakasvakAni zarIrANi vidbhvA taM pRthivIpradezaM svakasvakairlohitai: sarva- masiJcan | na ca sadApraruditasya bodhisattvasya mahAsattvasya tAsAM vA sarvAsAM dArikANAM cittasyAnyathAtvamabhUt, yatra sa mAra: pApIyAnavatAraM labheta kuzalamUlAntarAyakaraNAya || atha khalu zakrasya devAnAmindrasyaitadabhUt-AzcaryaM yAvaddharmakAmazcAyaM sadAprarudito bodhisattvo mahAsattva:, yAvaddRDhasamAdAnazca yAvanmahAsaMnAhasaMnaddhazca anapekSa: kAye jIviteSu bhogeSu ca, anuttarAyA: samyaksaMbodheradhigamAya adhyAzayasaMprasthita: | yaduta sarvasattvAn mocayiSyAmyaparimANata: saMsAradu:khAdanuttarAM samyaksaMbodhimabhisaMbudhyeti | atha khalu zakro devAnAmidrastatsarvaM lohitodakaM divyaM candanodakamadhyatiSThat, samantAcca tasya pRthivIpradezasya acintyaM paramodAraM gandhaM yasya divyasya candanodakasya paripUrNam | yojanazataM gandho vAti || atha zakro devAnAmindra: sadApraruditaM bodhisattvaM mahAsattvametadavocat-sAdhu sAdhu kulaputra | sAdhu te kulaputra acintyaM vIryam, sAdhvI ca te anuttarA dharmakAmatA dharmaparISTizca | evaMrUpeNa kulaputra adhyAzayena evaMrUpeNa vIryeNa evaMrUpayA ca dharmakAmatayA tai: paurvakaistathAgatairarhadbhi: samyaksaMbuddhairanuttarA samyaksaMbodhi: samudAnItA || atha khalu sadApraruditasya bodhisattvasya mahAsattvasyaitadabhUt-prajJaptaM mayA dharmodgatasya bodhisattvasya mahAsattvasya dharmAsanam | ayaM ca pRthivIpradeza: susikta: susaMmRSTazca {1. ##W om##. kRta:.}kRta: | kuto nu khalvahaM puSpANi labheyam, yairahamimaM pRthivIpradezaM puSpAbhikIrNaM kuryAm, dharmodgataM ca bodhisattvaM mahAsattvaM dharmaM dezayantaM dharmAsane niSaNNamabhyavakireyam ? | atha khalu zakro devAnAmindra: sadApraruditaM bodhisattvaM mahAsattvametadavocat-imAni te kulaputra pratigRhANa divyAni mAndAravANi puSpANi | ebhistvamimaM pRthivIpradezaM puSpAbhikIrNaM kuru, dharmodgataM ca bodhisattvaM mahAsattvaM dharmaM dezayantaM dharmAsane niSaNNamabhyavakira | sa tasmai divyaM khArIsahasraM divyAnAM mAndAravapuSpANAmupanAmayati sma | atha khalu sadAprarudito bodhisattvo mahA- sattvastAni puSpANi gRhItvA anyatarai: puSpaistaM pRthivIpradezaM puSpAbhikIrNamakArSIt, anyataraizca puSpairdharmodgataM bodhisattvaM mahAsattvamabhyavAkirat || atha khalu dharmodgato bodhisattvo mahAsattva: saptAnAM varSANAmatyayena tata: samAdhervyutthAya yena dharmAsanaM tenopasaMkramya prajJapta evAsane nyaSIdat, anekazatasahasrayA parSadA parivRta: puraskRta: prajJApAramitAM dezayAmAsa || @259 atha khalu sadAprarudito bodhisattvo mahAsattva: sahadarzanenaiva dharmodgatasya bodhi- sattvasya mahAsattvasya tAdRzaM sukhaM pratilabhate sma, tadyathApi nAma prathamadhyAnasamApanna ekAgramanasikAro bhikSu: | tatreyaM dharmodgatasya bodhisattvasya mahAsattvasya prajJApAramitAdezanA- yaduta sarvadharmasamatayA prajJApAramitAsamatA | sarvadharmaviviktatayA prajJApAramitAviviktatA | sarvadharmAcalanatayA prajJApAramitAcalanatA | sarvadharmAmananatayA prajJApAramitAmananatA | sarva- dharmAstambhitatayA prajJApAramitAstambhitatA | savadharmaikarasatayA prajJApAramitaikarasatA | sarvadharmA- paryantatayA prajJApAramitAparyantatA | sarvadharmAnutpAdatayA prajJApAramitAnutpAdatA | sarvadharmA- nirodhatayA prajJApAramitAnirodhatA | gaganAparyantatayA prajJApAramitAparyantatA | samudrAparyanta- tayA prajJApAramitAparyantatA | meruvicitratayA prajJApAramitAvicitratA | gaganAkalpanatayA prajJApAramitAkalpanatA | rUpAparyantatayA prajJApAramitAparyantatA | evaM vedanA saMjJA saMskArA: | vijJAnAparyantatayA prajJApAramitAparyantatA | pRthivIdhAtvaparyantatayA prajJApAramitA- paryantatA | evamabdhAtutejodhAtuvAyudhAtvAkAzadhAtvaparyantatayA prajJApAramitAparyantatA | vijJAna- dhAtvaparyantatayA prajJApAramitAparyantatA | vajropamadharmasamatayA prajJApAramitAsamatA | sarvadharmA- saMbhedanatayA prajJApAramitAsaMbhedanatA | sarvadharmAnupalabdhitayA prajJApAramitAnupalabdhitA | sarvadharmAbhibhAvanAsamatayA prajJApAramitAbhibhAvanAsamatA | sarvadharmanizceSTatayA prajJApAramitA- nizceSTatA | sarvadharmAcintyatayA prajJApAramitAcintyatA veditavyeti || atha khalu sadApraruditasya bodhisattvasya mahAsattvasya tathAniSaNNasyaiva tasyAM velAyAM sarvadharmasamatA nAma samAdhirAjo jAta: | yata: sarvadharmaviviktazca nAma samAdhi:, sarvadharmAcalanazca nAma samAdhi:, sarvadharmAmananazca nAma samAdhi:, sarvadharmAstambhitazca nAma samAdhi:, sarvadharmaikarasazca nAma samAdhi:, sarvadharmAparyantazca nAma samAdhi:, sarvadharmAnutpAdazca nAma samAdhi:, sarvadharmAnirodhazca nAma samAdhi:, gaganAparyatazca nAma samAdhi:, samudrAparya- ntazca nAma samAdhi:, meruvicitrazca nAma samAdhi:, gaganAkalpazca nAma samAdhi:, rUpAparya- ntazca nAma samAdhi: | evaM vedanA saMjJA saMskArA: | vijJAnAparyantazca nAma samAdhi:, pRthivI- dhAtvaparyantazca nAma samAdhi:, evamabdhAtutejodhAtuvAyudhAtvAkAzadhAtvaparyantazca nAma- samAdhi:, vijJAnadhAtvaparyantazca nAma samAdhi:, vajropamazca nAma samAdhi:, sarvadharmAsaMbhedazca nAma samAdhi:, sarvadharmAnupalabdhizca nAma samAdhi:, sarvadharmAvibhAvanAsamatA ca nAma samAdhi:, sarvadharmanizceSTazca nAma samAdhi:, sarvadharmAcintyazca nAma samAdhi: | evaM pramukhAni SaSTi: samAdhimukhazatasahasrANi sadApraruditena bodhisattvena mahAsattvena pratilabdhAnyabhUvanniti || AryASTasAhasrikAyAM prajJApAramitAyAM dharmodgataparivarto nAmaikatriMzattama: || @260 32 parIndanAparivarto dvAtriMzattama: | sahapratilabdhAnAM ca subhUte SaSTyA: samAdhimukhazatasahasrANAM sadAprarudito bodhisattvo mahAsattva: pUrvasyAM dizi, dakSiNasyAM pazcimAyAmuttarasyAM dizi, vidikSu adha UrdhvaM ca dizi dazasu dikSu gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu gaGgAnadIvAlukopamAn buddhAn bhagavata: pazyati sma bhikSusaMghaparivRtAn bodhisattvaguNapuraskRtAn etaireva nayairebhireva nAmabhiretairevAkSarairimAmeva prajJApAramitAM bhASamANAn | tadyathApi nAma ahametarhi asminneva trisAhasramahAsAhasre lokadhAtau dharmaM dezayAmi bhikSusaMghaparivRto bodhisattvagaNapuraskRta:, ebhireva nayairebhireva nAmabhirevAkSarairimAmeva prajJApAramitAM bhASe | so'cintyena bAhuzrutyena zrutasAgaratayA ca samanvAgato'bhUt, sarvAsu ca jAtiSu na jAtu buddhavirahito'bhUt | yatra yatra buddhA bhagavanta: saMmukhIbhUtA bhavanti, tatra tatropapadyate sma | avirahitazca bhavati sma buddhairbhagavadbhi:, antata: svapnAntaragato'pi | sarve ca anena akSaNA vivarjitA:, kSaNasaMpa- ccArAgitA || tatra khalu punarbhagavAnAyuSmantamAnandamAmantrayate sma-tadanenApi te Ananda paryAyeNa evaM veditavyam-ityapIyaM prajJApAramitA bodhisattvAnAM mahAsattvAnAM sarvajJajJAnasyAhAriketi | tasmAttarhi Ananda bodhisattvairmahAsattvai: sarvajJajJAnaM pratilabdhukAmairasyAM prajJApAramitAyAM caritavyam | iyaM prajJApAramitA zrotavyA udgrahItavyA dhArayitavyA vAcayitavyA paryavAptavyA {1. ##W om.## pravartayitavyA.}pravartayitavyA dezayitavyopadeSTavyoddeSTavyA svAdhyAtavyA likhitavyA | tathAgatAdhiSThAnena mahA- pustake pravyaktapravyaktairakSarai: sulikhitAM kRtvA satkartavyA gurukartavyA mAnayitavyA pUjayitavyA arcayitavyA apacAyitavyA puSpairdhUpairgandhairmAlyairvilepanaizcUrNai zcIvarairvAdyairvastraizchatrairdhvajairghaNTAbhi: patAkAbhi:, samantAcca dIpamAlAbhi:, bahuvidhAbhizca pUjAbhi: | iyamasmAkamantikAdAnanda anuzAsanI | tatkasya heto: ? atra hi prajJApAramitAyAM sarvajJajJAnapariniSpattirbhaviSyati | tatkiM manyase Ananda zAstA te tathAgata: ? Ananda Aha-zAstA me bhagavan, zAstA me sugata | evamukte bhagavAnAyuSmantamAnandametadavocat-zAstA te Ananda tathAgata: | pari- carito'smyAnanda tvayA maitreNa kAyakarmaNA manaApena, maitreNa vAkkarmaNA mana Apena, maitreNa mana:karmaNA manaApena | tasmAttarhi Ananda yathaiva tvayA mamaitarhi tiSThato dhriyamANasya yApayato'smin samucchraye prema ca prasAdazca gauravaM ca kRtam, tathaiva tvayA Ananda mamAtyayA- dasyAM prajJApAramitAyAM kartavyam | dvirapi trirapi te Ananda parIndAmi anuparIndAmi enAM prajJApAramitAm, yatheyaM nAntardhIyeta, yathA nAsyAM tvamanya: puruSa: syA: | yAvadAnanda iyaM prajJApAramitA loke pracariSyati, tAvattathAgatastiSThatIti veditavyam | tAvattathAgato dharmaM dezayatIti veditavyam | avirahitAste Ananda sattvA buddhadarzanena dharmazravaNena saMghopasthAnena ca veditavyam | tathAgatAntikAvacarAste Ananda sattvA veditavyA:, ya enAM prajJApAramita @261 32 parIndanAparivarto dvAtriMzattama: | zroSyantyudgrahISyanti dhArayiSyanti vAcayiSyanti paryavApsyanti pravartayiSyanti dezayiSyantyupa- dekSyantyuddekSyanti svAdhyAsyanti likhiSyanti satkariSyanti gurukariSyanti mAnayiSyanti pUjayiSyantyarcayiSyantyapacAyiSyanti puSpadhUpagandhamAlyavilepanacUrNa cIvaracchatradhvajaghaNTApatA- kAbhi:, samantAcca dIpamAlAbhi:, bahuvidhAbhizca pUjAbhiriti || idamavocadbhagavAn AttamanA: | te ca maitreyapramukhA bodhisattvA mahAsattvA: AyuSmAMzca subhUtirAyuSmAMzca zAriputra: AyuSmAMzcAnanda: zakrazca devAnAmindra: sadevamAnuSAsuragaruDa- gandharvazca loko bhagavato bhASitamabhyanandanniti || AryASTasAhasrikAyAM prajJApAramitAyAM parIndanAparivarto nAma dvAtriMzattama: || * * * * samAptA ceyaM bhagavatyA AryASTasAhasrikAyA: prajJApAramitA sarvatathAgatajananI bodhisattvapratyekajina zrAvakANAM mAtA, dharmamudrA dharmolkA dharmanAbhirdharmabherI dharmanetrI dharmaratna- nidhAnam akSayo dharma: acintyAdbhutadarzananakSatramAlA sadevamAnupAsuragandharvalokavanditA sarvasukhaheturiti || prajJApAramitAM samyagudgRhya paryavApya ca dhArayitvA pravartya enAM viharantu sadArthina iti || ye dharmA hetuprabhAvA hetusteSAM tathAgato hyavadat | teSAM ca yo nirodha evaMvAdI mahAzramaNa: || deyadharmo'yaM pravaramahAyAnayAyinyA: paramopAsikasaurAjrasutalakSmIdharasya | yadatra puNyaM tadbhavatvAcAryopAdhyAyamAtApitRpUrvagamaM kRtvA sakalasattvarAzeranuttarajJAnAvAptaye iti || @262 [##BLANK##] @263 AcAryadignAgaviracita: prajJApAramitApiNDArtha: | || nama: prajJApAramitAyai || prajJApAramitA jJAnamadvayaM sA tathAgata: | sAdhyA tAdarthyayogena tAcchabdyaM granthamArgayo: ||1|| AzrayazcAdhikArazca karma bhAvanayA saha | prabhedo liGgamApacca sAnusaMsamudAhRtam ||2|| zraddhAvatAM pravRtyaGgaM zAstA parSacca sAkSiNI | dezakAlau ca nirdiSTau svaprAmANyaprasiddhaye ||3|| saMgItikartA loke hi dezakAlopalakSitam | sasAkSikaM vadan vaktA prAmANyamadhigacchati ||4|| sarvaM caitannipAtAtmazravaNAde: prakIrtanam | prAsaGgikaM tu evArthA mukhyA dvAtriMzadeva hi ||5|| prabheda: SoDazAkAra: zUnyatAyA yathAkramam | nirdiSTo'STasahasryA sa vijJeyo'nyApadezata: ||6|| itthamaSTasahasrIyamanyUnArthairyathoditai: | granthasaMkSepa iSTo'tra ta evArthA yathoditA: ||7|| bodhisattvaM na pazyAmItyuktavAMstattvato muni: | bhoktAdhyAtmikavastUnAM kathitA tena zUnyatA ||8|| rUpaM rUpasvabhAvena zUnyamityuktita: puna: | bAhyAnyAyatanAnIha bhogyAni pratiSiddhavAn ||9|| rUpAdyabhAve taddehapratiSThAlakSaNakSati: | gatArthA yena taddRSTaM tadAdhyAtmikamityasat ||10|| AdhyAtmikAnAM zUnyatve prakRterapi zUnyatA | vijJAnarUpaM gotraM hi kRpAprajJAtmakaM matam ||11|| notpanno na niruddho vA sattva ityAdinA sphuTam | sattvasaMsArayo: kAmaM darzitA tena zUnyatA ||12|| ------------------- {##G. Tucci : JRAS, 1947, pp. 56-59 : Nanjio No 1309; Tohoku No 3809, where the Title given is :## prajJApAramitAsaMgrahakArikA, ##though Cordier rightly calls it## ^piNDArtha.} @264 buddhadharmAMstathA bodhisattvadharmAnna pazyati | ityAdinA vinirdiSTA zUnyA dazabalAdaya: ||13|| prati prati yato dharmA: kalpitA iti kIrtitam | tato na paramArtho'sti dharmANAmiti coktavAn ||14|| AtmAdidRSTerucchedaM mahatyA prakaroti yat | tata: pudgalanairAtmyaM bhagavAn sarvathA jagau ||15|| sarvadharmA anutpannA iti kIrtayatA tathA | kathitaM dharmanairAtmyaM sarvathA tattvavedinA ||16|| sAvadyaniravadyAnAmavRddhiparihANita: | saMskRtAsaMskRtAnAM ca kuzalAnAM nirAkRti: ||17|| kuzalAnAM ca zUnyatve tadgatA akSatA tathA | kalpitaiveti bhedAnAM zUnyatAyA: sa saMgraha: ||18|| dazabhizcittavikSepaizcittaM vikSiptamanyata: | yogyaM bhavati vAlAnAM nAdvayajJAnasAdhane ||19|| tAnapAkartumanyonyaM vipakSapratipakSata: | prajJApAramitAgranthaste ca saMpiNDya darzitA: ||20|| yadAha bodhisattva: sannityabhAvaprakalpanA | vikSepaM vikSipan zAstA sAMvRtaskandhadarzanAt ||21|| etenASTasahasryAdAvAdivAkyAtprabhRtyapi | A samApterniSeddhavyA vidhinAbhAvakalpanA ||22|| hetuvAkyAni naitAni kRtyamAtraM tu sUcyate | brahmajAlAdisUtreSu jJeyA: sarvatra yuktaya: ||23|| bodhisattvaM na pazyAmi ahamityAdi vistarai: | nirAkaroti bhagavAn bhAvasaMkalpavibhramam ||24|| yanna pazyati nAmApi gocaraM [na] kriyAM tathA | skandhAMzca sarvatastena bodhisattvaM na pazyati ||25|| kalpitasya niSedho'yamiti saMgrahadarzanam | sarvo jJeyatayArUDha AkAra: kalpito matau ||26|| prajJApAramitAyAM hi trIn samAzritya dezanA | kalpitaM paratantraM ca pariniSpannameva ca ||27|| nAstItyAdipadai: sarvaM kalpitaM vinivAryate | mAyopamAdidRSTAntai: paratantrasya dezanA ||28|| @265 caturdhA vyavadAnena pariniSpannakIrtanam | prajJApAramitAyAM hi nAnyA buddhasya dezanA ||29|| dazasaMkalpavikSepavipakSe dezanAkrame | trayANAmiha boddhavyaM samastavyastakIrtanam ||30|| yathAdivAkye niSpannaparatantraparikalpitai: | abhAvakalpanArUpavikSepavinivAraNam ||31|| tena buddhaM tathA bodhiM na pazyAmIti vAcakai: | A samApteriha jJeyA kalpitAnAM nirAkRti: ||32|| zUnye rUpe svabhAvena samAropa: kva kena vA | ityanyeSvapi vAkyeSu boddhavyaM tannivAraNam ||33|| na hi zUnyatayA zUnyamiti vAkyaM vinirdizan | apavAdavikalpAnAM nirAsaM sarvathoktavAn ||34|| mAyopamastathA buddha: sa svapnopama ityapi | ayameva kramo jJeyo vijJairvAkyAntareSvapi ||35|| sAmAnAdhikaraNyena prokto mAyopamo jina: | mAyopamAdizabdaizca paratantro nigadyate ||36|| pRthagjanAnAM yajjJAnaM prakRtivyavadAnikam | uktaM tadbuddhazabdena bodhisattvo yathA jina: ||37|| nijaM svarUpaM pracchAdya tadavidyAvazIkRtam | mAyAvadanyathA bhAti phalaM svapnaM ivojjhati ||38|| advayasyAnyathAkhyAtau phale vApyapavAdinAm | apavAdavikalpAnAmapavAdo'yamucyate ||39|| na rUpaM zUnyatA yuktA parasparavirodhata: | nIrUpA zUnyatA nAmarUpamAkArasaMgatam ||40|| ityekatvavikalpasya bAddhA(dhyA ?)nAnAtvakalpanam (nA ?) | ruNaddhi nAnyattadrUpaM zUnyatAyA: kathaMcana ||41|| asadeva yata: khyAti tadavidyAvinirmitam | asatkhyApanazaktyaiva sAvidyeti nigadyate ||42|| idamevocyate rUpaM prajJApAramiteti ca | advayaM dvayamevaitadvikalpadvayabAdhanam ||43|| yuktiM cAha vizuddhatvAttathA cAnupalambhata: | bhAvAbhAvavirodhAcca nAnAtvamapi pazyati ||44|| @266 nAmamAtramidaM rUpaM tattvato hyasvabhAvakam | tatsvabhAvavikalpAnAmavakAzaM nirasyati ||45|| rUpaM rUpasvabhAvena zUnyaM yatprathamoditam | tatsvabhAvasamAropasaMkalpapratiSedhanam ||46|| notpAdaM na nirodhaM ca dharmANAM pazyatIti yat | bhagavAnAha, tadvyastA tadvizeSasya kalpanA ||47|| kRtrimaM nAma vAcyAzca dharmAste kalpitA yata: | zabdArthayorna saMbandhastena svAbhAviko mata: ||48|| {1. ##This stanza is missing is Chinese translation.##} bAhyArthAbhinivezastu bhrAntyA bAlasya jRmbhate | tathaiva vyavahAro'yaM na tvatrArtho'sti kazcana ||49|| atra tena yathA nAma kalpyate na tathAsti tat | vAcyaM vastu tato niSThA yathAnAmArthakalpanA ||50|| prajJApAramitA buddho bodhisattvo'pi vA tathA | nAmamAtramiti prAha vyasan satyArthakalpanam ||51|| zabdArthapratiSedho'yaM na vastu vinivAryate | evamanyeSvapi jJeyo vAkyeSvarthavinizcaya: ||52|| naivopalabhate samyak sarvanAmAni tattvavit | yathArthatvena tenedaM na dhvanervinivAraNam ||53|| subhUtistu dvayaM vyasan zabdaM zabdArthameva ca | bodhisattvasya no nAma pazyAmIti sa uktavAn ||54|| prajJApAramitAvAkyaM nAsti yanneyatA gatam | UhyAstu kevalaM te'rthA[stadevaM] sUkSmayA dhiyA ||55|| prakrAntArthatiraskAro yA cArthAntarakalpanA | prajJApAramitAyAM hi proktA sA prativarNikA ||56|| etAvAnarthasaMkSepa: prajJApAramitAzraya: | Avartya(rta ?)te sa evArtha: punararthAntarAzrita: ||57|| prajJApAramitAM samyak saMgRhyASTasahasrikAm | yatpuNyamAptaM tenAstu prajJApAramito jana: ||58|| prajJApAramitApiNDArthasaMgraha: samApta: | kRtirAcAryadignAgapAdAnAm || @267 AryamaitreyanAthaviracitam abhisamayAlaMkAro nAma prajJApAramitopadezazAstram | haribhadraviracitayA aSTasAhasrikAyA AlokAkhyaTIkayA sahitam | oM^ nama: sarvajJAya | 1 sarvAkArajJatAcaryAparivarta: prathama: | abhisamayAlaMkArakArikA: | yA sarvajJatayA nayatyupazamaM zAntaiSiNa: zrAvakAn yA mArgajJatayA jagaddhitakRtAM lokArthasaMpAdikA | sarvAkAramidaM vadanti munayo vizvaM yayA saMgatA- stasyai zrAvakabodhisattvagaNino buddhasya mAtre nama: ||1|| Aloka: | mAyArUpasamAnabhAvaviduSAM muktiM parAM yoginAM saMsArodaravartidoSanicaye saMmUrcchitAn dehina: | maitreyeNa dayAvatA bhagavatA netuM svayaM sarvathA prajJApAramitAnaye sphuTatarA TIkA kRtA kArikA ||1|| bhASyaM tattvavinizcaye racitavAn prajJAvatAmagraNI: AryAsaGga iti prabhAsvarayazAstatkartRsAmarthyata: | bhAvAbhAvavibhAgapakSanipuNajJAnAbhimAnonnata: AcAryo vasubandhurarthakathane prAptAspada: paddhatau ||2|| yogAbhyAsapadArthatattvamathanAllokottarajJAnino jAtastvAryavimuktisenasudhiyo yatno mahAn vRttita: | ekA{1. ##W## ekAntastha^.}ntotthavipakSadRSTiza {2. ##B## ^zamane zAstrambudhau buddhavAn.}manaM zAstraM dadhau buddhimAn yo loke sa vimuktisenavacasA khyAto'paro vA{3. ##B## vArtike.}rtika: ||3|| vaktuM tatra na madvidhA: kSatadhiyo'pUrvaM kathaMcitkSamA: saMkSuNNo hi budhottamairaharaha: kozo{4 ##B## ko'sau.} na vastu{5. ##B## vastukrama:.}kSama: | jJAnAvAhakadharmatattvaviSaye jAtAbhilASA vayaM vyAkhyAM tena parAM sadarthaviSayAM kartuM samabhyudyatA: ||4|| @268 evamityAdi | sarvatraiva hi arthasaMzayena sarveSAM saMbandhAbhidheyaprayojanA{1. ##B## ^prayojanaprayojanA^.}va- sAyapUrvikA pravRtti:, iti saMbandhAdIni prajJApAramitAyAM vAcyAni | tathA hi-yadi saMbandhAbhidheyamasyA: na kathyeta, tadA unmattAdivAkyavat asaMbandham anarthakaM ca ityA{2. ##W## saMbhAvayet.} zaGkayA na kazcit{3. ##W## pravartate'pi.}pravartetApi zrotum, iti saMbandhAbhidheyamasyAmavazyaM vacanIyam | tathA satyapi saMbandhAbhidheye niSpAditakriye karmaNi avizeSA{4. ##W## avizeSA vApi.}bhidhAyi sAdhanam itya {5. ##B## ityAdi.}pi sAdhana- nyAyamatipatati, iti nyAyAt sUtrAntarAsaMgRhItaviziSTapra {6. pravRttAGga^.} vRttyaGgaprayojanarahitaM prajJApAramitA- sUtraratnaM zraddhAnusAriNo'pi zrotumapi nAdriyante iti Adau asAdhAraNaM kriyAphalaM sUtre pravRttikAmAnAM pravRttaye tadgatameva prayojanaM vAcyam, na anyagatam, anyathA hi asaMgatA- bhidhAnaM syAt | sUtre hi paraM pravartayituM sUtrAdau prayojanamabhidhIyate, na vyasanitayA | kathaM ca pu{7. ##W## para:.}na: prayojanavAkyopadezAt sUtre pravartito bhavati yadi tadgatameva prayojanamabhidhIyate, na anyagatam ? na hi anyadIyaprayojanAbhidhAnAt anyatra kasyacit pravRttirbhavet | sUtraM ca viziSTArthapratipAdanaparaM vacanamucyate, na abhidheyamAtram, nApi zabdamAtramarthapratipAdana- sAmarthyazUnyam, ata: na abhidheyAdigatamabhidhAnIyam | na {8. ##W## ca.}tu kriyArUpaM prayojanam | tathA hi-sarvavAkyAnAM svArthAbhidheyapratipAdanalakSaNA kriyA sAdhAraNI | sA ca {9. ##W## nAti^.} atipratItatayA prayojanatvena {10. ##W om.## na.} na upAdAnamarhati, tasyAM zAstrasya vyabhicArAbhAvAt | anabhidheyatvAzaGkA- vyudAsArthamupadarzanIyA iti cet, na, abhidheyakathanAdeva tadAzaGkAyA vyudastatvAt | nApi abhidheyavizeSapratipipAdayiSayA tadupAdAnam, abhidheyavizeSapratipAdanAdeva tasyA: prati- pAditatvAt | tasya ca kriyAphalasya phalaM prayojanamupadarzanIyam | tena vinA{11. ##W om.## vinA.} kriyAphalamAtreNa sUtre pravRttyasaMbhavAt | tathA hi-abhimatapradhAnaphalArthI prekSAvAn tadupAye pravarteta, kAraNa- mantareNa kAryasya ayogAt | avikalArogyasAdhanAnuSThAnena ArogyaprAptivat upAyo jJAta: abhyasyamAna: svopeyaphaladAyaka: iti upAyAvaga{12. ##W## ^gamAt.} mAya sUtre pravRtti: | tasmAt pravRttyaGga- prAdhAnyena {13. ##B## prayojanameva.} prayojanaprayojanameva avazyaM darzanIyam | tacca upAyabhUtasaMbandhAdizUnyena granthena azakyaM darzayitum, iti sUtrasya prayojanaprayojanopAyatAsaMdarzanArthaM saMbandhAdika{14. ##W## kathitam.}thanam | tacca prayojanaprayojanam- saMbandhAnuguNopAyaM puruSArthAbhidhAyakam | parIkSAdhikRtaM vAkyamato'nadhikRtaM param || -tattvasaMgrahapaJjikA-2 iti nyAyAt saMbandhAnuguNopAyamupadarzanIyam | na punarazakyaM tatsAdhanA{15. ##W## upAyAnu^.}nuSThAnam, anyathA jvaraharatakSakacUDAratnAlaMkArArthamiva na pravarteta kazcit | @269 anavasthApi naiva{1. ##W## naiva.}m | tathA hi-abhimatArthaparisamAptyA puruSasya AkAGkSAvicchedAt, ato nAparamUrdhvaM prayojanaM mRgyam, iti ko'sya saMbandhAdi: ? tatrocyate-saMbandhastAvat na prayojanAt pRthugupadarzanIya:, niSphalatvAt | sa hi nAma pRthugupAdAnamarhati, yo yasminnabhi- hite'pi na gamyate | yathA abhidheyAdyanyatarAbhidhAne na itarAvagatirbhavati | na ca saMbhavo'sti prayojane abhihite, saMbandho na abhihita iti | tathA hi-saM{2. ##W## sa prajJApAramitAprada^.}pradarzyamAna: zAstraprayojanayo: sAdhyasAdhanabhAvalakSaNa: upa{3. ##W## darzanIya:.}darzanIya:, nAnya: guruparvakriyAdilakSaNa:, tasya arthipravRtteranaGgatvAt | sa ca sAdhyasAdhanabhAva: prayojanAbhidhAnAdeva darzita: | tathA hi-idamasya prayojanam iti darzayatA darzitaM bhavati idamasya sAdhanamiti | na hi yo{4. ##W## yat.} yanna sAdhayati, tattasya prayojanaM {5. ##W## saMbhavati.} bhavati atiprasaGgAt, iti sAmarthyalabhya- tvena nAsau prayojanAbhidhAnAt pRthagabhidhAnIya: | dharmapravicayArthaM sarvavastusaMgraha: abhidheya: ityeka: | vipakSaprahANAya samastapratipakSo nirdezya: ityapara: | niravazeSajJeyaparijJAnAya azeSAkAra: kathanIya: ityanya: | tadetat trayamasat | tathA hi-prathame pakSe samastavastusaMgrahe, na hi tadasti iha prajJApAramitAyAmapUrvaM vastujAtaM yanna skandhadhAtvAyatananirdezena abhidharmapiTakAdau saMgRhItam, iti punaruktatAdoSa: | dvitIye sarvapratipakSasaMgraha eva, kasya- cit vipakSavastuna: asaMgrahAt pratipakSatayA zrAvakamArgAdayo bhAvayitavyA: ityabhidhAne- 'pi na jJAyate kasya pratipakSeNa iti pratiniyatavipakSapratipakSapratipatterabhAvAdaprati- pattidoSa: | tRtIye'pi azeSAkArasaMgrahe vikalpadvayam -kiM vastuna: avyatirikta AkAra:, uta vyatirikta: iti | yadi Adyo vikalpa:, tadA vastu eva AkAravyAjena saMgRhItam iti vastusaMgrahabhAvI doSa: samApatati | atha dvitIya:, tadA vikalpanirmitanirvastukAkAramAtrasya saMgrahAt pAraMparyeNApi kvacit vastuni apravRtte: bhAvyamAno'pi asau AkAro na puruSArthe yujyate iti puruSArthopayujyamAnArthAbhidhAnAdakathanadoSa: | tasmAt yathoktArtha- tritayasaMgraheNa pratyekapakSabhAvidoSAnupapattyA zrAvakapratyekabuddhabodhisattvatathAgatAdhigamasaMgRhIta: AvakapratyekabuddhabodhisattvatathAgatAdhigamasaMgRhIta: aviparIta: sarvAkArajJatAdyaSTAbhisamayakrama: abhyudayanai: zreyasadharmAvAhaka: samasto mArgo vividhai: prAtihAryai: sakalajanAnuzAsakena bhagavatA mahAkaruNAmayena prajJApAramitAyAM dezita: ityabhi- dhe{6. ##B## abhidheya:.}yam | yathoktamabhidheyam AryazatasAhasrikAprajJApAramitAdisUtrArthaM bodhicittAvavAdA- dipratipattirUpam aSTAvasthAbhedabhinnaM sarve saMkSiptarucaya: sattvA: sukhena saMkSepata: prati- padyantAmiti aSTasAhasrikAM bhagavatIM bhagavAn dezitavAn | ata: pratipAdyasaMtAnagata: saMkSepata: samastArthasukhAvabodha: asAdhAraNam iti kriyAphalaM prayojanam | yathoktamabhidheyaM sarvAkArajJatAdimArgamanAdi bhavabhAvibhAvAbhinivezaviSadUSitA{7. ##W## ^zrayai:.}zayai: anabhyastasamastabhAva {8. ##W## vastu^.}nairAtmya- bhAvanai: hariharahiraNyagarbhAdibhi: anadhigataM prajJApAramitAzravaNAt sukhena zrotreNa jJAnenAva- @270 dhArya, paTutarAnubhavAhitavAsanAprabhavasmaraNapratyaye samAropya, cintAmayena nizcitya, bhAvanA- mayena bhAvayan- tasmAdbhUtamabhUtaM vA yadyadevAbhibhAvyate | bhAvanA{1. ##W## ^balaniSpattau.}pariniSpattau tatsphuTAkalpadhIphalam || iti nyAyAt saMvRtiparamArthasatyAzrayeNa dAnAdizubhasaMcayavAn sva{2. ##B## svAparA^.} parArthasaMpatsaMpAdanA- hita{3. ##W## ^hitamati:.}m iti nirvedhabhAgIyAdyadhigamakrameNa sarvaprakAraM sAkSAtkuryAt iti anuguNopAyaM kriyA- phalasya phalaM prayojanam | tathA coktamabhisamayAlaMkAre- sarvAkArajJatAmArga: zA{4. ##W## zAsinA.}sitrA yo'tra dezita: | dhImanto vIkSiSIraMstamanAlIDhaM parairiti ||2|| smRtau cAdhAya sUtrArthaM dharmacaryA dazAtmikAm | sukhena pratipatsIrannityArambhaprayojanam ||3|| iti | tathAgataguhyanirdezAdhikAreNa sarvathA bhAdrakalpikasarvatathAgatAnAM rUpakAyasaddharmakAya- rakSAyAM kRtAdhikAratvAt vajrapANyabhiSe{5. ##W## ^SekAde:.}kAdau pratyarpitazAsanatvAcca anyeSAM vizeSavacanA- bhAvAt aDakavatInivAsI dazabhUmIzvaro mahAvajradhara: sarvalokAnugrahAya prajJApAramitAsUtraratna{6. ##W om.## ^ratna^.} saMgItiM pratyadhISTavantamAryamaitreyAdimahAbodhisattvagaNam "evam" ityAdyAha, iti pUrvAcAryA: | anye tu atraiva parIndanAparivarte "yatheyaM jambudvIpe prajJApAramitA pracariSyati" ityAdinA pratyarpitaprajJApAramita{7. ##B## ^mitAtvAt.} tvAdAryAnanda: saMgItikAra: iti manyante | tatra evam iti nizcayArthA- bhidhAyinA svAnurUpajJAnAvadhAritanikhilasUtrArthasyopadarzana pareNa evametaditi aviparItatva- mAha | mayA iti Atmavacanena bhagavata: sakAzAtsAkSAt zravaNam, zrutam iti zrotravi{8. ##W## zrotravijJAnAnubhavavacasA.}jJAnena anubhavavacasA ca | tathAgatAdRte'nyasyaivaM bhUtasamastadharmAdhigamasAmarthyavaikalyA- dadhigamAbhA{9. ##W## ^bhAvatvam.}va: | etacca padatrayaM bhagavadvacanAdeva sUtrArambhe nirdiSTam | tathA hi-bhagavati parinirvRte nAnA{10. ##W## ^nAnAdhi^.} rthAdhimuktiprabhAvitatvAt dura{11. ##W## duravabodha^.} nubodhabuddhatvAvAhakasaugatavacanaprasarasya arthAdhi- gamAbhAve kathaM kaizcitsaMgIti: kriyate, iti vineyajanasaMdehApanayanakAribhi: tathAgatAdhiSThAnA- dhiSThitai: zrAvakAdibhi: "kathaM bhagavan anAgate kAle dharma: saMgAtavya:" iti pRSThena bhagavatA kRtAviparItasAkSAcchravaNena anadhigatArthenApi dharmasaMgItau kriyamANAyAM na doSa: ityabhiprAyeNoktaM dharmasaMgItisUtre-"evaM mayA zrutamiti kRtvA bhikSavo mama dharma: saMgAtavya: | tathA saMbandhAnupUrvI pratipAdyA" ityAdi | ato'pi vacanAddezakAlAdivacanam | tathA "zakro devAnAmindro bhagavantametadavocat" ityAdivacanaM ca bhagavadanujJayaiva saMgItikartRbhi: kRtam, iti na abuddhavacanatvaprasaGga: | tathA ca buddhavacane abuddhavacanaM prakSiptam ityayamapi doSo dUrata eva kRtA{12. ##W## kRtAnavakAza:.} navakAza: | atazca yathaiva zrutaM tathaiva saMgItamityupapannam | evaM ca kRtvA @271 yatkaizcidevaM mama dezitamiti vaktavye kasmAdevaM mayA zrutamityabhihitam iti codyaM kRtvA bhagavaddezanAnupapatte: ityAdi yuktyantaraM varNitam, tannitarAM na rAjate iti pratipAditam | nanu ca AryAnandenoktaM pradezAntare "santi bhagavatA sUtrANi matsamakSaM bhASitAni | santi devaloke bhASitAni | santi paraMparAbhyAgatAni, yAni mayA evaMzrutikayA udgRhItAni" iti | tAni ca sarvANyadhikRtya "brUhi tvaM mahAprajJa, brUhi tvaM sugatAtmaja, dharma{1. ##W## dharmacakravartanaM sUtraM.}cakrapravartanAsUtraM bhagavatA kutra bhASitam" iti mahAkAzyapavacanAvasAne buddhaguNAnusmaraNadravIkRtacittasaMtAna: sAzrudurdinavadano vyApinA svareNa AryAnanda: evaM mayA zrutam ityAha | tatkathaM mayetyAtma- vAcakena sAkSAcchravaNamiti ? naiSa doSa:, yatastathAgatAdhiSThAnadezanAyAM taddezanAvat tatsAma- rthyenAnyata: zravaNe'pi bhagavata eva sakAzAcchravaNam | anyato vA zrutvA dharmadharAgratvA- darthanirNayaM prati bhagavAMstena pRSTa:, ato'rthanirNayavazAdbhagavata eva sakAzAt {2. ##W## zrutamiti.} zrutiriti kRtvA mayetyAha | yattU{3. ##W## yaduktaM.}ktam-yannvahaM sarvamevaMzrutikayA uddizeyamiti, tadgranthamadhikRtya iti na doSa: | evamupoddhAtaM kRtvA idAnIM kadA{4. ##W om.## kadA.} kuta: kutra kai: saha evaM sUtraratnaM tvayA zrutam, iti praznA- nAtmaprAmANyapratipAdanAya visarjayan, dezakAlaparSaddezikasAmagrI hi dezanAyA: kAraNamiti nidAnamAha | ekasmin samaye zrutamekasmin kAle iti pUrveNa saMbandha: | etena sarvakAlamevaM- vidhacintAratnarAjasamasUtropalambhAbhAvAt kAdAcitkatvopadarzanena durlabhatvamasyAkhyAtam | yadvA-ekasmin kAle mayedaM sUtraratnaM zrutam, anyadA anyaditi vakroktyA svagataM bAhuzrutyaM sattvArthaM prati kAruNikavaidyarAjanyAyena Aha saMgItikAra: | athavA, ekasmin kSaNe sarvaM zrutamityartha: | svapne devatAdyAdhipatyAdalpIyasApi kAlena varSazatAdyupalambhavat bhagavadAdhi- patyAt nikhilasUtrArthAvabhAsina: samanantarapratyayamanovijJAnaprabhavazrotravijJAnasya ekasmin kSaNe samudbhavAt | anenAtmana: pramANapuruSatAmAha-yatkiMcinmama zrotavyaM tatsarvamekasmin kSaNe mayA zrUyate acintyavimokSamukhalAbhitvAt, na ca vismaryate iti | ata eva saMgItikArasya pazcAt krameNa pravRttAyAM dezanAyAmanyavineyajanavargAnugrahArthamantarA sadA samAdhAnAsaMbhavena kathaMcidavyAkRtasya viSayAntarAvalambinazcetasa: saMbhave'pi na avikale sUtre saMgItiruttarakAlaM virudhyate | tathAgatAdhipatyena saMpUrNanirbhAsavata: pratyayasya AdAveva upajAtatvAt | punastvasau zRNoti atRptatayA dharmazravaNAmRtarasena | pariziSTasyApi vineyarAze: kimevaM na bhavati iti cet, bhavatyeva sAgaranAgarAjaparipRcchAnusAreNa parizuddhabodhisattvagaNasya, na tu sarveSAm, viziSTabhavyatAvaikalyena tathAvidhadhAraNAzaktyabhAvAt | kathaM punarayamekatra dezanAyAM vibhAga: iti cet, dezanA hi iyaM saMvRtyA varNapadanirbhAsijJAnAtmikaiva | sA yathAbalaM sakRt krameNa vA jAyate iti na doSa: | athavA- dezAntaravineyArthaM {5. ##W## tatsthAnAzcaryaNAya.} tatsthAnAM tarpaNAya ca | zrAvakAnekavAsArthamanA{6. ##W## anAsaktezca darzayan.}saktiM ca darzayan || @272 dezAnAM caityabhAvArtha puNyArthaM caiva dehinAm | ityAdijJA{1. ##W## ^zamanArthaM.}panArthaM ca buddhazcarati cArikAm || iti parahitapravaNamatitvena ekasmin samaye gRdhrakUTe viharati sma ityuttareNa padena saMbadhyate, anyadA anyatra viharaNAt | klezakarma tathA janma klezajJeyAvRtI tathA | yena vaipakSikA bhagnAsteneha bhagavAn smRta: || ityArSoktyA nairuktavidhAnena klezAdikaM bhagnavAniti bhagavAn | athavA, aizvaryasya samagrasya rUpasya yazasa: zriya: | jJAnasyAtha prayatnasya SaNNAM bhaga iti zruti: || buddhabhUmizAstram so'syAstIti samagraizvaryAdimAn bhagavAn viharati smeti saMbandha: | rAjagRhe anvartha- saMjJake prasiddhasthAnavizeSe yastathAgatai: jinajananIdezanAM prati abhisaMbodhisthAnavat hisattvAdimahAsaMnipAtabhArodvahanA samarthAnyadezatvena abhikAGkSato nAnAratnanikaro gRdhra- kUTa: | puNyakAmadevAdInAmaSTamyAdiSu parvasu yAtrAM tanoti, iti nairuktavidhAnAt parvata: | tatra viharati sma | nAnAprakArarddhiprAtihAryeNa lokAtikrAntAdbhutadharmadezanA{2. ##W## ^darzanAt.}t AvarjyadezanA- prAtihAryeNa AzayAnuzayaparijJAnAt paripAcya anuzAsanIprAtihAryeNa yAnatrayavaineya{3.##B## vineya^.}sattvAnAM vizeSeNa smaraNAdikAriNAM mocanAdabhimatamarthaM kurvan caturbhi: IryApathadezanAsamApattiprati- saMlayanavihArai: kAyavAkkarmadharmasattvAlambanamana: svabhAvai: evaM vihRtavAn | nanu ca bhUtAnadya- tanaparokSe kAle laT [pA^ 3.2.118] smazabdayoge vihita:, na cAtra kAla: saMgItikArasya parokSa:, tatkathaM viharati smeti prayoga: ? satyam, kiM tu tadanantaram aparokSe ca [pA^ 3.2.119] ityanenAsya sAdhutvam | yadi vA-pUrvavyAkaraNAnurodhAdanya- janApakSayA vA parokSopalakSaNatvAdadoSa: | tathA Amantrayate smetyAdi vAcyam | mahatA iti saMkhyA{4. ##B## saMkhyAnu.}guNamahattvayogAt | mahAnubhAvena bhikSUNAM traivAcikena karmaNA jJapticaturthenA{5. ##W## anAghAta^.}ghAta- paJcamena ehibhikSutvena copa{6. ##W## vA ##for## ca.} saMpannAnAM bhinnaklezAnAM samUhena | bu{7. ##W## buddhadharmau tathA saMgho.}ddho dharmastathA saMgho mArakoTizatairapi | bhettu zakyate yasmAttasmAtsaMgho'bhidhIyate || iti saMghena sArdhaM sahita: parivRto viharati smeti saMbandha: | tatra saMkhyAmahattvam ardha ityAdinA Aha | abhidheyArtha: sugama: | saMkhyAvacanaM tu zrAvakaparivArANAmAnantyAt @273 saMkhyeyAvadhAraNArtham | {1. ##W om.## pUrvaM.} pUrvaM prabhUtArthasya samAsasaMkhyAgrahaNAvismaraNAt sukhAvabodhArthaM bahu- zravaNagrahaNabhIrUNAM zrotrAvadhAnArtham, athavA parimANajJApanArthamupAttam | guNamahattvaM sarvai: ityAdinAha | sarve evAtra pUjAdakSiNAguNapra{2. ##W## ^parikarSa^.}karSAdyarhatayA arhanta: | kSINAsravA bhavAgrA- dAsaMsAraM sravantIti kAmabhavAvidyAsravA yathAyogaM tatpratipakSAnAsravazIlAdiskandhalAbhena yeSAM te kSINAsravA: | nirgata: klezakarmajanmasaMklezAkhya: klezo yeSAM te ni:klezA: | yathAsaMkhyaM saMprAptazIlasamAdhiprajJAvimuktiskandhaparipUribhi: duzcaritatRSNAdurdRSTibhavabandhana{3. ##W## bandhanAt.}vimuktyA samya- gIryApathAbhijJAvikrIDitadivyAryavihAralAbhai: yathAkramaM svayaM te lokasya loka: cittaM ca vazIbhUtaM yeSAm | svayaM ca sarvabandhanavigamasvAtantryAt ye vazino bhUtAste vazIbhUtA: | tRSNAvidyApakSasarvaklezopaklezaprahANAt samAdhisamApattaya: cetovimukti: arhanmArgajJAnaM prajJA- vimuktiriti kRtvA tRSNAvidyApakSANAmabhAvena yathAkramaM rAgavirAgAt avidyAvirAgAt ceta:prajJAvimukti:, atastallAbhAtsamApattiklezAvaraNavimuktyA sarvathA ubhayabhAgavimuktA: suvi- muktacittA: suvimuktaprajJA: | zokaparidevAdibhayAnAmAtmAnuvAdaparAnuvAda {4. ##W## durgatyajIvi^.}durgatijIvikA- daNDAzlokamaraNabhayAnAM lAbhAlAbhAdyaSTalokadharmopalepabhayasya svAdhigamaparipanthIbhUtAjJAna- saMzayamithyAjJAnabhayAnAM cAbhAvAt yathAkramaM du:khabhayalokadharmAjJAnAzaGkAvigamAt nirbhayatvena AjAneyA: | traividyAditvaviziSTadharmAdhigamayogAt mahApradhAnabhAvena mahAnAgA: | zIla- samAdhiprajJAparipUryA kRtamavazyakartavyaM sarvadu:khapramokSAdikRtyam, kRtaM ca AnupaGgikaM kartavyaM svecchApratibaddhavRttidhutaguNAdikaM karaNIyaM yaiste kRtakRtyA: kRtakaraNIyA: | du:khAdyAryasatya- catuSTayAdhigamAdyathAsvaM ijJeyaprahAtavyasAkSAtkartavyabhAvayitavyAnAmabhAvena apahRtA: sarvathA apanItA: skandhaklezapratijJodyogabhArA yaiste apahRtabhArA: | bhagavata: pazcAt anuprApta: hitAhitaprAptiparihAralakSaNo dvividha: svako'rtha: vidyAvidyAdhigamaprahANAbhyAM yaiste anuprApta- svakArthA: | pari samantAt yathAsaMbhavamAryamArgeNa kSINAni bhavena saha puruSasaMyojanAtprati- ghAdinavasaMyojanAni yeSAM te parikSINabhavasaMyojanA: | samyak aviparItam A samantAt jJAnam AjJA tattvAvabodha:, tayA suSThu vimuktaM sarvabandhanavisaMyuktaM cittaM yeSAM te samyagAjJA- suvimuktacittA: | sarvatra cetasi navAnupUrvavihArasamApattilakSaNe svAtantryAt vazinaste {5. ##B## ceta: ##for## ca te.}ca te paramapAramiM svagotraprakarSaparyantagatiM prAptAzceti sarvacetovaziparamapAramiprAptA: | ata: tairevaMbhUtairbhikSuzatai: iti tRtIyAntena sarvathA {6. ##W## sarvasaMbandha:.} saMbandha: kArya: | sarve arhanta:, kuta: ? kSINAsravatvAt | kSINAsravA: ni:klezatvAt | evaM yAvat samyagAjJAsuvimuktacittA:, sarva- cetovaziparamapAramiprAptatvAt | evaM pUrvapUrvasyottarottaraM kAraNam | ata: sarvapuruSArthapari- samAptatvAnnAparaM vizeSaNaM vAcyam ityeke | hatAritvAt arhanta: | prahINaklezAvaraNatvAt kSINAsravA: | puna: AsravakSayaprayAsAtmakaklezAbhAvAt ni:klezA: | tadevamebhi: padairdoSA- @274 tyantaprahANalakSaNaM guNamabhidhAya idAnIM pratipakSalakSaNaM guNaM vazIbhUtairityAdinA Aha | bhijJAdivaizeSikaguNAbhinirhArAbhyAmazaikSazamatha vipazyanAbhyAM yogAt trailokyAnugraha- kSamatvena sattvArthadhuri niyoktuM bhagavatA vazIbhUtA: | sarvaprakAratRSNAdRSTibandhanavimokSAt yathAkramaM suvimuktacittA: suvimuktaprajJA: | akuTilam RjunA mArgeNa yAvadgamyagamanAt AjAneyA: | klezasaMgrAmavijayitvAt mahAnAgA: | punarjetavyAbhAvAt kRtakRtyA: | yukta- rUpakAryasaMpAdanAt kRtakaraNIyA: | paunarbhavikadu:khAnupArjanAt apahRtabhArA: | nirvANa- sAkSAtkaraNAt anuprAptasvakArthA: | bhavahetusamuddhAtAt parikSINabhavasaMyojanA: | darzana- bhAvanAmArganiSThotkarSAt samyagAjJAsuvimuktacittA: | vaizeSikAbhijJAdiguNavazitvasvagotro- tkarSagamanAt sarvacetovaziparamapAramitAprAptA: {1. ##W om.## ^prAptA:.} iti tathaiva saMbandha: | pUrvapUrvasyottarottaraM kAraNam | "vizeSaNaniSThAbhidhAne ca na punarvizeSaNaM vAcyam, ato na aparyavasAnadoSa:" iti vArtikakAra: || dharmadharAgratvAt yathoktasaMkhyAntargato'pi naivaMguNayukta: ityAha-eka^ ityAdi | nityasya kAryakAraNalakSaNavAsya{2. ##W## vAcyavAcaka^.} vAsakabhAvAnupapatte: zubhAzubhavAsanAbhi: pUrNa: anitya: tadanurUpAM gatiM lAti gRhNAti, iti nairuktavidhAnAt prabandhatayA eka: pudgala: | yadutazabdo nipAta: upadarzanapara: | AkAGkSitAyurbhavatu ityAyuSmAn hitasukhapUjAvAcaka: | sarvAgama- dhAraNabuddhopasthAnena prAptaharSatvAt Ananda: | taduktam-eSa AyuSmAnAryAnando dezanAkAle srotaApannatvena yathoktaguNavaikalyAt enamekaM pudgalaM sthApayitvA parityajya iti | pari- samAptakAryatvena svahitaiSitayA tathAgatAdhiSThAnena sarvasaMpattezca | paJcAdInavavaikalyAratirAgAdighaTTita: | lAbhAditRSNApriyatAnukampAgurugauravai: || kautUhalAdvizeSArthamApattyA ratnakAraNAt | caityAdivandanArthaM ca bhikSuzcarati cArikAm || iti paJcadazacArikAkAraNavaikalyAtsvayaM na kvacit gacchanti, kevalaM kRtajJatAdharma- gauravAdibhirbhagavato'ntike sadA viharanti iti nijatvAt sveyaM mahAzrAvakaparSaduktA | gambhIrAmitasUtrAntaratnazravaNatRSNayA | lokadhAtuSvananteSu bhramanti kRtino yata: || tadyAnabhASaNAdeva bahavaste samAgatA: | tenaivAgamasUtreSu na {3. ##W## paThyante.}padyante jinAtmajA: || ityeke | padaparamavistararucisattvAnugrahArthaM dezitA AryazatasAhasrikA | sarvArthasaMgraheNa madhya- rucivipaJcitajJasattvAnukampayA AryapaJcaviMzatisAhasrikA dezitA | tasyAzca sarvArthopasaMhAreNa @275 uddhATitajJasaMkSiptarucisattvahitodayena AryASTasAhasrikA bhASitA iti | ata: tadanusAreNa dRSTadharmasaMkSiptaruci: bhikSubhikSuNyupAsakopAsikAparSat | tathA zuddhAdhyAzayina: sAbhogA{1. ##W## sAbhoganimitta^.}- nimittavihAriNa: anAbhogA{2. ##W## anAbhoganimitta^.} nimittavihAriNa: niyatacaryApratipannA: samyagekajAtipratibaddhAzca ityevamaprameyamahAbodhisattvaparSadapi jJeyA ityapare | tathA cAha AcAryadignAga:- itthamaSTasahasrIyamanyUnArthairyathoditai: | granthasaMkSepa iSTo'tra ta evArthA yathoditA: || iti || -prajJApAramitApiNDArtha:-7 tathA tadanusAreNaiva mandabhAgyAnAM parivArAdyabhAve daurmanasyanivRttyarthamalpecchatAnurAgArthaM ca svayaM bhagavAn dharmAsanaM prajJApya samAhitaireva gamya{3. ##W## avagamyam.}midaM sUtraratnam iti darzayan vajraparyaGkena atighaTitatvAdidoSarahitena upavizya, RjunA kAyena dharmacakramudrAbandhapUrvakaM nAsAgradRSTi- nyAdekAgrAmabhimukhIM smRtiM vidhAya sarvasamAdhisaMgrahAt samAdhirAjaM nAma samAdhiM samApadya utthita: | tato maitrIkaruNAnayanAbhyAmimaM lokaM du:khArtamabhisamIkSya mRdumadhyAdhimAtrabhedena yathA- bhavyatayA ca sarvatragA buddhatvaparyavasAnaphalA dezaneyam iti vineyavargaM bodhayan, yathAyogamaGga- pratyaGgebhya: sarvaromakUpebhya: prakRtiprabhAyAzca SaSTiSaSTirazmikoTIniyutazatasahasranirmANena dazasu dikSu gaGgAnadIvAlukopamAn lokadhAtUnavabhAsya sarvasattvAMzca anuttarasamyaksaMbodhau niya- tAn kRtvA jihvendriyeNa imaM trisAhasramahAsAhasralokadhAtuM vyApya tasmAt {4. ##W## sphAritAneka^.}sphuritAnekarazmisamU- heSu padmagarbhatathAgatAdhiSThAnapUrvakaM SaTpAramitApratisaMyuktadharmadezanayA pUrvavat sattvArthakaraNAttada- rthijanasaMnipAtAya mAtRdezanAnimittamavyAhataM darzitavAn | tadanu tathaiva parSacchAradyAdisarvabhaya- vigamAt siMhavijRmbhitaM nAma samAdhiM samApadya azuddhe sthAne saMvRtiparamArthasatyavibhAgAkuzale ca zrotari [na] kathanIyA jinajananI iti dharmabhANakAnavabodhayan tAdRzamRddhyAbhisaMskAra- mabhisaMskRtavAn, yena aSTAdazamahAnimittapUrvakaM tathaiva sarvalokadhAtusaMgRhItASTAkSaNavinAzAt sthAnaparizodhanena tatratya{5. ##W## tatra te sattvA.} sattvA devamanuSyasabhAgatAyAmupapadya jAtismarA: prItiprAmodyena svasva- buddhakSetreSu upasaMkramaNAdipUrvakaM buddhAn bhagavato namanti sma | sarve ca sattvA: vyapagatacakSurAdivai- kalyadoSA dazakuzalakarmapathasevina: caturbrahmavihAraniratAstRtIyadhyAnasamApannA iva sukhalAbhino jinajananIzravaNayogyA bhUtvA evaMrUpayA prajJayA samanvAgatA bhavanti sma, yadevamudAnamudAna- yanti sma-sAdhu{6. ##B om.## sAdhu dAnam.} dAnam, sAdhu dama:, sAdhu zama:, sAdhu saMyama:, sAdhu cIrNo brahmacaryavAsa:, sAdhu prANibhUteSvahiMsA iti dvividhaM samAdhiprAtihAryam | tadanu bhagavAn prAptasamastajJeyAdhipatyena iyaM prajJApAramitA dezayituM zakyate iti kathayan vineyAnAmAdarotpAdanAya pUrvavat sarvaloka- dhAtUnabhibhUya prabhAvarNazrItejobhiryathAkramaM sthAna{7. ##W## zobhana^ ##for## sthAna^.} bhAsanatapanavirocanaM sarvaparvatAnabhibhUya sumeru: parvatarAja iva kRtavAn | tathaiva IdRzaireva iyaM boddhuM dezayituM ca zakyate na mAdRzai:, iti @276 yatnaM na kuryurvineyA:, tato manuSyA eva sarvaM saMpAdayitumalam ityutsAhasaMjananArthametalloka- dhAtusattvAtmabhAvasamAnamAtmabhAvaM prAkRtamupadarzitavAn | tato jAtaprasAdAtizayai: devamanuSyai: bhUtArthabhAvanAbhyAsAt kAlAntareNa IdRzameva dharmAdhigamaM pazyadbhi: bhagavAn puSpAdibhi: pUjita: | yathA deyA: paribhujyante tathA supariNAmitavastuparibhogAt cittaprasAdena puNyAbhi- vRddhau {1. ##W## prazuci^ ##for## pramRSTa^.} pramRSTakAyAditayA prajJA{2. ##W## jJAna^ ##for## prajJA^.}saMbhAro vineyAnAM sukhenotpadyate ityanugrahArthaM tAni ca puSpAdIni tri sAhasramahAsA hasralokadhAtupramANasarvAlaMkArazobhana kUTAgArarUpeNa etallokadhAtoratIva zobhA- kAreNa svamUrdhni bhagavatA adhiSThitAni | tathA ca tAnyadhiSThAya akSapitAhaMmAnavAsanAnAmekA- bhilakSyadharmadezanAyAM daurmanasyAdinA samyakpratipattivaikalyamiti pUrvavat sarvalokadhAtustha- sattvAnAM purata: sarvathA udgrahaNAdyarthaM tathA sarvasattvasamatApravRttAvapi uttaratra yathAbhavyatayA cirakSiprAdibhedena keSAMcidadhigamavyAkaraNAdau anunayAdyadhyAropapUrvakaM nAsmAsu cittAnyathAtvaM kAryam iti pradarzanArthaM sarvAkAradharmadezanAparaM samamAtmabhAvaM pradarzitavAn sugatarAja: | iti dvividhamRddhiprAtihAryam | tadanu saMkliSTalokadhAtUtpAdAt saMbhavatprajJAdi- prakarSatvAcca sarvabuddhairna samAno'yaM bhagavAn, iti sarvAkArajagadarthakaraNAya mandadhIjanAzaGkA- mapAkurvan samAnaprasthAnasaMbhAraparipUrNabodhisattvAnAM pratibuddhakSetramanuttarasamyaksaMbodhisaMbhavAt sarvabuddhai: saha- saMbhAradharmakAyAbhyAM jagatazcArthacaryayA | samatA sarvabuddhAnAM nAyurjAtipramANata: || iti AtmanastulyatAM kathayan tathA nAnAlokadhAtUtpannakRtapraNidhAnasvavineyabodhi- sattvAnAmaviparItasamastapravacanaratnasUtradezanayA saMbhAraparipUraNo{3. ##W## ^pUraNAdyupadezanArtha.} pAyopadezArthaM tathA smita- makarodbhagavAn yena anyonyaM sarvalokadhAtusthasattvA: sarvathonmUlitAtulyatvasaMzayabIjA: saparSa- tsamUhAn itaretaralokadhAtavIyabuddhAn bhagavata: samupa{4. ##W## samupalakSya.}labhya tulyatAM pratipannA: | tathA mahA- vabhAsAdinimittopalambhapUrvakaM gurvAyattatayA na sahasA gamanaM yuktamiti tadarthaM dazadigloka- dhAtavIyajinAtmajAstAn svasvatathAgatAnupasaMkramya pAdAbhivandanapura:sarA eva-{5. ##B om.## bhagavan.} bhagavan, kasyAyamanubhAva: ? iti praznasya visarjanAnantaraM prazaMsAvAkyazravaNena viditasvAdhipatibhadrAzayA: tAdRgvidhasaparivArabhagavaddarzanAdyarthaM gamiSyAmo vayaM bhagavan ityAlocya gRhItasvAdhipatidharma- gauravapreSitapUjArthanAnAratnapadmavArtAsaMdezAlpA bAdhatAdiparipRcchAvacanA: paJcakaSAyotsadatvA- dasya lokadhAto:, apramAdavihAriNo bhaviSyatha ityanuzAsanIM pratigRhya antarAlavartibuddhAnAM pUjAmabhinirvartayanta: aparimitaparivArA: samAgamya anuSThitapAdavandanApUrvakapUjAprasarA: svasvasthAnIbhUya kathitasvasvatathAgatavArtAvacanA: padmAni niryAtitavanta:, iti dvividhaM dharmAvabhAsanaprAtihAryam | tadanu bhagavAn tAni padmAni aparizuddhalokadhAtUtpAde'pi @277 taddoSAnupalepajJApanAya saddharmapUjArthaM prahitAni iti kRtvA svasvadikSu prakSipya teSu ca padmeSu tathAgatAdhiSThAnapUrvakaM jinajananIdezanayA anuttarasamyaksaMbodhau sarvasattvAnniyatIkartuM saddharma- pUjAyAmupanAmya samAgatayathAbhavyamahAbodhisattvAdisaMnipAtamavagamya AdimadhyAntakalyANa- tvAdiyuktAM prajJApAramitAM dezitavAniti trini{1 ##B om.## tri^.}dAnaM pratipattavyam | atra tu uddhaTitajJa- saMkSiptarucisattvAnugrahadezanAdhikArAt noktam | taduktam-`yadA bhagavAn rAjagRhe mahAnagare gRdhrakUTe parvate yathoktaparSadA parivRto dharmaM dezayan vijahAra, tadA bhagavata: sakAzAttatraiva sthAne tayA parSadA sArdham evaM mayA sUtraratnaM zrutam' iti sarvairapyetai: lokavyavahArAnuvartanAt saMkIrtitadezAdibhi: saMgItikAreNa AtmaprAmANyapratipAdanAt vineyAnAM sAdarazravaNacinta- nAdikamuktam | tathA cAha AcAryadignAga:- zraddhAvatAM pravRttyaGgaM zAstA parSacca sAkSiNI | dezakAlau ca nirdiSTau svaprAmANyaprasiddhaye || saMgItikartrA loke hi dezakAlopalakSitam | sasAkSikaM vadan vaktA prAmANyamadhigacchati || iti || -prajJApAramitApiNDArtha:-3-4 tatra prayojanaM sapiNDArthaM padArtha: sAnusaMdhika: | sacodyaparihArazca vAcya: sUtrArthavAdibhi: || iti paJcabhirAkArai: sUtraM vyAkhyAtavyamiti vyAkhyAyuktau nirNItam, ityabhihitameva prayojanam | ata: zrotRjanasukhapratipattaye kRtavibhAgArthasya ca zAstrasya sukaraM vyAkhyAtR#NAM vyAkhyAnamiti samAsanirdezena piNDArthastAvadabhidhIyate | tatra buddhatvArthino bodhisattvasya cittotpAdAdisarvAkAraparijJAnAya Adau phalanirdezena sarvAkArajJatA kathitA | sA na vinA zrAvakamArgAdiparijJAnena iti tadanu mArgajJatA | sApi na sarvavastuparijJAnamantareNa, iti tadanantaraM sarvajJatA | tata: sarvathA evaM prAptatrisarvajJatAvazitvArthaM puna: sarvAkAramArgavastujJAna- prakArasaMgraheNa trisarvajJatAbhAvanayA adhigamya sarvAkArAbhisaMbodhaM vizeSamArgeNa prakarSaparyantA- dhigamalAbhAnmUrdhAbhisamayamAsAdya vyastasamastabhedena vibhAvitAnarthAn praguNIkRtya nizcayAya sAkSAtkaroti iti viditvA anupUrvAbhisamayaM punarapi svabhyastIkaraNAya vibhAvitaikakSaNAbhi- saMbodhAnantaraM dvitIye kSaNe dharmakAyAbhisaMbodhaM samyagadhigacchatIti samAsato'STAbhisamaya: prajJApAramitAyAM piNDArtha: | tathA coktam- prajJApAramitASTAbhi: padArthai: samudIritA | sarvAkArajJatA mArgajJatA sarvajJatA tata: ||4|| @278 sarvAkArAbhisaMbodho mUrdhaprApto'nupUrvika: | ekakSaNAbhisaMbodho dharmakAyazca te'STadhA ||5|| iti || samAsanirdiSTasya vyAsatazcAkhyAnAt svAkhyAtatvam, iti punarapi vyAsata: piNDArtho'bhidhIyate | tatra samyaksaMbodhimadhigantukAmena Adau zUnyatAkaruNAgarbhaM bodhicittaM praNidhiprasthAnasvabhAvaM dvividhamutpAdya cittotpAdatadAkSiptadharmaniSpattaye saMprAptaguNaparipAlanA- rthenAbhivRddhyarthaM pratipattyAdiSvavavAdagrahaNAnantaraM zrutAdiprakarSaprAptamokSabhAgIyazraddhAdilakSaNa- kuzalamUlAdUrdhvaM catu:satyaprativedhAnukUlaM caturvidhanirvedhabhAgIyaM laukika{1. ##W## laukikaM.} bhAvanAmayaM nizcitya pratipattimato yathoktanirvedhabhAgIyamanyadapi darzanamArgAdikam iti pratipatterAdhAreNa dharma- dhAtusvabhAvenaiva bodhisattvena sarvadharmAlambanapUrvakaM sarvasattvAgratAcittamahattvaM pra{2. ##B## pramANa^ ##for## prahANa^.}hANamahattvamadhi- gamamahattvaM cAdhikRtya pratipatti: pravartate, ityabhilakSyasthAnIya: trividha: samuddezo dhyeya: | tadanu tatprAptaye trisarvajJatAviSaye sAmAnyena zukladharmAdhiSThAnA sarvAkArAbhisaMbodhAdau catu- rvidhe'bhisamaye pratyabhisamayaM SaTpAramitAdhiSThAnA ca kriyApratipattirityevaM yathAvatprayogadarzana- bhAvanAvizeSamArgasvabhAvAnAM saMnAhAdipratipattInAM madhye vIryarUpatayA prathamata: saMnAhaprati- pattyA saMnahya prasthAnapratipattyA samastamahAyAnadharmAbhirohaNapUrvakaM saMbhArapratipattyA saMbhRta- saMbhAreNa niryANapratipattiradhigantavyA, ityevaM buddhatvAvAhakadharmAdhigamAnukrameNa prakAzanA- ttathAgatAnAmiti prathamaparivarte saMgRhItA sarvAkArajJatA | tathA coktam- cittotpAdo'vavAdazca nirvedhAGgaM caturvidham | AdhAra: pratipattezca dharmadhAtusvabhAvaka: ||6|| AlambanaM samuddeza: saMnAhaprasthitikriye | saMbhArAzca saniryANA: sarvAkArajJatA mune: ||7|| iti || tadanu sarvAkArajJatAdhigamo na vinA sarva{3. ##W## sarvamArgaprajJAnena.}mArgAdhigamanam, iti mArgajJatAM darzayituM svaprakRtiprabhAbhi: devAdInAM vaipAkikaprabhAyA malinIkaraNena lokapAlatvAdyabhimAnanirA- karaNAt vakroktyA nihatamAnasaMtAna eva pudgala: adhigame'syA bhavya:, ityAdhArakathanAnantaraM {4. ##W om.## sva^.} svaviSayapratiniyamAdikamabhidhAya mArgajJatAdhikAre sarve mArgA: paripUrayitavyA:, iti zrAvaka- pratyekabuddhamArgapratipAdanapUrvakamaiha laukikAdiguNairupeto mahAnuzaMso bodhisattvAnAM darzanamArgo bhagavatA abhihita: | tato'nantaraM bhAvanAmArgAbhidhAne sati svalpavaktavyatvena phalanimnatvena ca vineyapravRtte:, tasya kAritramAdau nirdizya sAsravAnAsravarUpeNa dvividho bhAvanamArga:, iti adhimuktipariNAmanAnumodanA {5. ##B om.## ^manaskAra^.} manaskArabhedena trividhasAsravabhAvanAmArgamadhye kAJcanapiNDamiva dhAtubhya: puNyamabhisaMskaroti, iti Adau abhimuktimanaskAramuktvA tadbhAvakabodhisattvo- @279 tsAhanAya evamadhimukte: buddhAdibhi: stutyAdaya: kriyante ityuttarottarAbhinandanarUpA: stuta- stobhitazaMsitA: kathitA: | tadanu sa samyaksaMbodhe: tatpuNyamupakaraNIkaroti suvarNakAra ivA- bharaNam, iti pariNAmanAmanaskArapUrvakaM svaparapuNyakriyAsamatApratilAbhArthamanumodanAmanaskAra- mabhidhAya prayogavizuddhibhedena dvividho'nAsravo bhAvanAmArga: iti prathamamabhinirhAralakSaNaM pratipAdya dvitIyo'tyantavizuddhilakSaNo dezita: iti dvitIyaparivartamArabhya yAvadaSTamaparivarte "ya "ya evamasya bodhisattvasya mahAsa{1. ##W om.## mahAsattvasya.}ttvasya bhagavan avabodha:, iyamasya prajJApAramitA | bhagavAnAha-atyantavizuddhatvAt subhUte" ityetatparyantenoktA bodhisattvAnAM mArgajJatA | tathA coktam- dhyAmIkaraNatAdIni ziSyakhaDgapathau ca yau | mahAnuzaMso dRGmArga aihikAmutrikairguNai: ||8|| kAritramadhimuktizca stutastobhitazaMsitA: | pariNAme'numode ca manaskArAvanuttamau ||9|| nirhAra: zuddhiratyantamityayaM bhAvanApatha: | vijJAnAM bodhisattvAnAmiti mArgajJatoditA ||10|| iti || tata: sarvavastuparijJAnaM vinA na {2. ##B## mArgajJatA^ ##for## mArga^.}mArgaparijJAnaM samyak, iti sarvajJatAM darzayituM prajJayA saMsArAdInavadarzanena kRpayA ca sattvArthakaraNapAratantryeNa bodhisattvAnAM bhavazamAnava- sthAnAt vyatirekanirdezena {3. ##B## caivaM ##for## naivaM.}naivaM zrAvakapratyekabuddhAnAmiti nirdezapUrvakaM tatsamarthanArthameva anvayavyatirekatayA nimittAnimittagrahaNAt jinajananyA nirdiSTadUretarabhAvena upalambhAnupa- lambhAbhyAM vipakSapratipakSau nirdizya tayorvibhAvanAyAM punaranvayamukhenaiva bodhisattvAnAM prayogakathanAt anantaraM tatsamatApratipAdanapUrvako dhyeyo darzanamArgo'bhihita: ityaSTamaparivarte "AyuSmAn subhUtirAha" ityArabhya yAvannavamaparivarte "nApi kasyaciddharmasya pravartanaM vA nivartanaM vA | evamiyaM subhUte bodhisattvasya mahAsattvasya prajJApAramitA" ityetatparyantenoktA zrAvakapratyekabuddhAnAM sarvajJatA | tathA coktam- prajJayA na bhave sthAnaM kRpayA na zame sthiti: | anupAyena dUratvamupAyenAvidUratA ||11|| vipakSapratipakSau ca prayoga: samatAsya ca | dRGmArga: zrAvakAdInAmiti sarvajJateSyate ||12|| iti || tadanu parijJAtatrisarvajJatAvazitvArthaM puna: sarvAkAramArgavastujJAnaprakArasaMgraheNa trisarva- jJatAM bhAvayati, iti sarvAkArAbhisaMbodhaM darzayitumAkAraviziSTaprayogairbhAvayitavyA yathAsaMkhyaM guNadoSAdAnatyAgena lakSaNajJAnapUrvakamutpannamokSabhAgIyakuzalamUlena ityAkArAdIn nirdizya vivardhitamokSabhAgIyasya utsAhino nirvedhabhAgIyAdyadhigamadvAreNa prAptazaikSAvaivartikabodhisattva- @280 gaNadharmasya buddhatvanimittasaMsAranirvANasamatAbhAvanApUrvakaM niSpAditasvabuddhakSetravizuddhau upAya- kauzalena yathAbhavyatayA anAbhogAdbuddhakRtyaM pravartate iti nirvedhabhAgIyAdayo dezitA: iti navamaparivarte "evamukte AyuSmAn subhUtirbhagavantametadavocat-mahApAramiteyam" ityArabhya yAvadviMzatitamaparivarte "te te bodhisattvA mahA{1. ##W om.## mahAsattvA.}sattvA asaMhAryA: sadevamAnuSAsureNa lokena" ityetatparyantenokto buddhAdInAM yathAsaMbhavaM sarvAkArAbhisaMbodha: | tathA coktam- AkArA: saprayogAzca guNA doSA: salakSaNA: | mokSanirvedhabhAgIye zaikSo'vaivartiko gaNa: ||13|| samatAbhavazAntyozca kSetrazuddhiranuttarA | sarvAkArAbhisaMbodha eSa sopAyakauzala: ||14|| iti || tadanantaraM prAptasarvAkArAbhisaMbodhasya vizeSamArgeNa prakarSaparyanto'dhigama: iti mUrdhA- bhisamayaM darzayituM yathAsaMkhyam USmAdicaturvidha nirvedhabhAgIyasvabhAvaliGgavivRddhinirUDhicitta- saMsthitipratipAdanapUrvakaM pravRttinivRttipakSAdhiSThAnau dravyaprajJaptisatpuruSAdhiSThAnau ca yathAkramaM dvau dvau grAhyagrAhakavikalpau, iti praheyatayA caturvidhaM vipakSaM tatprahANAvasthAvizeSaM ca upAdeyatayA caturvidhaM pratipakSaM pratyekaM darzanabhAvanAmArge nirdizya, buddhatvaprApteravyavadhAnena AnantaryasamAdhi: ubhayasatyAzritopAyakauzalena nirAkaraNIyavipratipattyA saha dezita: iti viMzatitamaparivarte "sacedbodhisattvo mahAsattva: svapnAntaragato'pi" ityArabhya yAvadekonatriMza- ttamaparivarte "kuzalAkuzaladharmAparimANatayA prajJApAramitAparimANatA anugantavyA" ityeta- tparyantena sakAraNenokto mUrdhAbhisamaya: | tathA coktam- liGgaM tasya vivRddhizca nirUDhizcittasaMsthiti: | caturdhA ca vikalpasya pratipakSazcaturvidha: ||15|| pratyekaM darzanAkhye ca bhAvanAkhye ca vartmani | AnantaryasamAdhizca saha vipratipattibhi: ||16|| mUrdhAbhisamaya: iti || tadanu prAptamUrdhAbhisamayo vyastasamastatvena adhigatAnarthAnanupUrvIkRtya sthirIkaraNAya vibhAvayati, iti sarvadharmasaMgrAhakadAnAditrayodazaprakAratayA ekonatriMzattamaparivarte "siMhanAda- nadanatayA prajJApAramitAnadanatA anugantavyA" ityekenaiva padena sakAraNenokta: anupUrvA- bhisamaya: | tathA coktam- tredhA dazadhA cAnupUrvika: | iti || tadanantaraM vibhAvitAnupUrvAbhisamayasya svabhyastIkaraNAya teSAmevAdhigatAnAM dharmANA- mavipAkAnAsravasarvadharmaikakSaNalakSaNAdicaturvidha bhedAnAmekenaiva kSaNenAbhimukhIkaraNam iti @281 tatraiva parivarte "sarvadharmAkopyatayA prajJApAramitAkopyatA anugantavyA" ityekenaiva padena sakAraNena ekakSaNAbhisaMbodho darzita: | tathA coktam- ekakSaNAbhisaMbodho lakSaNena caturvidha: ||17|| iti || tadanu vibhAvitaikakSaNAbhisaMbodhasya dvitIye kSaNe dharmakAyAbhisaMbodha: iti trividha- manantarAbhisaMbodhaM bodhisattvAnAM nirdizya pariziSTakAyatrayaM tathyasaMvRtyA pratibhAsamAnaM paramA- rthato dharmatArUpaM yathAdhimokSaprabhAvitaM buddhabodhisattvazrAvakAdigocaraM vyavasthApitam iti kathanAya viviktAvyatirekitvaM vivekasya yato matam | -triratnadAsa iti nyAyAt tadavyatireke'pi, pRthag lokottareNa mArgeNa prApyate na tu kriyate, ityakRtrimArthena {1. ##B## mAyopamavijJAnamayasarva^.} mAyopamAdvayajJAnasarvadharmapratipattyA adhigata: svAbhAvika: kAya: iti tatkathana- pUrvakamavazyameva abhyupagantavyA yogisaMvRtyA viziSTArthapratibhAsajananadvAreNa AzayaparA- vRttyA parAvRttA dharmadezanAdyarthakriyAkAriNa: advayA: cittacaittA: | sarvAkArastathAgatAnAmeva gocaro jJAnasaMbhAraja: savyApAro dharmakAya: ityabhidhAnAnantaraM nAnAsUtraratnazravaNAbhilASibhi: dazabhUmipraviSTai: mahAbodhisattvai: saha paramAnavadyamahAyAnadharmasaMbhogaprItisukhopabhogAt aprameyapuNyasaMbhArasaMbhRtalakSaNAnuvyaJjana virAjitagAtraM sAMbhogikakAyaM pratipAdya yathAbhavyatayA azeSajagadarthakriyAkArI sarvathA bhavAgrAdanuparataprabandha: zAkyamunitathAgatAdirUpa: nirmANa- kAya: puNyajJAnasaMbhArAMzaja eva zrAvakAdyupalambhayogyo dezita: ityekonatriMzattamaparivarte "evaM hi subhUte bodhisattvena mahAsattvena" ityArabhya yAvat "anuttarANAM ca buddhadharmANAM paripUri: iti parivartaparyavasAnenokto buddhAnAM bhagavatAM dharmakAyAbhisaMbodha: | tathA coktam- svAbhAvika: sasAMbhogo nairmANiko'parastathA | dharmakAya: sakAritrazcaturdhA samudIrita: ||18|| iti || tadanantaraM sadApraruditabodhisattvavat pratipatti: kAryA, iti vineyajanabodhanAya tatpUrvayogakathAmukhena kalyANamitrArAgaNapUrvakaprajJApAramitA yogAnuzaMsAM darzayitumupasaMhAradvAreNa madhyamapratipattyA yathoktAbhisamayakramapratipAdanaparameva parivartatrayaM dezitam | tatpuna: sugama- tvAt abhisamayAlaMkArakArikayA na saMgRhItam | iti aparaprakAradvayena samudAyArthasyAbhi- dhAsyamAnatvAt ekastAvatsamudAyArtha: || idAnIM padArthAdivyAkhyAnena sUtrArtho'bhidhIyate tatretyAdi | tatra iti vAkyopanyAse | khaluzabdo vAkyAlaMkAre | zobhanA araNAvihAriNAM madhye agrA bhUti: cetasa: saMpattiryasya sa subhUti: | sadevake loke pUjAdibhi: sthAviryaprAptatvAtsthavira: | iha kvacittathAgatAnAM @282 kAyavyApArAtmakapANyAdyadhiSThAnena dezanA, tadyathA dazabhUmakAde: sUtrasya dezanA | kvacidvaca- nAdhiSThAnena, tadyathA ajAtazatruzokavinodanasUtrAde: | kvacinmanodhiSThAnatvena, tadyathA samanta- bhadracaryAnirdezasUtrAde: | ityAryasubhUtyadhimuktAnAmanugrahaparIndanAbhyAM samyakparigrahAdikrameNa mahAyAne vinayanAtsvavaMzAnupacchedArtham, acintyo vA tathAgatAnAmupAyakauzalaprabhAvo yasmAt sarvathA azaktenApi dezyate iti prabhAvasaMdarzanavineyAnAmanugrahArthaM prajJApAramitAbhASaNaM prati vAgadhiSThAnadvAreNa AryasubhUtimanyamanaskamabhimukhIkaraNArthaM bhagavAnAmantrayate sma AmantritavAn | kathamityAha-pratibhAtu ityAdi | dharmadezanAdhikArAt vidyamAnatve'pi he subhUte viziSTadharmArthaniruktipratibhAnaM pratisaMvit sarvathA te tavAbhimukhI bhavatu | bodhau sarvadharmA- saktatAyAM svArthasaMpadi sattvamabhiprAyo yeSAM te bodhisattvA: | zrAvakA api syurevam ityAha- mahAsattvA iti | mahatyAM parArthasaMpadi sattvaM yeSAM te mahAsattvA: | mahattvaM ca anyathApi tIrthikasAdhuja{1. ##W## ^janavat ##for## ^jane.}ne syAt iti bodhisattvagrahaNam | atasteSAM bodhisattvAnAM mahAsattvAnAM prajJApAramitAmArabhyeti | prathamakalpAsaMkhyeyaniryAta: adhimukticaryAM vivardhayan saMbhRtapuNya- saMbhAro bodhisattva: zubhe deze paryaGkamAbhujya buddhabodhisattvAlambanapUrvakaM prajJApAramitAnayaM sarvadharmanairAtmyadyotakaM mUlacittena nAmata: samA{2. ##W## samAlambya.}lakSya tasyaiva padaprabhedaM parivartAdibhedAdanu- caracittena nirUpayet | ta{3. ##W## tata:.}thA aSTAbhisamayAvasthAbhedena saMkhyAgrahaNAdgaNanayA, pratyabhisamayaM svarUpanizcayAttulanayA, adhyAropApavAdAbhAvAt mImAMsayA, pratyakSAnumAnapramANopapannatvAt pratyavekSaNatayA, ityevaM prajJApAramitArthaM caturbhirAkArai:, vyaJjanAni {4. ##W## ca ##for## tu.} tu vyastasamastAni yathAkramaM nirartha{5. ##B## ^sadarthatayA.}sArthatayA, ityevamAkArAbhyAM vicAraNAcittena vicArayet | tadanu yathAvicAritaM tannimittamavadhAraNAcittenAvadhRtya yathAvicAritamevArthaM nAmAlambake mUlacitte saMkalanacittena prakSipya yadarthaM prayukto bhavati, tacchandasahagatena AzAsticittena bhAvanAM kuryAt ityevamAdi- zrutacintAbhAvanAmayajJAnodayakrameNa sarvAkArajJAnAdhigamAt pAraM prakarSaparyantam eti iti vigRhya, kvipi sarvApahArilope anityamAgamazAsanamityaluki tatpuruSe, kRti bahulamiti aluki ca karmavibhakte: kRte pAramistadbhAva: pAramitA | prajJAyA dharmapravicayalakSaNAyA: pAramitA prajJApAramitA mukhyA | buddho bhagavAn mAyopamaM jJAnamadvayam | tatprAptyanukUlatvena tu padavAkyasamUho grantho darzanAdilakSaNo mAgarzca gauNI prajJApAramitA | tathA cAha- AcAryadignAga:- prajJApAramitA jJAnamadvayaM sA tathAgata: | sAdhyA tAdarthyayogena tAcchabdyaM granthamArgayo: || iti || -prajJApAramitApiNDArtha:-1 atastrividhAmapi tatsaMbandhinIM prativarNikopadezarahitAM prajJApAramitAmeva prAdhAnyAdadhi- kRtya, ityavadhAraNam, na tu teSAmeveti bodhitraye asyA nAntarIyakatvenAdhikArAt | tathA @283 hi atraiva vakSyati-"zrAvakabhUmAvapi zikSitukAmena iyameva prajJApAramitA zrotavyA" ityAdi | sarvAkAraparamapuruSArthopayuktAdhigamakramasya pratipAdyamAnatvAttatra ca "bodhacittaM kulaputra bIjabhUtam, tadeva phalabhUtaM sAraM sarvabuddhadharmANAm" ityAryagaNDavyUhAdinirdezAt yathA yena parArthAlambanasamyaksaMbodhikAmatAlakSaNa dvAviMzatiprabhedabhinnabodhicittAdhigamaprakAreNa bodhisattvA mahAsattvA: trividhAmapi prajJApAramitAM niryAyu: nizcitya prApnuyu: iti svAlambana- svarUpaprabhedazcittotpAda:, tatprabheda eva ca sUtrArtha: iti darzayituM svayaM bhagavatA AmantraNadvAreNa samAsata: prajJApAramitA dezitA | tadayaM saMkSipto vAkyArtho yathA sarvaprakArabodhicittAdhi- gamaprakAreNa bodhisattvA mahAsattvA: trividhAmapi prajJApAramitAM yathAsaMbhavaM zrutAdijJAnodaya- krameNa samyak prApnuyu:, tathA teSAM saMbandhinIM prajJApAramitAmevArabhya vyAsato bhASaNAya caturvidhA pratisaMvit te, tava, subhUte, saMmukhIbhavatu ityevamAryasubhUtiM sthaviraM bhagavA- nAmantritavAniti | vistarastu- tatrAdau gotrasAmarthyAtkRpAbIjaprabodhata: | prayogAzayasaMpattyA bodhicittaparigraha: || iti nyAyAt gotrAdisAmarthyena bodhisattvasaMvarasamAdAnAdinA zUnyatAkaruNAgarbhaM bodhi- cittamutpAdya samyaksaMbuddho bhUtvA yathAbhavyatayA parArthaM prati triyAnadharmadezanAdibhiryatnaM kuryAm, iti praNidhAnaM kRtvA pratipattyA saMpAdayediti parArthAlambana: sahetuphala: samya- ksaMbodhyadhigamakAmatAlakSaNa:- gantukAmasya gantuzca yathA bheda: pratIyate | tathA bhedo'nayorjJeyo yathAsaMkhyena paNDitai: || -bodhicaryAvatAra-1-16 iti praNidhiprasthAna{1. ##W## ^svabhAvo.}svabhAvena dvividho bodhicitto{2. ##W om.## ^bodhi^.}tpAda: | nanu mahotsAhA mahArambhA mahA{3. ##B## mahArtho'tha mahodayA.}rthArthamahodayA | cetanA bodhisattvAnAM dvayArthA cittasaMbhava: || sUtrAlaMkAra-4-1 iti vacanAt cetanAsaMprayuktaM cittaM viziSTaviSayapratibhAsamutpadyamAnaM cittotpAda: | samyaksaMbodhikAmatA ca tatprArthanA kuzalo dharmacchandazcaitasika:, iti kathaM sa cittotpAdo bhavet ? {4. ##W## satyamevaitat.}satyametat | kiM tu du:khArNavanimagnaM jagadatrANamabhisamIkSya taduddharaNAbhiprAya: kuzaladharmacchandalakSaNAyAM prArthanAyAM satyAM buddha{5. ##B## saMbuddha^.}tvAya cittamutpAdayati, iti kAraNenAtra kAryaM nirdiSTam | evaM chandaprArthanasya bodhisattvasya sarve kuzalA dharmA vRddhiM yAnti iti jJApanAya upacAra: samAzrita: ityadoSa: | praNidhAnaM vA prArthanA samyaksaMbodhikAmatA | tatsahacaritazcittotpAda: prArthanayA atidizyate, prArthanApradhAnA hi cittotpAdAvasthA iti kRtvA | evaM ca praNidhAnasahagataM taccittamutpadyate bodhisattvAnAmityupapannaM bhavati || @284 atha keyaM samyaksaMbodhi: ? kazca parArtho yatkAmatAtmako yadarthazcittotpAda: ? iti cet, ucyate-yathA AryapaJcaviMzatisAhasrikAsUtram | tatra samyaksaMbodhe: samAsanirdeza: | yadAha-"sarvAkAraM zAriputra sarvadharmAnabhisaMboddhukAmena bodhisattvena prajJApAramitAyAM yoga: karaNIya:" iti | tatrAyaM tasyA vyAsanirdeza: | yadAha-"iha zAriputra bodhisattvena asthAnayogena prajJApAramitAyAM sthitvA dAnapAramitA paripUrayitavyA deyadAyakapratigrAhakAnu- palabdhimupAdAya" ityAdi | tatrAyaM parArthasya samAsanirdeza: | yadAha-"dazasu dikSu pratyekaM gaGgAnadIvAlukopameSu lokadhAtuSu ye sattvAstAn sarvAnanupadhizeSe nirvANadhAtau parinirvApayitukAmena prajJApAramitAyAM zikSitavyam" iti | tatrAyaM tasya vyAsanirdeza: | yadAha-matsariNa: sattvAn dAne, du:zIlAn zIle, vyApAdabahulAn kSAntau pratiSThApayitu- kAmena bodhisattvena prajJApAramitAyAM zikSitavyam" ityAdi | tathA coktam- cittotpAda: parArthAya samyaksaMbodhikAmatA | samAsavyAsata: sA ca yathAsUtraM sa cocyate ||19|| iti || tatrAyaM tasya prabheda: | tatra prathamazcittotpAda: chandasahagata: bodhisattvAnAM pRthivIsama:, sarvAkArasarvadharmAbhisaMbodhasya saMbhAraprasavapratiSThAbhUtatvAt | dvitIya: Azayasahagata: kalyANa- suvarNopama:, SaTpAramitAsaMgRhItasya hitasukhAzayasya AyatitadAtvayorvikArabhajanAt A samyaksaMbodhi zaya: Azaya: iti kRtvA | tRtIya: adhyAzayasahagata: zuklapakSanavacandropama:, sarvazuklapakSadharmottaravivRddhigamanena adhika: Azayo'dhyAzaya: iti kRtvA | ete ca trayo mRdumadhyAdhimAtratayA AdikarmikasaMbhArabhUmisaMgRhItA: | caturtha: prayogasahagato jvalanopama:, trisarvajJatAprayogasya indhanAntaravizeSeNeva agne: uttarottaravizeSagamanAt prakRSTo yoga: prayoga: iti kRtvA | ayaM ca prathamabhUmipravezaprayogamArgasaMgRhIta: adhimukticaryAbhUmipratibaddha: | paJcamo dAnapAramitAsahagato mahAnidhAnopama:, sarvathA AmiSasaMbhogena aprameyasattva- saMtarpaNe'pi aparyAdAnAt | SaSTha: zIlapAramitAsahagato ratnAkaropama:, sarvaguNaratnAnAmAzrayabhAvena tata: prasavanAt | saptama: kSAntipAramitAsahagato mahArNavopama:, sarvAniSTopanipAtai: akSobhya- tvAt | aSTamo vIryapAramitAsahagato vajropama:, saMpratyayadArDhyena abhedyatvAt | navamo dhyAnapAramitAsahagata: parvatopama:, sarvathA AlambanavikSepeNa niSkampyatvAt | dazama: prajJApAramitAsahagato mahAbhaiSajyopama:, sarvaklezajJeyAvaraNavyAdhiprazamanAt | ekAdaza: upAya- kauzalapAramitAsahagata: kalyANamitropama:, sarvAvasthAsu sattvArthAparityAgAt | dvAdaza: praNidhAnapAramitAsahagata: cintAmaNisadRza:, yathApraNidhAnaM phalasamRddhe: | trayodaza: balapAra- mitAsahagata: Adityopama:, vineya{1. ##B## vineyajanasya ##for## vineyasasya^.}sasyaparipAcanAt | caturdaza: jJAnapAramitAsahagata: madhurasaMgItighoSopama:, vineyAvarjanakaradharmadezakatvAt | ete ca daza yathAkramaM pramuditAdi- dazabhUmisaMgRhItA darzanabhAvanAmArgagocarA: | paJcadaza: abhijJAsahagato mahArAjopama:, @285 avyAhataprabhAvatvena parArthAnuSThAnAt | SoDaza: puNyajJAnasaMbhArasahagata: koSThAgAropama:, bahupuNyajJAnasaMbhArakozasthAnatvAt | saptadaza: bodhipakSadharmasahagato mahAmArgopama:, sarvAryapudgala- {1. ##B## ^yAtAnu^.}yAnAnuyAtatvAt | aSTAdaza: zamathavipazyanAsahagato yAnopama:, yuganaddhavAhitvAtsaMsAra- nirvANAnyatarApAtena sukhasaMvahanAt | ekonaviMzatitamo dhAraNIpratibhAnasahagata: prasravaNopama:, sarvathA udakadhAraNAkSayodbhedasAdharmyeNa zrutAzrutadharmadhAraNAt a{2. ##W## ^aparyAtta^.}paryantadezanodbhedatvAt | ete ca paJca bodhisattvabhUmiSu vizeSamArgasaMgRhItA: | viMzatitamo dharmo dAnasahagata: Ananda- zabdopama:, mokSakAmAnAM vineyAnAM priyazrAvaNAt | ayaM ca buddhabhUmipravezaprayogamArgasaMgRhIto bodhisattvabhUmipratibaddha: | ekaviMzatitama: ekAyanamArgasahagato nadIsrota:sadRza:, jJAnajJeyayo: samatAdhigamena urukaruNAprajJopAyatayA asaMbhinnaparakAryakriyAtvAt | ayaM ca buddhabhUmisaMgRhIto maulAvasthAprApta: | dvAviMzatitamo dharmakAyasahagato mahAmeghopama:, tuSitabhavanavAsAdi{3. ##B om.## ^sattvArtha^.}sattvArtha- saMdarzanena nirmANakAyatayA sarvasattvArthakriyANAM tadadhInatvAt | ayamapi nirvikalpakatathA- gatAdhipatyapravRttanirmANAdyupalabdhe: vineyaparikalpita zuddhalaukika{4. ##W om.## ^jJAna^.} jJAnapRSThAvasthAprApto buddhabhUmi- saMgRhIta: | iti AdikarmikabhUmimArabhya yAvadbuddhabhUmi: saMgRhItA ityata: arthAdhigamAnukrameNa yathoktAnupUrvyA iyAneva prabhedo na nyUno nAdhika:, nApyanyathAnupUrvyA pratipAdanIya:, iti pratipAditaM bhavati | evaM krameNa dvAviMzatibhedabhinnabodhicittAdhigamadvAreNa "yathA bodhisattvA mahAsattvAstrividhAmapi" ityAdinA pUrvavatsaMbandha: iti | tathA coktam- bhUhemacandrajvalanairnidhiratnAkarArNavai: | vajrAcalauSadhImitraizcintAmaNyarkagItibhi: ||20|| nRpagaJjamahAmArgayAnaprasravaNodakai: | AnandoktinadImeghairdvAviMzatividha: sa ca ||21|| iti || ayamavazyaM pRthagjanabodhisattvatathAgatabhUmibhedena hetuphalAtmaka: prabhedo jJeya: | tathA hi sUtrAlaMkAre- cittotpAdo'dhimokSo'sau zuddhAdhyAzayiko'para: | vaipAkyo bhUmiSu matastathAvaraNavarjita: || karuNAmUla iSTo'sau sadA sattvahitAzaya: | -sUtrAlaMkAra-4.2 iti vacanAddhetuphalAlambanAtmaka eva cittotpAda: utpAdya: kathita: | tasya prabhedo'pi kriyamANastathA kartavya: | anyathA hetumAtraprabhedAt na tasya sarvathA prabheda: iti aparipUrNa eva prabheda: syAdityeke | anye tu mahArAjopamAdaya evASTau cittotpAdA bodhisattvabhUmiSu vizeSamArgasaMgRhItA iti varNayanti | sarvaprakArabodhicittotpAdaprabhedapratipAdako grantha: paJcaviMzatisAhasrikAta: | jJApakatvena iha prAcuryabhayAnna likhyate | atra tu uddhaTitajJasaMkSipta- @286 rucisattvAnugraheNa pravRttattvAddezanAyA:, iti kRtvA nokta: | yathokta{1. ##W## yathoktArtha^.} sattvArthaprabheda: avazyameva pratipattavya: | yata: paJcaviMzatisAhasrikArthopasaMhAreNa pravRttamidaM sUtraratnamiti prAgeva pratipAditam | tathA cAha AcAryadignAga:- itthamaSTasahasrIyamanyUnArthairyathoditai: | granthasaMkSepa iSTo'tra ta evArthA yathoditA: || iti || -prajJApAramitApiNDArtha:-7 sarvAkAratathAgatajJAnagamyatvena gambhIrAyAM prajJApAramitAyAmAtmano'zaktivat aprahINa- jJeyAvaraNatvena AryasubhUterapi azaktiM saMbhAvayan AryazAriputra: adhyeSaNAmAtrAvagamAdavidita- tatsAmarthyAdhiSThAna: atha ityAdinA vitarkayati | etaditi vakSyamANaM vitarkajAtam | tadeva kim ityAdinA Aha | kiMzabdo vitarke | AtmIyena svapratibaddhavRttinA | tadviSaye {2. ##W## atra ##for## tu.}tu na parakRtena tasyAtmIyena, api tu svakena svakRtena | prajJA dharmapravicaya: | pratibhAnaM yuktamuktA- bhidhAnam | tayorbalasya avyAhatasAmarthyasya AdhAnena apUrvakaraNena | prakArAntareNA- pyAha-svakena iti | atrApi AtmIyeneti draSTavyam | prajJApratibhAnabalasya vyavasthitasyAdhi- SThAnena vizeSakaraNena upadekSyati | utAhozabda: pakSAntaradyotaka: | atha buddhAnubhAvena iti | evaM manyate-acintyatvAdupAyavizeSasya kadAcidanena apUrvajJAnamadhigatam, vyavasthita- syotkarSo vA kRta:, tathAgatAdhiSThAnaM vA prAptam, anyathA ahamiva AryasubhUtirazakta: | na ca araNAvihAriNAmagratvena vizeSasadbhAvAt bhASate ityapi zakyate vaktum | mamApi prajJAvatAmagratvavizeSasadbhAvAt bhASaNaprApte: | na ca araNAsamAdherdezanAyAM vyApAra: ityArya- zAriputrasya bhAva: | mRdvindriyatayA na sahasA apUrvajJAnAdikaM kartuM zakyate | acintyo- pAyasadbhAve'pi iti pAzcAtyameva vikalpaM darzayannAha-atha ityAdi | zrAvakANAM samanvAhRtya paracittajJAnaM nAnyathA, iti buddhAnubhAvavacanena asamanvAhArajJAnamuktam | imam anantaroktam | evaMrUpaM yathoktavikalpatrayasvabhAvam | cetanAM vA nizritya prajJAM vA paryeSako manojalpa: | sA ca cittasyaudArikatA iti vitarkaM cetasA saMvRtyA tadrUpAnukAriNA jJAtvA vakSyamANa- kam etad uktavAn | tadevAha-yatkiMcit iti | sUtraM geyaM vyAkaraNaM gAthodAnAvadAnakam | iti vRttakaM nidAnaM vaipulyaM ca sajAtakam || upadezAdbhutau dharmau dvAdazAGgamidaM vaca: | -sArottamA tatra bhASante zrutamayajJAnotpAdAt | bodhibIjAvaropaNArthaM yato grantham udIrayanti | deza- yanti cintAmayajJAnotpAdAt | paripAcanArthaM yato'rthaM prakAzayanti | upadizanti bhAvanAmaya- jJAnotpAdAt | parimocanArthaM yato granthArthanizcayotpAdanata: saMprakAzayanti | tadevam "udIra- yanti" ityAdipadatrayaM bhASante ityAderyathAkramaM vyAkhyAnam | puruSakAra: adhiSThAnaM taddhetutvAtsa @287 sarvo bhASaNAdirupacArAt puruSakArazabdenokta: | nanu zrAvakairapi svAdhigamadharmatA sAkSAtkRtA | tatkasmAnna svazaktyaiva {1. ##W## sarvo bhASaNAdi.} sarvaM bhASaNAdi kriyate ityAzaGkya,tatkasmAddheto: iti svayameva prazna: kRta: | parai: kriyamANe nIrasikatvAdidoSodayAdityeke | tadanantaraM kathAvicchedadoSaparihArArthaM zAradyena praSTumazaknuvatAmanugrahArthamekAgrIkRtacetasAM vacanena IryApathabhedAdvikSepadoSaparihArthaM cetyapare | yo hi ityAdyuttaram | tatra dharme'bhidheye nirvedhabhAgIyA{2. ##W## ^bhAnIyAtbhAdhi^.} dhigamadvAreNa dharmadezanAyAM satyAM zikSamANA darzanamArgAdhigamena tAmadhigamadharmatAM sAkSAtkurvanti | bhAvanAmArgAdhigamena dhArayanti | sarvaM tat adhigatArthaviSayaM dezanAdharmasUtrAdidharmatayA adhigamenAviruddham, tadaviruddhaprakAzanAt | tasmA{3. ##W## tasyA:.} ttathAgatadharmadezanAyA eva upacAranirdiSTapuruSakArasvabhAvAyA: eSa sadRza: syando niSyanda:, tadanurUpaM phalaM yat sUtrAdi te zrAvakA: upadizantastAm AgamadharmatAmadhigamadharmatayA na virodhayanti | upadizante iti ca upalakSaNAt bhASamANA dezayante ityapi grAhyaM tathA prakRtatvAt | anenaitadAha-nityasamAdhAnopAyakauzalavaikalyAt adhigatArthaviSayamapi dharmaM svAdhigamAviruddhaM bhASitumasamarthA: prAgeva anadhigatArthaviSayam, ato buddhAnubhAva eva draSTavya: | tathA- kiyadvA zakyAmunnetuM svatarkamanudhAvatA | parokSopeyataddhetostadAkhyAnaM hi duSkaram || iti nyAyAnnApyabhyUhya dezayituM zakyate iti prasaGgAgata nirvartya idAnImutpAditaprathamAdi- bodhicitto yathAkAlaM bodhisattvo'pi{4. ##W## artho ##for## api.} dAnAdikuzaladharmAbhyAsena puNyasaMbhAramupArjayan dhyAne'bhijJAbhinirhArAllokadhAtUn sa gacchati | pUjArthamaprameyAnAM buddhAnAM zravaNAya ca || aprameyAnupAsyAsau buddhAn kalpairameyagai: | karmaNyatAM parAmeti cetasastadupAsanAt || -sUtrAlaMkAra-14.17 iti cittakarmaNyatAbalena sthita: samAdhau, dharmasrotasi buddhebhyo'vavAdaM labhate tadA | vipulaM zamathajJAnavaipulyagamanAya sa: || -sUtrAlaMkAra-14.3 iti nyAyAdevaMpravRttabodhisattvasya saMbandhanArthaM bhagavaduktavacanapUrvakamavavAdamArya- subhUtirbodhisattva ityAdinA Aha-bodhisattvo bodhisattva: iti | asminnarthe prajJAbalena bodhyAlambanAt bodhizcAsau mahAkRpAzayena sattvAlambanAt sattvazceti bodhisattva ityukta: | yathA azubhAlambanasamAdhirazubheti | pradezAntarAbhihitasyApi bodhisattvasya grahaNArthaM vIpsayA abhidhAnam | katamasya kalpitAdirUpasya adhivacanam Abhimukhyena vyapadeza: paramArthata:, api tu na kasyacidityartha: | tadevAha-nAhaM bhagavaMstaM dharmam iti @288 kalpitAdirUpam | tattvato'vavadanIyasyAnupalambhAt | avavAdaviSayastarhyastItyAha-tamapi ityAdi | prajJApAramitA pratipattyAdidazaprakAradharmasvabhAvA | tathA hi-avavAda- viSayamadhikRtya paJcaviMzatisAhasrikAyAmuktam-"kathaM bhagavan bodhisattvena mahAsattvena prajJA- pAramitAyAM caritavyam ? bhagavAnAha-iha zAriputra bodhisattvo bodhisattvaM tannAma ca na samanupazyati" ityAdi | bodhisattvadharmaM vA iti yasya dharmasya "bodhisattva" ityadhivacanam, taM dharmamavindan zrutyA, anupalabhamAna: cintayA | asamanupazyan bhAvanayA | athavA- pratiniyatArthena saha pratyAsattinibandhanAbhAvAt nirAkAreNa jJAnena avindan | vastu- bhAvamantareNApi svapnAdau bhAvAt sAkAreNa anupalabhamAna: | ata eva ubhAbhyAm asamanupazyan katamasyAM prajJApAramitAyAM pratipattyAdidazaprakArAyAM prathamaM saMprAptaguNaparipAcanArthena aparihANimupAdAya zikSaNena avavadiSyAmi | tata: pazcAda- prAptaguNaprAptimupAdAya anuzAsiSyAmi | sarvathA tattvato naiva, kiM tu udbhAvanAsaMvRtyA avavAda: ityarthAdAkSiptaM bhavati | tathA ca atraivAnantaraM vakSyati-"eSo'vavAda:" ityAdi | sa punarviSayabhedAt dazadhA jJeya: | tatra yathoktaprabhedabodhicittapratipattau saMvRtiparamArthasatyA- natikrameNa zrAvakAdyasAdhAraNatayA anupalambhayogena vartanam iti zikSaNaM pratipattyavavAda: | du:khe phalabhUtarUpAdizUnyatA prajJApAramitayostathatArUpatvAdaikAtmyamiti | samudaye zUnyatA- hetubhUtarUpAdyoravyatiriktatvena rUpAdi: [na] samudayanirodhasaMklezavyavadAnadharmI iti | nirodhe zUnyatAyAmutpAdanirodhasaMkleza vyavadAnahAnivRddhyAdirahitAyAM na rUpaM yAvanna vidyotpAdo nAvidyAnirodho na buddho na bodhiriti | mArge dAnAdipAramitAbhi: Atmano'dhyAtmazUnyatAdInAM [vA] bahirdhAzUnyatAdibhi: [saha] pUrvAntAparAntayozca parasparaM na yuktAyuktatvena pratipatti: ityupadeza: satyAvavAda: | buddhe buddhabodhyorekalakSaNatvena buddhakarakadharmalakSaNasarvAkArajJatAyA anupalambhe rUpAdyayojanena Alambya AlambakasamatAjJAnamiti | dharme trisarvajJatAsaMgRhItasamasta- vastupratipakSAkArasaMgrahai: sarvadharmANAM saMgRhItAnAM ni:svabhAvateti | saMghe buddharatnAntargatatvena arhadvarjyeSu phalasthapratipannakabhedena saptasu mahApuruSeSu pratyekabuddhena saha aSTasu mRdvindriyAdi- bhedena viMzatisaMkhyAvacchinneSu AryAvaivartikabodhisattvazaikSeSu anutpAdatayA pravRttirityupadezo ratnatrayAvavAda: | ArabdhavIryatayA yathoktArthAnuSThAnaM prati kAyAdisukhallikatvena kasyacidabhi- niveza: syAt, ityasaktau kAyAdInAmasvabhAvatayA dezanAvavAda: | ciratarakAlAbhyAsenApi samIhitArthAniSpattau uttrasanajAtIyasya parikheda: syAt ityaparizrAntau rUpAderyAvat samyaksaMbodhe: amananatayA dezanAvavAda: | dazadigavasthitabuddhAdibhya: pratyarthaM mArgopadeze gRhyamANe cittAvalInatA syAt iti pratipatsaMparigrahe dharmANAM prakRtyajAtatvena zikSaNamavavAda: | mAMsavaipAkikadivyaprajJAdharmabuddhacakSuSAM yathAsaMkhyaM pratiniyatavastusarvasattvacyutyupapattisarvadharmA- vikalpanasarvAryapudgalAdhigamasarvAkAra sarvadharmAbhisaMbodhaviSayANAM tathatayA ekatvena pratipattiriti zikSaNaM paJcacakSuravavAda: | RddhidivyazrotraparacittajJAnapUrvanivAsAnusmRtyabhi saMskArikadivya- cakSurAsravakSayajJAnAbhijJAnAM pRthivIkampanAdisarvalokadhAtusthasUkSmatarazabda zravaNasarAgAdipara- @293 ityabhiprAyavAnAha-na hyetat ityanantaroktamubhayam | idAnIM tadvacanameva parihAre yojayannAha-sacet ityAdi | apinuzabda: kSepe | naivetyartha: | paryanuyoga: codyam, tamevAha-yadAyuSmAn ityAdinA | evaM manyate-yadi "acittatAyAmastitA vA nAstitA vA na vidyate nopalabhyate vA," tatkathaM tava "eSa paryanuyoga:-asti taccittaM yaccitta- macittamiti" ? tatrApi hyacittamiti cittAbhAvamAtramevAbhipretam | ata: sadasadrUpeNa asti- tvasamAropo naiva ghaTate iti | cittasya dharmiNo'sattve nirviSayasya naJa: aprayogAdacittatApi nAstItyAha-kA punareSA ityAdi | na hi saMvRtisopAnamantareNa tattvaprAsAdazikharA- rohaNaM vipazcita: iti yogisaMvRtyA pratividhAtumAha-avikAra: ityAdi | pAraMparyeNaiva acittatA abhyasyamAnA buddhabhUmAvavikArapariniSpattiM prati hetutvAt avikArA | aviparyAsa- pariniSpattihetutvAcca avikalpA | evaM ca adhigamAviruddhamuktamityAha-atha ityAdi sAdhu sAdhu iti saMbhramAddvirabhidhAnam | yathA yena prakAreNa | apinAmazabda: pUjAvAcaka: | araNA iti yasya samAdhe: prabhAvAt pareSAM saMtAne svaparavyavadhAnArthena raNayantIti raNA: klezA na jAyante, sa: araNAsamAdhi:, tadvihAriNAM madhye agratAyAM nirdiSTa: san nirdiSTasya acittatAmiti vibhaktavipariNAmena yojyam | nanu ca buddhAdhiSThAnAt sopAyakauzalAmapi prajJApAramitAM nirdizata: ko'tizaya:, yata: tadviduSo'pi zAriputrasya subhUtiM prati sAdhukAra: sAdhu: syAt ? na kazcit, kiM tu tayorvineyAnAmanugrahAya mAhAtmya dyotanAdanAgatavineyasaMdehApanayanAya, tathAgatAdhiSThAnAdeva vA avivAdapUrvaka: sAdhukAra: ityadoSa: | mAhAtmyameva acittatAyA darzayan kazcidaniyatagotrako'pi tIkSNendriyatayA nirvedhabhAgIyAvasthAyAmapi acintyopAyavizeSAdavaivartikatve niyata: ityAha-atazca ityAdi | yatastenApi bodhicittena na manyate ato'nabhinivezAdyAkArAt | cakArAdanityatAdi- lakSaNavastvAlambanAt | upaparIkSitavya: nizcetavya: | aSTamyAM tu bhUmau sarveSAmeva niyatatvena avaivartikatvavyavasthAnamityadoSa: | avirahitazca aparihANiyogAt prajJApAra- mitAyA nirvedhabhAgIyarUpAyA veditavya: | na kevalam avinivartanIya: upaparIkSitavya: iti cakAra: | evamAlambanAkArAvabhidhAya mRdUSmaNorhetutvavizeSArthamAha-zrAvakabhUmAvapi ityAdi | viziSTAvasthAprAptameva jJAnaM bhUmi: tatra zikSitukAmena pratipattiM kartukAmena iyameva iti nirvedhabhAgIyapratipAdanaparA mukhyata: zrotravijJAnena tadAkRSTena ca mano- vijJAnena granthArthayo: paricchedAt zrotavyA | cintAmayena manasikaraNAt udgrahItavyA, bhAvanAmayena pratipattyA saMpAdanAt dhArayitavyA, samAdAnena pustakavAcanAt vAcayitavyA, AgamAdhigamalAbhAt paryavAptavyA, vyAkhyAnAdinA anyebhya: prakAzanAt pravartayitavyA | sarvatra ca zravaNAdau samyakprayogapRSThacittasaMpAdanAt zikSitavyA | maulacittena tu samAdhAnakAraNAt yogamApattavyam | liGgasya lokAzrayatvAdyogazabdo napuMsakaliGgatvenokta: | upAyakauzalyasamanvAgatena iti @294 pUraye buddhadharmANAM sattvAnAM paripAcane | kSipraprAptau kriyAsiddhau vartmAcchede ca kauzalam || upAyo bodhisattvAnAmasama: sarvabhUmiSu | yatkauzalyaM samAzritya sarvArthAn sAdhayanti te || -sUtrAlaMkAra-18.69 iti vacanAdyathoktArthAzupariprApaka: saMvRtiparamArthAzrita: cetovizeSa: eva upAyakauzalam | tena samanvAgatena yuktena sarvabodhisattvadharmasamudAgamAya iti sarveSAM bodhisattvAnAmeva dharmA: zrAvakAdyasAdhAraNA: mArgajJatAlakSaNA:, teSAM samudAgamAya pratilAbhAya yoga: samAdhi: karaNIya: | kvacittu sarvabuddhadharmasamudAgamAyeti pATha:, sa cAyukta: | {1. ##B om.## yata:.}yata: anantarameva vakSyati-"sarve bodhisattvadharmA:" ityAdi | nanu zrAvakayAne'pi bodhisattvadharmA: dAnAdayo nirdiSTA eva, ityAzaGkyAha-tatkasya heto: iti | ihaiva hi ityAdyuttaram | hizabdo yasmAdartha: | yatra iti yeSu bodhisattvadharmeSu | evaM manyate-zrAvakadharmAstatpiTake vistareNAbhihitA: | bodhi- sattvadharmAstu prasaGgAt | iha punarbodhisattvadharmA eva vistareNa nirdiSTA:, zrAvakadharmA: prasaGgAditi | anuttarAyAM samyaksaMbodhau iti | nAstyuttaraM pradhAnaM yasyA: sA anuttarA samyagaviparItA sarvAkArAbhisaMbodhi: samyaksaMbodhi: | buddhabhUmiriti yAvat | sarvabuddhadharma- samudAgamAya iti sarveSAM buddhadharmANAM sarvAkArajJatAlakSaNAnAmadhigamAya | zrAvakayAne'pi buddhadharmA nirdiSTA ityAzaGkyAha-tatkasya heto: iti | tathaivottarArthamAha-ihaiva hi ityAdi | zrAvakabhUmAvapi ityArabhya yAvadantena yogamApattavyam ityanena etaduktam- yAnatrayAdhigamaprAptaye mRdUSmagataM kuzalaM heturiti | ayaM ca hetubhAva: sarveSAmevoSmAdInAM veditavya: | madhyasyAlambanArthamAha-yo'haM bhagavan ityAdi | bodhisattvanAmadheyam iti | pUrvaM yasyArthasya bodhisattva iti nAma, tasyAnupalambha: "nAhaM bhagavaMstaM dharmaM samanupazyAmi" ityAdinokta: | sAMpratam- nAmamAtramidaM sarvaM saMjJAmAtre pratiSThitam | nAbhidhAnAtpRthagbhUtamabhidheyaM prakalpyate || -prajJApAramitApiNDArtha:-50 iti kRtvA yat etadbodhisattva iti nAmasvarUpamavavadanIyam, tasyAnupalambho dezita iti zeSa: | na vedmi ityAdi vyAkhyAtam | athavA, atItaM na vedmi, vartamAnaM nopalabhe, anAgataM na samanupazyAmi, tryadhvazUnyatvAt sarvadharmANAmiti yojyam | avavAdaviSayaM nAma tarhyastItyAha-prajJApAramitAmapi iti | nAmamAtramityabhiprAya: | bodhisattvam iti nAma{2. ##W## ^svabhAvam ##for## ^svarUpam.}svarUpam, nAmadheyasya prakRtatvAt | kaukRtyam iti | saMvedananiSThatvAdviSayasthiteranupa- lambhAt etatkaukRtyaM cetaso vipratisAritA | tadevAha-yo'ham ityAdinA | Ayavyayam iti | vidhirAya:, vyayo niSedha: | @295 vidhAnaM pratiSedhaM ca muktvA zabdo'sti nApara: | vyavahAra: iti kRtvA padadvayenaiva sarvasaMgrahAdetAvanmAtrakamuktam | etaduktam-tattvenAyavyaya- vinirmuktatvaviziSTaM rUpAdyAlambanamiti | tatkenAkAreNAlambanIyamityAha-api tu ityAdi | tadapi nAmadheyam AlambanaM na sthitaM prabandharUpeNa | niSedhyAbhAvata: spaSTaM na niSedho'sti tattvata: | na ca nirviSaya: sAdhuprayogo vidyate naJa: || vikalpApAzrayatve vA sAMvRta: syAnna tAttvika: | iti nyAyAt nAsthitam | na viSThitaM prabandhavisadRzatvena | tathaiva nAviSThitam | saMvRtyA pratibhAsamAnanAmadheyasya kathaM prabandhatadvaisAdRzyAnupapattiriti tatkasya heto: ityAzaGkyAha- avidyamAnatvena ityAdi | tattvata: iti zeSa: | saMvRtyA na doSa ityabhiprAya: | upasaMharannAha- evaM tat ityAdi | etaduktam-dharmatAmukhena prabandhatadvaisAdRzyApagatatattvam AkAra iti | adhimAtrasyAlambanArthamAha-sacet ityAdi | evaM gambhIrAyAm iti nAmamAtratvena prajJapti- mAtrasvabhAvAyAm anyatIrthyai: svaizca anizrayabhIrubhiralabdhagAdhAyAm | etaduktam-prajJaptimAtratva- viziSTaM du:khAdisatyamAlambanamiti | tatkenAkAreNAlambanIyamityAha-adhimucyate ityAdi | sA prajJaptirna kenaciddharmeNa kuzalAdinA vAcyA iti adhimucyate adhyAlambate | Ayato vipulo hRSTa upakAraparo mahAn | kalyANazcaivamAdhikyAdAzayo'dhyAzaya: satAm || iti adhyAzayenAvirahita: yukta: sa bodhisattva: prajJApAramitayA adhimAtroSma- svabhAvayA mukhyata: | anyatrApi evaM prakaraNabalAt prajJApAramitArtho veditavya: | sthita: prAptAparihANyA avinIvartanIyAyAm aSTamyAM bodhisattvabhUmau tatkAryAvaivartikatvalAbhAt | susthita: tadupAdAnayogyatvena uttarottaravizeSAdhigamalAbhAt aprAptAparihANyA | etacca dvayamanabhinivezayogena ityAha-asthAnayogena iti | etaduktam-dharmatAmukhenAkAro'vAcyateti | paJcaviMzatisAhasrikAyAM ca adhimAtroSmAlambanAkAramadhikRtyoktam-"yApi iyaM bhagavan dharma- sAMketikI prajJaptiryaduta bodhisattva: iti "vistareNa yAvadbuddha iti | sApi na kenaciddharmeNa vacanIyA kuzalena vA akuzalena vA yAvat bhAvena vA abhAvena vA | tadyathApi nAma svapna:" ityAdi | tasmAnna saMdeha: kArya: ityAlambanAkAravannirvikalpakajJAnAgne: pUrvarUpatvAt USmagatamiva USmagataM trividham | darzanamArgAsannataratvamasatyantarAye bhavatIti mokSabhAgIyAdasya vizeSo veditavya: | tathA coktam- AlambanamanityAdi satyAdhAraM tadAkRti: | niSedho'bhinivezAderheturyAnatrayAptaye ||28|| rUpAdyAyavyayau viSThAsthitI prajJaptyavAcyate | iti || @296 USmAnantaramidAnIM mRduno mUrdhagatakuzalasyAlambanArthamAha-punaraparam ityAdi | prajJApAramitAyAM mukhyato mUrdhasvabhAvAyAM caratA bhAvayatA iti vyAkhyAtam | athavA prayogapRSThacittena caratA, maulacittena bhAvayateti yojyam | na rUpe sthAtavyam ityAdi | tatra rUpaNAlakSaNaM rUpam | anubhavalakSaNA vedanA | nimittodgrahaNAtmikA saMjJA | cittAbhisaMskAralakSaNA: saMskArA: | avabodhanalakSaNaM vijJA- nam | tatpunastrividhaM rUpam | kalpitaM rUpaM grAhyagrAhakarUpeNa kalpitatvAt | vikalpitaM rUpam asadbhUtaparikalpena jJAnameva tathA pratibhAsate iti vikalpitatvAt | dharmatArUpaM tattva- to'rUpameva zUnyatArUpeNa pariniSpannatvAt | evaM vedanAdayo'pi vAcyA: | yathaudArikasaMklezabhAjanAdyarthadhAtuta: | rUpAdInAmiyAneva anukrama: | tatra rUpAdau tattvato'sattvena vastUpalambhayogAnna sthAtavyam, cetasa: pratiSThAnaM na kAryamiti yAvat | etaduktam-yasmAtsvabhAvazUnyatayA rUpAdInAM rUpAdi- svabhAvena apagatasvabhAvatA, tasmAdasthAnArhatvaviziSTaM rUpAdyAlambanamiti | kasmAdeva- mAlambanamiti tatkasya heto: ityAzaGkya AkAraM vyatirekamukhenAha-sacedrUpe ityAdinA | evaM manyate-AlambanagrahaNaprakAra evAkAra:, saMvinniSThA ca viSayasthiti:, ityAkArAnurUpa- mevAlambanaM grAhyam | ato yadi rUpe'nityAdibhirAkAraistiSThati, tadA rUpAbhisaMskAre rUpAbhogavikalpe carati | evaM ca na carati prajJApAramitAyAM mukhyato mRdumUrdhasvabhAvA- yAm | evaM vedanAdiSvapi yojyam | etaduktam-dharmatAmukhenAkAra evaMvidho grAhya:, yat paramArthena rUpAdisarvadharmazUnyatayo: parasparamekaM rUpamiti | tatra zUnyatAyAmanityatvAdInA- mabhAvena rUpAdau na nityAnityAdibhirAkArai: sthAnaM vidheyamiti | tathA hi-mRdumUrdhAkAra- madhikRtya paJcaviMzatisAhasrikAyAM vyAkhyAtam-"rUpameva zUnyatA, zUnyataiva rUpam, evaM yAvat yA ca bhagavan anityatAyA: zUnyatA, na sA anityatA" ityAdi | abhisaMskAramantareNa bhAvanAnutpatte:, kathaM punarabhisaMskAre caranna caratIti tatkasya heto: ityAzaGkyAha-na hi ityAdi | evaM manyate-vikalpo'bhisaMskAra:, prajJApAramitA ca nirvikalpA | tatkathaM vikalpe tattvAbhinivezena caran prajJApAramitAyAM carati ? kevalaM mAyApuruSeNeva caritavyamiti | na parigRhNAti nApi yogamApadyate nApi paripUrayate iti padatrayaM yathAsaMkhyaM prayogamaulapRSThAvasthAsu draSTavyam | prajJApAramitAmiti mukhyato mRdumUrdhasvabhAvAm | na niryAsyati ityAdi | aparigRhItam agrahaNArhamabhisaMskAraM parigRhNan svIkurvANo na niryAsyati {1. ##W## sarvajJatAyAM.} sarvAkArajJatAyAmiti yojyam | sarvAkArajJatA ca atra trisarvajJatAsAmAnyAt sarvajJatAzabdenoktA, yathAsaMbhavamevamanyatrApi | kathamagrahaNArho'bhisaMskAra: iti cet, tatkasya heto: ityAzaGkyAha-rUpaM hi ityAdi | evaM manyate-abhisaMskAraviSayasvabhAvA rUpAdayo nyAyato'sattvena aparigRhItA: prajJApAramitA- @297 yAm atastadviSayo'bhisaMskAro vitathapratibhAsitvAnna grAhya iti | tadeva darzayannAha-yazca rUpasyAparigraho na tadrUpam ityAdi | vidhipratiSedhayorbhinnaviSayatvAditi bhAva: | prajJApAra- mitAyAmapi tattvAbhinivezo na kArya:, viparyAsaprasaGgAdityAha-sApi ityAdi | upasaMhara- nnAha-evaM hi ityAdi | hizabdo'vadhAraNe, evamevetyartha: | evamAlambanAkAraniryAtaM mRdumUrdhagataM samAdhimAha-ayam ityAdinA | sarvadharmai: rUpAdibhi: aparigRhIto ya: samAdhi: anvarthasaMjJaka: sa tathokta: | vipulo dharmadhAtuvaipulyena, puraskRto yathoktAlambanAkAra- vizeSAbhyAM cetasa: purato vartanAt ityAryavimuktisena: | ata eva kvacidapuraskRta iti pATho na grAhya: | apramANaniyata: sarvAkArajJatApratiniyamAt urukaruNAprajJAyogena vA apra- mANasattvArthakaraNe niyatatvAdapramANaniyata: | asAdhAraNa: agamyo'nyeSAM yathoktAlambanA- dipaJcavidhavaiziSTyAt | madhyasyAlambanArthamAha-sApi sarvajJatA iti | apizabdAdanityatAdi- zUnyatAnAM parigraha: | aparigRhItA | kuta: ityAdi | na hi ityAdi | nimittamasAdhAraNaM rUpaM tattvenAnyonyamekarUpatvAt nAsti, ato'grahaNamiti yAvat | etaduktam-dharmadhAturUpa- tayA anityatAdisarvAkArajJatAzUnyatAnAM svasvabhAvena ni:svabhAvatvAt parasparameSAmaikAtmyena animittatvaviziSTaM rUpAdyAlambanamiti | nimittagrahe ko doSa ityAha-sacet ityAdi | yadi nimittato grahItavyA bhavet, tadA svazAsane nimittagraheNa dIrghakAlaM muktimapazyan nirviNNa: san naiva iha zAsane zreNikasaMjJa: parivrAjakastapasvI zraddhAmanimittayogena abhisaMpratyayaM pratilabhate | nimittagrahasya tulyatvAditi bhAva: | tadeva kathayannAha-atra hi ityAdi | atra animitte tathAgatatvAvAhakatvena sarvajJajJAne tannimittam adhimucya adhimokSamanaskAraM kRtvA mRdvindriyatvena zraddhayA mArgAnusaraNAt zraddhAnusArI prAdezikena pudgalanairAtmyajJAnena avatIrNa: so'vatIrya uttarakAlaM na rUpAdi nimittato manasi karoti | nApi tatra animittabhAva- nAyAmutpannena prItisukhena tadbhAvakaM jJAnaM nimittata: samanupazyati | tatra prIti: saumanasyaM caitasikam, sukhaM prasrabdhi: kAyikI | sa hi laukikavItarAga: prathamadvitIyadhyAnAnyatara- saMnizrayeNAvatIrNa: iti bhadantavimuktisena: | kenAkAreNAlambanIyamityAha-nAdhyAtmam ityAdi | adhyAtmaM rUpasya upAttabhUtabhautikasya AdhyAtmikAyatanasya tadbhAvakaM jJAnam adhyAtmazUnyatayA na samanupazyati | nimittata iti zeSa: | bahirdhA rUpasya anupAttabhUtabhauti- kasya bAhyAyatanasya bahirdhAzUnyatayA | adhyAtmabahirdhArUpasya tadubhayasya zarIrasyobhayazUnya- tayA | rUpAdanyatra tarhi pazyatItyAha-nApyanyatra ityAdi | evaM dharmabhAvanAbhiniviSTa: kathamasau vaktavya ityAha-atra ityAdi | atra asmin padaparyAye yogasthAnavizeSe adhi- mukticaryAbhUmau sthita: zreNiko'dhimukta: iti{1. ##W## veditavyo.}vaktavyo nAdhigata iti | yata: zreNika: atra sarvatra animitte sarvajJajJAne tattvAnadhigamanena zraddhAnusArI ityucyate | tIkSNendriyatvena tattvAdhigame tu dharmAnusArI bhavatItyabhiprAya: | kathaM purnamRdvindriyo'pyevamadhimukta ityAha- @298 dharmatAm ityAdi | pUrvAvedhabalAt prajJApAramitAdharmatAmavisaMvAdena pramANIkRtya evamanimi- ttatvena adhimukta iti | tasmAt tena na kazciddharma: adhyAropata: parigRhIto nApi vidyamAnatvenopalabdha:, yaM dharmamupAdeyatvena sa gRhNIyAt, svIkuryAt | muJcedvA heyatvena | AstAM tAvadanyat | nirvANamapi na sa manyate, tattvato na budhyate | etaduktam-svabhAvaprati- SedhenAsvIkAro rUpAdInAM dharmatAmukhenAkAra iti | tatra zreNikodAharaNam | tasya tIrthika- saMbandhena samAdhivyutthitasya adhimokSabalenaiva tadarthapratyakSasAkSitvajJApanArtham | adhimAtrasyA- lambanArthamAha-iyamapi ityAdi | iyamiti vakSyamANA, na kevalaM pUrvoktA ityapizabda: | tadeva darzayannAha-yadrUpam ityAdi | yaditi yasmAdarthe nipAta: | rUpAdInAM nimittAsamI- kSaNAditi bhAva: | zrAvakavattarhyanupalambhena sarvanirodhe bodhisattvo nirvAyAdityAha-na ca ityAdi | cazabdo'vadhAraNe | asaMlInena kAyena vedanAmadhivAsayan | pradyotasyeva nirvANaM vimokSastasya cetasa: || iti | nirvANasya mahAyAne pratiSiddhatvAt | saddharmapuNDarIkasUtraprAmANyena tAvatkAlaM sattvArthaM pratiprasrabdhimupAdAya naiva antarA madhye zrAvakavadanimittatvasAkSAtkaraNena mahopAyakauzalya- balAt parinirvAti | nirvedhabhAgIyAvasthAyAM zrAvakaparinirvANasyAsadbhAvAt | krameNeti zeSa: | aparipUrNai: iti kiyanmAtreNApyanyeSAM bhAvAt sarvAkArAniSpannairyAvad buddhadharmai: iti yojyam | tathAgatabalAdayo vakSyante | tasmAt ityAdyupasaMhAra: | etaduktam-svabhAvAbhAvatayaiva nIlAdinimittAdarzanaviziSTaM tattvato rUpAdyAlambanamiti | kenAkAreNAlambanIyamityAha- punaraparam ityAdi | evam iti vakSyamANakrameNa | upaparIkSitavyaM bhAvanAkAle yathAva- dhRtArthapratyavekSaNAt | upanidhyAtavyaM zrutacintAkAle yuktyAgamAbhyAM nirUpaNAt | katamaiSA iti rUpAdiskandhAnAM madhye katamA | athavA kiM dravyaM guNa: karma sAmAnyaM samavAyo vizeSo vetyartha: | kasya caiSA iti kimAtmano dharmasya vA saMbandhinI | api tu rUpAdInA- manutpannatvAnna kAcinnApi kasyacidityartha: | yadyevam, abhAvastarhItyAha-kiM yo dharma: ityAdi | nirviSayasya naJo'prayogAt abhAvastattvata: prajJApAramitA | na bhavatIti bhAva: | sacet ityAdyupasaMhAra: | prajJApAramitayA adhimAtramUrdhasvabhAvayA adhigamAt avirahito veditavya: | etaduktam-samyagdharmapravicayatvena prajJAyA: sarvavastuno'nupalambhatayA nirUpaNA- davidyamAnaprajJApAramitAsvabhAvatvaM dharmatAmukhenAkAra: ityAlambanAkAravat calakuzalamUla- mUrdhatvAt mUrdhagataM trividham | tathA coktam- rUpAdAvasthitisteSAM tadbhAvenAsvabhAvatA ||29|| tayormitha:svabhAvatvaM tadanityAdyasaMsthiti: | tAsAM tadbhAvazUnyatvaM mitha: svAbhAvyametayo: ||30|| anudgraho yo dharmANAM tannimittAsamIkSaNam | parIkSaNaM ca prajJAyA: sarvasyAnupalambhata: ||31|| iti || @299 mUrdhAnantaramidAnIM mRduna: kSAntigatakuzalasyAlambanArthaM praznapUrvakamAha-kiM kAraNam ityAdi | rUpasvabhAvena iti, Alambyate iti zeSa: | etaduktam-yadA rUpAdikaM virahitaM rUpAdisvabhAvenAlambyate tadA kiM kAraNaM prajJApAramitayA mukhyato mRdukSAntisvabhAvayA {1. ##B om##. adhigamAd.}adhigamAdavirahito veditavya: iti | pratItyasamutpAdadharmateyaM yaduta asmin sati idaM bhavati ityabhiprAyeNa rUpameva ityuttararamAvedayannAha | anyathA yadA rUpameva virahitaM rUpasvabhA- vena iti prazne rUpameva virahitaM rUpasvabhAvena ityuttaraM na yuktaM syAt | kathaM puna: svabhAvena virahitaM rUpAdi ityAzaGkya prajJApAramitAyA: svabhAvavirahitatvapratipAdanenaiva anyeSAM svabhAvavirahitatvaM pratipAditamiti tadarthamAha-prajJApAramitAlakSaNena sAmAnyarUpeNa vira- hitA prajJApAramitA | vizeSarUpeNApi lakSaNena ityapizabda: | viparyAsavinivRttiphalatvA- ddezanAyA lakSyalakSaNaM tarhyastItyAha-lakSaNasvabhAvena ityAdi | lakSaNaM sAmAnyam, lakSyo vizeSa: | tayostarhi svabhAvo'stItyAha-svabhAvalakSaNena iti | lakSyalakSaNanirmuktaM vAgudAhAravarjitam | tattvaM prAjJaptikI yuktA lakSyalakSaNasaMsthiti: || iti bhAva: | etaduktam-zUnyatayA tallakSyalakSaNayorekatvenAsvabhAvatvaviziSTaM rUpAdyA- lambanam iti | kenAkAreNAlambanIyamiti praznapUrvakamAkArArthamAha-kiM puna: ityAdi | atra asminnAlambane saMvRtyA ya: zikSiSyate, sa kiM niryAsyati sarvajJatAyAm ? tannimitta- mRdukSAntigatakuzalalAbheneti bhAva: | dharmatAviruddha: evokta ityabhyupagamArthamAha-evametat ityAdi | niryAsyati iti rUpAdInAmabhAva eva svabhAvatA saMvRtiparamArthamukhenAkAra:, tasya bhAvanayeti yAvat | kathaM punarmRdukSAntigatakuzale zikSamANa: sarvAkArajJatAyAM gamiSyatIti tatkasya heto: ityAzaGkya madhyasyAlambanArthamAha-ajAtA hi ityAdi | uttarottarAlambana- vizeSAdibhiradhigamavizeSe niyamena yAsyatIti bhAva: | Adyo hizabdo'vadhAraNe | ajAtA evetyartha: | kuta:, yasmAt kSaNikAnityatayA jAtidharmanirodhena aniryAtA na nirvANaM gatA: sarvadharmA: iti | prakRtyasvabhAvatvena anutpAdAnirodhaviziSTaM rUpAdyAlambanamiti yAvat | kenAkAreNAlambanIyamityAha-evaM carata: ityAdi | evamanantaroktena nyAyena carato bhAvayata: sarve gatyarthA avabodhArthA iti kRtvA | AsannIbhavati iti zIghrAgamaprApternikaTavartinI syAt | sattvaparipAcanAya iti kuzaladharmaniyojanAt sattvaparipAkAya | kAya ityAdi | sarvadharmasvarUpAvabodhena kAyAdInAM sarvAkAravizuddhi:, iti vizuddhihetutvAt vizuddhyAkAreNa hetumukhenAbhyasanAtkAyaparizuddhirbhavati | parizuddhaM trividhaM kAyakarma | cittaparizuddhi: pari- zuddhaM trividhaM manaskarma | sthAnasthottaptapUrNatvena niSpatte: dvAtriMzanmahApuruSalakSaNaparizuddhi: | sattvabhAjanayo: parizuddhatA buddhakSetraparizuddhi: | nirvedhabhAgIyAvasthAyAM sarvathA asaMbhavAt kiyanmAtreNeti bhAva: | evam ityAdyupasaMhAra: | adhimAtrasyAlambanArthamAha-sacedrUpe ityA- @300 dinA | evaM manyate-yAvadabhinivezayogena nimittagrahAccarati, tAvannimittaklezA bodhisattvA iti vacanAdupalambhamUle saMsArakleze patatIti | tatra rUpaM kAryabhUtam | rUpanimittaM saha- kArikAraNam | rUpaM nimittam upAdAnakAraNam | utpAdo janma | nirodha: kSaNikAnitya- tayA | vinAza: prabandhAnityatayA | zUnyam ubhayorabhAva: | anupAyakuzala: viparyAsa- pravRttatvAt veditavya: | vyatirekamukhena nirdizya anvayamukhenAha-katham ityAdi | evaM caran ityAdyupasaMhAra: | svasAmAnyalakSaNAnupapattyA sarvadharmANAmanimittatvaviziSTaM rUpA- dyAlambanamiti | evaM caran bodhisattvazcarati prajJApAramitAyAm adhimAtrakSAntisvabhAvA- yAm | kenAkAreNAlambanIyamityAha-sa hi caran ityAdi | vidhAnaM pratiSedhaM ca tAveva sahitau puna: | pratiSedhaM tayoreva sarvathA nAvagacchati || iti bhAva: | kathaM punaranavagame bhAvaneti tatkasya hetornopaiti ityAzaGkyAha-sarvadharmA hi ityAdi | yasmAt prakRtyaiva rUpAdinimittAnAmAzrayarahitatvena adhimokSamanaskArAnadhi- mokSatattvamanaskArAparijJAnam, iti dharmatAmukhenAkAreNAlambanAt adhimokSeNAsvIkRtatvAt anupagatA:, tattvamanaskAreNa cAgRhItatvAt anupAttA:, ityAlambanAkAravadapAyAbhAvenAdhi- mAtradharmakSamaNAt kSAntigataM trividham | tathA coktam- rUpAderasvabhAvatvaM tadabhAvasvabhAvatA | tadajAtiraniryANaM zuddhistadanimittatA ||32|| tannimittAnadhiSThAnAnadhimuktirasaMjJatA | iti || ata eva "kSAntilAbhyanapAyaga:" iti vacanAdbodhisattvA: kSAntiM notpAdayanti, iti yaduktamAcAryapAdaistaccintyam | bodhisattvAnAM kSAntyadhigamavacanAt, karmAyattatayetyabhi- prAyAt kSAntilAbhI nApAyaM gacchati, ityapi sUtraM na virudhyate | avazyaM caitadvijJeyam | tathA hi-bhagavadAdezena zAriputrAdayo'pi sundaranandaM gRhItvA narakacArikAM gatA iti pradezAntare paThyate | kSAntyanantaramidAnIM mRduna: agradharmagatakuzalamUlasyAlambanArthamAha- ayam ityAdi | sarvadharmA nopAdIyante yena samAdhinA sa sarvadharmAnupAdAno nAma samAdhi: | tattvata: samAdhisvarUpaM rUpAdyAlambanam | ayaM vipula ityAdibhi: ucyate iti saMbandha: | kenAkAreNAlambanIyamityAha-anenaiva ityAdi | svapraNidhipuNyajJAnadharmadhAtubalena anA- bhogAt sarvalokadhAtuSu yathAbhavyatayA samAdhervyApAra: pravartate, iti kAryamukhenAkAreNAlambanAt kSipramanuttarAM samyaksaMbodhimabhisaMbudhyate | madhyasyAlambanArthamAha-buddhAnubhAvena ityAdi | buddhAnubhAvaprakrame'pi punastadvacanaM pratibhAnavizeSAbhidyotanArtham | athavA vineyAnAM tatsmaraNadRDhIbhAvArtham | vyAkRto'yam iti | dharmataiSA samyakpratipannasamAdheryogino buddhai- rvyAkaraNaM kriyate, iti vyAkaraNahetutvaviziSTarUpAdyAlambanAt | tathAgatai: ityAdi | sarvAkArAviparItadharmadaizikatvena parArthasaMpadA tathAgatA: | savAsanaklezajJeyAvaraNaprahANayogAt @301 svArthasaMpadA arhanta: | samyaksaMpaddvyAvAhakamArgAdhigamAt samyaksaMbuddhA: | anena iti madhyAgradharmagatena | kenAkAreNAlambanIyamityAha-sa tamapi ityAdi | na samanupazyati nirvikalpena cetasA | na ca tena manyate savikalpena tattvato'sattvAt | ahaM samAhita: iti labdhasamAdhika: samApatsye ityAdaya: prayogamaulapRSThabhAvino vikalpA:, kAlatrayabhAvino vA | sarveNa ityAdi | "dve hyam sarvate vastusarvatA AkArasarvatA ca" iti vacanAt | sarveNa atItAdivastubhedena | sarvaM skandhAdiviSayaM vikalpajAtaM vastu | sarvathA mRdumRdunApi prakAreNa | sarvaM savAsanasarvaprakAram | na saMvidyate sarvavikalpAnupapattyA viditasamAdhi- svarUpasya bodhisattvasya ahaM samAhita: ityAdijJAnAnutpattyA dharmatAmukhenAkAreNAbhyasanAt na saMbhavati | adhimAtrasyAlambanArthamAha-yenAyuSman subhUte samAdhinA ityAdi | adhi- mAtrAgradharmagatena | zakya: sa samAdhirdarzayitum iti | kiM bodhisattvAdInAM vivekarUpeNeti bhAva: | kvacit katameneti pATha: | tatra zakya: sa samAdhirdarzayitum, iti tasyaiva praznayitu- rvacanamasaMgatamiti cintyam | no hIdam ityAdyuttaram | dharmatayA samAdhibodhisattvaprajJApAra- mitArthatrayasya parasparamekaM rUpamityazakyapRthagupadarzanaviziSTarUpAdyAlambanAt naivetyartha: | kathaM punarbhAvyamAno'pi darzayitumazakya iti tatkasya heto: ityAzaGkya AkArapratipAdanenottara- mAha-tamapi ityAdinA | sarvadharmAvidyamAnatvena samAdheravikalpanaM paramopAya: iti dharmatAmukhe- nAkAreNalambanAt taM samAdhiM na jAnAti nirAkAreNa cetasA | pratyAsattinibandhanAbhAvAt | na saMjAnIte sAkAreNa | vastubhAvamantareNa svapnAdau bhAvAt | na kevalamAkAramityapizabda: | idaMtayA darzanasya vikalpAdhInatvAditi bhAva: | sarvAnupalambhe bhAvyabhAvakabhAvanAnupapatti- rityabhiprAyeNa zAriputro na jAnAti ityAdyAha | saMvRtyA na doSa iti matvA subhUtirAha- na jAnAti ityAdi | tamevAbhiprAyaM tatkasya heto: ityAzaGkyAha-avidyamAnatvena iti | tattvata iti zeSa: | prayogAdayastu mAyApuruSasyeva pUrvAvezAdityAdi vyAkRtam | dharmatA- viruddhakathanAt sAdhukArArthamAha-sAdhu ityAdi | pratibhAti te tava tannirbhAsijJAnodayena | upadizasi pareSAM tadAlambanakathanAt | evaM cAtra ityAdyupasaMhAra: | cazabdo'vadhAraNe | evamevAtra nirvedhabhAgIye ityartha: | kathaM punaranena krameNa zikSitavyamiti tatkasya heto: ityAzaGkyAha-evaM hi ityAdi | prajJApAramitAyAM nirvedhabhAgIyasvabhAvAyAm, ityAlambanA- kAravallaukikasarvadharmAgratvAdagradharmAkhyaM trividham | tathA coktam- samAdhistasya kAritraM vyAkRtirmananAkSaya: ||33|| mithastrikasya svAbhAvyaM samAdheravikalpanA | iti nirvedhabhAgIyaM mRdumadhyAdhimAtrata: ||34|| iti || etaduktam-evaM kRtadharmapravicaya: samAhitacittazca sarvadharmanairAtmyaM bhAvayan krameNa yadA pRthagbhUtArthAbhinivezAbhAvAt ISatspaSTajJAnAlokena manomAtrameva pazyati, tadA asyoSma- gatAvasthA | sa eva atra Alokalabdho nAma samAdhirucyate mahAyAne | yadA tasyaiva dharmAlokasya @302 vRddhyarthaM nairAtmyabhAvanAyAM vIryArambheNa madhyaspaSTo jJAnAloko bhavati, tadA mUrdhAvasthA | sa eva vRddhAloko nAma samAdhi: | yadA tu cittamAtrAvasthAnena spaSTataro bAhyArthAbhinivezA- bhAvo jJAnAloko jAyate, tadA kSAntyavasthA | grAhyAkArAbhAvAnupravezAttattvArthaikadezapraviSTo nAma samAdhi: | yadA punararthagrAhakavikSepAnAbhAso jJAnAloko niSpadyate, tadA laukikAgra- dharmAvasthA | sa eva Anantaryo nAma samAdhi: | sarvAzcaitA avasthA: dRDhAdhimuktito'dhimukti- caryAbhUmirucyate | asyAM ca bhUmau vartamAno bodhisattva: pRthagjano'pi sarvabAlavipattiM samati- krAnto'saMkhyeyasamAdhidhAraNIvimokSAbhijJAdiguNAnvito ratnameghe paThyate | iti nirvedhabhAgIyAnA- mAlambanAkArahetutvavizeSAn nirdizya caturvikalpasaMyo{1. ##W## ^saMyogArthAt.}gArthaM sarvavastvadhiSThAnaM prathamaM grAhyavikalpamAha-evaM zikSamANa: ityAdinA | kimiti bhAva: | udbhAvanAsaMvRtyA zikSate ityabhiprAyeNAha-evaM zikSamANa: ityAdi | aviditabhagavadabhiprAya: zAriputra: pRcchati- tattvena katamasmin dharme zikSate iti | tatra vastumAtrAdhiSThAna vikalpena viparyAsAnuSaGgAt paramArthato na kvacidityAha-bhagavAn-na kasmiMzciddharme zikSate iti | zikSamANo'pi kathaM na zikSate iti tatkasya heto: ityAzaGkyAha na hi ityAdi | sAMklezikadharmayogAd bAlA:, vaiyavadAnikadharmavirahAt pRthagjanA: | ta eva caivaMvidhadharmAdhimuktibAhuzrutyavigamAt azrutavanta: | evaM manyate-yathA avidyAvikalpabalAt vidyamAnatvenopalambhAt abhiniviSTA- stathA na saMvidyante, ata: saMvRtyA zikSamANAstattvato na zikSante iti | yadi tathA na saMvidyante, arthAttarhi anyathA vidyante | tathA ca bhAvagrahAddoSa: ityabhiprAyeNAha-kathaM tarhi ityAdi | pravR{2. ##W## pravRtta^.}ttiviparyAsanirAkaraNAdyathA abhiniviSTAstathA na saMvidyante iti | yadi nAmaivamuktam, tathApi tattvato na santItyAha-yathA ityAdi | yathA nyAyato na saMvidyate tathA avicAraikaramyatvena saMvRtyA vidyante, avidyamAnataiva vidyamAnateti yAvat | evam ityAdyupasaMhAra: | evamavidyamAnA yatastena kAraNena nairuktavidhAnAt saMvRtyA viparItajJAnamajJAnam-avidyetyucyate, ityanena avidyAvikalpo'bhihita: | rUpAdiskandhavikalpArthamAha-tAn ityAdi | vastumAtrAdhiSThAnena sarve'pi tatpratibaddhA vikalpA: saMbaddhA iti jJApayituM pUrveNa saMbandha: kathita: | evamuttaratrApi jJeyam | kathamabhiniviSTA ityAha-tai: ityAdi | tattvena asaMvidyamAnA: sarvadharmA: rUpAdi- skandhA: | tadvikalpanayA abhUtaparikalpAdadhyAropitA: kalpitA: | nAmarUpAbhinivezavi- kalpArthamAha-te tAn kalpayitvA ityAdi | zAzvatocchedayo: antayo: abhiniviSTA: tAn nAmarUpAdIn dharmAn tadabhinivezavikalpAt nityasyArthakriyAvirahAt saMvRtyA anityA eveti laukikena zrutAdimayena jJAnena na jAnanti | ajJAnAtkalpitaM pUrvaM pazcAttattvArthanir{3. ##W## ^nizcaye.}Naye | yadA na labhate bhAvamevAbhAvaM tadA kuta: || -ratnAvalI @303 iti bhAvanayA na pazyanti lokottareNa | tasmAt tattvena asaMvidyamAnAn nAmarUpAdIn sarvadharmAn tadabhinivezabalAt kalpayanti | antadvayasaktivikalpArthamAha-kalpayitvA dvau antau abhinivizante iti | tatsaktivikalpAditi bhAva: | saMklezavyavadAnAjJAnA- vikalpArthamAha-abhinivizya ityAdi | abhinivezahetuM tat nimittam upalambhaM nizcitya nimittIkRtya sAMklezikavaiyavadAnikadharmasvarUpAjJAnavikalpabalena atItAn yAvat pratyutpannAn dharmAn kalpayanti | AryamArgApratiSThAnavikalpArthamAha-te kalpayitvA nAma- rUpe'bhiniviSTA: iti | darzanAdimArgAsthityabhinivezAditi bhAva: | tatra nAma- vedanAdayo'rUpiNa: skandhA:, rUpaM rUpaskandha: | upalambhavikalpArthamAha-tairasaMvidyamAnA: sarvadharmA: kalpitA: iti | tadupalambhAbhinivezAditi bhAva: | AtmAdivikalpArthamAha- te tAnasaMvidyamAnAn ityAdi | Atmani sati parasaMjJA, svaparavibhAgAtparigrahadveSau | anayo: saMpratibaddhA: sarve klezA: prajAyante || -sugatakIrti ityAtmAdyabhinivezAdaviparItaM dharmapudgalanairAtmyalakSaNaM yathAbhUtaM mArgaM darzanAdikaM pUrvavat na jAnanti, na pazyanti | vizuddhyutpAdAdivikalpArthamAha-yathAbhUtaM mArgamajAnanta: iti | na niryAnti na nirgacchanti traidhAtukAt saMsArAt | yato na budhyante ityA{1. ##W om.## ityAdinA.}dinA | vizuddhyutpAdAdyabhinivezAt bhUtakoTim agrArthena tattvam |tena kAraNena bAlA iti vyapadezaM saMkhyAM gacchanti pratilabhante | pratipakSavastvadhiSThAnaM dvitIyaM grAhyavikalpamAha-te satyaM dharmaM na zraddadhati ityAdinA | aviparItArthena satyaM dharmaM pratipakSalakSaNaM tadabhinivezavikalpayogena viparItapratipattyA svarUpAnanubhavAt na zraddadhati nAdhimuJceyu: | vyatirekamukhena viparIta- pratipattimevAha-na khalu puna: ityAdinA | kaMciddharma vaiyavadAnikam | grAhyavikalpeneti zeSa: | sa caivaM viSayabhedAnnavaprakAro bhavati | tadyathA-rAzyarthavikalpa:, AyadvArArthavikalpa:, gotrArthavikalpa:, utpAdArthavikalpa:, zUnyatArthavikalpa:, pAramitArthavikalpa:, darzanamArga- vikalpa:, bhAvanAmArgavikalpa:, azaikSamArgavikalpa: iti | tathA coktam- dvaividhyaM grAhyakalpasya vastutatpratipakSata: | moharAzyAdibhedena pratyekaM navadhA tu sa: ||35|| iti || tatra sarvavastuka eva prathamo grAhyavikalpa:, vyavadAnavastuka eva dvitIya: ityanayo- rgrAhyavikalpayorvizeSa: | evaM ca kRtvocyate-ya: prathamo grAhyavikalpo dvitIyo'pi sa iti pUrvapAdaka: | yastAvatprathamo dvitIyo'pi sa: | tadyathA-sarvavastuka: prathamo grAhyavikalpa: syAt dvitIya eva na prathama:, tadyathA vyavadAnamAtrAdhiSThAno dvitIyo grAhyavikalpa: ityeke | prathama: saMklezavastvadhiSThAno dvitIyo vyavadAnavastvadhiSThAna: | anyonyavyavacchedarUpatvAdanayo- @304 rbheda: ityapara: | pudgaladravyAdhiSThAnaM prathamaM grAhakavikalpamAha-evam ityAdinA | eva- manantaroktakrameNa grAhyavikalpadvayamakRtvA zikSate | kiM prathamagrAha{1. ##B om.## ^grAhaka^.}kavikalpaneneti bhAva: | vikalpAvaraNasya tulyatvAditi bhagavAnAha | na zikSate iti tatveneti zeSa: | saMvRtyA tu AdikarmikasyaivaM zikSAnyathAnupapatterityAha-evaM zikSamANa: ityAdi | sarvajJatAyAM zikSate ityAdipadatrayaM yathAkramaM prayogAdyavasthAsu veditavyam | sa caivaM viSayabhedAt navaprakAro bhavati | tadyathA-svatantrAtmavikalpa:, ekAtmavikalpa:, kAraNAtmavikalpa:, draSTrAdyAtmavikalpa:, saMklezAdhArAtmavikalpa:, vairAgyAdhArAtmavikalpa:, darzanamArgAdhArAtmavikalpa: bhAvanAmArgA- dhAratmavikalpa:, kRtArthAdhArAtmavikalpa: iti | prAjJaptikapuruSAdhiSThAnaM dvitIyaM grAhaka- vikalpam | tasmin vikalpe kuco{2. ##B## codya^ ##for## kucodya^.}dyaparihAradvAreNAha-yo bhagavan ityAdinA | prAjJaptika eva puruSo grAhaka: ityabhiniveze vitathaprakhyAtirUpatvAt mAyAsvabhAva: puruSo mAyApuruSa: prAjJaptika eveti tasyApi zikSA prAptA | na caivamacetanatvAdaparijJAne'pi zikSAyAM sarveSAM zikSAprApte: muktirayatnasiddhetyabhiprAyeNa ya: ityAdi vadata: tasya kathaM nirdeSTavyam uttaraM bhavedityartha: | vitathaprakhyAtirUpaM samAnaM rUpAdInAm | ato gatyantarAbhAvAt mAyApuruSeNeva zikSitavyam | na cAyatnasiddhA muktirityabhiprAyavAn bhagavAnAha-tena hi ityAdi | yasmAttvamevaM pRcchasi, tasmAt tvAmevAtra prazne pratiprakSyAmi pratipraznaM kariSyAmi | sAdhu ityAdi | sAdhu evaM bhagavan ityabhyupagamaM kRtvA, iti evaM bhagavata: sakAzAd azrauSIt zrutavAn | kathamevaM zrutavAnityAha-bhagavAn ityAdi | visarjayannAha-na hi ityAdi | naiva tadanyatvaM bhagavan yasmAt nAnyA sA mAyA | nAnyattadrUpAdi | rUpAdyeva mAyA, mAyaiva rUpAdi | ekAnekasvabhAvavaidhuryAttattvato'nayorni:svabhAvatve vitathaprakhyAtirUpaM samAnamiti bhAva: | mAyArUpAdyorekatvapratipAdane sati mAyApuruSeNeva zikSitavyamiti pratipAdanAyAha-tatkiM manyase ityAdi | atraiSA paJcasUpAdAnaskandheSu mAyopameSu bodhisattva iti saMjJA nimittodgrahaNam | vastusametamahamiti jJAnaM samajJA | jJeyajJAnayorgrAhyagrAhaka prakArAbhiniveza- vijJAnaM prajJapti: | vividhaparopAttAnupAttavastusaMbandhavyavaharaNaM vyavahAra: ityAryavimuktisena: | gotrAvasthAyAM bodhisattva iti saMjJA saMjJaiva kevalA | cittotpAdAvasthAyAM jAnAtIti jJaM samaM jJaM cittaM pravRttinimittaM yasyA bodhisattva iti saMjJAyA: seyaM samajJA, sarvasattvasamajJAna- nimittA | saptasu prayogabhUmiSu sarvadharmaprajJaptimAtratAprativedhAt prajJapti: | aSTamyAdau nirnimittAnAbhogamArgalAbhAt vyavahAramAtreNAbhilApyAt vyavahAra: iti bhadantavimuktisena: | rUpAdivyatiriktabodhisattvAnupapattyA abhyupagamArthamAha-evametat ityAdi | saMbhrame dvirabhidhAnam | tena hi ityAdyupasaMhAra: | yasmAdevaM tena kAraNena gatyantarAbhAvAt yathA karmamAyAjanita: saMsArastathA lokottarA api dharmA: jJAnamAyAjanitA:, ityanabhinivezayogAt mAyApuruSeNeva anuttarAyAM samyaksaMbodhau zikSitavyam @305 ityupapannam | na cAyatnasiddhA mukti:, yato jJAtameva tattvaM mokSAvAhakaM na avijJAta- miti bhAva: | mAyApuruSatve saMklezavyavadAnavyavasthA kathamiti tatkasya heto: ityAzaGkyAha-sa eva hi ityAdi | paJcopAdAnaskandhA: | sAsravA rUpAdaya: | anAsravapaJca- skandhaparigrahAya paJcaskandhAzcetyadhyAhAryam | yathAdarzanameva saMklezavyavadAnavyavasthA, mAyA- puruSatve'pi iti bhAva: | kathaM punarmAyopamatvamiti tatkasya heto: ityAzaGkyAha-tathA hi ityAdi | ukto'pyartha: prakArAntareNAzaGkyamAno na punaruktam, iti punaruktatAdoSo nodbhAvanIya: | sarvatraivaM jJeyam | uktaM bhagavatA iti | atra paJcopAdAnaskandheSu bodhisattva iti saMjJAdivacanAdanantarameva mAyopamaM rUpAdikamuktaM bhagavatA | SaDindriyaM cakSurAdi | savijJAnaviSayamiti zeSa: | yato'nantaraM vakSyati "te paJca skandhA:" iti | yadvijJAnaM tat SaDindriyam | jJAnasyaiva tadAkAreNa pratibhAsanAt | SaDindriyaM ca pUrvavat grAhyamiti prAjJa- ptikapuruSAdhiSThAnagrAhakavikalpa: pratipAdita: | sa caivaM viSayabhedAt navaprakAro bhavati | tadyathA-skandhaprajJaptivikalpa:, AyatanaprajJaptivikalpa:, dhAtuprajJaptivikalpa:, pratItyasamutpAda- prajJaptivikalpa:, vyavadAnaprajJaptivikalpa: darzanamArgaprajJaptivikalpa:, bhAvanAmArgaprajJaptivikalpa:, vizeSamArgaprajJaptivikalpa:, azaikSamArgaprajJaptivikalpa: iti | tathA coktam- dravyaprajJaptyadhiSThAno dvividho grAhako mata: | svatantrAtmAdirUpeNa skandhAdyAzrayatastathA ||36|| iti || caturvikalpasaMyogaM nirdizya idAnImupAyakauzalakalyANamitrasvabhAvaM saparigrahamAveda- yannAha-mA bhagavan ityAdi | navayAnasaMprasthitA: iti pratyagraM mahAyAne pravRttA: | imam iti gAmbhIryaudAryAlambanAdivizeSeNa viziSTam | uttrasiSu: ityAdi | tatrAsthAnatrAsa uttrAsa:, unmArgavat | saMtatyA trAsa: saMtrAsa: utpannabhayasyAprativinodanAt | saMtrAsanizcayagamanaM saMtrAsApatti: | avalIyante saMlIyante vipratisAriNo bhavanti | pApamitrahastagatA: iti | saMvRtiparamArthavibhAgamakRtvA niravadhikAlAbhyastopalambhAnirAkaraNena sahasaivAnutpAdAdidezako narakAdiphalasaddharmapratikSepapApasya hetutvAt pApamitram, tasya hastagatA: grahaNayogyatAM gatA ityartha: | vyatirekamukhena kathito'rtho'nvayamukhena kathyamAna: sudRDho bhavatItyAha-kalyANamitra- hastagatA: iti | cittAnavalInatvAnuttrAsAdinA upAyakauzalyena yathAzayaM kSitIzeSTarAjJI- maraNanivedananyAyena mAtsaryAdidharmaviyukta: samastavastunairAtmyAdidezaka: sugatiphalAdiprApaka- tvena kalyANamitram, tasya hastagatA iti pUrvavat | kAni ityAdinA kalyANamitrasvarUpa: prazna: | uttaramAha-ya enam ityAdi | ye pudgalA: devadattAdikamenaM pudgalaM dAnAdipAra- mitAsu saMvRtiparamArthasatyAnatikrameNa hitaprAptyA pUrvavat avavadanti anuzAsati | ye cAsmai devadattAdikAyAhitaparihAreNa mArakarmANyupadizanti | kathamityAha-evam ityAdi | evaM mAradoSA mArasyAntarAyA: | buddhaveSeNopasaMkramya kiM te'nuttarayA bodhyA, ityanAgatArtha- vivecanatA | ime mAradoSA: tathaiva kiM te prajJApAramitAyAM likhanAdyanuSThAneneti vartamAnArtha- @306 vivecanatA | tadvicchandanAbalena yathAkramaM svIkRtatyAgakarmArthamAha-evaM mArakarmANi ityAdi | buddhvA ca yatkAryaM tadAha-tAni tvayA ityAdinA | imAni ityAdyupasaMhAra: | mahAsaMnAha- saMnaddhasya iti saMnAhapratipattyA vakSyamANayA yuktasya | mahAyAnasaMprasthitasya iti prasthAna- pratipattyA tathaivAnvitasya | mahAyAnasamArUDhasya iti tayaiva mahAyAnamutkalitasya | tathA hi-Adau tayA saMprasthita: pazcAdArUDha iSyate | tathA coktam- cittAnavalInatvAdi nai:svAbhAvyAdidezaka: | tadvipakSaparityAga: sarvathA saMparigraha: ||37|| iti || "sUtraM sUtrAntarAnusAreNa vyAkhyAtavyam" iti bhagavadvacanAdeva paJcaviMzatisAhasrikA- nusAreNa pUrvAcAryavasubandhuprabhRtivyAkhyAkramamAzritya abhisamayAlaMkArakArikAnurodhena ca bhAvAdhyAhArAdipadaM kRtvA, tathA sAmAnyazabdasyApi prakaraNAdibalena vizeSe vartanAt vivakSAparatantratvena yathoktArthe pravacanAviruddhe zabdAnAM vartanAt tatpratiSedhe vacanAbhAvena ca kAraNena granthAnugatameva vyAkhyAtamidam | ata: kathamagranthAnugatamevaM vyAkhyAnamiti na mantavyam | anyathA, yadyayaM nyAyo nAzrIyate, tadA pravacanavyAkhyaiva na syAt | zabdAnAM sAmayikatvenAnekArthavRttau pratiniyatArthaparigrahe saMdehAt | kiM ca AryAsaGgaprabhR{1. ##W## ^prabhRtibhi:.}tInAmevedaM vyAkhyAnaM likhyate iti pramANIkartavyam | tathA hi zrUyate-viditasamastapravacanArtho labdhAdhigamo'pyAryAsaGga: punaruktabAhulyena apunaruktapradeze'pi pratyekapadavyavacchedAdarzanena gAmbhIryAcca prajJApAramitArthamunnetumazakto daurmanasyamanuprApta: | tatastamuddizya maitreyeNa bhagavatA prajJApAramitAsUtraM vyAkhyAtam, abhisamayAlaMkArakArikAzAstraM ca kRtam | tacchrutvA puna- rAryAsaGgena AcAryavasubandhuprabhRtibhizca vyAkhyAtamityalaM prasaGgena | nirvedhabhAgIyAnantaraM pratipattimato yathoktanirvedhabhAgIyamanyadapi darzanamArgAdikamiti pratipatterAdhAraM dharmadhAtu- svabhAvakamAvedayannAha-yadbhagavAnevam ityAdi | etaduktam-yadbhagavAnevamAha-bodhisattvasya mahAsattvasya ityAdi | yacca sUtrAntareSu bodhisattvo mahAsattva: ityucyate, tatra pUrvake vAkye teSu ca sUtrAntareSu dharmadhAtusvabhAvatve buddhadharmANAM ka: pratiSThArtha: padArtho bodhisattva iti | uttaraM vaktumAha-apadArtha: ityAdi | bodhisattvo buddhadharmANAM padArtho bodhisattvapadArtho ya:, sa tattvata: apadArtha: apratiSThArtha: | agotramiti yAvat | adhigamamantareNa muktyanupapatte:, adhigacchan buddhadharmAn kathamapadArtho bodhisattva: iti tatkasya heto: ityAzaGkyAha-sarvadharmANAM hi ityAdi | yasmAtsarvadharmANAM vastutanni- mittAbhinivezAbhAvena asaktatAyAM satyAm, anyathAdhigamAnupapattyA buddhadharmAdhigamAya mAyA- puruSa iva zikSate, tasmAtkathaM tatvata: pratiSThArtha: iti bhAva: | saMvRtyA puna: pratipattidharmasya avasthAntarabhedena dharmadhAtusvabhAva eva buddhadharmAdhAro bodhisattvastrayodazavidho gotramiti nirdi- zyate | tatrAdau tAvaccaturvidhalaukikanirvedhabhAgIyAnAmutpAdAdhAra: | tato lokottaradarzana- @307 bhAvanAmArgayo: | tatastadutpattibalena cauraniSkAsanakapATapidhAnavat samakAlaM samastaprati- pakSotpAdavipakSanirodhayo: | tatastadanupalabdhyA tayorvipakSapratipakSayornirodhotpAdayuktavikalpA- pagamasya | tata: pUrvapraNidhAnadAnAdyupAyakauzalyabalena saMsAranirvANApratiSThAnalakSaNayo: prajJAkaruNayo: | tatastadutpattyA zrAvakAdyasAdhAraNadharmasya | tato yathAzayamavatAraNAdyabhi- saMdhidvAreNa yAnatrayapratiSThApanalakSaNaparArthAnukramasya | tato yAvadAsaMsAraM nirnimittA- nAbhogaparakAryajJAnasya cAdhAra: | tatazcaivamadhigamAnukramAdiyamAnupUrvI | anayA ca sarvAdhigama- dharmasaMgrahAdiyAneva nirdeza:, na nyUno nApyadhika: | tathA saMvRtyAdhArabhAvasya AkSiptavAdayaM sarvo'rtho'tra prajJApAramitAyAmIkSipta evetyavagantavyam | paJcaviMzatisAhasrikAyAM ca pratyartha- mAdhAramadhikRtya nirdiSTo grantho neha jJApakatvena prAcuryabhayAllikhyate | tathA coktam- SoDhAdhigamadharmasya pratipakSaprahANayo: tayo: paryupayogasya prajJAyA: kRpayA saha ||38|| ziSyAsAdhAraNatvasya parArthAnukramasya ca | jJAnasyAyatnavRttezca pratiSThA gotramucyate ||39|| iti || yadi dharmadhAtoreva AryadharmAdhigamAya hetutvAttadAtmako bodhisattva: prakRtisthamanuttara- buddhadharmANAM gotraM dharmatAsaMjJakam, tadA dharmadhAto: sAmAnyavartitvAdidaM prakRtisthaM gotramanAdi- kAlAyAtaM dharmatApratilabdham; idaM samudAnItaM pUrvakuzalamUlAbhyAsapratilabdham, idaM zrAvakapratyekabuddhatathAgatagotraM mahadbhirapi pratyayairahAryatvAt, idamaniyataM zrAvakAdigotraM pratyayairhAryatvAditi gotrabhedo na yujyate | yathA zrAvakayAnAdyadhikrameNa Alambeta, tathA AryadharmAdhigamAya dharmadhAtorhetubhAvena vyavasthApanAdgotratvena vyapadeza: iti samAdhi: | athavA, yathA ekamRddravyAbhinirvRttaikateja:paripakvAdhAraghaTAde: AdheyakSaudrazarkarAdibhAjanatvena bheda:, tadvat yAnatrayasaMgRhItAdhigantavyAdheyadharmanAnAtvena AdhAranAnAtvaM nirdiSTamiti na doSa: | tathA coktam- dharmadhAtorasaMbhedAdgotrabhedo na yujyate | AdheyadharmabhedAttu tadbheda: parigIyate ||40|| iti || niruktaM tu guNottaraNArthena dharmadhAturgotram | tasmAddhi te guNA rohanti prabhavantItyartha: | evaM ca kRtvocyate-asaMskRtaprabhAvitA: sarvAryapudgalA iti | nanu ca AdAveva gotraM vaktavyam, tatpUrvakatvAccittotpAdasya mokSanirvedhabhAgIyAnAM ceti kathamevamuktam ? satyam, arthAnupUrvI eSA | iyaM tu pratipAdanAnupUrvI yat kAryaM pratipAdya pazcAtkAraNaM nirdizyate ityadoSa: | AdhArAnantaraM yathoktapratipattyAdhArasya bodhisattvasya kimAlambanamityAlambanArthamAha-yasmAt sarvadharmANAm eva AlambanasthAnIyAnAm anubodhArthena samyagubhayasatyAnatikramAlambanena yA asaktatA, tasyAM satyAmAlambanavizuddhigamanena anuttarAM samyaksaMbodhimabhisaMbudhyate nAnyathA | ato bodhyAlambanaprayojanena sarvaprakArasvArthasaMpAdanAt bodhisattva ityucyate | tatrAdau tAvat @308 sAmAnyena sarvadharmAn kuzalAkuzalAvyAkRtAn yathAkramaM zrAmaNyatAprANAtipAtAdyavyAkRtakAya- karmAdaya: iti tridhA vibhidya upAdeyaparityAgopekSAsthAnIyatvena vibhAvayati | tata: puna{1. ##B om.## upAdeyAnAdAya.}rupA- deyAnAdAya laukikamArgasaMgRhItA: paJcopAdanaskandhAdayo laukikA: | samyagAryamArgeNa saMgRhI- tAzcaturdhyAnAdayo lokottarA: iti cintayati | tatra AtmagrahApratipakSatvena laukikA: paJco- pAdAnaskandhAdaya: sAsravA: | lokottarAstvAtmadarzanapratipakSatvena smRtyupasthAnAdayo'nAsravA:, iti heyopAdeyatayA nirUpayati | tato'nAsravAnAdAya hetupratyayAdhInakAmAdidhAtusaMgRhItA bodhipakSAdaya: saMskRtA: saMvRtyA | kAraNAnapekSadhAtutrayAparyApannatathatAdayo'saMskRtA: paramArthata:, iti dvidhA dhyAyati | tato'saMskRtaprabhAvitA: sarvAyajanasaMtAnaprabhavacaturdhyAnAdaya: sAdhAraNA dharmA: | samyaksaMbuddhasaMtAnodaya dharmidazabalAdayo'sAdhAraNA dharmA: iti dvidhA bhAvayati, ityevamadhigamAnukrameNa sarvadharmA mAyopamatayA yathAvadiyanta evAlambyante ityAlambanamekAdaza- vidhaM jJeyam | yathoktAlambanakramapratipAdanagrantha: paJcaviMzatisAhasrikAyAM spaSTa eveti na vipratipatti: kAryA | tathA coktam- AlambanaM sarvadharmAste puna: kuzalAdaya: | laukikAdhigamAkhyAzca ye ca lokottarA matA: ||41|| sAsravAnAsravA dharmA: saMskRtAsaMskRtAzca ye | ziSyasAdhAraNA dharmA ye cAsAdhAraNA mune: ||42|| iti || ye tu dharmadhAtumeva sadA vizuddhamadvayaM jJAnamAlambanaM manyante, tai: sadAvizuddhatvA- duttarottaravizuddhivizeSagamanaM kathamiti vaktavyam | abdhAtukanakAkAzazuddhivacchuddhiriSyate | iti cet, evaM tarhi zuddhaM tAttvikaM jJAnamiti pratipakSAbhinivezAdarthAkSipto vipakSAbhiniveza: | ato vipakSapratipakSavikalpaprahANAbhAvAt prAdezikazuddhiprasaGga: | nanu ca tvatpakSe sarvAkArajJatAyA: subhUte abhAva AlambanamityAlambananiSThA kathamiti cet, adoSa: | "yato nyAyAnuyAyI bhAvo nAstItyabhAvasta{2. ##B## tathA ##for## tathya^.}thyasaMvRtirucyate | tasyAzca pracchAdita- tattvarUpAyA: krameNa mAyopamatvapratItireva zuddhi: | evaM ca kRtvA prakRtipradhAnaM gotram | vikRtipradhAnamAlambanam | ubhayaM tu ubhayatrApratiSiddhamityAdhArAlambanayorlakSaNabheda: | bahuvaktavyaM cAlambanavyavasthAnamityalaM prasaGgena" ityAryavimuktisena: | AlambanAnantaramevA- lambanapratipatterbodhisattvasya ka: samuddeza:, iti samuddezArthamAha-yatpuna: ityAdi | kena kAraNena kena prayojanena | bodhisattva: san mahAsattva ityucyate | uttaramabhidhAtumAha- mahata: ityAdi | mahata: sattvarAze: ityaparimitasya sattvasamUhasya sAmAnyenAbhidhAnam | eko'pyanAdisaMsArapravRttimahattvena mahAn bhavediti rAzigrahaNam | sattvanikAyasya iti pratipannakaphalasthanikAyAdibhedena vijAtIyavyAvRttyA sattvasAmAnyAt sattvasabhAgasaMgRhItasya @309 vizeSeNAbhidhAnam | agratAM kArayiSyati iti sarvasattvAgratAcittamahattvaM taduddezena pravRtta- tvAdadhigamya pazcAttatprAptukAmAnAM sattvAnAmagratAM dharmadezanAdinA niSpAdayiSyati | tenArthena iti tena kAraNena | bodhisattvo mahat sattvaM cittamasyeti mahAsattva iti | cittamahattve sati prahANaM mahaditi prahANamahattvapratipAdanAya gurvAyattatayA anujJAmArgaNaM pratyAha zAri- putra: | mamApi ityAdi | so'rtho mama bhagavan pratibhAsate, yenArthena bodhisattva: san mahAsattva ityucyate iti vAkyArtha: | na kevalaM bhagavata: ityapizabda: | anujJAtArthamAha- pratibhAtu ityAdi | yasya arthasya kathanAya idAnIM sAMpratamavasaraM kAlaM manyase, so'rtha: pratibhAtu samyagabhimukhIbhavatu | labdhAnujJo mahatyA ityAdyAha | tatrAhaMkArAdhArArthena AtmA, Ahita: ahaMkAra: etasminniti kRtvA | sIdanAtmakatvAt sattva: | jIvitendriyavazena A nikAyasabhAgaparisamApte: vartate iti jIva: | puna: punargatiSu lIyate iti pudgala: | AvirbhavatIti bhava: | tirobhavatIti vibhava: | nAstIdAnIm, abhUt pUrvam, iti uccheda: | asti yatsvabhAvena na tannAstIti zAzvata: | AtmAtmIyAkAreNa paJcaskandhadarzanaM satkAya: | evamAdyAnAM dRSTInAm iti yathoktadRSTipramukhAnAM mithyAzIlavrataparAmarzAdidRSTInAmAtmAdi- dharmasaMtIraNAkArAbhinivezasvabhAvAnAM prahANAya savAsanaparityAgAya dharmaM dezayiSyati | prahANAdhigamamahattvaM prApyeti bhAva: | anyathA parokSopeyatattvasya tadAkhyAnaM hi duSkaram | iti | tenArthena tasmAdarthe | rAgAdyazeSadoSaprahANe viziSTo'dhigama: iti adhigama- mahattvaM tathaivAha-bodhisattvo mahAsattva iti bhagavannucyate | yadapi ityAdinA | na kevalamanyadityapizabda: | bodhicittam iti bodhyarthaM cittam | praNidhiprasthAnAtmakaM cittamiti yAvat | sarvajJatApravaNaM cittaM sarvajJatAcittam AdhimokSikamadhimukticaryAbhUmi- saMgRhItam | nirvikalpakalokottarajJAnaprativedhAt anAsravaM cittaM zuddhAdhyAzayikaM saptasu prayogabhUmiSu nirnimittAnAbhogavAhitvena | asamaM cittaM vaipAkikamaSTamyAdau | asamairbuddhai: samaM tulyaM cittam, asamasamaM cittaM sarvAvaraNavarjitaM buddhabhUmigatam | athavA, anutpAda- rUpabodhisattvasvabhAvIbhUtaM cittaM bodhicittam | tadeva ca yogisaMvRtyA AdarzAdi- jJAnasaMbandhena kathaMcit vyAvRttyA sarvajJatAcittam ityAdi caturdhA vyapadizyate | sarvamapye- tat asAdhAraNam agamyaM sarvazrAvakapratyekabuddhAnAm | tatrApi evaMvidhe citte mahArthatvAt pakSapAtArhe asakta: anabhiniviSTa: aparyApanna: asthita: ityanena adhigamamahattvamAveditam | sutarAmanyatretyapizabda: | anabhinivizya asthitvA ca bhAvanAnupapatte: kathaM dvayametaditi tatkasya heto: ityAzaGkyAha-tathA hi ityAdi | yasmAdanantaroktaM sarvajJatAcittaM pUrvoktasarva- cittopalakSaNaparaM saktipratipakSabhUtam, anAsravaM sthitipratipakSabhUtam, aparyApannam, tasmA- nmAyApuruSasyeva bhAvaneti bhAva: | tadyadapi ityAdi nigamanam | anAsravatve'pi vastu- sadbhAvAdanabhinivezAdirayukta ityAha-kena kAraNena ityAdi | uttarArthamAha-acittatvAt @310 iti tattvenAnutpannatvAt | zAriputra Aha ityArabhya yAvat agratAyAM nirdiSTo nirdizasi iti vyAkhyAtam | arthAntaraprasaGgenAgatatvAt punaruktidoSo na bhavati | tathA cAha AcAryadignAga:- Avartate sa evArtha: punararthAntarAzrita: | iti | -prajJApAramitApiNDArtha-57 "tadevamajitajayoddezasAdharmyeNa trividha: pratipattyuddezo bodhisattvasya nirdiSTo vedi- tavya: | AlambanAduddezasya ko vizeSa: ? tAdAtvikamAlambanaM samIpavarti, Amutrika- viprakRSTastUddeza: | zarasaMdhAnalakSyavedhasAdharmyeNa" ityAryavimuktisena: | tathA coktam- sarvasattvAgratA cittaprahANAdhigamatraye | tribhirmahattvairuddezo vijJeyo'yaM svayaMbhuvAm ||43|| iti || uddezAnantaramidAnIM tanniSpattaye pratipattirvaktavyA | sA ca trisarvajJatAviSaye sAmAnyena zukladharmAdhiSThAnA | sarvAkArAbhisaMbodhAdau caturvidhe'bhisamaye pratyabhisamayaM SaTpAra- mitAdhiSThAnA ca kriyA pratipatti: na dharmakAyAbhisamaye, phalatvena tatra kriyAsaMbhavAt | tatra "saMnAhaprasthAnapratipattI yathAsaMkhyaM pAraMparyeNa sAkSAtprayogasvabhAve saMbhArAdhimukticaryAbhUmi- saMgRhIte | saMbhArapratipattirdayAmArabhya dhAraNIparyantena sAkSAtprayogamArgasvabhAvAdhimAtrAgradharma- saMgRhItA, prathamapramuditAbhUmisvabhAvA saMbhArapratipattirdarzanamArgAtmikA | dvitIyAdibhUmi- svarUpA bhAvanAmArgasvabhAvA | pratipakSAtmikA ca saMbhArapratipattirubhayamArgagocarA | niryANapratipattirbhAvanAmArgAdhiSThAnA" ityAryAsaGga: | evaM prayogadarzanabhAvanAvi{1. ##B om.## ^vizeSa^.}zeSamArga- svabhAvAnAM pratipattilakSaNAnAM saMnAhaprasthAnasaMbhAraniryANAnAM madhye vIryarUpatayA saMnAha- pratipattiM prathamAM darzayitumAha-atha khalvAyuSmAn ityAdi | pUrNo maitrAyaNIputra iti pUrNasyaiva maitrAyaNIputra iti saMjJAntaram | athavA maitrAyaNyA: svamAtu: putro maitrAyaNIputra: | yadidam iti | anantaramidaM yadvastu | mahAsaMnAhasaMnaddha: iti saMnAhapratipattyA yukta: | sA ceyamarthAkSiptA saMnAhapratipatti: | yaduta dAnapAramitAyAM carato bodhisattvasya dharmadAnAdi- dAnAt dAnapAramitAsaMnAha: | tasyaiva zrAvakAdimanaskAraparivarjanAt zIlapAramitA- saMnAha | tasyaiva sarvAkArajJatAdharmANAM kSamaNarocanavyupaparIkSaNasarvajanApriyavAditvasahanAt kSAntipAramitAsaMnAha: | tasyaivottarottarakuzalamUlAbhivRddhyarthaM chandAdijananAt vIryapAra- mitAsaMnAha: | tasyaiva yAnAntarAvyavakIrNacittaikAgratayA tatkuzalamUlAnuttarasamyaksaMbodhipari- NAmAlambanAt dhyAnapAramitAsaMnAha: | tasyaiva mAyAkArasaMjJopasthAnena deyadAyakaprati- grAhakAnupalambhAt prajJApAramitAsaMnAha: | ityevamidaM prathamaM saMnAhapratipatterdAnapAramitASaTkam | evaM tasyaiva zIlapAramitAyAM carato dvitIyam, kSAntipAramitAyAM tRtIyam, vIryapAramitAyAM caturtham, dhyAnapAramitAyAM paJcamam, tasyaiva prajJApAramitAyAM carata: SaSThamiti | evamete @311 SaT SaTkA bhavanti | saMnAhAnAM SaTsAdharmyAt dAnAdisAdharmyAcca SaT saMnAhapratipattayo- 'bhidhIyante | paJcaviMzatisAhasrikAyAM ca saMnAhapratipattipratipAdane dAnAdaya: SaT SaTkA: spaSTamupalabhyante eva iti na vipratipatti: kAryA | tatrAdau bhoganairapekSyAt zIlasamAdAnaM karoti | zIlAnurakSI kSamo bhavati khedasahiSNurArabdhavIrya: | kausIdyavigamAt dhyAnaM niSpAdayati | saMpannadhyAno lokottarAM prajJAM pratilabhate | ityevaM dAnAdInAmadhigamAnu- sAreNa nirdezo'tipratIta: | iti ayameva krama: | tathA coktam- dAnAdau SaDvidha teSAM pratyekaM saMgraheNa yA | saMnAhapratipatti: sA SaDbhi: SaTkairyathoditA ||44|| iti || kRtasaMnAhasyaivaM prasthAnamiti prasthAnapratipattiM dvitIyAM kathayannAha-mahAyAna- saMprasthito mahAyAnasamArUDhazceti | yAnazabdasya karmakaraNasAdhanatvAt Adau prasthAna- pratipattyA mahAyAne hetuphalAtmake dharme saMprasthita: | pazcAduttarottaravizeSAdhigamAt mahA- yAne samArUDha: iti padadvayam | sA ceyamarthAkSiptA prasthAnapratipatti: | yaduta Adau citta- sthirIkaraNAt svAkAraliGganimittairdhyAnArUpyasamApatti{1. ##B## ^vyavasthAnaM ##for## ^vyutthAna.}vyutthAnaprasthAnaM bhavati | tata: sthirIbhUtacittasya puNyajJAnAbhyAsa iti deyadAyakapratigrAhakAditrimaNDalavizuddhyA SaTpAra- mitAprasthAnam | tata: saMbhRtapuNyajJAnasya tattvAdhimokSa:, iti darzanabhAvanAzaikSavizeSamArga- svabhAvAryamArgaprasthAnam | tato dharmatApravaNasya yathAzayaM parArtha:, iti maitryAdicaturapramANa- prasthAnam | tata: parArthapravRttasyopalambho bandhanam, ityanupalambhayogaprasthAnam | tato ni:svabhAvayogavata: kathaM pravRttiriti karmakartRkriyAnupalambhena mAyApuruSasyeva sarvatra trimaNDalavizuddhiprasthAnam | tata evaM parizuddhacAriNa: svasAdhye yatna:, iti sarvasattvAgratA- cittamahattvAditrividhoddezaprasthAnam | tata: kRtoddezaprayatnasya paracittaparijJAnAdau vIryam, iti divyacakSurAdiSaDabhijJAprasthAnam | tata: prAptAbhijJasya buddhatvotsAha:, iti sarvAkAra- jJatAprasthAnaM bhavati | evamadhigamAnukrameNa navadhaiva samyagvyavasthitilakSaNA samastamahAyAna- dharmAkramaNasvabhAvA prasthAnapratipatti: | paJcaviMzatisAhasrikAyAM ca yathoktapratipattipratipAdako grantho granthaprAcuryAnneha jJApakatvena likhyate | tathA coktam- dhyAnArUpyeSu dAnAdau mArge maitryAdikeSu ca | gatopalambhayoge ca trimaNDalavizuddhiSu ||45|| uddeze SaTsvabhijJAsu sarvAkArajJatAnaye | prasthAnapratipajjJeyA mahAyAnAdhirohiNI ||46|| iti || tasmAt iti saMnAhaprasthAnapratipattibhyAM yuktatvAt | saMkhyAm iti vyapadezam | etaduktam-yasmAt saMnAhaprasthAnapratipattibhyAM yukta: tasmAt mahAsattvavyapadeza iti || @312 kRtaprasthAnasyaivaM saMbhAra iti saMbhArapratipattistRtIyA saptadazaprakArA vaktavyA | tathA coktam- dayA dAnAdikaM SaTkaM zamatha: savidarzana: | yuganaddhazca yo mArga upAye yacca kauzalam ||47|| jJAnaM puNyaM ca mArgazca dhAraNI bhUmayo daza | pratipakSazca vijJeya: saMbhArapratipatkrama: ||48|| iti || atastAM pratipAdayituM praznayannAha-mahAsaMnAhasaMnaddha ityAdi | kiyatA iti kiyatsaMkhyAvyavacchinnenArthAntareNa dharmeNa yukta: ityadhyAhAryam | yata: saMnAhapratipattyA karuNAdi- saMbhAreNa ca yukto mahAsaMnAhasaMnaddha iti paJcaviMzatisAhasrikAyAM bhagavatA vyAkhyAtam | tatra arthAkSiptasaMnAhapratipattyA yukto mahAsaMnAhasaMnaddha ityanantaramAveditam, adhunA karuNAdisaMbhAreNetyadoSa: | adhyAhArapadasyArthaM visarjayannAha-iha ityAdi | iha iti vAkyopanyAse | evaM bhavati iti, evaM cittamutpadyate | tadevAha-aprameyA: ityAdinA | pratyakSAdipramANena pramAtumazakyatvAdaprameyA: | yathAzayaM yAnatrayanirvANaprApaNAt parinirvApa- yitavyA: | asaMkhyeyA: ityekatvAdisaMkhyArahitA: | etaduktam-kRpayA vihInasyAnupAyavata: pareSAM kvacidapratiSThApanena nirvASaNAsaMbhavAdidamarthAkSiptaM bhavati | karuNayA pIDyamAnasya dAnAdibhi: SaDbhi: pAramitAbhirupAyabhUtAbhiranugRhya dAnapAramitayA tadAtvasukhopasaMhAreNa zIlapAramitayA AyatisukhopasaMhAreNa sahiSNorutsAhina: ekAgracittasyaikAntikaphalaprApti- mupAdAya kSAntivIryadhyAnapAramitAbhiraikAntika sukhopasaMhAreNa prajJApAramitayA Atyantika- sukhopasaMhAreNa ca Atmana: SaTpAramitAsvavasthAnavat tatra samAdApananivezanapratiSThApanai- ravikSepAt pratiSThApayitavyA mayA iti | evaM ca sapta saMbhArA nirdiSTA bhavanti-yaduta karuNAsaMbhAro dAnasaMbhAra: zIlasaMbhAra: kSAntisaMbhAro vIryasaMbhAro dhyAnasaMbhAra: prajJAsaMbhAra iti | tatrApi samAdhilAbhAt kartRkarmopalambho nAstItyAha na ca te santi ityAdi | evaM tarhyanupalambha ityAha-sa tAn ityAdi | sa karuNAdisaMbhAreNa yukto bodhisattvo'prameyAn tAvata: asaMkhyeyAn tAn sattvAn parinirvApayati saMvRtyA | yadyevamupalambhastarhi prApta ityAha-na ca ityAdi | paramArthato'nupalambhAditi bhAva: | kathaM punarekasyopalambhAnupalambhau iti tatkasya heto: ityAzaGkyAha-dharmataiSA ityAdi | yathA mAyAdharmatA yathAdarzanaM satyA, nyAyenAsaMghaTanAdasatyA, atastAM tarkavispandAsaMdUSitAM sArvalaukikImAbhAsamAtragamanatAM dRSTAntatvenopAdAya gRhItvA tathA dharmANAM rUpAdInAm eSA dharmatA | bhinnaviSayavyAvRttyapekSA- prakalpitatvenopalambhAnupalambhasvabhAvA aviruddhA syAd bhavet | ekaviSayavyAvRttyapekSobhayadharma- kalpanAyAM doSa: iti bhAva: | etacca dvayamanyonyaviparyAsanirAkaraNAya abhihitam, na tattvata: | yathoktaM prAgityanena zamathasaMbhAro nirdiSTa: | prAptazamathasya vidarzaneti vidarzanAsaMbhAramAha- yathApi ityAdinA | dakSo nipuNa: | mAyAkArAntevAsI tacchiSya: | mukhyato mAyA- nirmANasthAnatvAt caturmahApathagrahaNam | janakAyaM sattvasamUham | abhinirmimIte nirmANaM karoti | antardhAnam ityupasaMhAram | tad anantaroktamarthajAtam | tat kiM manyase kiM @313 budhyase iti sAmAnyena praznaM kRtvA, athaivaM manyase ityAha-api nu ityAdi | apizabda: saMbhAvanAyAm, evamityarthe nuzabda: | tatra tasmin janakAyamadhye kenacit mAyAkArAdinA kazcit devadattAdi: | hata: AyuSo durbalaprayogAt | mRta: sarvathocchedAt | nAzita: kAyasyApacayaprayogAt | antarhita: adRzyatvApAdanAditi manyase | tattvato dharmiNo'sattvAt etat sarvaM na saMbhavati | yathAdarzanaM tu bhavatyeveti bhAva: | viditAbhiprAyatvenAha-no hIdam iti | tattvata: iti zeSa: | prasAdhitadRSTAntArthamabhimatArthe yojayannAha-evam ityAdi | vistareNa nirdizya evamupasaMharannAha-sacet ityAdi | imam ityanantaram | evam iti saMvRtiparamArthasatyAnatikrameNa | yaduktaM kiyatA iti, tasya parihArAt iyatA iti vaca: | etaduktam-iyatA karuNAdisaMbhAreNApi yogAt mahAsaMnAhasaMnaddhavyapadeza iti | vidarzanayA zUnyatAlambanena zrAvakAdibodhau pAtAt ato'nantaraM yuganaddhasaMbhAramAha-yathA aham ityAdinA | bhagavato bhASitasya iti | dharmataiSA subhUte dharmANAm ityAdi | batazabdo- 'vadhAraNe | evaM manyate-yena prakAreNa mAyAdharmasya vyApitvena bhagavato bhASitasya dharmataiSetyAde: arthamAjAnAmi, tena prakAreNa mAyAdharmatAnabhinirvRtte: asaMnAhasaMnaddha: evAyaM bodhisattva iti | aviparItatvenAbhyupagamAdAha-evametat ityAdi | nanu vidarzanayA sarvAkArajJatayA gaganagaJjAdisamAdhibhizca sattvArthaM prati saMnaddho'pi kathamasaMnaddha iti tatkasya heto: ityAzaGkyAha-akRtA hi ityAdi | nyAyena kArakahetorabhAvAdakRtA | vinAzaheto- rasattvena avikRtA | ubhayasahakAripratyayAnupapatte: anabhisaMskRtA | abhUtaprAdurbhAvaM tadvi- zeSagamanaM phalaprAptisaMmukhIkaraNaM cAdhikRtya yathAkramaM vA trINi padAni | yuktyupetatvenAbhyu- pagamAdAha-evametat ityAdi | nanu bandhamokSasadbhAve kathamevametadakRtAdikamiti tatkasya heto: iti kasyaciccodyamAzaGkyAha-tathA hi ityAdi | anyathA abhyupagamya vicArAyogA- dasaMgatametatsyAt | evamanyatrApi vaktavyam | adhyAropitAkArapravRttatraidhAtukacittacaittakalpa- nayA bandhAbhAvAt abaddhaM rUpam | yathoktakalpanAvivekena mokSAbhAvAcca amuktam, tattvato rUpAdInAmasattvAt | dharmasya tarhi bandhamokSau bhavata: ityAha-rUpatathatApi ityAdi | dharmyabhAve dharmAnupapatte: rUpAdizUnyatA na baddhA na muktA | yathAdarzanaM tu rUpAdi- tattathatayorbandhamokSau bhavata: iti bhAva: | subhUtyabhiprAyAnavagamAt codyadvAreNAha-rUpam ityAdi | pRcchato'yamabhiprAya:-rUpAditattathatA abaddhA amuktA iti vadasi | naivaM vaktavyam | sAmAnyena pratyakSAdibAdhopanipAtAditi | atha vizeSeNa, sa tarhi vaktavya ityAha-atha katamattat ityAdi | vicAravimardAsahiSNutvena buddhabodhisattvAdireva mAyApuruSa ityabhiprAyavAn sAmAnyenAha-yadAyuSman pUrNa mAyApuruSasya ityAdi | kathamevaM pratyakSAdi- bAdhopanipAto na bhavatIti tatkasya heto: ityAzaGkyAha-asadbhUtatvAt ityAdi | nyAyena kalpitasya rUpAderasadbhUtatvAt alIkatvAt vikalpitasya viviktatvAt svarUpavirahAt dharmatAsvabhAvasya anutpannatvAt ajAtatvAt abaddhA amuktA ityeke | pratyakSAnumAnAgama- pramANairapratibhAsamAnatattvotpattyAdinirAkaraNAda sadbhUtatvAdipadatrayamityapara: | @314 nirbhAsate hi yadrUpaM naiva tatpratiSidhyate | vedyamAnasya no yuktaM kasyacitpratiSedhanam || iti nyAyAdyathAdarzanaM bandhamokSasya vyavasthApanAt kuta: pratyakSAdibAdheti bhAva: | ayam ityAdyupasaMhAra: | mahAsaMnAho'saMnAha iti yathAkramaM kRpAprajJAbalAt | saMvRtipara- mArthayoriti zeSa: | niruttarastUSNIM sthita ityAha-evam ityAdi | nanu zamathavidarzanayo- rviruddhatvAtkathamekatra saMbhava iti cet, naivam | tathA hi-yadA zamathenAlambane cittaM sthirIkRtaM bhavati, tadA prajJayA vicArayata: samyagjJAnAlokotpAdAdandhakAramivAlokodaye sati AvaraNamapahIyate | ata eva anayozcakSurAlokavat samyagjJAnotpAdaM prati anyonyAnu- guNyenAvasthitatvAt na AlokAndhakAravat parasparaM virodha: | na hi samAdhirandhakArasvabhAva:, kiM tarhi cittaikAgratAlakSaNa: | sa ca "samAhito yathAbhUtaM prajAnAti" iti vacanAdekAntena prajJAnukUlatvAdaviruddha: | iti yuganaddhamArgasaMbhArAnvitasyopAya kauzalAdikamityupAyakauzalAdi- saMbhArapratipAdanAya praznaM kartumupoddhAtayannAha-evaM bhagavan ityAdi | evaM prAguktakrameNa mahAsaMnAhasaMnaddha: san mahAyAnasaMprasthito bhavati iti yaducyate, tatra mahAyAnaM na jJAyate iti prajJAkaruNAprayogaM tayoranyatarAvyatirekaM vipakSAtikramamavasthAnanizcayaM pratipakSaprayoga- prazrabdhimadhigantAraM ca adhikRtya yadyathA yato yena yatra yo niryAsyati iti katamat ityAdivyapadezena SaT praznA: ityAryavimuktisena: | tatra upAyakauzalAdisaMbhArAn prati- pAdayituM prathamaM praznaM visarjayannAha-mahAyAnam ityAdi | paJca dharmA: svabhAvazca vijJAnAnyaSTa eva ca | dvai nairAtmye bhavetkRtsno mahAyAnaparigraha: || -laGkA^-6.5; 10.638 ityAryalaGkAvatAravacane'pi saMbhAraprakaraNabalAt aprameyatAyA upAyakauzalAdi- saMbhArAtmikAyA mahAyAnam iti etadadhivacanaM mukhyato vyapadeza: | kathaM punarupAya- kauzalAdisaMbhAro'prameya ityAha-aprameyam ityAdi | pratyakSAdipramANAparicchedena yathoktameva vastvaprameyam | etaduktam-yuganaddhamArgasaMbhAravata: sarvAkArajJatApratisaMyuktairmanasikArai: sattvArtha- karaNAdupAyakauzalasaMbhAra: | viditopAyakauzalasya jJAnAbhyAsa iti jJAnasaMbhAra: | sa punaradhyAtmAdizUnyatAbhedena viMzatividho veditavya: | tatreyaM viMzatividhA zUnyatA yaduta- AdhyAtmikAnAM cakSurAdInAmakUTasthAvinAzitAM prakRtimupAdAya adhyAtmazUnyatA ||1|| bAhyAnAM rUpAdInAM tathAprakRtimupAdAya bahirdhAzUnyatA ||2|| AdhyAtmikabAhyAnAmAyata- nAnAM tathAprakRtimupAdAya adhyAtmabahirdhAzUnyatA ||3|| tatra AdhyAtmikamAyatanaM yadindriya- rUpasaMgRhItam, bAhyaM yadvipayarUpasaMgRhItam, AdhyAtmikabAhyaM yadindriyAdhiSThAnasaMgRhItam, taddhi AdhyAtmikaM ca cittenopAttatvAt, bAhyaM ca anindriyasaMgRhItatvAt | etacca zUnyatAtrayamadhimukticaryAbhUmau | sarvadharmazUnyatayA zUnyatAyA adhyAtmAdizUnyatAlambanajJAna- @315 svabhAvAyA api zUnyatvena zUnyatAzUnyatA sarvadharmazUnyatAjJAnamAtre sarvadharmazUnyatA, tena ca zUnyatAzUnyatA | tasya grAhakavikalpaprahANAdiyaM prayogamArge ||4|| dazAnAM dizAM digbhi: zUnyatvena mahAzUnyatA | tAsAM mahAsaMnivezatvAdiyaM sarvatragArthena prathamAyAM bhUmau ||5|| paramasya nirvANasya nirvANArtharUpazUnyatvena paramArthazUnyatA | tasya visaMyoga- mAtratvAt | iyamagrArthena dvitIyAyAm ||6|| saMskRtasya traidhAtukasya kAmAdidhAtuzUnyatvena saMskRtazUnyatA | tasyApariniSpannasvabhAvatvena zakyapratipakSatvAt | iyaM niSyandAgrArthena tRtIyAyAm ||7|| asaMskRtasyAnutpAdAnirodhAnanyathAtvasya tena zUnyatvAdasaMskRtazUnyatA | anutpAdAdInAmutpAdAdipratiyogiprajJaptinimittAbhAvAt | iyaM niSparigrahArthena caturthyAm | ||8|| antasyAntena zUnyatvAdatItAntatvena atyantazUnyatA | anto bhAga: tatroccheda- zAzvatAntayormadhye na tadasti kiMcidyena tayorbhAgavyavacchedanimittatvena svabhAvo vyavasthApyeta | iyaM saMtAnAbhedArthena paJcamyAm ||9|| AdimadhyaparyavasAnAnAM tai: zUnyatvena anavarAgra- zUnyatA | AdyAdInAM dharmatAnusyUtatvena AtyantikatvAt | iyaM ni:saMklezavizuddhyarthena SaSThyAm | ||10|| avakiraNacchoraNotsargalakSaNasya avakArasya viparyayeNa anavakAra:, tasya tena zUnyatvAdanavakArazUnyatA | avakiraNAderakriyArUpatvena anutsargaprajJaptinimittatvAyogAt | iyamanAnAtvArthena saptamyAm ||11|| sarvAryairakRtA prakRtistasyAstayA zUnyatvAt prakRti- zUnyatA | tasyA: saMskRtAsaMskRtavikArAvikArAnApatte: ||12|| dharmasya dharmeNa zUnyatvAt sarvadharmazUnyatA | sarvadharmANAM saMskRtAsaMskRtarAzyoritaretarApekSatvena svabhAvApariniSpannatvAt ||13|| etacca zUnyatAdvayamahInAnadhikArthena nirvikalpakSetraparizuddhivazitAdvayAzrayatvena caryAphalabhUmitvAt prativedhaparikarmabhedenASTamyAm | rUpaNAdilakSaNasya rUpAdestallakSaNa- zUnyatvAllakSaNazUnyatA | lakSaNavyavasthAnasya sAmAnyavizeSaprajJaptimAtratvAt ||14|| atItAdInAM dharmANAmatItAdiSvadhvasu itaretaraviparyayAnupalabhyatvena anupalambhazUnyatA, adhvanAM bhAvaprajJaptimAtratvAt ||15|| etacca zUnyatAdvayaM jJAnavazitAzrayatvena tathaiva navabhyAm, nAsti sAMyogikasya dharmasya svabhAva:, pratItyasamutpannatvAt, iti saMyogasya tena zUnyatvAdabhAvasvabhAvazUnyatA sAmagrImAtraM bhAva: iti kRtvA ||16|| bhAvasyopAdAnaskandha- lakSaNasya tena zUnyatvAdbhAvazUnyatA | rAzyartho hi skandhArtha: | rAzizca apadArthatvA- nnopAdAnalakSaNasya bhAvasya nimittaM bhavitumarhatIti kRtvA ||17|| etacca zUnyatAdvayaM karmavazitAzrayatvena pUrvavaddazamyAm | abhAvasyAsaMskRtasya{1. ##B## zUnyatAde:.}AkAzAdestena zUnyatvAdabhAva- zUnyatA{2. ##B## vastudharmeNAvara^.}vastudharmAnAvaraNAdinA tatprajJapte: ||18|| svabhAvasya zUnyatAkhyasya AryANAM jJAnena darzanena ca akRtakatvAt svabhAvazUnyatA, jJAnadarzanasya yathAbhUtArthadyotakatvAt ||19|| "utpAdAdvA tathAgatAnAmanutpAdAdvA sthitaivaiSA dharmANAM dharmatA" iti pareNa kartrA zUnyatvAt parabhAvazUnyatA | zUnyatAdhiSThAno hi puruSavyApAra: kevalaM vighAtAyeti @316 kRtvA ||20|| etacca zUnyatAtrayaM yathAkramaM savAsanaklezAvaraNaprahANAzrayatvena savAsana- jJeyAvaraNaprahANAzrayatvena svayaMbhUtvArthena ca buddhabhUmau veditavyam | anayA tu dizA prakaraNAnAmAnupUrvIvikalAnAM prakaraNArtho vAcya: | "ye hi parapratiSedhamukhena zUnyatAmeva kevalaM varNayanti na tveSAmabhisamayAnupUrvI kAcidastIti, teSAM prakaraNArtha eva vAcyo na mukhya: zAstrArtha:, ityanena zUnyatA{1. ##B## ^prakaraNAnAM.}prabhedAnAM gatagantavyAnupUrvIvaikalyAduddezabhraMzasaMbhava:" ityAryavimuktisena: | kiM punaridaM nirvikalpakaM jJAnamAlambate ? azU{2. ##W## zUnyatAM.}nyatAmityeke | sarvadharmANAM svabhAvazUnyatAlambanaM tadityapare | etadeva ca nyA{3. ##W## nyAyAt.}yyam | yadyat jJAnaM tattat sarvadharmasvabhAvazUnyatAlambanaM tattvena | tadyathA-svapne'zvAdInAM svabhAvazUnyatAlambanaM jJAnam | jJAnaM cedaM nirvikalpakaM vivAdapadamArUDhaM mana:, iti svabhAvahetu: | apratyakSopalambhasya nArthadRSTi: prasidhyati | iti nAsiddho hetu: | sapakSe bhAvAnna viruddha: | sarvadharmANAM tAttvikasvabhAvasya pazcAnnirAkariSyamANatvAnnApyanaikAntika: | nanu ca yadAlambyate tannAsti, tadyathA dvicandrAdi | sarvadharmasvabhAvazUnyatApi ceyamAlambyamAnA tathaiva nAstIti sarvadharmAstitva- mApadyate iti cet, adoSa eSa: | yasmAnna devadattaprakhyasyAbhAvasyApavAdAntasya hantari yajJadattaprakhye svabhAve samAropAnte tacchUnyatayA hate puna: prAdurbhAva iti | kiM ca AlambanaM tattvato'siddham | "saMvRtyA saMvinniSThA hi viSayasthiti:" iti viruddham, ityevamAdidoSo- 'vAcya: | zUnyatAlambanapakSe tu ni:svabhAvagocaraM jJAnam, zUnyatAyAzca saMskRtatvaM prasajyate | yathAkramaM jJAnatacchUnyatayorbhAvAbhAvatvena parasparavyatirekAvyatirekavikalpAt | AdarzAdijJAna- bhedena tu punarbahu vaktavyam | jJAnasaMbhAravyavasthAnAmeSA dik prabhedazca prasaGgAdabhihita: | na tvidAnImeva samastajJAnasaMbhArAdhigama:, pariziSTAbhisamayakramanirdezAt | evamanyatrApIti veditavyam | jJAnAbhyAsavata: prajJAparizuddhyA samyaksamAdhyAdibhi: sattvArthakaraNAt puNyamiti puNyasaMbhAra: | kRtapuNyajJAnAbhyAsasya vastuparIkSAmArgAdau yatna:, iti mArgasaMbhAra: | mArgA- nvitasya AkAro mukhaM sarvadharmANAmAdyanutpannatvAdityAdinA tena tenAkSaravicitrIkAreNa analpakalpadharmadezanAheto: smRteraparyupayogAt | smRtirhi granthArthadhAraNena dhArayatIti kRtvA dhAraNIsaMbhAra iti | etaccopAyakauzalasaMbhArAdipaJcakaM paJcaviMzatisAhasrikAyAmapi mahAyAna- zabdena vistarato nirdiSTamiti na saMdeha: kArya: | prAptadhAraNIkasya uttarottarAdhigamapratiSThA- yogena tajjaguNAdhArayogena ca adhigamAvasthAvizeSA bhUmaya iti bhUmisaMbhAraM pratipAdayitum yadapi subhUte evaM vadasi-kathaM vA tatsaMprasthito veditavya: ityAdi codyavacanaM saMbandhArtha- muccAryottarArthamAha-pAramitAbhi: saMprasthita: iti | dazabhUmisaMgRhItAbhirdazabhiratiriktatarA- bhirdAnAdipAramitAbhi: krameNa samyak prasthita iti phalanirdezAdbhUmisaMbhAra: kathita: | eta- duktam-tatra yadA nirAtmAna: sarvadharmA iti bhAvanayA niraMzatvAt sarvAtmanA dharmadhAto: @317 prativedhe'pi nizcayotpAdanApekSayA sarvatragArthena prativedhAt sarvadharmani:svabhAvatAsAkSAtkAri sphuTataraM jJAnamutpadyate | tadA bodhisattva: samyaktvanyAmAvakrAntito darzanamArgaM pratilabhate | atra ca rAgapratighamAnAvidyAvicikitsA: satkAyAntagrAhamithyAdRSTiparAmarzazIlavrataparA- marzAzca kAmadhAtau catu:satyabhedena catvAriMzadbhavanti | evaM rUpArUpyadhAtau ta eva catu:- satyadarzanaprahAtavyASTaprakArapratighavarjitA dvAsaptati: | samudAyena dvAdazottaraM klezazataM darzana- heyaM prahIyate | satyAnAmekAbhisamayAt | ata: pramuditAyA bhUme: prathama: kSaNo darzanamArga: | tato'nye dvitIyAdaya: kSaNA yAvadvajropamAkhya: AnantaryamArgo yasmAdanantaraM samantaprabhA buddhabhUmiravApyate | sarvo'sAvagrArthenetyAdinA dharmadhAto: prativedhAdbhAvanAmArgo'bhidhIyate | tatra ca SoDaza klezA yathAsaMbhavaM krameNa prahIyante | tadyathA rAgo dveSo mAno'vidyA satkAya- dRSTirantagrAhadRSTizceti kAmAvacarA: SaT | rUpArUpyAvacarAsta eva daza dveSavarjitA: iti | darzanabhAvanAmArge parikarmadharmabhedena pramuditAdidazabhUmivyvasthAnam | tatra ca yadbhUmerye pari- karmabhUtA dharmA yAvanna paripUryante, tAvattadbhUmi: | paripUrau tu bhUmyantaraM veditavyam | tatreme parikarmabhUtA dharmA: paJcaviMzatisAhasrikAyAM nirdiSTA: | tadyathA-sarvakuzalamUlasamudAnayanam, sattvArthe mahAyAnadharmaparigraha:, caturapramANAbhinirharaNam, nirvikalpaprayogena sarvasvaparityAga:, kalyANamitrArAgaNam, zrAvakayAnAdinirapekSatayA azeSasaddharmAlambanaparyeSTi:, sadA gRhavAsA- nabhirati:, sarvathA anuttarabuddhakAyamanasikArAviraha:, yathAvatsUtrAdidharmaprakAzanam, prati- jJAtArthaniSpattizca | ityebhirdazabhirdharmai: sarvathotpAdyamAnatvAt parikarmabhi: kAraNavizeSai: svabhAvAnupalambhatayA kRtavizeSalakSaNaparikarmabhireva prathamA apUrvadharmatattvAdhigamena pramoda- lAbhAt pramuditA bhUmi: prApyate | tathA coktam- labhyate prathamA bhUmirdazadhA parikarmaNA | Azayo hitavastutvaM sattveSu samacittatA ||49|| tyAga: sevA ca mitrANAM saddharmAlambanaiSaNA | sadA naiSkamyacittatvaM buddhakAyagatA spRhA ||50|| dharmasya dezanA satyaM dazamaM vAkyamiSyate | jJeyaM ca parikarmaiSAM svabhAvAnupalambhata: ||51|| iti || sarvathA parizuddhaM zrAvakapratyekabuddhamanaskAraparivarjitaM kuzaladharmasaMgrAhakaM sattvArtha- kriyAsaMvarazIlam, parakRtopakArasyAvipraNAzanam, sattvAnAmantike'vyApAdAdicittatA, sattvaparipAcanAdAvavipratisAra:, ekasattvasyApi kRtazo dIrghakAlaM narakAdivAsotsAha:, sarvajananamratA, gurUNAmantike tadvacanAnuSThAnena zAstRsaMjJA, ananyakarmaNo dAnAdipAra- mitAsUdyogaparyeSTizca ityevaM parikarmaNA pUrvavat kRtaparikarmavizeSeNASTaprakAradharmeNa dvitIyA sarvadau:zIlyamalApagamAdvimalA bhUmiradhigamyate | tathA coktam- @318 zIlaM kRtajJatA kSAnti: prAmodyaM mahatI kRpA | gauravaM guruzuzrUSA vIryaM dAnAdike'STamam ||52|| iti || sarvabuddhabhASitadharmadhAraNAbhiprAya:, kuzala{1. ##W## lAbhAdinirapekSatayA.}mUlAdinirapekSatayA saddharmaprakAzanam, buddhakSetraparizodhanakaradharmANAM tatraiva pariNAmanA, sattvArthakaraNAya na jAtucit khedApatti:, zrAvakapratyekabuddhamanaskArAdibhi: svaparApekSayA lajjA ca ityevaM paJcadhA parikarmaNA pUrvavat kRtAnavabudhyamAnasvabhAvaparikarmaNA tRtIyA lokottarajJAnAvabhAsakaraNAt prabhAkarI bhUmirava- budhyate | tathA coktam- atRptatA zrute dAnaM dharmasya ca nirAmiSam | buddhakSetrasya saMzuddhi: saMsArAparikheditA ||53|| hrIrapatrApyamityetat paJcadhA mananAtmakam | iti || zrAvakAdimanaskAraviveka:, upalambhayogena prAptabodherapyanicchA, prAptenApi praNIta- vastunA amananatA, gambhIradharmakSAntinidhyAnAdyaparityAga:, sarvazikSANAmaparityajanam, kAmacittasyAnutpAda:, sarvadharmANAmanabhisaMskAra:, svazarIrAdyagrahaNatA, kuzaladharmAlambana- cittAsaMkoca:, sarvavastvamanasikArazca ityevaM parikarmaNA pUrvavat dazaprakAreNa caturthI sakala- klezendhanadahanajvAlayopetatvAdarciSmatI bhUmirabhiruhyate | tathA coktam- vanAzAlpecchatA tuSTirdhUtasaMlekhasevanam ||54|| zikSAyA aparityAga: kAmAnAM vijugupsanam | nirvitsarvAstisaMtyAgo'navalInAnapekSate ||55|| iti || lAbhAdyarthaM gRhipravrajitai: saMvAsa:, zrAddhakulAnupadarzanam, janAkIrNagamanAdi, svaprazaMsanaparanindane, daza akuzalakarmapathA:, zrutAdyabhimAna:, parApraNamanam, kuzalA- kuzalaviparItAbhiniveza:, satkAyadRSTyAdimati:, sarvarAgAdiklezAbhimukhIkaraNaM ca ityevaM lakSaNAn daza dharmAn bodhivibandhakatvena vivarjayan arthAdAkSiptaviparyayadharmeNa dazaprakAra- parikarmaNA pUrvavat paJcamI suSThu du:khena jIyate iti sudurjayA bhUmirAkramyate | tathA coktam- saMstavaM kulamAtsaryaM sthAnaM saMgaNikAvaham | AtmotkarSaparAvajJe karmamArgAn dazAzubhAn ||56|| mAnaM stambhaM viparyAsaM vimatiM klezamarSaNam | vivarjayan samApnoti dazaitAn paJcamIM bhuvam ||57|| iti || dAnAdiSaTpAramitAparipUraNena zrAvakapratyekabuddhAbhilASasya svabhAvAnupalambhottrAsa- cittasya ca yAcakajanaprArthanAsaMkocacittasya svarasapravRttasarvArthatyAgadaurmanasyasya dAridryAdarthi- janapratikSepacittasya varjanena ityevaM dvAdazabhi: parikarmabhi: pUrvavat SaSThI sarvabuddhadharmAbhi- mukhyAdabhimukhI bhUmirAjJAyate | tathA coktam- @319 dAnazIlakSamAvIryadhyAnaprajJAprapUraNAt | ziSyakhaDgaspRhAtrAsacetasAM parivarjaka: ||58|| yAcito'navalInazca sarvatyAge'pyadurmanA: | kRzo'pi nArthinAM kSeptA SaSThIM bhUmiM samaznute ||59|| iti || zUnyatAnimittApraNihitatrivimokSamukhajJAnAt yathAkramamAtmasattvajIvagrahAbhAva:, trima- NDalavizuddhadazakuzalakarmapathaparipUrya vimokSAdekapudgalagrahavarjanam, du:khArtasarvajanAlambanakRpA- prativedhAducchedagrahAyoga:, buddhakSetraparipUrimupAdAya sarvavastvanupalambhAt zAzvatagrahavinivRtti:, sarvadharmasamatAvagamAt nimittagrahAnupapatti:, mahAyAnatvenaikayAnAvabodhAt hetugrahatyAga:, nAmarUpAdyanutpAdaparijJAnAt skandhagrahaviyoga:, gambhIradharmanidhyAnakSAntyavagamAt dhAtugraho- ccheda:, sarvadharmANAM mahAyAnopAyamukhena prakAzanAdAyatanagrahavizleSa:, sarvakalpanocchedAt traidhAtukapratiSThAnagrahaviccheda:, nimittodgrahaNasatkAyAdidRSTirAgAdiklezavarjanAt saktigrahaviraha:, zamathabhAvanAbalAdAlInacittagrahaviveka:, prajJAkauzalyAt buddhadRSTinizrayArUpatA, dharmanairAtmya- bhAvanAnimittopazamAddharmadRSTinizrayAsvabhAvatA, ubhayasatyAzritarUpAdyapratighAtajJAnodayAt saMghadRSTinizrayAnudaya:, abhinivezAsthAnajJAnalAbhAt zIladRSTinizrayAbhavanam, samyagdharma- pravicayArthaM yatheSTasamakAlasarvabuddhakSetragamanAt zUnyatAvivAdagrahAprasava:, upalambhAbhiniviSTa- sattvadhAtUttAraNAya yathAnurUpaM sarvatra svAtmabhAvadarzanAt zUnyatAvirodhodbhAvanAgrahotsRSTizca ityevaM viMzatiprakAreNa parikarmadharmeNa pUrvavat kRtavizeSalakSaNaparikarmaNA adhigatena yathokta- viMzatiprakAradharmakalaGkApagamAt saptamI samyaganAbhogamArgo{1. ##B## ^mArgopasargAt.}pazleSAt suSThu dUraMgatatvAt dUraMgamA bhUmi: samIyate | tathA ca heyamadhikRtyoktam- Atmasattvagraho jIvapudgalocchedazAzvata: | nimittahetvo: skandheSu dhAtuSvAyataneSu ca ||60|| traidhAtuke pratiSThAnaM saktirAlInacittatA | ratnatritayazIleSu taddRSTayabhinivezitA ||61|| zUnyatAyAM vivAdazca tadvirodhazca viMzati: | kalaGkA yasya vicchinnA: saptamImetyasau bhuvam ||62|| iti || tathA copAdeyamadhikRtyoktam trivimokSamukhajJAnaM trimaNDalavizuddhatA | karuNAmananA dharmasamataikanayajJatA ||63|| anutpAdakSamAjJAnaM dharmANAmekadheraNA | kalpanAyA: samuddhAta: saMjJAdRkklezavarjanam ||64|| @320 zamathasya ca nidhyapti: kauzalaM ca vidarzane | cittasya dAntatA jJAnaM sarvatrApratighAti ca ||65|| sakterabhUmiryatrecchaM kSetrAntaragati: samam | sarvatra svAtmabhAvasya darzanaM ceti viMzati: ||66|| iti || yathAvat sarvasattvacittacaritajJAnam, nAnAlokadhAtau sattvArthaM prati abhijJAbhi: krIDanam, AdhArabuddhakSetrasuvarNAdibhAvapariNAma:, sarvAkAradharmaparIkSaNArthaM tathAgatArAgaNam, divyacakSuSo niSpatti:, AdheyabuddhakSetrasattvaparizodhanam, sarvatra mAyopamatAvasthAnam, sattvArthadarzanAt buddhipUrvakajanmagrahaNaM ca ityevamaSTaprakAradharmeNa parikarmaNA pUrvavadaSTamI nimittAbhogAprakampyatvAdacalA bhUmiranubhUyate | tathA coktam- sarvasattvamanojJAnamabhijJAkrIDanaM zubhA | buddhakSetrasya niSpattirbuddhasevAparIkSaNe ||67|| akSajJAnaM jinakSetrazuddhirmAyopamA sthiti: | saMcintya ca bhavAdAnamidaM karmASTadhoditam ||68|| iti || anantapraNidhAnam, devAdisarvasattvarutajJAnam, nadyupamitAkSayapratibhAnam, sarvajana- prazastagarbhAvakramaNam, rAjAdisthAnam, AdityAdyanvaya:, mAtrAdisaMbandhajJAti:, svavidheya- parivAra:, zakrAdyabhinanditotpAda:, buddhAdisaMcodananiSkramaNam, cintAmaNisadRzAzvattha- vRkSAdi:, sarvabuddhadharmasvabhAvaguNaparipUraNaM ca ityevaM saMpattilakSaNairdvAdazabhi: parikarmabhi: pUrvavatkRtaparikarmavizeSairnavamI dharmadezanAkauzalato'navadyatvAt sAdhumatI bhUmi: sAkSAtkriyate | tathA coktam- praNidhAnAnyanantAni devAdInAM rutajJatA nadIva pratibhAnAnAM garbhAvakrAntiruttamA ||69|| kulajAtyozca gotrasya parivArasya janmana: | naiSkramyabodhivRkSANAM guNapUrezca saMpada: ||70|| iti || gotrabhUmi: zrAvakAdigotrasyASTamakabhUmi: prathamaphalapratipannakasya | darzanabhUmi: srotaApannasya | tanubhUmi: sakRdAgAmina: | vItarAgabhUmiranAgAmina: | kRtAvikalpabhUmi- rarhata: | vizeSavacanAbhAvena zrAvakabhUmi: pratipannakatrayasya | pratyekabuddhabhUmi: pratyeka- buddhAnAm | bodhisattvabhUmizca yathoktA bodhisattvAnAM navavidhA | ityevaM nava bhUmIratikramya dazamyAM punarbhUmau bodhisattvo buddha eva vaktavyo na tu samyaksaMbuddha iti paJcaviMzatisAhasrikAyAM vacanAdyatra buddhabhUmau yena karmavazitAzrayatvAdinA jJAnenAvatiSThate, sA tena prApyA dazamI dharmamedhAmbupravarSaNAddharmameghA bodhisattvabhUmi: | tathA coktam- nava bhUmIratikramya buddhabhUmau pratiSThate | yena jJAnena sA jJeyA dazamI bodhisattvabhU: ||71|| iti || @321 vistareNa tu nirdiSTo bhUmisaMbhAra: paJcaviMzatisAhasrikAyAM grAhya:, granthavistara- prAcuryAnmayeha na vistArita ityalaM prasaGgena | darzanabhAvanAmArgAtmaka eva bhUmisaMbhAra: iti tadanantaraM tasya vipakSaprahANAvasthAbhedena pratipakSasaMbhAratvaM pratipAdayituM tRtIyAdipraznaparihAradvAreNAha-traidhAtukAt ityAdi | tatrAdau vastumAtrapratipakSAdhiSThAnagrAhyavikalpadvayasya dravyapudgalaprajJaptipuruSAdhiSThAnagrAhakavikalpadvayasya ca darzanamArge prahANAt vipakSabhedena tatpratipakSAvasthAdhigamAt yathAkramaM caturvidhapratipakSa- saMbhArapratipAdanaparaM traidhAtukAnniryAsti ityAdi vAkyacatuSTayaM saMvRtisatyAzrayeNa yojyam | tadanu bhAvanAmArge vastumAtrapratipakSAkArAdhiSThAna dvividhagrAhyavikalpasya dravyapudgalaprajJaptipuruSA- dhiSThAnadvividhagrAhakavikalpasya ca prahANAdvipakSabhedena tatpratipakSAvasthAdhigamAdaparaM caturvidha- pratipakSasaMbhAraM yathAsaMkhyaM paramArtha satyAzrayeNoktakriyApratiSedhAtpratipAdayannAha-api tu ityAdi | sthAnapratiSedhameva spaSTayati-api tu sthAsyati sarvajJatAyAmasthAnayogena iti | tatra sthAnaM vastUpalambha: | ka{1. ##W om.## karaNAdibhi:.}raNAdibhi: pratiSThAnaM cetasa: | tatpratiSedhAdasthAnam | atra vicAryate- yadi tAvat sthAnAbhAvo'sthAnam, evaM sati abhAvatvAt pratipakSo na yujyate | atha yanna sthAnaM tathA cakSurAdiSvapyatiprasaGga: iti yathA anabhinivezo vyAkhyAta:, tathA idA{2. ##W## ihApi ##for## idAnImapi.}nImapi nayo draSTavya iti na pratanyate | traikAlikavastupratiSedhAt na niryAta: ityAdyabhidhAnam | bhUtArthAbhyAsena niryANAt kathamevamiti tatkasya heto: ityAzaGkyAha-yazca ityAdi | ubhau iti | yo bodhisattvo yena ca mArgeNa niryAyAt tau etau | tattvenopasaMharannAha-evam ityAdi | saMvRtyA tvastIti bhAva: | tathA coktam- pratipakSo'STadhA jJeyo darzanAbhyAsamArgayo: | grAhya{3. ##W## grAhyagrAhavikalpAnAm.}grAhaka vikalpAnAmaSTAnAmupazAntaye ||72|| iti || yathoktAnupUrvyA saMvRtiparamArthasatyAnatikrameNa samastamahAyAnAnuSThAnena saMbhriyate samudA- gamabhAvena mahAbodhirebhi: karuNAdibhiriti karuNAdaya: saMbhArA iti saptadazaprakArA saMbhAraprati- patti: | saMbhRtasaMbhArasyaivamajitajayaprAptyA niryANamiti niryANapratipattizca{4. ##W## caturthI.}turdhA vaktavyA | sA punarviSayabhedenASTadhA iti Adau prAdhAnyAduddezaniryANam | tatpuna: sarvasattvAgratAcittamahattva- niryANam, prahANamahattvaniryANam, adhigamamahattvaniryANaM ceti trividham | atastrividho- ddezaniryANamadhikRtyAha-mahAyAnam ityAdi | AlambanamahattvaM ca pratipattyordvayostathA | jJAnasya vIryArambhasya upAyakauzalasya ca || udAgamamahattvaM ca mahattvaM buddhakarmaNa: | etanmahattvayogAddhi mahAyAnaM nirucyate || iti || sUtrAlaMkAra-19.59 @322 saptavidhamahattvayogAt mahAyAnaM saphalo bodhisattvamArga: lokaprasiddhamAtrasyaiva ayathA- rthAbhisaMbodhaphalaM mahAyAnam, tasyaiva bandhanatvAt | itarathA hi mahAyAnasya pratipakSabhAvanAvaiyarthyaM syAt | ato'bhUtaparikalpamAtratvAt vitathaprakhyAtirUpaM sadevamAnuSAsuraM lokaM tatpratipakSatvena asatyArthatayA svarUpaparijJAnAt abhibhavan yasmAnnizcayena gantavyaM sthAnaM sarvasattvAgratAdi- mahattvaM yAsyati iti | tasmAt mahAyAnamucyate iti vAkyArtha: | samatAdhigamamantareNoddeza- niryANAsaMbhava: iti tadanantaraM samatAniryANaM darzayitumAha-AkAza ityAdi | AkAzamiva samatayA zUnyatayA sakalajJeyamaNDalavyApinirmalajJAnatvAt mahat tadyAnam | sattvArthamantareNa puNyopacayAbhAvAnna samatAvagamanaM samyagiti tadanu sattvArthaniryANamAha-yathA ityAdinA | mahA- yAne "sattvAnAmavakAza:" iti vacanAttena mahAyAnena teSAmartho niryAtavya ityAveditam | anyathA arthakriyAzUnyatvenAvakAzAnupapatte: | anena ityAdyupasaMhAra: | paryAyeNa arthAntareNa anena | Abhoge sati avikala: sattvArtho na niSpadyate ityato'nantaramanAbhoganiryANaM vaktumAha- naivAsya ityAdi | Agama: atIte, nirgama: anAgate, sthAnaM vartamAne | AgamAdyabhAvAda- yatnasiddhaM niryANamiti bhAva: | zAzvatocchedarahitAvasthAdhigamaM vinA anAbhoganiryANaM na bhavatItyato'nantaramatyantaniryANaM darzayitumAha-evamasya ityAdi | evamiti vakSyamANakrameNa | pUrvAnta: zAzvata: | uccheda: aparAnta: | tadvinirmukto'nyo'pi nAstItyAha-nApi madhya: iti | evam iti yaduktaM tatkathayannAha-atha ityAdi | yasmAtprakRtiparinirvRtatvena sarva- dharmANAM tryadhvazUnyaM tadyAnaM tasmAnmahAyAnatvena pUrvAntatvAdyabhAva iti vAkyArtha: | dharmatA- viruddhArthakathanAt sAdhukAramAvedayannAha-sAdhu ityAdi | upasaMharannAha-evam ityAdi | atyantaniryANamapi yAnatrayaprativiziSTAvasthAprAptiM vinA na saMpadyate ityato'nantaraM prApti- niryANamAha-atra zikSitvA ityAdi | atreti mahAyAne, sarvajJatA yAnatrayAtmikA | sarvAryapudgalAdhigamahetutvajJApanArtham anuprApta ityabhidhAnam | zabdAnyathAtvajanitavibhramAdArya- pUrNo'yam ityAdyAha | prajJApAramitAyA: kRtaza: prayojanena pratibhAtu te ityAdinA prArambha eva adhISTa: | nityasamanvAhAramantareNa jJAnadarzanAsaMbhavAdanyathApi syAdityArya- subhUtirAha-nAhaM bhagavan ityAdi | vyatikramya iti ullaGghya | tathAgatAdhiSThitasya viparIta- dezanAnupapattyA no hIdam ityAdyAha | anuloma iti anukUlam | prajJApAramitArthasya mahAyAna- svabhAvatvAditi bhAva: | sarvAkAragambhIradharmadezanA zaktimAtmano'pazyannAha-buddhAnubhAvAdbhagavan iti | tacca prAptiniryANaM prApyaprApakatadubhaya saMbandhapratiSedhalakSaNam | ata: prApyapratiSedha- madhikRtyAha-api tu ityAdi | apituzabda: kramArtha: | advyAditvena saptamyantAttasi: pUrvAntata: ityAdau jJeya: | nopaiti iti | bodhisattvaM kaMcit prApyaM rUpAdisvabhAvamiti zeSa: | tasyaiva prApyasya bodhisattvasyAvidyamAnatvAditi bhAva: | nanu rUpAdipratibhAso bodhi- sattva: kathamavidyamAna iti, tatkasya heto: ityAzaGkyAha-rUpAparyantatayA ityAdi | dharmadhAtuvinirmukto yasmAddharmo na vidyate | -sUtrAlaMkAra 13.11 @323 iti nyAyAddharmadhAtuvattatsvabhAvIbhUtAnAM yasmAdrUpAdInAm aparyantatayA bodhisattvA- paryantatA, tasmAd bodhisattvaM nopaiti iti bhAva: | prApakapratiSedhamadhikRtyAha-rUpam ityAdi | rUpAdInAM nyAyenAsattvAttadAtmakaprApaka bodhisattvopalambhAbhAva iti bhAva: | yadyevam, anupalambhastarhi tattvamityAha-idam ityAdi | idamapi nopaitIti api na vidyate nirviSayasya naJo'prayogAt, ato vastuno'sattvAnnopalabhyate | sAmAnyena nirdizyaivamAtmAna- madhikRtyAha-evaM bhagavan ityAdi | evamiti prApyaprApakapratiSedhena | "dve hyamU sarvate, vastusarvatA AkArasarvatA ca" iti nyAyAt | tatra sarveNeti skandhAdivasturUpeNa | sarvamiti bAhyAdhyAtmikavastusvabhAvam | sarvatheti adhyAtmazUnyatAdibhirAkAraprakArai: | puna: sarvamiti vyastasamastaprakAram | bodhisattvadharmam iti bodhisattva eva prApyaprApakalakSaNo dharmo rUpAdisvabhAva:, tamanupalabhamAna: san | tadubhayasaMbandhapratiSedhamAha-prajJA ityAdinA | sAkAranirAkArajJAnAbhyAM yathAsaMkhyaM na samanupazyAmi nopalabhe, pratyakSAnumAnAbhyAM vA | tatpratipAdanArthamevAha sarvajJatAm iti | upasaMharannAha-so'ham ityAdi | katamaM prApakaM bodhi- sattvaM katamena prApyopAyamukhena katamasmin saMbandhe sarvAkArajJatAlakSaNe | kiM zabdasya kSepAbhi- dhAyitvAt naiva kaMcit kenacit kvacidityartha: | kuta: ? yasmAt buddha ityAdi | prApyo'tra buddhazabdenokta: | prApakasaMbandhasyottarapadadvayenAbhidhAnAt | yato yadeva prakrAntaM tadevopa- saMhriyate | yathAvastuzabdaprayogeNa saMjJAmAtrasadbhAvAt satyaM vastu syAdityAha-tacca ityAdi | nArthazabdavizeSasya vAcyavAcakateSyate | tasya pUrvamadRSTatvAt sAmAnyaM tUpadekSyate || -tattva. paJjikA-306 iti nyAyAt yathAvastu tannAmadheyamanabhinirvRttatvAt notpannam | kimivetyAha-yathA AtmA iti | tadeva kathayati, AtmetyAdinA | arthakriyAsamarthatvAt kharaviSANavattathya- saMvRtyApi anabhinirvRttatvena atyantatayA nAratyAtmA | atha cAtmeti vyapadeza: | yadyevaM nyAyena asvabhAvatve sarvadharmANAM katamatadrUpam ityAzaGkyAha-yad ityAdi | yasmAdanabhi- nirvRttaM tasmAdgrAhvyagrAhakabhAvavigataM tattvena tadavicAraikamanoharaM saMvRtyA rUpam | evaM grAhya- grAhakabhAvenAnabhinirvRttistarhi pAramArthiko dharma ityAha-evam ityAdi | nyAyena eSAM sarvadharmANAmasvabhAvatA yA saivAnabhinirvRtti:, yA cAnabhinirvRtti: svarUpadhAraNavaikalyAt, na te dharmA: | prasAdhitamarthaM nigamayannAha-tad ityAdi | tat tasmAt | kiMzabdasya kSepAbhidhAyitvAnnaivetyartha: | abhinirvRttistarhi dharma ityAha-na cAnyatra ityAdi | sarvavastuno- 'bhinirvRtte: pratiSiddhatvAt anabhinirvRttito'nyatra abhinirvRttau dharmo naivopalabhyate | sarvadharmA: prajJApAramitAmArgasvabhAvA: | buddhadharmA: prApyalakSaNA: | bodhisattvadharmA: prApakabodhi- sattvaprajJaptinibandhanA rUpAdaya: | yo vA anya: kazcit sAmAnyadharmo bodhyarthaM caret, sa naivopalabhyate iti vibhaktivipariNAmena saMbandha: | ka: punarevaM prajJApAramitAyAmabhiyukta ityAha- sacet ityAdi | carati asamAhitajJAnena | bhAvayati samAhitena | upaparIkSate yuktyA vyavasthA- @324 payati | smaraNapratyaye'vasthApanAt upanidhyAyati | nanu rUpAdyupalambhena kathaM prajJApAramitAmupa- parIkSate iti tatkasya heto: ityAzaGkyAha-yasmin ityAdi | yasmAt yasmin kAle rUpAdIn imAn dharmAn prajJApAramitAyAM tannimittaM vyupaparIkSate nai:svabhAvyAkAreNa | tasmAt tasmin kAle na rUpamupaiti na pratipadyate | ato nopagacchati na svIkaroti, yato notpAdaM na nirodhaM vA samanupazyati | utpAdavyayanirmuktasyAnyasyAsattvAditi bhAva: | nanvaikAtmye'nutpAdAnirodho- palambha eva rUpopalambha:, ata: kathaM na rUpamupaitIti tatkasya heto: ityAzaGkyAha-tathA hi ityAdi | yasmAdyau anutpAdAvyayau na tau rUpaM saMvRtyA rUpasyaiva pratibhAsanAt | tatra bhAva eva kSaNasthitidharmA, nAzo vyaya:, tatpratiSedhAt avyaya: | yata: saMvRtyA nAnAtvamiti | tasmAdanutpAdAvyayau rUpaM ca paramArthato'nutpAdAvyayasyaiva sthiteradvayamanutpAdAdyekarUpametat | yata: advaidhIkAram apagatadvidhAbhAvakArakapramANam | yadyevaM kathaM punA rUpavyapadeza ityAha- yatpuna: ityAdi | advayasya nyAyenAnutpAdAdirUpasyaiSA rUpamityudbhAvanA saMvRtyA gaNanA saMjJA kRtA saMketitA | sarvAkArajJatAdhigamena vinA na prAptiniryANamiti tadanu sarvAkAra- jJatAniryANaM darzayitumAha-evaM bhagavan ityAdi | evaM sarvAkAramiti saMbandha: | prajJApAra- mitAyAM sarvAkAra{1. ##W## ^jJatAniryANamiti.}jJatAyAM niryAtumiti zeSa: | sarvAkAraM nai:svabhAvyAdyAkAram, kriyAvizeSaNa- metat | sarvadharmAn rUpAdIn vyupaparIkSamANastasmin samaye'bhisamayakAle na rUpamupaiti ityAdi prasaGgAntareNa punarAvartitamiti na punaruktatAdoSa: | evaM sati sattvArthaduSkara{2. ##B## ^du:kha^.}caryAdyanupa- pattirityabhiprAyavAnAha-tena hi ityAdi | yato rUpAdyanutpAdAvyayayoradvayatvaM tasmAtkAraNAt | yathAbhASitasya na rUpamupaiti ityAdivacanasyArthamAjAnAmi tathA bodhisattvo'pyanutpAda: tasyApi rUpAdisvabhAvatvAt | bhavatvevamityabhyupagame doSArthamAha-yadi ca ityAdi | kiM zabda: kSepe, anutpAdaviruddhatvAnnaiva caratItyartha: | yAni du:khAni sattvAnAM kRtaza: prayojanena pratyanu- bhavitumutsahate, kimarthaM vA tAni, naivetyartha: | sattvAdyabhAvAditi bhAva: | nAham ityAdino- ttaramAha | evaM manyate-yadi bodhisattvo'nutpAda: paramArthato naiva duSkaracaryAM caratItyApadyate, tadA tattvena caryAnupapatte: siddhasAdhyatA | atha saMvRtyA, tadA nAnutpAdastarhi bodhisattva:, tasyotpAdaprati{3. ##W## ^pratibhAsanAt.}pAdanAt |tatkathaM caryA viruddheti saMvRtyApi duSkaracaryA kathaM caryate ityapi na mantavyamityAha-nApi ityAdi | duSkarasaMjJayA caratItyatra duSkaracaryAmiti zeSa: | nanu zirodAnAdiduSkaracaryA bodhisattvA eva kurvantIti kathaM na duSkarasaMjJeti tatkasya hetorityAzaGkyAha-na hi ityAdi | yasmAdduSkarasaMjJAM janayitvA na zakya: sattvAnAmartha: kartum, samyakcaryAniSpatte: | ato yo duSkarasaMjJAM dAnAdicaryAsu karoti, sa sattvArthA- karaNena bodhisattvo na bhavatIti bhAva: | kathaM tarhi zakyate ityAha-api tu ityAdi | dAnAdiSu mAtsaryAdyabhAvena sukarasaMjJAM sukhasaMjJAM tathA sattvAnAmantike sAmAnyena mAtrAdi- saMjJAvizeSeNa vA strIpuruSeSu vayasA vRddhanyUnapramANeSu yathAsaMbhavaM mAtrAdisaMjJAM kRtvA yadi @325 bodhisattvazcaryAM carati, tadA artha: zakyate kartumiti bhAva: | tadevopasaMharannAha-tasmAt ityAdi | yAvadityanena samAnavaya:pramANeSu strIpuruSeSu bhrAtRbhaginIsaMjJAparigraha: | katha- mAtmasaMjJotpAdayitavyetyAha-yathA ityAdi | AhitAhaMmAnatvena svasaMtAna evAtmA | sarva- du:khebhya: saMskArAdidu:khebhyo mocayitavya: apanetavya: | prakArAntaramapyAha-evaM ca ityAdi | na parityaktavyA mahAkaruNAzayaprayogeNa parimocayitavyA:, tathAbhUtakAryasaMpAdanata: | cittapradoSo dveSo notpAdayitavya: | kadetyAha-antaza: ityAdi | antaza: paryavasAne zatazo'pi sva{1. ##W## mayA ##for## svakAyena.}kAyena chidyamAnena | tairevetyadhyAhAryam | anyathA ko'tizaya: syAt ? tadeva nigamayannAha-evaM hi ityAdi | evaMcitta: anantaroktacitta: | cariSyati dAnAdicaryAm | vihariSyati catuSu IryApatheSu | evaM saMvRtisatyAzrayeNa caryAyA yA na duSkarasaMjJA iti pratipAdya paramArthasatyAzrayeNa pratipAdayannAha-punaraparam ityAdi | sarveNa pratyakSAdipramANena sarvaM vyApi itaradvA rUpam | sarvathA sattvajIvAdiprasiddhaprakArai:, puna: sarvamiti kartRtvAdi- rUpam | ekAnekasvabhAvavaidhuryAt yathA AtmA na vidyate, ata eva nopalabhyate, tathA sarvadharmA: | tadeva kathayannAha-evam ityAdi | dharmeSu tu sarveNa svalakSaNAdirUpeNa sarvaM vAkyA{2. ##W## bAhyAdikaM.}dikaM sarvathA kliSTatvAdiprakareNa sarvaM sarvaprakAram | ato gatyantarAbhAvAnmAyA- puruSeNeva caritavyam | tatra ca kathaM duSkaracaryeti bhAva: | evamanutpAde'tiprasaGgaM parihRtyAbhyupagamamAha-yadapi ityAdinA | evamevaitat paramArthena iti bhAva: | bodhisattvo- 'nutpAda: iti vacanAt prAdezikI zUnyatetyAha-kiM puna: ityAdi | bodhisattvakarakA dharmA mArgajJatAdisvabhAvA bodhisattvadharmA apyanutpAda:, nyAyasya tulyatvAt | tadevAha-bodhisattva ityAdinA | yadeva pRSTaM tadeva parihartavyam, anyathA azrotRsaMskArakaM vAkyam | ata: prAdezikazUnyatvaparihArArtham utAho sarvajJatApi ityAdinottarottarapraznaparihAreNa zUnyatAyA: sarvaviSayatvamAha | tatra sarvajJatA buddhatvam | buddhakarakA dharmA: sarvAkArajJatAlakSaNA: {3. ##B om##. sarvajJatA^.}sarvajJatAdharmA: | anutpannAryamArgo bAla: pRthagjana: | tannibandhanA rAgAdayo dharmA: pRthagjana- dharmA: | krameNaivaM sarvadharmAnutpAdAbhyupagamaM kArayitvA doSamApAdayannAha-yadyAyuSman ityAdi | nanuzabdo'kSamAyAm | anuprAptaiva sarvajJatA | ayatneneti zeSa: | kvacidayatneneti pATha: spaSTa eva | etaduktam-satkRtya nirantaradIrghakAlabhAvanayA anutpAdAdhigamena buddhatva- manuprAptavyam | yadi puna: sarva eva dharmo'nutpanna:, tadA ayatnena sarvAkArajJatA anuprAptaiva | tatazca muktA: syu: sarvadehina: iti | yadyanutpAde prApyaprApakadharmA vidyante, tadA ayatnena prAptiriti prasajyate | yAvatA naivamityabhiprAyeNAha-nAham ityAdinA | nyAyenAnutpannasya dharmasya prApyaprApakasya na prAptiM grahaNaM prayogAvasthAyAmicchAmi | nApyabhisamayamadhigamaM maulAvasthAyAm | tadevAha-nApi ityAdinA | naivAnutpannena prApakeNa dharmeNa anutpannA prApti: prApyatAlakSaNA prApyate ubhayoreva nIrUpatvAt | @326 anyatarAnutpAdena tarhi prApti: prApyatAmityAha-kiM puna: ityAdi | utAhozabda: pakSAntaradyotaka: | pratipraznena parihArArthamAha-kiM punarAyuSman zAriputra ityAdi | utpAdasyAsattvAt kimanutpanno dharma utpanna ityabhidhIyate ? evamiti cet, abhidhIyatAm | na hi nAmAntarakaraNAdvastuno'nyathAtvam | ata: kathamutpannena dharmeNa anutpannA prApti: prApyate ? atha anutpanna eva dharmo'nutpanna ityabhidhIyate tvayA, tathApi doSa eva | yo hyanutpanno dharma:, so'nutpanna eva avidyamAna: | ata: kathamanutpannena dharmeNa anutpannA prApti: prApyate ? etaduktam-tattvena prApyapApakayorasattvAt kuto'yatnena prApti: ? saMvRtyApi nirantaraM dIrghakAlabhAvanayA aSTamyAdibhUmau anAbhogavAhijJAnalAbhAt kathamayatnena prApti:, yena muktA: syu: sarvadehina: iti | nanu saMvRtiparamArthasatyAzrayeNotpAdAnutpAdavyavasthAyAM tavApyeSa paryanuyoga: ityabhiprAyeNAha-utpAda eva dharmo'nutpAda:, utAho'nutpAdo dharma utpAda: iti | udbhAvanAsaMvRtyApi vAgudAhAravarjitaM tattvamiti matvA Aha-utpAda: ityAdi | dvayoralIkatvAnna tattvato jalpituM pratibhAtIti bhAva: | anutpAdasya paramArthatvAdityabhi- prAyeNAha-anutpAdo'pi ityAdi | paramArthAnukUlatvAtparamArtho'yamucyate anutpAda: ityAha- anutpAda evAyuSman zAriputra jalpa iti | anutpAdo'pi jalpyate iti | jalpa: prapaJco vikalpa iti yAvat | abhisamayakAle tarhi kiM pratibhAsate ityAha-anutpAda eva ityAdi | sarva- vikalpavinirmukta: agrAhya evAnutpAdo grAhya: pratibhAti | agrAhakameva ca grAhakaM pratibhAnam | kathaM punaratadrUpo'pi tadrUpatvena pratibhAtItyAha-evameva ityAdi | evameva yathAdarzanamazakyA- pahnavatvAt saMvRtyA astu yathA tathA | athavA, evamevAvicAritena rUpeNa alIkameva pratibhAti | atyantaM pratibhAtItyapagatazAzvatocchedarUpaM pratibhAsate | samyagdharmatattvakathanAtstutyarthamAha- dhArmakathikAnAma ityAdi | sthApayitavyo dhArayitavya: | nanu dharmameghAbhUmyadhigamAbhAve zrAvako'pi kathamevamiti tatkatya heto: ityAzaGkyAha-tathA hi ityAdi | yato yata iti | advyAditvena saptamyantAttasi:, tathA tatastata ityapi | yatra yatra paripraznIkriyate, tatra tatra parihAradAnena ni:sarati | dharmatAyA: svAdhigamalakSaNAyA vyavasthApanAnna calati | tAM ca dharmatAmAgamarUpAmadhigamena na virodhayati | nityaM samAhitajJAnAbhAve'pIti zeSa: | tathA- gatAdhiSThAnamAdarzayannAha-dharmataiSA ityAdi | anizritadharmANAm anabhiniviSTadharmANAM tathAgatazrAvakANAm | dharmataiSA pratItyasamutpAdaniyAmatA | kAsau dharmatetyAha-te iti | rUpAdilakSaNavastUpalambhasadbhAve'pi kathaM punaranizritadharmANa: zrAvakA: iti tatkasya heto: ityAzaGkyAha-yathApi ityAdi | ekAnekasvabhAvavaidhuryeNa anizritatvAdanizrayArhatvAtsarva- dharmANAmanizritadharmANa: zrAvakA: prajJApAramitAbhASaNaM prati adhISTA eva, anyathA samyagdeza- nAnupapatte: | pudgalanairAtmyamAtraprabhAvitatvena evaMvidhadharmAdhimokSavaikalyAt tathAgatAdhiSThAneneti zeSa: | tadapi sarvAkArajJatAniryANaM vizeSamArgAdinA vinA na bhavatItyato'nantaraM mArga- niryANaM darzayannAha-sAdhu ityAdi subhASitatvArthatve | sAdhu sAdhu subhUte, kiM tu kata- @327 maiSA sarvadharmAnizritapAramitA yayA bodhyadhigama: ? svarUpamAvedayannAha-prajJA ityAdi | yAnatrayasaMgRhItA sArvayAnikI sarvabhUmipAramitA | bodhipakSadharmasvabhAvena mArgalakSaNA prajJA- pAramitA sarvadharmeSvanizritatayA sarvadharmAnizritapAramitetyucyate | evaM vidhaprajJApAramitAyAM mArgAtmikAyAM ko niryAtItyAha-iti hi ityAdi | ityevamanantaroktena krameNa cittAvalInatvaM cittasaMkoca: | tadevAha-kAGkSA ityAdinA | kAGkSAyitatvaM saMzayajJAnaM kimayamanyo veti mArgAntarakAGkSaNAt | dhandhAyitatvam ajJAnam, tatsvarUpApratipatti:, cittasyAnyathAtvaM mithyAjJAnaM viparItArthapratipatti: | etacca sarvamavidyaiveti bhAvanApraheyaM darzayati | viharatyanena mArgasvabhAvena prajJApAramitAvihAreNa caturbhirIryApathaizcittakarmaNyatApAdanAt | avirahitazcA- nena manasikAreNa mArgAtmakena pratisaMlInAvasthAyAm | nanu manaskArazcetasa Abhoga: Ala- mbane cittadhAraNakarmaka: | prajJApAramitAvihArazca tadviparItasvabhAva:, iti kuto'nayo: sahA- vasthAnamityabhiprAyeNAha-katham ityAdi | yo manasikAreNAvirahita:, sa kathaM prajJApAramitA- vihAreNa viharet ? parasparavirodhAnnaivetyartha: | tadeva kathayannAha-yadi hi ityAdi | yadi manaskAreNAvirahitastadA prajJApAramitAvihAreNa virahita: | atha prajJApAramitAvihAreNAvi- rahitastadA manaskAreNa virahita: | atha viruddhayorapyekatra sahAvasthAnamiSyate, tadA atiprasaGga ityAha-yadi ca ityAdi | yadi ca manasikAreNAvirahita:, tadA manasikAreNAvi- rahito'pi prajJApAramitAvihAreNAvirahita iSyate mArganiryANAvasthAyAm, tadaivaM sati prajJA- pAramitAvihAreNAvirahitA: sarvasattvA: iti prAptam, teSAM manaskArasadbhAvAt | nanu prajJApAramitAvihAro'nekayatnasAdhya:, ata: kathaM tenAvirahitA: sarvasattvA iti tatkasya heto: ityAzaGkyAha-sarvasattvA api hi ityAdi | manasikAreNetyatra aviruddheneti zeSa: | evaM manyate-sannapi prajJApAramitAvihArastadviruddhaviparyAsapravRtta manaskArasadbhAvAt sarvasattvAnAM na vyavasthApyate | yadA punastvayA mArganiryANAvasthAyAmubhayo: sahAvasthAnena virodho nAbhyupa- gata:, tadA kAdAcitkavirodhAnupapatte: yasmAdaviruddhena manaskAreNa sarvasattvA viharanti, tasmAt prajJApAramitAvihAreNa avirahitatvaprasaGga iti manaskArasya yathArutatve syAdayaM doSa ityAha-sAdhu ityAdi | kiM tvamanaskAra eva manaskAro'bhipreta:, tatra ca zabdapravRtti- mAtreNa yadyupAlambha: kriyate, tadAha-api tUpAlapsye tvA ityAdi | yato manaskAralakSaNa evArtho bhUtapadAbhidhAnena yathArutAbhidhAnena AyuSmatA zAriputreNa parigRhIta:, tasmAt tvAmapyevaMjAtIyakeSu uttaratravAkyeSu paripraznayiSyAmi | yathArutazabdArthagrahaNe tulyo doSa ityanenAdarzayati | kathaM punaramanaskAra eva manaskAro na tu yathAruta iti tatkasya heto: ityAzaGkyAha-sattvAsvabhAvatayA ityAdi | sattvasya prANino mAyopamatA sattvAsvabhA- vatA | tayA hetubhUtayA tadavyatirekAt manaskArAsvabhAvatA | sattvasyAsatI eva bhAvatA sattvAsadbhAvatA | sattvasya tattvotpattyAdibhirviviktatA sattvaviviktatA | sattvasya cintAti- krAntatvamacintyatA sattvAcintyatA | sattvasyApratipattiranabhisaMbodhanatA sattvAnabhisaMbodhanatA | @328 haribhadraviracitA aSTasAhasrikATIkA | sattvo'yathAbhUtArtho'lIka: ityabhisaMbodhanatA sattvAyathAbhUtArthAbhisaMbodhanatA | etacca padaSaTkaM yathAsaMkhyaM caturvidhanirvedhabhAgIyadarzanabhAvanAmArgAvasthAsu grAhyam | evaM nyAyato'manaskAra eva manaskAra ityabhidhAyopasaMharannAha-anena ityAdi | evaM rUpeNAnantaroktasvabhAvenAnena manasikAreNAviparyAsapravRttatvAdicchAmi viharantaM bodhisattvamanena ca prajJApAramitAtmakena vihAreNa mArganiryANalakSaNenetyevaM niryAtavyavastuSu prativiziSTAnyadharmAbhAvena sarvadharmAnu- palambhatayA niryANAt, evamebhiraSTAbhirniryANainiryANapratipattirveditavyA | tathA coktam- uddeze samatAyAM ca sattvArthe yatnavarjane | atyantAya ca niryANaM niryANaM prAptilakSaNam ||73|| sarvAkArajJatAyAM ca niryANaM mArgagocaram | niryANapratipajjJeyA seyamaSTavidhAtmikA ||74|| iti | sarvAkArajJataivAnuSThIyamAnatvena caryAcittotpAdAdirUpeNa hetuphalAtmakena ni:zeSA- kAratayA samastavastuparijJAnAttathAgatAnAM saMbandhinI puna: puna: parivartate'tra, ityasau granthapariccheda: sarvAkArajJatAcaryAparivarta: || abhisamayAlaMkArAlokAyAM prajJApAramitAvyAkhyAyAM sarvAkArajJatAcaryAparivarto nAma prathama: | @329 2 zakraparivarto dvitIya: | sarvAkArajJatAdhigamo na vinA mArgajJatAparijJAnena, iti mArgajJatAM vaktumAha-tena ityAdi | tena samayena mArgajJatAkathanakAle puna: bhUyo'pi zakra: saMniSaNNa: iti saMbandha: | kiMbhUta: ityAha-devAnAmindra: prabhu: | tasyAmeva yathopavarNitAyAM parSadi saMnipatita: | kRta- kAyAdisAmagrIko vihitasamyakpraNAmo vA svAsane saMniSaNNa: samupaviSTa: | kuberadhRtarASTra- virUpAkSavirUDhakAzcatvAro lokapAlA: | sahe lokadhAtau A samantAt pati: sahApatirnAyako devaputra:, brahmApi caturthadhyAnaprabhava: | saMvartanya: punastisro bhavantyagnyambuvAyubhi: | -abhidharmakoza-3.100 iti nyAyAdyathAkramaM prathamAdidhyAnatrayasya vinAzena tasyaiva cirasthAyitayA patitvAbhi- mAnAdityeke | apare tu anyathA anyatarasattvasya AbhAsvaradevanikAyAccyutvA ekAkina: zUnye brAhme vimAne samutpannasya, aho bata anye'pi sattvA ihopapadyeranniti praNidhAnAnantaraM puNyAdikSayAt apareSAM kAkatAlIyanyAyena tatra samutpAde ahameSAmIzvara ityAdyabhimAnAtprathama- dhyAnatRtIyabhUmiko brahmA sahApatiriti varNayanti | tatraivaM parSatsaMnipAte mArgajJatotpattiM prati yogyatApAdanAya devAdInAM svakarmajaprabhAyAstathAgataprakRti prabhAbhirmalinIkaraNatA nihatamAna- saMtAne'dhigama utpadyate iti jJApanAya kRtA | ato vakroktyA AdhAra: kathita ityAha-yo'pi ca ityAdi | svakarmavipAkaja: svazubhakarmavAsanAnirjAta: avabhAsa: razmyAloka: | cazabdA- tkAyAdirapi | anubhAvena zaktivizeSeNa | tejasA prabhArUpeNa | adhiSThAnena sAMnidhyene- tyeke | kAyavAGmanovyApArarazmibhedAdvA anubhAvAdipadatrayamityapare | abhibhUto dhyAmIkRto' bhUt | atha ityAdi | evaM malinIkaraNena lokapAlatvAdyabhimAnanirAsAnantaramiti athazabda: Anantarye | imAni iti pratyakSarUpANi | antikAt iti sakAzAt | prajJApAra- mitAm iti mArgajJatAtmikAm | zrotukAmAni iti zrautreNa jJAnena avadhArayitukAmAnIti | keSAM saMbandhinImityAha-bodhisattvAnAM mahAsattvAnAm iti | upadezam ityAdi | zravaNA- vasthAyAM granthadhAraNAya zikSaNamupadeza: | cintAvasthAyAM gRhItArthAvismaraNAya avavAda: | bhAvanAvasthAyAmapUrvopArjanA anuzAsanI | etat sarvaM bodhisattvAnAm | kathaM zrotukAmAnI- tyAha-tatkatham ityAdi | sthAtavyam ityAdi padatrayaM yathAkramaM zravaNAdyavasthAsu veditavyam | evamabhyarthita: subhUtirvigatAbhimAna eva utpAditabodhicitto mArgajJatAdhigame bhavya iti viSayapratiniyamadvAreNAha-tena hi ityAdi | yasmAdeva zrotukAmAni, tena kAraNenopadekSyAmi kathayiSyAmi | cittam iti | zUnyatAkaruNagarbhamiti bhAva: | triyAnavyavasthAnamAbhiprAyikaM na lAkSaNikamiti nyAyAdanuttarasamyaksaMbodhiparyavasAna eva sarvo jana: ityato vItarAgetara- yoginApi buddhatvaprAptaye mArgajJatA bhAvanIyA iti vyAptimAdarzayituM zrAvakayAnAdi pratipannA- nAmanuttarasamyaksaMbodhyabhAjanatvena aniyatagotrANAM prathamato mahAbodhau AkarSaNArthamanyeSAM ca pravRttAnAM saMdhAraNArthamityAbhiprAyikaM vacanamAha-ye tvavakrAntA ityAdi | tu zabdo'va- @330 dhAraNe | ya eva avakrAntA: sarvathA adhigatA: samyaktvaniyAmaM svazrAvakAdidarzanAdimArgaM na te bhavyA yogyA: | buddho bhaveyaM jagato hitAya | ityanuttarasamyaksaMbodhinimittaM cittamutpAdayitum | yatra bAlo'pi jana: zaktastatra kathaM viditAryamArgA: zrAvakA na zaktA iti tatkasya heto: ityAzaGkyAha-baddhasImAna: ityAdi | svamArganirdagdhani:zeSa traidhAtukotpattiklezAvaraNatayA yasmAtte mahAzrAvakA: saMsArasrotaso janmapravAhAdbaddhasImAno'nutpattidharmatayA kRtamaryAdA: tato'bhavyA eva te puna: punarabhIkSNaM saMsaraNAya janmagrahaNAya | tatazca anuttarAyAM samyaksaMbodhau cittamutpAdayitumabhavyA: iti saMbandha: | etaduktam- yAvatsaMsAravAsasthA bhavanti varasUraya: | tAvatsattvArthamatulaM zaktA: kartumanirvRtA: || iti vacanAt punarjanmagrahaNe sati dAnAdinA sattvArthakriyAyAmabhyAsAdbodhicittaM suvizuddhaM tathAgatapadaprApakamupajAyate | ato mahAzrAvakA: samucchinnaklezatayA punarjanmAkhyamUlakAraNa- nivRttyA tAdRgvidhaM cittaratnaM kAryAtmakaM notpAdayituM zaktA:, nirhetukatvaprasaGgAt | bAlA: punaryathoktAvikalakAraNasadbhAvena zaknuvantyeveti | yuktarUpamevaitadvacanam, kathamAbhiprAyika- mityAha-api tu ityAdi | apituzabdo nipAta: prastAve'thazabdArthe vartate | teSAm iti mahAzrAvakANAM vakSyamANAnumodanAmanaskAreNAnumode anumodayAmi | kimanumodase ityAha-sacet ityAdi | yadi te mahAzrAvakA bodhicittAnyutpAdayeyustAnyanumode'hamiti saMbandha: | kathaM pratikSipyAnumodase ityAha-nAham ityAdi | yadi nAma vineyavizeSApekSayA AbhiprAyikaM vacanaM prAguktavAnaham, tathApi na puna: kuzalamUlasya bodhicittaprabhavabuddhatva- syAntarAyamasaMbhavatvena vicchedaM mahAzrAvakANAM karomi ? kathaM na karoSItyAha-viziSTebhya: ityAdi | yasmAdviziSTebhya: kalyANamitrAdibhyo viziSTatamA eva bodhicittAdayo dharmA adhyAlambitavyA: pratikAGkSitavyA: | dagdhapunarbhavaklezAnAmapi ca zrAvakapratyekajinAnAM kathaM tAsu tAsu gatiSu janma na virudhyate iti na vaktavyam | yasmAdyo'nanyasattvaneyasya jantorabhiratipUrvako hInasthAnaparigraha:, sa sabhyagAtmasnehavato du:khasukhatyAgAptivAJchA- pUrvaka: | tadyathA kAminAM strIguNaparigraha: | tathA ca IzvarAdyanadhiSThitasya jantorabhiratipUrvako graho'yaM garbhasthAnaparigraha: | ityevaM svabhAvahetunA klezAnAM traidhAtukotpattiM prati sAmarthyaM na pratipAdyate | mahAzrAvakAstu sopadhinirupadhisaMjJakaM bodhidvayaM labdhvA bhavAdurukaruNAprajJA- vaikalyenottrastamAnasA: pUrvAvedhAkSiptAyu:saMskAra parikSayAnnirvANAsaMbhave'pi pradIpanirvANa- prakhyanirvANasaMjJino vyativRttatraidhAtukajanmAnazcyuticittAnantaraM parizuddheSu buddhakSetreSu anAsrave dhAtau samAhitA eva padmapuTeSu jAyante | tataste'mitAbhAdisaMbuddhabhAskarakarai- rakliSTatamohAnaye prabodhitA: bodhicittamutpAdya muktyavasthAyAM narakAdicArikAmiva gatiM @331 gacchanta: krameNa bodhisaMbhAraM saMbhRtya lokaguravo bhavanti, ityAgamAt nizcitamiti | punarbhavaklezakAraNanivRttyA traidhAtukotpattikAryaM nivartate, na tvanAsravadhAtUtpattiriti kathaM virodha: ? tasmAt, sarvasmin yAne sarvathaikamahAyAnasamavasaraNadezanaiva nyAyyA lakSyate | evaM ca AryasaddharmapuNDarIkasatyakasatyakIparivartAdiSu pATha: sunIto bhavati | "bhaviSyasi tvaM zAriputra anAgate'dhvani samyaksaMbuddha:" | tathA "ekaM hi yAnaM dvitIyaM na vidyate" ityAdi | puna- ruttrAsaparivarjanArthaM keSAMcit dazadharmakaratnameghAdiSu ekayAnadezanArtho nItArtha iti bhagavataiva spaSTIkRta: | laGkAvatAre coktam "nAsti mahAmate zrAvakayAnikAnAM zrAvakayAnena mokSa:, api tu mahAyAnaparyavasAnikA eva te" ityAdi | tathA AryanAgArjunapAdAstanmatAnu- sAriNazcaikayAnanayavAdina Ahu:- labdhvA bodhidvayaM hyete bhavAduttrastamAnasA: | bhavantyAyu:kSayAttuSTA: prAptanirvANasaMjJina: || na teSAmasti nirvANaM kiM tu janma bhavatraye | dhAtau na vidyate teSAM te'pi tiSThantyanAsrave || akliSTAjJAnahAnAya pazcAdbuddhai: prabodhitA: | saMbhRtya bodhisaMbhArAMste'pi syurlokanAyakA: || iti || tadevaM sarvAkAraramaNIyatattvanirdezAdAryasubhUtau samupajAtabahumAnAnAM prasAdopabRMhaNAya bhagavAnAha-sAdhu ityAdi | agocaro'pyevamartho vispaSTavAgbhi: pratyakSeNeva prakAzyate iti vismaye sAdhu sAdhviti dvirabhidhAnam | yadi vA svavivakSitasya vyaktaM dyotanAt praharSe puna: sAdhuriti vacanam-zobhanamevaitadyadvadasIti | khaluzabdo'vadhAraNe | ya:zabdo nipAto yasmAdarthe vartate | kvacitpustake yaditi pATha: | yasmAttvamekayAnadezanayA bodhisattvAnAM svapakSasthirIkaraNenotsAhaM dadAsi | nAnAnayavAdinastvAryA saGgapAdAstadanusAriNazcAnyathA vyAcakSate | "ye tvavakrAntA:" ityAdi vAkyaM nItArtham, api tu khalu ityAdivacanaM neyArtham | ato vyAptyartho buddhagotrakAnadhikRtyeti | tathA- AkarSaNArthamekeSAmanyasaMdhAraNAya ca | dezitAniyatAnAM hi saMbuddhairekayAnatA || -sUtrAlaMkAra-11.54 ityAdinA ca sUtrAntaravirodhaM pariharanti | pUrvasminnekayAnadezanApakSe ye zrAvakAdi- bodhyadhigamapUrvikAM mahAbodhimadhigacchanti, te tAvatkAlaM vyapadezena zrAvakAdigotrakA vyapadiSTA: | prathamatastu pramuditAdibhUmyadhigamAnukrameNa anuttarabodhibhAjo mahAyAnagotrakA: iti gotrabhedo na virudhyate ityalaM prasaGgena || idAnIM mArgajJatAyA: svabhAvaM kAritraM ca kathayannAha-kRtajJai: ityAdi | niSpAdito- pakArasmaraNadakSA: kRtajJA: | nanu vizeSamArgAdinA aparisamAptakAryatvAt kriyamANopakArA: @332 kathamevaM vadantIti tatkasya heto: ityAzaGkyAha-paurvakANAM hi ityAdi | pUrvakA eva paurvakA: | prajJAderAkRtigaNatvena svArthe taddhitavidhAnAt | asmadarthe asmAkaM prayojanena kRtenetyartha: | zrAvakayAnapura:sarasya dharmacakrasya pravartanAditi mati: | yathetyasmadartha iti saMbandha: | yadi vA, yathA avavadita iti | brahmacaryamabrahmacaryAdvirati: | vRttastha: zrutacintAvAn bhAvanAyAM prayujyate | ityanena yathAsaMbhavaM paJcazikSApadAdikatvaM kathayati | bodhAya anuttarabodhinimittam | caran ityAsaMsAraM sattvArthakaraNapravRttatvenotpAditabodhicittasya sarvathA mArgajJatayA klezaprahANam, ityasyA: svabhAvena klezavazitAmAsAdya dIrghakAlaM pratipadyamAna: san ityanena pratipAdyamAna- svabhAva: kathita: | anyathA aparipUrNaiva bodhicaryA syAditi mati: | avavadito yathAvavAdena dAnAdiSu pAramitAsu | avavAda: kRta: avavAdita:, avavAdakaM datvA avavAdaka: kRta: iti vyutpatti: | kvacida{1. ##W## avavodhita iti pATha: subodha:.}vavAdita iti pATha: sugama: | anuziSTa: anuzAsanyA | tatra iti teSu zrAvakeSu | kvacidavasthAyAM caratA iti | yathoktasvabhAvasya bhUtakoTerasAkSAtkaraNena prajJopAyakauzalena ca dAnAdibhiraparigRhItA samAdApitAparimocitasattvaparigrahaNasamAdApana- parimocanAdikarma kurvatA saMbhRtasaMbhAreNeti kAritramAveditam | anyathAdhigamAnupapattyA anuttaraM tAthAgataM jJAnamutpAditamadhigatam | evaM dRSTAntamAvedya dArSTAntikamarthamAha-evam ityAdi | evamiti tathetyartha: | apizabdAnna kevalaM bhagavatA, asmAbhirapi mahAzrAvakairava- vAdAnuzAsanIbhyAmeva anugrahaparIndanAnyAyena anuparigrahItavyA anuparivArayitavyAzca | tathA uttarottaraparipAkArthaM saMparigrahItavyA: saMparivArayitavyAzca iti | ca zabdo'vadhAraNArtha: | ko'tra pratibandho yathA bhagavAn pUrvaM bodhisattvAvasthAyAM zrAvakairanuparigRhIta: | bhavadbhirapi zrAvakairanye bodhisattvAstathA anuparigrahItavyA iti tatkasya heto: ityAzaGkyAha- asmAbhirapi ityAdi | ayamAzaya:-yathA pUrvazrAvakai: svabuddhAnAM bodhisattvAvasthAyAmasmadarthe brahmacaryacaraNaM jAtamiti pUrvakRtopakArAvabodhakAraNena teSAM pratyupakAracikIrSayA tadantike'- smadarthaM brahmacaryaM caran bhagavAn bodhisattvAvasthAyAM priyatama: zAkyamuniranuparigRhIta:, tathA asmAbhirapi zrAvakai: zAkyAdhirAjasya bodhisattvAvasthAyAmasmadarthe brahmacaryacaraNaM jAtamiti pUrvakRtopakArAvabodhakAraNena bhagavata: pratyupakArAbhiprAyAdyuSmadantike'nAgatasattvArthaM brahmacaryaM bodhisattvA: priyatamAzcaranto'nuparigrahItavyA: | evaM hi vayaM bhagavata: kRtajJA iti | evamanuparigrahe kiM bhavatItyAha-kSipram ityAdi | abhisaMbhotsyante adhigamiSyanti | kvacit abhisaMbudhyante iti pATha: | atra na hi tadAnImevAbhisaMbudhyante'nuparigRhItA iti cintyamityeke | avikalakAraNasaMpattyA kAryodayavivakSAyAM vartamAnanirdeza ityapare | yathokta- meva dhyAmIkaraNAdikaM pratipattavyam | tathA coktam- @333 dhyAmIkaraNatA bhAbhirdevAnAM yogyatAM prati | viSayo niyato vyApti: svabhAvastasya karma ca ||1|| iti || AdhArAdikamevamabhidhAya zrAvakamArgAdhigamArthamAha-atha khalvAyuSmAn ityAdi | tena hi iti | yasmAt mArgajJatAdhikAre svamArgaparyantagatimAsAdya yAnAntaravineyasattvArthaM prati asAkSAtkaraNena sahetukamArgopadezaparicayakauzalyAt sarvamArgA: paripUrayitavyA bodhi- sattvena, tasmAt kAraNAt zrAvakamArgaM bhASiSye'haM te kauzika, zRNu iti saMbandha: | yathA deve varSatyapi avAGmukhe ghaTe na kiMcidapyudakaM pravizati, tadvattvamavAGmukho bhUtvA aprati- pattyA mA zRNvityAha | sAdhu ca iti | yathA uttAne azucighaTe yadudakaM pravizati tat sarvamazuci bhavatyakAryopagatam, tadvat tvaM viparItapratipattyA zrutamazucIkurvan mA zRNu ityAha-suSThu ca iti | yathottAnazucichidraghaTaM pravizatyudakaM na tu tiSThati, tadvat tvamasthira- pratipattyA mA zRNu | kiM tu tathA zRNu yathA paTutarAnubhavadvAreNa cetasi sthirIbhavatItyAha- manasi kuru iti | evaM hi zravaNaM saphalamityAcAryavasubandhu: | madhyastho'rthI ca bhUtvA zRNviti yathAkramamAha-sAdhu ca suSThu ca iti | tathaiva vicArako bhUtvA nirUpayetyAha- manasi kuru iti | anena zrotRlakSaNamAveditamityAryadeva: | bhASiSye'haM te iti tavAnu- grahAya prakAzayiSyAmi | kathaM bhASiSye ityAha-yathA ityAdi | yathA yena prakAreNa prajJApAramitAyAM zrAvakamArgasvabhAvAyAM sthAtavyaM pratipattavyam | evamabhyupagamya idAnImAha- zUnyatAyAm ityAdi | du:khAdicaturAryasatyasaMbandhinAmAkArANAmanupalambhe sAmAnyoktAvapi vizeSapratipatti: pUrvAcAryasaMpradAyAdyanusAreNa bhavatIti nAtra saMdeha: | tadayaM saMkSepArtha:- tatrodayavyayadharmitvena anityata: | sAsravasya vastuna: pratikUlatvena du:khata: | evaM kRtvA anityo'pyAryamArgo'nAsravatvena AryANAmapratikUla iti nAsya du:khatvaprasaGga: | pareNAtmanA zUnyatvAdanAtmata: | svayamanAtmatvena zAntata: | iti du:khasatyAkArA: | phalasyeva bIjaM mUlahetutvena rogata: | du:khasamudayatvena gaNData: | du:khapratyayatvena zalyata: | du:khaparaMparA- pravabhatvenAtyarthaghAtAdaghata iti samudayasatyAkArA: | pratyarthikabhUtatvena parata: | pratyarthika- bhAvasya pralopadharmatvAt pralopadharmata:, iti tayoreva du:khasamudayayo: pratyekaM nirvidAkArau | svarUpAnavasthitatvena calata: | hetvanapekSasya prakRtyaiva bhaGguratvena prabhaGgurata:, iti tayoreva pratyekaM virAgAkArau | aihikAmutrikAtaGkasthAnatvena bhayata: | rakSa:prabhRtInAmupakramagamyatvena upasargata: | mahAbhUtasaMkSobhAzanipAtAdyupa kramAspadatvenopadravatazceti tayoreva pratyekaM nirodhAkArA: | evaM ca kRtvA AryazrAvako nirvide virAgAya nirodhAya ca pratipanno bhavatItyAgamArtha: kathaita: syAt | klezavisaMyogatvena nirAtmata: | du:khaprazamArthena zAntata: | sukhazucivastutvena viviktata: | nityahitavastutvena zUnyAnimittApraNihitAnabhisaMskArata iti nirodhasatyAkArA: | nirvANapurapariprApaNArthena mArgata: | ni:zeSadoSa{1. ##B## ^kleza^.} pratipakSarAzibhAvena @334 nyAyata: | cittasyAviparyAsapratipAdanArthena pratipattita: | nirabhinivezanityasthAnagamanena nairyANikata iti mArgasatyAkArA: | tathA ca sati amunA krameNa mahAyAne kecidAkArA: paryAyata: kecicca svarUpato nirdiSTA: iti nAzrAvakamArgatvaprasaGga: | tatazcaiSAM caturAryasatya- saMgatAnAM svabhAvAnupalambhabhAvanayA mArgajJatAdhikAre zrAvakANAM mArgo bodhisattvena parijJeya iti | asya cArthasaMkSepasya paJcaviMzatisAhasrikAyAM spaSTamupalabhyamAnatvAnna vipratipatti: kAryA | tathA coktam- caturNAmAryasatyAnAmAkArAnupalambhata: | zrAvakANAmayaM mArgo jJeyo mArgajJatAnaye ||2|| iti || zrAvakamArgamabhidhAyaivamuSmArthamAha-tena hi ityAdi | yasmAt nirvedhabhAgIyAdhigama- pUrvakaM catu:satyaparijJAnam, tasmAdbodhisattvenoSmAdhigamArtharUpaM rUpasvabhAvena zUnyam | evaM vedanAdaya: | yA ca rUpasya zUnyatA yA ca vedanAdInAm, advayametadadvaidhIkAramitya- bhedato bhAvanIyam | ayaM cArtho mahAsaMnAhasaMnaddhena bhavitavyam ityanena kathita: | tathA hi madhyamAyAM jinajananyAmuktam-"kiyatA bodhisattvo mahAsaMnAhasaMnaddho bhavati ? iha subhUte bodhisattva: zUnyatayA sarvadharmAnabhedata: pratyavekSate" ityAdi | tathA coktam- rUpAdiskandhazUnyatvAcchUnyatAnAmabhedata: | uSmANa: iti || mUrdhArthamAha-na rUpe sthAtavyam ityAdi | upalambhayogeneti bhAva: | eSAmeva paJca- skandhAnAM na cakSuSi ityAdinA na smRtyupasthAneSu ityAdinA na srotaApattiphale ityAdinA ca yathAkramaM sAsravobhayAnAsravavattvena prabhedaM darzayatIti hArakArtha: | dhAtvAdInAM ca svarUpa- lakSaNamatipratItamiti na likhitam | yAvanna manovijJAne ityatra yAvadgrahaNena ghrANAdivijJAnA- tidezaM karoti | na buddhatve sthAtavyam ityanuttarasamyaksaMbuddhatve | yadyAdhArAtmake rUpAdau na sthAtavyam, evaM tarhi vyAvRttiphalatvAtsarvavAkyAnAM rUpAdikamiti tAdAtmyenAvasthAnaM prAptamiti kasyacidAzaGkAniSedhArthamAha-iti hi rUpam ityAdi | iti zabdastasmAdarthe | hi- zabda: pUrvavat | tadayaM vAkyArtha:-yasmAnnyAyato'nupalambhabhAvanayA rUpAderasattvAdAdhArabhAvanA- nupapatti:, tasmAdeva ca kAraNAt svarUpavirahe tAdAtmyenAnyathA copagamo na yuktarUpa: | saMnihitavineyajanaviparyAsanirAcikIrSayA tu kathaMcidAdhArabhAvena nirdezAnna vyAvRttiphala- mAstheyam | ato mUrdhAdhigamArthaM sarvathAnupalambhabhAvanA rUpAdInAM vidheyeti | tathA coktam- anupalambhena teSAM mUrdhagataM matam ||3|| iti || yAvanmana:saMsparzajA iti | atra yAvadvacanena cakSurvijJAnAdisaMgraha: | yAvadvijJAna- dhAtu: ityatra yAvadupAdAnena abdhAtvAdiparigraha: | kSAntyarthamAha-rUpaM nityamanityam ityAdi | anityAdipadaM vyAkhyAtam | tadviparyayeNa nityAdi padaM vAcyam | vipakSapratipakSa- @335 bhedena du:khasatyAkAropAdAnaM pradhAnatvAt sarvAbhinivezanivRttaye kRtam | zubhamazubham iti zubhaM prazastamazubhamaprazastam | etacca pariziSTasatyAkArasUcanaparam | yadyevaM sarvAkAravigame svabhAvazUnyameva tarhi prAptamityAzaGkAvAraNArthamAha-rUpaM zUnyam ityAdi | azUnyavastupratiSedhena zUnyamityucyate | ato yathoditavidhinA vastvabhAvAnna nirviSayapratiSedho yukta iti mati: | etaduktam-kSAntyadhigamAya rUpAdau nityamanityamityAdibhirAkArairupalambhayogena sarvathAvasthAnaM na vidheyamityevaM bhAvanIyam iti | tathA coktam- kSAntayasteSu nityAdiyogasthAnaniSedhata: | iti || {1. ##W## agrArtham.}agradharmArthamAha-srotaApattiphalam ityAdi | asaMskRtaprabhAvitam iti tattva- to'nutpAdasvabhAvatvAnmArgasyAsaMskRtanirjAtaM phalaM kAryam | sAmAnyenAbhinivezaniSedhArthamevaM nirdizya vizeSeNAha-srotaApanno dakSiNIya ityAdi | viziSTapuNyakSetratvena mukhyato dakSi- NArhatvAddakSiNIya: | saptakRtvo bhavaparama iti kartavyazeSatayA pareNa prakarSeNa yAvat sapta vArAn saMsAravAsanimna: | apariniSThitatvAt ityAdi | aparisamAptakAryatvAt | sakRt ekavAram | imaM manuSyalokam Agamya saMprApya du:khasya rAgAdiklezagaNasya antaM vinAzaM kariSyati | tatraiva antarAbhavAvasthAyAm | ihaiva iti yasminneva janmani arhan jAtastasmi- nnevetyartha: | anupadhizeSanirvANadhAtau iti | na vidyante upadhaya: skandhA: sarvarAgAdiprahA- NAvazeSIbhUtatvena zeSA yasminnirvANe tattathoktam | nirvAntyasmin sarve vikalpA: iti nirvANaM tathatA | tadeva dhAtustadAlambanabhAvena AryANAM niSpatterhetu:, atastasminniti yojanIyam | srotaApanna: ityAdi | caturvidhaphalasthopAdAnena nAntarIyakatayA pratipannakAvasthAzcatasro'pi grAhyA: | tena zrAvakabhUmiraSTaprakArA bhavati | yasya ca pudgalasya yAvanmAtraklezaprakAraprahANena pratipannakatvAdivyavasthAnam, tatprAgevoktamiti na punarupanyasyate | pratyekabuddha: ityAdyuddezapadaM nirdizannAha-pratyekabuddho'tikramya ityAdi | AtmAnamekaM prati nimittabhUtatvAt svabodhiM buddhavAn svayamiti pratyekabuddha: | naivaM zrAvake'pi prasaGga:, tasya paropadezasApekSatvAt | na ca samyaksaMbuddhe'pi prasaGga:, tasya sarvAkArajJatAyA: sarvasattvArthoddezena viziSTatvAt | anena ca navamI pratyekabuddhabhUmiruktA | grAhyArthavikalpagrahANena zrAvakabhUmimatikramya ullaGghaya | grAhakArthavikalpAprahANena anuttarabuddhabhUmimaprApya anadhigamya | tathaiva buddho dakSiNIya: iti na sthAtavyam iti padaM vivRNvannAha-buddha ityAdi | pRthagjanabhUmima iti adhimukti- caryAbhUmim | aprameyANAm ityAdi | pratyakSAdipramANena pramAtumazakyatvAdaprameyANAm | ekatvAdisaMkhyArahitatvena asaMkhyeyAnAm | etena yatra kvacidvinayAdau subhadrAntapratiniyata- sattvArthakaraNamuktam, tadAbhiprAyikamityupapannam | yadvA atra lokadhAtau arthakriyAmadhikRtya taduktam, anyatra tu nirmANameghai: sarvalokadhAtuSu sattvArthakaraNAdaprameyAdivacanamaviruddham | athavA, anyadevedaM prativiziSTaM mahAyAnasaMjJitaM yAnAntaraM gAmbhIryAdiyuktam | @336 ato'tra vilakSaNaiva dezaneti na yAnAntareNa saha virodho vAcya: | tathA anyatrApyevaM- jAtIyakeSu artheSu ayameva parihAro grAhya: | sattvAnAmarthaM kRtvA iti keSAMci- ddAnAdibhirabhyudayadharmaM niSpAdya | parinirvApya iti zrAvakAdinirvANe kAMzcinni:zreyasadharme pratiSThApya | zrAvakapratyekabuddhasamyaksaMbuddhatvaniyatAn iti yasya kuzalanirvedhabhAgIyAde- radhigamAnniyamenAbhyudayani:zreyasadharma: prApyate tatra hetau sthApanAt | anyAn niyatAn niyatagotrasthAniti yAvat | buddhabhUmau ityanena samantaprabhA dazamI buddhabhUmi: kathitA | buddhakRtyam iti dharmacakrapravartanam | buddhaparinirvANena iti zrAvakAdyasAdhAraNa- parinirvANena | etacca parinirvANamiSTaM nirmANakAyena | kuta etat ? AgamAt yuktitazca | tathA hi-ye samagrasthitihetava:, te nityamuparatasthitidharmANo na bhavanti, yathA saMpUrNa- dahanendhanAdisamarthasthitikAraNA dhUmAdaya: | samyak AsaMsAramavikalasthitihetavazca buddhA bhagavanta iti sthitivicchedavyApakenasamagrasthitihetutvena viruddhasya samagrasthitihetutvasyeha- vidhAnAt vyApakaviruddhopalabdhi: | kathaM hetusiddhiriti cet, ucyate | sthitihetuvaikalyaM sattvArthasaMpAdana zaktiparikSayAnmahAkaruNAvyapagamAdAyu: saMskArAvasthApanavazitAbhraMzAjjIvite- ndriyavipAkakarmaparyAdAnAdbuddhavineyasattvAbhAvato vA bhavet | tatra zAsturavyAhatazaktijJAna- pratijJAnAt na prathamo vikalpa: | ko hi tasyAnyathA khaDgAdervizeSa: syAt ? dIrghakAlA- bhyAsena zrotriyajoTiGganairghRNya vatsAtmIkRtatvAnmahAkRpAyA: na yatnena vinA hAni:, yatnastu nAdoSadarzanAdvivRddhatadrasAsvAdalampaTasya tasyAmeva buddhe: pakSapAtAditi nApi dvitIyo vikalpa: saMbhavati | RddhipAdAbhyAsakASThAvasAnagamanAt na vikalpastRtIyo'pi yuktisaMgata: | tathA hyuktam-"yasya kasyacidAnanda catvAra RddhipAdA AsevitA bhAvitA bahulIkRtA:, AkAGkSan sa kalpaM vA tiSThet kalpAvazeSa vA | tathAgatasya Ananda catvAra RddhipAdA AsevitA bhAvitA bahulIkRtA: | AkAGkSan sa tathAgata: kalpaM vA tiSThet kalpAvazeSaM vA" iti | jIvita- phalakarmasaMkSayo'pi na analpakalpopacitaprANAtipAtaprativiraterabhyastAnantopAyadAnapAra- mitasya guro: saMbhAvyate | ayaM hi hetuphalayordharmo yatprakRSTAddheto: prakRSTaM phalamaprakRSTAccA- prakRSTamiti | anyathA kAraNaprakarSAprakarSAbhyAM kArye tadasaMbhavAt nopakAryopakArakabhAvo bhavet, tadgatabhedAnapekSaNAt | asti ca zAsturamitajIvitakAraNamanavadyAmitaparavadha- viratyAdIti kathamabdazatamapyanavasthAnam ? sarvasyaivAsya sarvajJatAphalamiti cet, na, Abhimukhyena dIrghakAlajIvitaphalasaMvarNanAt | prANAtipAtaviratidAnapAramitayorhi anvaya- vyatirekAbhyAmanalpamAyu: phalamupavarNitam | yazca yasyAbhimukhyena heturvarNyate, sa paripuSTa- pratyayasamavadhAnena | tadutpAdayanneva anyasyApi yadi nimittatAM pratipadyate, tadA na doSa: | na tvasakRt vinizcitaM phalamapahAya anyadutpAdayati, sakRdapyetajjanakatvaprasaGgAt | kiM ca dharmatattvAbhyAsavazAdeva sarvAkArajJatopajAyate | puNyasaMbhArastu tasya viziSTAzrayotpAdanA- dAnuguNyamApadyate | tasmAtsAhasamAtraM puNyaparikSayAdbhagavato maraNavarNanam | syAnmati:-tathA- @337 gatavineyasattvAsaMbhavAt parinirvANamiti | tadatra cintyam | kiM buddharUpavineyA eva sattvA vidyante, kiM vA rUpAntaravineyA apIti ? yadi pUrva: pakSa:, tadA zakrAdirUpasaMdarzana- vineyajanasaMbhavAttAdrUpyeNa kiM nAvatiSThante ? Azrayante hi dayAvidheyacetaso ve{1. ##B## ceSTAntaram.}SAntaramapi janahitasaMpAdanAya, yathA bhagavataiva cakravartirUpamAsthitam | na ca zakrAdirUpavineyAbhAvo'pi, jJApakAbhAvAt, zakrAdInAM paropakArAbhAvaprasaGgAcca | api ca, ekatra lokadhAtau buddharUpa- vineyajanAbhAve'pi lokadhAtvantareSvaparimiteSu tadbhAvAt kimasya parinirvANam ? dhAtvantare'pi te na saMbhavantIti cet, tadidamajJApakam | na hIdaM paThyate kvacit sarveSveva lokadhAtuSu buddharUpadarzanavineyA: sattvA na santIti | atha matam, niyamato na santi | sattve hi parArthavRtte: kiM paranirvANamiti ? nanvidameva na siddhaM parinirvRta iti | yasmAdekatra dhAtau buddharUpasaMdarzanavineyAsattve nirvANopadarzana vineyajanAnugrahavidhAnAyopadarzitanirvRtirapi anya- trAvikalaM jAtibodhidharmacakrapravartanAdyupadarzayatItyayaM samaya: | yathoktam- na buddha: parinirvAti dharmo'ntarhIyate na ca | sattvAnAM paripAkAya nirvANaM tUpadarzayet || iti | anyacca, anye'pi tAvat sAdhavo (bodhi) bhavabhAvina: kRpAdAridrye hrIsatyadhana- pAlanAya pratijJAtArthanirvahaNamavazyaMtayA sarvazaktiparikSayeNApi saMpAdayanto dRzyante | tathA- gatAstu sakalasAdhujanacUDAmaNaya: samuttIrNabhavabhayA: sAtmIkRtahrIsatyakRpAdharmANo'prati- hatajJAnazaktayo na saMpAdayantIti ka: puna: sacetana: zraddadhyAt ? pratijJAtaM ca tai: sattvAnA- matyantadu:khanirmokSaNam | tathA hi bhagavatA pUrvaM praNihitam- anena puNyena tu sarvadarzitA- mavApya nirjitya ca doSavidviSa: | jarArujAmRtyumahormisaMkulAt samuddhareyaM bhavasAgarAjjagat || iti | na ca jagacchabdena katipayasattvagrahaNaM nyAyyam | mA bhUt sarvasattvAlambanAbhAvo mahAkaruNAyA iti | ata{2. ##W om.## ca.}zca yAvadeko'pi sattva Aste, na tAvannirvANaM kRpAzayasya yuktam | na saMbhavatyaparyantatvAtsarvasattvAnAM saMsArAdabhyuddharaNamiti cet, ata eva dayAmayasya tadAzaya- syAparyantamevAvasthAnam, anyathA na pratijJAnurUpamanuSThAnaM bhavet | na ca mahAkaruNAnurUpam | tathA hi-iyaM mahAkaruNA sarvasattvadu:khaparitrANecchAkArA | tadasyA: subhAvitAyA: kuto- 'kANDa eva viccheda: ? syAnmati:-na viccheda:, kiM tu ye tatkAlabhAvino buddhavineyA: subhadrAntA:, te sarve vinItA: | ye cAnye kAlAntareNa paripakvasaMtatayo bhaviSyanti, tadarthakaraNAya anye eva tathAgatA: krameNotpatsyante | tatastaddhitasaMpAdanAya anyameva @338 kaMcidbodhisattvamabhiSicya parinirvAti | anyathA antarAle parArthavRtternirarthakamavasthAnaM bhavediti | tadayuktam, buddhavineyasattvAbhAvasyAsiddhatvAt, sarvalokadhAtuSu kriyAntaravineya- janabhAvAcca | yathoktaM prAk | na ca anarthakamavasthAnam, tadarthakaraNAyaivAvasthAnAt | yathA zAkyAdhirAjasyaiva subhadrapratIkSayA katipayakSaNAvasthAnamabhUt | svalpatara: sa kAla:, ityapi na samyak | yena abhipretaphalAhitacetaso na kAlasya dairghyamadairghya vA gaNayanti | kAlAntareNa paripakvasaMtatiSva{1. ##W## para: ##for## apara:.}para eva samartho bhaviSyatItyanuttaram | yasmAdevaM bodhicittotpAdane'pi na yatna: prApnoti, bahUnAM lokAbhyuddharaNAzayAnAM vyApAradarzanAdetaireva vyApRtA:, kimatra mayA kartavyamityAzayAt | kAruNikatvAdimAM gaNanAmakRtvA vRttizcet, atyantAvasthAne kasmAdgaNanAM nArabhante ? yuktA hi tasyAmavasthAyAmagaNanA sAtmIkRtatvAdvRtti- heto: karuNAyA: | tasmAt- analpakalpAsaMkhyeyabhAvanAparivardhitA: | tiSThantyeva parAdhInA yeSAM tu mahatI kRpA || guNamayamUrtestu bhagavato'tyantocchedalakSaNAyAM parinirvRtau iSyamANAyAM taccharaNArtho'pi nedAnIMtanAnAmupapadyate | tathA hi trANArtha: zaraNArtho varNyate | yazca buddhaM bhagavantaM zaraNaM gacchati, so'zaikSAn buddhakarakAn dharmAn zaraNaM gacchati | pradIpaprabandhasyeva buddhakarakAzaikSa- dharmAtmakajinAtyantapratyastamaye kutasteSAM trAtuM sAmarthyam ? sAmarthyasaMbhave'nirvRtiprasaGga:, sAmarthyalakSaNatvAdvastuna: | atItArthasthitasya na zaktirvyAhanyate iti cet, na, atItasya tAdrUpyeNAstitve vartamAnatAprApte: | tathA ca saiva apratiSThitanirvANasiddhi: samastarUpapratyasta- maye vA kimavaziSyate ? atha matam-tadupadiSTasya pravacanaratnasya trAtumadyApi sAmarthyamastIti, tasyApi sAmarthyamucyate iti yadyevaM na mukhyaM tarhi taccharaNaM syAt | na hi tatkAryasya sAmarthyaM tasya bhavati, svabhAvabhedAt | tasya cAdhunA sAmarthyamekAntena na pracyutamiSyate iti na anupacaritastaccharaNArtho'sti | ko vA ayamAgamadharANAmasthAnanirbandha:, yadamI niSkAraNavairiNo yuktyAgamAntaropetamapyAbhiprAyikamAgamArthamullaGghya bhagavannirvRtipratipAdanAya sotsA{2. ##W## sotsAhaM.}hA: saMtiSThante | bhagavata: parinirvANAbhAve kathaM dhAtavo dRzyante iti cet, nApi dhAtUnAmayoga:, bhagavadAdhipatyAdeva tadvineyAnAM prasAdAyatane dhAtupratibhAsanAt | paramArthatastu dhAtavo neSyante eva | mAyopamajJAnamayakAyatvAt munInAmakaluSadhiyAmAsaMsArAvasthAnAcca | yathoktaM suvarNaprabhAsottamasUtre (2.14-158)- yadA zazaviSANena nizreNI sukRtA bhavet | svargasyArohaNArthAya tadA dhAturbhaviSyati || anasthirudhire kAye kuto dhAturbhaviSyati | iti | @339 evaM nAsiddho hetu: | sapakSe bhAvAnna viruddha: | avikale kAraNe sati kAryAsaMbhavAyogo bAdhaka iti viparyaye bAdhakapramANAnna anaikAntika: | atha matam-AsaMsArAvasthitau mahAmuneravyAhatajJAnazaktikasya aparatathAgatotpAdo vyartha ityadoSa:, yasmAdavyAhatajJAna- zaktitve'pi yaugapadyenApi bahubuddharUpavineyasattvArtheSu bhagavantastathAgatAstulyakAraNavRttitvAt zilAvaSTabdhamaNDUkoddharaNena pRthagjanabhUmisthitA iva dayAlava: pravartante | nApyaparatathA- gatotpAde pUrvatathAgatajJAnazaktirvyAhateti vaktavyam | ekatra saMnipatyApi tadrUpasaMnipAta- vineyajanasaMbhave sattvArthakaraNAt | tathA hi-ekasya avyAhatajJAnazaktisadbhAve nApareNa tattulyahetunA tathA na bhavitavyamiti nyAyyam | na hyeka: sUrirbhUta ityaparaistatsamAnanimittairna bhavitavyam | syAnmati:-ekatathAgatAvineyatve sarveSAmavineya iti, naivam | yasmAdekasya bhagavato'vineyatvena tulyasaMbhAratayA bahUnAmapi tathAgatAnAM pratyekamekaikarUpeNa avineyo'pi san anirmitabahubuddha{1. ##W om.## ^rUpa^.}rUpavineya: syAmiti tathA{2. ##W## evaMvidha}vidhapraNidhAnAdikAraNasamAkSiptatvena yuga- patsarveSAmeva vineyo bhavati | ata eva svaparipAcitasattvavineyAsaMbhavAnnApi zrAvakairvA samAnatvamavaseyam | ata eva tadrUpasaMnipAtavineyajanAsaMbhavAnnaikasmin samavadhAnam, ata eva ca naikalokadhAtau yugapadbahutathAgatotpatti: | tatsaMbhave'pi na virodho'pagatamAtsaryerSyAdi- malAnAm | tathA hi tairitthaM praNihitam- yathA yathArthasaMpattirbhavyAnAmupapatsyate | tathA tathAvabhAso'pi bhUyAdasmatsamAzrayAt || ityalamatiprasaGgena | nyAyopapannatathAgatanirmANakAyaparinirvANe'pya{3. ##B om##. asthAne sarvathA.}sthAne sarvathA sthAnAnupapattirityabhiprAyavAn yadi ityAdyanuvAdapUrvakamAha-tatkathaM puna: ityAdi | yadyevaM na sthAtavyam, tadA anena bodhisattvena kathaM kena puna: prakAreNa sthAtavyam pratipattavyam | zikSitavyam, pratipattyA saMpAdayitavyam | kiM zabdasya kSepAbhidhAyitvAnnaiva kenacit prakAreNetyartha: | tadvacanenaiva parihAraM dApayitumAha tatkiM manyase ityAdi | yattathAgatasthAnaM tatkiM tvaM manyase budhyase | yadi sa kathaya ityAha-kva ityAdi | api tu "upAlapsye tvA" ityAdi prathamaparivarte yaduktaM tadanena pratipAditamiti grAhyam | sthAnazabdasya yathArutatvena doSa ityabhiprAyAt prativacanamAha-na kvacit ityAdi | nanu gRdhrakUTAdau sthito'pi bhagavAn kathaM na kvacitsthita iti tatkasya heto: ityAzaGkyAha-apratiSThitamAnasa: ityAdi | yasmAdbodhimabhisaMbudhya tattvato dharmANAmanidarzanAdapratiSThitaM mana eva mAnasamasya ityapratiSThita- mAnasa: tathAgata: | tasmAnna kvacidupalambhayogena sthita iti pUrveNa saMbandha: | tadeva kathayannAha-sa naiva ityAdi | saMskRta: iti kAmAdike | asaMskRta: iti tathatAdike | tatra na sthitastattvato vastvanupalambhAt | na ca tato vyutthita: iti naiva tatrAsthita: | nirviSayasya naJo'prayogAt saMvRtyA sthAnamasthAnaM vA prajJaptaM bhagavata iti mati: | @340 evamasmAbhirapi pAramArthikAbhinivezaniSedhena saMvRtyA sarvatrAva{1. ##W## avasthAnaM ##for## ^sthAnAdikaM.}sthAnAdikaM vidhIyate, yathA tvayoktam | ato na sarvathA avasthAnAnupapattiriti tadvacanenaiva pariharannAha-evameva ityAdi | evamevetyanantaroktakrameNaivetyartha: | tadeva vibhAjayannAha-yathA ityAdinA | na sthita: kSaNikAnityavastvabhAvAt | nAsthito nirviSayapratiSedhAsaMbhavAt | na viSThita: prabandhAnitya- vastuno'sattvAnna visadRzIM sthitimanuprApta: | nAviSThita: tathaiva pratiSedhAsaMbhavAt | evamanena zikSitavyam iti prayogAvasthAyAm | tathA sthAsyAmIti | tathA zikSiSye iti maulA- vasthAyAm | evamanena zikSitavyamiti pUrveNa saMbandha: | susthito'sthAnayogena iti vizeSAdhigamalAbhena suSThu sthito mAyApuruSasyeva anabhinivezayogena pRSThAvasthAyAmevamanena zikSitavyamityatrApi saMbandha: | vistareNa pratipattimevaM nirdizyopasaMharannAha-evamatra ityAdi | tata: kiM bhavatItyAha-evaM hi ityAdi | evaM bhAvanAdhigatAgradharmAtmakena prajJApAramitA- vihAreNa viharati, ata eva ca avirahito'nena manasikAreNa bhavati | itizabda: prakaraNa- samAptyartha: | tadayaM vAkyArtha:-yasmAttathAgatena bodhimabhisaMbudhya tattvato na keciddharmA: samupalabdhA:, tasmAnmAyAsvabhAvA evAmI bhAvA: pratibhAntIti pramANapuruSAdarzanakAraNo- papannAnupalambhabhAvanayA agradharmAdhigamArtha vistareNa srotaApattiphalapratipannakatvAdidaza- bhUmiSvabhinivezayogAnna sthAtavyamityevaM bhAvanIyamiti | tathA coktam- daza bhUmI: samArabhya vistarAsthAnadezanAt ||4|| agradharmagataM proktamAryazrAvakavartmani | tatkasya hetorbuddhena buddhvA dharmAsamIkSaNAt ||5|| iti || zrAvakamArgAnantaraM pratyekabuddhAnAM mArgAbhidhAne nyAyaprApte'pi zrAvakebhya: kathaM prati- viziSTAste yena teSAM mArgabheda: ityAzaGkya vaiziSTyapratipAdanArthaM tAvadAha-atha khalu tatra parSadi ityAdi | yAni tAni iti nipAtasamudAyatvena yAni kAnicit pUrvopazrutAnItyartha: | yakSarutAni iti | teSAM yakSANAM svasaMketapratItaye rutAni | padAni rutasamudAyA: | mazritAni yAvadAvivakSitArthaparisamApti: | mahAvAkyAnItyartha: | pravyAhRtAni tatra tatra kathAmArge praznaprativacanAni | tAni vijJAyante jalpyamAnAni iti saMketavazAduccAryamANAni tAni sArthakAnya{2. ##W## avagamyante.}vabudhyante | na punaridam ityAdi | zrAvakA: paropadezasApekSA: svabodhiM budhyante ityAgama: | pratyekabuddhA: puna: svayaM pUrvazrutAdyabhisaMskAreNa paropadezaM pratyanapekSA: svabodhi- madhigacchanti, atasteSAM buddhAdyupadezanairarthakyamityekaM vaiziSTyam | yatastasmAtkAraNAt pratyeka- buddhAnadhikRtya yadbhASaNAdi na tatsArthakaM vijJAyate, iti vAkyArtha: | bhASate ityAdi vyAkhyAtam | athavA, adhISTadezanA bhASaNam | pRSTaprativacanaM pravyAhAra: | etadevobhayaM saMmUDhAtadhikRtya dezanA, pramattAnadhikRtya abhyupetya dezanA upadeza: | ayaM ca vitarko devaputrANAM tathAgatAnubhAvAdutpanno'vaseya: | anyathA, na pratyekabuddhAnArabhya AryasubhUtinA @341 kiMciduktamiti teSAM kathamayaM vikalpa: syAt ? yonizovitarka ityanumatyarthamAha-na vijJA- yate ityAdi | na vijJAyate iti yaduktaM tat sAdhUktamiti zeSa: | dvirabhidhAnaM tu- vismaye ca vivAde ca kope dainye'vadhAraNe | prasAdane praharSe ca vAkyamekaM dvirucyate || iti vacanAdyathAsaMbhavaM vismayAvadhAraNAdau grAhyam | kathaM sAdhUktamityAha-tathA hi ityAdi | yasmAda zrotRsaMskArakaM vAkyaM bruvANa: kathaM nonmatta: syAditi nyAyena svayaMbodhAt svayaMbhuvAM bodhAya na kiMcidatra bhASaNAdi zrUyate | tasmAttadarthAya yadbhASaNAdi, tanna vijJAyate iti sAdhUktam | sAlApadharmadezanayA parAn kuzale zrAvakA: pravartayanti, iti zabdoccAraNadharmadezanayA zrotRbhi: kriyate vaktRjJAnasAmarthyAvabodha: | pratyekabuddhA: punarjJeyA- varaNaikadezagrAhyavikalpaprahANAdaza bdoccAradharmadezanayA svAdhigatajJAnAdisAmarthyena parAn dazakuzalAdau pravartayanti | atasteSAM jJAnasya parAnavabodhatayA gAmbhIryaM dvitIyaM vaiziSTayam | iti kRtvA vacanAtmakamapi kAryaliGgabhASaNAdi na kiMcidatra tajjJAnasvarUpapratipAdanAya sUcyate | atadrUpaparAvRttavastumAtraprasAdhanAt | nirdizyate | yatastasmAdapi kAraNAnna vijJAyate iti sAdhUktam | pratyekabuddhAnAM svayaM bodhAt paropadezanairarthakyamityevaMrUpaM vitarkaM parihAradvAreNa parihariSyatyeva ayamAryasubhUtirityasmAkaM ceto jAtam | yAvattamaparihRtya anyadeva jJAnagAmbhIryaM kathayatItyAhurdevaputrA: | uttAni ityAdi | batazabdo'vadhAraNe | pudgalanairAtmyanirjAtatvena tIrthikAnAmagocaratvAt zrAvakajJAnaM dUram | tasmAt dUrataraM mRdvindriyatvena zrAvakANAmaviSayatvAt pratyekabuddhajJAnam | klezAvaraNaprahANaphalatvena zrAvakajJAnaM sUkSmam | tasmAdapi jJeyAvaraNaikadezagrAhyavikalpaprahANena sUkSamataraM pratyekabuddhajJAnam | paropadezaSoDazAkAraprabhAvitatvena zrAvakajJAnaM gambhIram | tasmAcca gambhIrataraM svayaMbodhAdidaM pratyayatAmAtraprabhavatvena pratyekabuddhajJAnam | sUtrAntare'pyuktam -"eta eva daza kuzalA: karmapathA: svayamabhisaMbodhatayA gambhIrA idaMpratyayAnubodhena ca pratyekabuddhajJAnaM nirvartayanti" iti | pravizati tatpakSasamAzrayaNAt | tadevAha-dezayati bhASate iti | tathA coktam- paropadezavaiyarthyaM svayaMbodhAt svayaMbhuvAm | gambhIratA ca jJAnasya khaDgAnAmabhidhIyate ||6|| iti || kathaM dharmadezanA ca nAma apravyAhArA ca, yena vacanakAryaliGgAbhAvena jJAnagAmbhIryaM sidhyatItyapi na vaktavyam | yato nAvitarkya nAvicArya vAcaM bhASate ityAlApo vikSepa: | ato dharmadezanA AlApamayI mahate vikSepAya saMvartate | vikSepazca saMtAnakSobhaM gADhamAdadhAtIti matvA yathA buddhena bhagavatA prAgbodhisattvabhUtenaivaM praNidhAnaM pravartitam-"prAptabuddhatvo'haM @342 cintAmaNiriva AlApamantareNApi sattvArthakriyAsamartho bhUyAsam" iti | tathA buddhatvasAmyAt pratyekabuddhai: | atasteSAmapi svabodhyadhigamAvasthAyAM pUrvapraNidhAnAdisAmarthyena yasminnarthe yena prakAreNa yasya zravaNecchA, tasya vijJAne tenaiva prakAreNa azabdo'pi so'rtha: pratibhAti iti azabdadharmadezanocyate | sUtrAntare'pyuktam-"pratyekabuddhAnAM kAyikI dharmadezanA | tathA- manasA zakrAya gAthA visarjitA" ityAdi | tathA coktam- zuzrUSA yasya yasyArthe yatra yatra yathA yathA | sa so'rtha: khyAtyazabdo'pi tasya tasya tathA tathA ||7|| iti || vaiziSTyamevamabhidhAya viziSTAnAM viziSTa eva mArga:, anyathA kAraNavizeSAbhAve kArya- vizeSAnupapatte:, iti pratyekabuddhamArgaM prakRtamAha-tena hi ityAdinA | yasmAdbhavadbhireva devaputrairuktam-dUrAddUrataraM pravizati ityAdi, tasmAdeva kAraNAdidabhavagamyatAmiti zeSa: | evaM tarhi nitarAM dUrAddUratarAdikaM pravizAmIti mati: | sAkSAtkartukAma: prAptukAma: | sthAtukAma: nizcalIbhavitukAma: | sa nemAM kSAntimanAgamya iti imAM mArgajJatAM dharmanidhyAna- kSamaNaviSayAmaprApya sa pudgalo na saMbhavati, anyathAdhigamAbhAvAditi | anena ca mArgajJatAM sarvamArgaviSayiNImAha | vyAptyarthapratipAdanena pratyekabuddhamArgAdhikArAdidamuktam | na kevalaM grAhyavikalpasyaiva prahANata: | pratyekabuddhAnAM yo'sau viziSTo mArgastatsvabhAvA mArgajJatA | kiM tarhi zrAvakAdimArgasvabhAvApIti | peyAlaM iti | sa nemAM kSAntimanAgamyeti padaM sakRdAgAmiphalamityAdipadatraye'tidezanIyamityartha: | grAhyavikalpasyaiva prahANamiti vacanA- dgrAhakavikalpAprahANaM pratipAditam | tacca- grAhyAbhAve tadagraha: | iti nyAyAdayuktamiti vitarkayanta Ahu:-kim ityAdi | kiMzabdo vitarke | kiMrUpA: kiMsvabhAvA: | kIdRgvidhagrAhakavikalpopetA: pratyekabuddhayAnadharmabhAjo dhArmazravaNikA: pratyekabuddhA grahItavyA iti yAvat | parihArArthamAha-mAyA ityAdi | ayamabhiprAya:- vastudharmo hyeSa: yat svalakSaNe vastuni sati tadgrAhakaM nirvikalpakaM jJAnaM svalakSaNamutpadyate | tadabhAvAt tanneti | grAhakavikalpasya punaranAdikAlInanirudhyamAna rUpAdigrAhakavikalpajJAna- samAkSiptasvasaMtAnavAsanAprabodhajanmatvAnnAyaM niyama:-grAhyavikalpe satyeva samudaya iti | tasmAnmAyAsvabhAvanirmitapadArthasamAnA eva te vitathaprakhyAtirUpagrAhakavikalpena saMgatatvAt pratyekabuddhA grAhakatvenaivaiSTavyA iti | nanu ca evaM vidhavikalpena grAhyaviSayaM gRhNanto'pi kathamalIkA iti tatkasya heto ityAzaGkyAha-tathA hi ityAdi | samAhitAsamAhitAvasthAyAM te pratyekabuddhA yathAkramaM naiva zroSyanti na sAkSAtkariSyanti, grAhakavikalpAkAreNeti zeSa: | vikalpo'vastunirbhAsAdvisaMvAdAdupaplava: | iti mati: | amunA ca nyAyena grAhakavikalpAprahANato'pi pratyekabuddhAnAM mArgasvarUpaM kathitam | mAyAnirmitasadRzA iti kenacidAkAreNeti sAdRzyavacanAt sattvAnAM @343 mAyAsvabhAvatA nirAkRteti prasaGgAgatavikalpArthamAha-kiM puna: ityAdi | mAyopamAste sattvA: | kiM na te mAyA vitatharUpA: | tatazca tAttvikaM sattvAstikaparidIpanaM na samyak nirdeza iti mati: | mAyopamAste ityAdinA parihAramAha | evaM manyate-yathA gajAde rUpeNa mAyA mRcchakalAdibhyo vivekenAnupalabhyamAnatvAnnAnyA, nApyananyA, tathaiva mantrAdyanu{1. ##W## ^anupahata^.}paplutalocanairmRcchakalAdInAM darzanAt | atastattvAnyatvAbhyAmanirvacanIyatvena vastu- dharmasamatikramAt pudgaladivattattvato'stIti na zakyate vaktum | AbAlajanapratyakSasiddhatvena anubhavapathamanuprAptatvAdvikalpAdivat saMvRtyA ca nAstIti na zakyate'dhyavasAtum | tatazca ye ye pratItyasamutpannA:, te paramArthato'stinAstitvavyavahArapathAtikrAntamUrtaya: yathA mAyA | tathA cAmI sattvAdayo bhAvA:, iti svabhAvahetunA kasyacitprasiddhenArthena aprasiddho'rtha: sAdhyate iti mAyAtvenopamitA: | nyAyatastu punaste'pi sattvA mAyAtmakA eva | ato na kiMcittAttvika- sattvAstitvaM paridIpitamiti | mAyopamA: svapnopamA: iti padadvayaM prabuddhAprabuddhAvasthAviSaya- bhedenoktam | advayam ityekasvabhAvam | tadeva kuta ityAha-advaidhIkAram iti | na vidyate dvaidhIkAro nAnAtvaM yasya tattathoktam | sarvopasaMhAreNa vyApte: pravartanAditi mati: | tadayaM vAkyArtha:-yasmAdalIkarUpatayA mAyopamAste sattvA:, tasmAt mAyA ca sattvAzcAdvayametada- dvaidhIkAram | tathA yasmAtsvapnopamA:, tasmAtsvapnazca sattvAzca advayametadadvaidhIkAramiti | tAmeva vyAptimAdarzayannAha-sarvadharmA api ityAdi | etadgrahaNavAkyaM vivRNvannAha-srotaApanno'pi ityAdi | vyAptAvevaM pratipAditAyAM kathaM mAyopamo bhagavAn sarvAkAraguNasaMpado heturityAha- samyaksaMbuddho'pyAryasubhUte ityAdi | samyaksaMbuddho rUpakAyastathAgata: | pariharannAha- nirvANamapi ityAdi | yatra hi nAma nirvANamapi prativiziSTaM dharmakAyamadvayajJAnasvabhAvaM mAyAsvapnasamAnaM vadAmi | tatra kiM punaranyaM dharma rUpakAyaM na vadAmi ? api tu vadAmyeva ityartha: | pratiSedhadvayasya prakRtArthapratipAdakatvAt | yasmAdyathoktasvabhAva eva bhagavAnabhi- mukhIkriyamANa: sarvaguNasaMpado hetu: pramANAbAdhitasvarUpatvena, anyathA viparyAsa iti bhAva: | punarapi bahulatarabhAvAbhinivezAt satyadharmApratipattirityAha-nirvANamapi ityAdi | anyathA tIrthikAnAmiva prAdezikazUnyatAsadbhAvena bhAvAbhyupagamato muktyanupapattirityabhiprAyavAn pariharannAha-tadyadi ityAdi | tacchabdo vAkyopanyAse | yadItyabhyupagame | taduktam- nirvANAdanya: kazcit prativiziSTo dharmo na saMbhavati | tathApyabhyupagamyocyate | yadi nirvANAdapi kazcidanyo viziSTataro dharma: saMbhavet, tadA tamapidharma mAyAdisadRzaM vadeyamiti | tathA ca AcAryanAgArjunapAdairuktam- rAgadveSodbhavastIvraduSTa{2. ##W## ^kaSTa.}dRSTiparigraha: | vivAdAstatsamutthAzca bhAvAbhyupagame sati || @344 sa hetu: sarvadRSTInAM klezotpattirna taM vinA | tasmAttasmin parijJAte dRSTiklezaparikSaya: || parijJAtasya keneti pratItyotpAdadarzanAt | pratItya jAtaM cAjAtamAha tattvavidAM vara: || iti || -ratnAvalI ? iti hi ityAdyupasaMhAro gatArthatvAnna likhita: | prasaGgAgataM nirdizya idAnImAdhAra- to'pi pratyekabuddhAnAM viziSTo mArga iti kathanAya praznayannAha-ke'syA: ityAdi | grAhya- grAhakavikalpayoryathAkramaM prahANAprahANamityevaMrUpeNa asyA: pratyekabuddhamArgAtmakAyA: prajJApAra- mitAyA: kathyamAnAyA: kIdRgvidhagotrakA: pudgalA: pratyeSakA grAhakA bhaviSyanti ? tathAgatA- nubhAvena viditArthatvAdAryAnanda: kathayannAha-te khalu ityAdi | avinivartanIyA: iti nirvedhabhAgIyAdhigamena avaivartikA: pratyekabodhau, ta eva svabodhyabhilASAdbodhisattvA: | kAyikyA dharmadezanayA abuddhakabuddhakSetre sattvArthakaraNAbhiprAyAt mahAsattvA: | dRSTisaMpannA vA iti madhyaprajJAdRSTisamupetA: | arhanto vA kSINAsravA iti prahINasvadarzanamArgAvaraNatvena pUjArhA: | anena ca padatrayeNa pratyekabodhau yathAkramaM samudAnItagotrakA dharmatApratilabdhagotra- kAsta eva niyatagotrakA: pudgalA ityAkhyAtam | sarvatra ca vAzabda: parasparavikalpApekSayA draSTavya: | punarapyAryasubhUtiranyathA pratipAdayannAha-nAsyA: ityAdi | nanu svamArgopadezapUrvakaM pratyekabodhimadhigacchanto'pi pratyekabuddhA: kathaM na kecit pratyeSakA iti takasya heto: ityAzaGkyAha-tathA hi ityAdi | atreti pratyekabuddhamArgAdhigamakAle paropadezanairartha- kyAt svayaMbodhena pratyekabuddhAnAmiti bhAva: | saMkSepakathanena vistarArthasUcanAt na kazcidartha: sUcyate | vistarakathanena saMkSiptArthaparidIpanAnna paridIpyate | yathAvasthitasva- rUpanirdezAnna prajJapyate | upasaMhArArthamAha-tadyathaiva ityAdi | tasmAdyenaiva kAraNena nairarthakyena sUcanAdi na kriyate, tenaiva kAraNena kazcitpratyeSako na bhaviSyati | nirdizya- mAnAyA evAbhAvAditi bhAva: | yathA avidyamAnasvabhAvamapi nirmitapuSpaM pratiniyatadezA- dirUpeNa avicAraikaramaNIyatayA pratibhAsate, tadvadvastubhUtAdhAramantareNApi pratiniyatAdhi- gamadharmaprAptiriti sUcanAya AdhArAdhikAre nirmitapuSpaprakAropanyAsArthamAha-atha khalu zakrasya ityAdi | asya dharmaparyAyasya iti | pratyekabuddhamArgasyAsya dazakuzalAdikarmasvabhAvasya dharmaparyAyasya | yannuzabdo'vadhAraNe | pUjArthamevetyartha: | abhinirmAya iti bhAvanAbalAdutpAdya | cittotpAdAnantaraM tathaiva kRtavAnityAha-atha khalu zakra: ityAdi | abhyavAkirat iti Abhimukhyena samantAt kSiptavAn | indramanu vyAjaraNAya iti | anuzabdo lakSaNArthe | tadyogena cendrazabdAt karmavibhakti: | etaduktam-indravacanAduttarakAlaM nirmitapuSpatattva- kathanavyAjena AdhArasvarUpasya pratipAdanAya{1. ##B## kRSyamANA^ ##for## etadvakSyamANA^.}etadvakSyamANArthAnukAri cittamabhUt iti | @345 imAni iti saMpratyanubhUyamAnAni | trayastriMzagrahaNaM nijAvAsatvAt, tacca svopalambhayogya- dezopalakSaNam | dRSTapUrvANi iti anubhUtapUrvANi | kimimAni atha sarvANyeva puSpANyadRSTapUrvANi ? netyAha-yAni ityAdi | yadyevaM kiMsvabhAvAni tarhi tAnItyAha-nirmitAnyetAni puSpANi iti | etaduktam-na madupalambhayogyadezeSu pracaranti santi dRSTapUrvANi, nApyasmaddarzanapathAti- krAntadezAdAnItAni, tathAvidhazaktivaikalyAt, tasmAt manomayAni nirmitAnyetAni puSpANi iti | tadeva kathayannAha-naitAni ityAdi | tatra vRkSA: puSpaphalopagA: | mallikAdyA gulmA: | atimuktakAdayo latA: | buddhAnubhAvena viditavitarkatvAt pariharannAha-ani- rjAtAni ityAdi | manasa: sakAzAt pratibhAsamAnAnyapi kathamanirjAtAnIti tatkasya hetorityAzaGkyAha-na hi ityAdi | yasmAnna manonirjAtAni tattvata: kAnicitpuSpANi, grAhyagrAhakabhAvasyAlIkatvAditi zeSa: | nApi vRkSAdinirjAtAni bhavataiva niSiddhatvAt | anirjAtAnyetAni puSpANi iti vacanena puSpANAM svarUpamapratiSiddham | janmaniSedhAttarhi nityatvamabhyupagatam, taccAyuktamityAha-yattvam ityAdi | latAnirjAtAnItyapi na vaktavya- miti zeSa: | kuta ityAha-yatkauzika ityAdi | yasmAt yadanirjAtaM na tatpuSpam | nityasya kramayaugapadyAbhyAmarthakriyAviraheNa svarUpAsaMbhavatvAditi mati: | tatra grAhyavikalpa- prahANena pratyekabuddhAdhigamaM zrAvakebhyo vizinaSTi, grAhakavikalpaprahANAbhAvena ca pratyeka- buddhebhyo'nuttarabuddhAdhigamam | AdhAreNa ca adhigamasyAsAdhAraNyamiti viziSTa: pratyekabuddhAnAM mArgo yathoktazrAvakacatu:satyAkArAnupalambhabhAvanayA yathAvastu pratItyasamutpAdAnugatayA bodhisattvena parijJeya: | tathA coktam- grAhyArthakalpanAhAnAdgrAhakasyAprahANata: | AdhAratazca vijJeya: khaDgamArgasya saMgraha: ||8|| iti || nirvedhabhAgIyAdhigame sati yathoktapratyekabuddhamArga iti nirvedhabhAgIyArthamAha-gambhIra- prajJo batAyam ityAdi | AdhAratattvArthakathanenaivoSmArtha pratipAdanAdgambhIraprajJa: | nAmapadaprajJaptiM vijJAnAdiskandhaprajJaptim | zrutamayajJAnArthaM granthArthakathanAnnirdizati | saMvRtyA abhyupagamasya avirodhAddharmatayA na virodhayati | cintAmayajJAnArthaM yuktyA sthirIkaraNAduttAnIkaroti | bhAvanAmayajJAnArthaM dhyAnakramopadezAdupadizati | etaduktam-rUpAdikasAMketikadharmaprajJapte- ravirodhena dharmatAyA: pratipAdanam ityevaM sarvadharmAlambane sati uSmagatamutpadyate iti nirmita- puSpasvarUpAkhyAnenaiva pratipAdanAdgambhIraprajJa iti | tathA coktam- prajJapteravirodhena dharmatAsUcanAkRti: | uSmagam iti || yuktarUpamiti nizcitya svayamevAtmavikalpasya svahastamAha-evametat ityAdinA | evaM ca atreti nirmitAjAtapuSpavat pratyekabuddhamArge zikSitavyam | sAdhUktatvenAnumatyarthamAha- @346 evametat kauzika ityAdi | tata: kiM bhavatItyAha-evaM zikSamANa: ityAdi | na kvaci- dupalambhayogena zikSate iti samudAyArtha: | Asu bhUmiSu iti aSTamakAdi bhUmiSu | klezajJeyA- varaNaprahANabhedena buddhatve sarvajJatve vA iti dvayamuktam | tatra zikSate'viparyAsazikSayA niyamena tathAgatatvaprApaNAt | buddhatvAdizikSA ca sarvadharmaparijJAnapUrviketyAha-yo buddhatve ityAdi | prasaGgAgataM nirdizyoSmAnantaraM mUrdhArtha zikSate ityAha-yo'prameyeSu ityAdi | vivRddhirupacaya:, parihANamapacaya: | etaduktam-rUpAde: paramArthato na hAnivRddhyAdyarthaM zikSaNam ityevaM sarvadharmAlambane mUrdhagatamutpadyate iti | tathA coktam- mUrdhagaM rUpAdyahAnAdiprabhAvitam ||9|| iti || mUrdhAnantaraM kSAntyarthaM zikSate ityAha-yo na rUpasya ityAdi | parigraha: svIkAra:, tyajanam utsarga: | tadarthamadhyAtmAdizUnyatAbalena na zikSate ityartha: | paJcaviMzatisAhasrikAyAM coktam-"rUpasya yAvatsarvAkArajJatAyA adhyAtmazUnyatAM yAvadabhAvasvabhAvazUnyatAmupAdAya aparigrahatvena" iti | etaduktam-rUpAderadhyAtmabahirdhAdizUnyatAmupAdAyA parigrahaNAdikam ityevaM sarvadharmAlambane kSAntirutpadyate iti | tathA coktam- adhyAtmazUnyatAdyAbhI rUpAderaparigrahAt | kSAnti: iti || kSAntyanantaramagradharmArthaM zikSate ityAha-nApi kasyacit ityAdi | parigrahAya iti | parigRhyate'neneti parigraha: | vidhAnaM pratiSedhazca | tadeva darzayannAha-notpAdAya nAntardhAnAya iti | kasyaciddharmasya iti sAmAnyAbhidhAne satyapi heyarUpasyaiva grahaNamiti jaDajanAzaGkA- vAraNArthamAha-yo na kasyaciddharmasya ityAdi | sarvajJatAyA api iti buddhabhUmerapi | sarva- traivAbhinivezo bandhanamiti bhAva: | yathoktazikSAyAM ko guNa ityAha-evam ityAdi | etaduktam-rUpAderanutpAdAnirodhAdyAkArai: zikSaNam ityevaM sarvadharmAlambane'gradharmatA bhavatIti | tathA coktam- rUpAdyanutpAdAdyAkArairagradharmatA ||10|| iti || sarvadharmAnupalambhatattvaikarasatvAdbodhisattvasya kA sarvajJateti kAkvA praznayannAha- ya AyuSman subhUte ityAdi | vAkyAvasAne kathaM dAnAdipAramitAM vineti zeSa: | tathyasaMvRtisopAnamantareNa vipazcita: | tattvaprAsAdazikharArohaNaM na hi yujyate || iti nyAyAddAnAdisaparivArA ratnacUDoktA sarvadharmazUnyatA abhyasanIyetyabhiprAyavAn parihArArthamAha-evametadAyuSman zAriputra ityAdi | pratyekabuddhadarzanamArgAnantaramaihikAmu- trikairguNairyukto bodhisattvAnAM {1. ##B om.## darzana^.}darzanamArgo vaktavya ityAha-prajJApAramitA Arya zAriputra @347 ityAdi | prajJApAramitA bodhisattvAnAM darzanamArga ityartha: | sa ca samAsato laukikasyAgra- dharmasya samanantaramanupalambha: samAdhi: | prajJA cAtra sasaMprayogA veditavyA | prabhedata: puna- stathaiva du:khe dharmajJAnakSAntirdharmajJAnam, anvayajJAnakSAntiranvayajJAnam | evaM samudaye nirodhe mArge ca pratipattavyamityete SoDaza cittakSaNA darzanamArga: | cittakSaNa: punarjJeyajJAnotpatti- parisamAptito grAhya: | kecit- adRSTadRSTerdRGmArgastatra paJcadaza kSaNA: | iti varNayanti | tadayuktam | tathA hi-prayogamArge du:khasatyAdhipateyasya dharmasya pUrvavicAraNAmadhipatiM kRtvA pratyAtmaM du:khasatyAnubhAvijJAnamanAsravam, yena du:khadarzana- prahAtavyaM klezaM prajahAti | taducyate du:khe dharmajJAnakSAnti: | yena jJAnena kSAntyanantaraM vimuktiM sAkSAtkaroti taducyate du:khe dharmajJAnam | du:khe dharmajJAnasyAnantaraM du:khe dharmajJAna- kSAntau du:khe dharmajJAne ca anvaya eva AryadharmANAmiti pratyAtmaM yatpratyakSAnubhAvijJAna- manAsravaM taducyate du:khe anvayajJAnakSAnti: | yena jJAnena tAmanvayajJAnakSAntimavadhArayati taducyate du:khe'nvayajJAnam | evamavaziSTeSvapi satyeSu yathAyogaM kSAntayo jJAnAni ca veditavyAnIti SoDazakSaNika eva darzanamArgo yukta: | paJcadazakSaNikatve tu mArge'nvayajJAna- kSAnteravadhAraNaM na syAt | adRSTadarzanAbhAvenAntyo mArgo'nvayajJAnakSaNo na darzanamArga iti cet, yadyevaM du:khAdisatyatraye'pyapUrvadarzana vaikalyAdanvayajJAnakSaNo na darzanamArga iti dvAdaza- kSaNika eva syAt | na caitadabhyupagatamiti yatkiMcidetat | tathA coktam- kSAntijJAnakSaNai: satyasatyaM prati caturvidhai: | mArgajJatAyAM dRGmArga: sAnuzaMso'yamucyate ||11|| iti || tatra dharmajJAnakSAntyA dharmajJAnena ca grAhyAvabodha: | anvayajJAnakSAntyA anvayajJAnena ca grAhakAvabodha: | sarveSveva kSAntijJAneSvanimittavihArI yogI veditavya: | avikalakAraNasya prahAtumazakyatvAddu:khadarzanaprahAtavyakAle samudaya: prahINa: | ata eva nirodha: sAkSAtkRta:, tasya cAnyathAnupapattyA mArgo bhAvita: | samudayAdiSvapyevam | ityekakAryAbhisamayAdeka- kSaNAbhisamayo mahAyAne darzanamArgo draSTavya: | pratisatyaM punarviparyAsanirAkaraNena prati- vedhAbhisamayata: SoDazabhireva kSaNairabhisamIyate | ata: pratipannakatvAdivyavasthA suvyavasthe- tyeke | tAttvikabhAvAbhyupagamaviparyAsasamuttha: satkAyAdidRSTigaNo rAgAdiklezasamUhazca | muktistvanupalambhadRSTestatparikarmabhUtatvena tadarthaiva pariziSTAkArA bhAvaneti yathoditavidhinA ni:svabhAvA nirAtmAna: zUnyA iti vA sarvadharmAn bhAvayato bhAvanAbalaniSpattau ekasyAnaMzarUpasya pratyakSasya sata: svayam | ko'nyo na dRSTo bhAga: syAdya: pramANai: parIkSyate || iti nyAyAt sarvAkArasvarUpaprativedhakArijJAnamanAsravaM sarvadharmaviSayamutpadyate | ata: prativedhAbhisamayAdeka ekakSaNAbhisamayo darzanamArga ityapare | nanu ekasminneva kSaNe sarvAkArasya @348 pratividdhatvAdAkArAntareNa darzanamArge bhAvanAntarAnupapatte: pratipannakatvAdivyavasthA kathamiti zreyoniryANamArgAnusAriNAM mati: | syAdetat, no cedbhrAntinimittena saMyojyeta guNAntaram | zuktau vA rajatAkAro rUpasAdharmyadarzanAt || yAvatA kenacidbhrAntanimittena samAropitamAkArAntaraM vidyate iti tadviparyAsaprabhava- klezasahAyamunmUlayitumAkArAntareNa bhAvanAntarasaMbhavAdaSTamakAdivyavasthA susthitA | anenaiva ca abhiprAyeNa nyAyabalAdekakSaNAbhisamayo'pi darzanamArga: SoDazakSaNAbhisamayatvenokta: | tatazca sarvAkArasvarUpagrAhitve'pi vijJAnasya yasminnaMze abhyAsapATavAdinA samAropitAkAra- nirAkaraNe sAmarthyam, tatraiva tasya tatpratibaddhAvaraNaprahANAt prAmANyaM nAnyatra, kSaNikatvA- divat | evamAryANAM pRthagjanebhya: ko vizeSa: ityapi na vaktavyam | yAvanmAtrAkAra- nirAkaraNena teSAM jJAnaM gatabhrAntinimittam, tAvanmAtreNaiteSAM vizeSAdityalamatiprasaGgena | kuto gavepitavyA iti kasya nirdezAtpratipattavyA | bhAvayitavyetyartha: | prasaGgAgatavaca{1. ##W## ^vacanArtha.}nAcca nirUpaNAdidvAreNa tathAgatAnubhAvAdevAnya: kazcit kvacinnirdizati | mukhyata: punarbhagavatA prajJApAramitopadeze subhUtirevAdhiSThita ityabhiprAyavAnAha-prajJApAramitA kauzika ityAdi | parivartAt iti nirdezAt | vismRtatathAgatAdhiSThAnatvenAha-kasyaiSa ityAdi | AryasubhUte- ranyathA pUrvavatsAmarthyamapazyannAha-tathAgatasya ityAdi | tathAgatagauraveNAtmano nirabhimAnatAM prakaTayannAha-yat kauzika ityAdi | idAnImAkArakathanena darzanamArgaM pratipAdayitumAha-yadapi ityAdi | prajJApAramitA jJAnamadvayaM sA tathAgata: | -prajJApAramitApiNDArtha:-1 iti vacanAtprajJApAramitA atra tathAgata: | ya: pratItyasamutpAda: zUnyatA saiva te matA | -catu:stava, lokA^-20 iti nyAyena rUpAditathatA rUpAdizabdenoktA | AdhArabhAvo'pi vivakSAparatantratayA avadhibhAveneti | ato'yamartho bhavati-rUpAditathatAyAmAdhArabhUtAyAmAdheyabhAvAt na tathAgata: paryeSitavya: | nApyanyatra iti | asyopalakSaNArthatvAdidamapi jJeyam-na tathAgate rUpAditathatA nApyanyatreti | idaM ca paJcaviMzatisAhasrikAyAM spaSTamevoktam-"na kauzika rUpatathatAyAM tathAgata upalabhyate | na tathAgate rUpatathatA | na cAnyatra rUpatathatAyAstathAgato vidyate | na ca tathAgatAdanyatra rUpatathatA" ityAdi | tadubhaya- vyatiriktAparadharmAbhAvAt kathaM rUpAdAvanyatra ca prajJApAramitA na gaveSitavyeti tatkasya heto: ityAzaGkyAha-tathA hi ityAdi | ayamatra vAkyArtha:-rUpAdi tAttvikAdhArabhUtaM na prajJApAramitAvizuddhatA, viparyastatvAt | ato rUpAdyavizuddhamAdhArAtmakaM viziSTaM kAraNaM @349 suvizuddhasya tathAgatasya na bhavatIti na rUpAdau prajJApAramitA gaveSitavyA | tadvyatiriktAnya- dharmasya tAttvikatve tathaiva viparyAsa:, iti nApyanyatra, kiM tu rUpAdInAmayathArthatApratipattita eveti | tatazcedamuktaM bhavati-paramArthatayaikatvena rUpAditathanAbuddhayorAdhArAdheyabhAvo na vidyate iti | atastayo: paryAyeNAvasthiterananujJAnamityevaM sarvadharmAlambane du:khe dharmajJAnakSAnti- rutpadyate iti | ekAkArazravaNe sati udghaTitajJatayA du:khe dharmajJAnAdikSaNacatuSTayasyAkArAn kathayannAha-mahApAramiteyam ityAdi | samyaG nirdezenAnumatyarthamAha-evametatkauzika ityAdi | tadatadrUpiNo bhAvAstadatadrUpahetujA: | iti nyAyAdrUpAdikAraNamahattvAdyanupapattau tadAlambananirjAtAyA: kathaM prajJApAramitAyA mahattvAdikamiti tatkasya heto: ityAzaGkyAha-rUpamahattayA hi ityAdi | utpAdasthiti- vinAzAnAM tattvenAsattvAdrUpAdInAM mahattA | vikRtilakSaNarUpAdInAmavidyamAnatvena paricchedakapramANAnupalambhAdapramANatA | rUpiNAmAparamANugataM saMsthAnaM parimANam | arUpiNAM tallakSaNaM parimANam | tasyAkAzavadrUpAdInAM nai:svAbhAvyenAnupalambhAdaparimANatA | mAyo- pamatvena rUpAdInAM pUrvAntAparAntAbhAvAdanantatA | kAraNamahattvAdinA kAryamahattvAdikamAvedya tatrAbhinivezo bandhanamityAha-evaM mahA ityAdinA | nAbhinivizate iti sarvatra saMbandha: | tata: kiM bhavatItyAha-tasmAt ityAdi | etaduktam-rUpAdInAM dharmadhAtusvabhAvatayA mahattA | tathaiva teSAmapramANatA | pUrvavadAkAzAparimANatayA teSAmaparimANatA | rUpAderni:svabhAvatvena zAzvatocchedAdyantAbhAvAdanantatA | ityevaM sarvadharmAlambane yathAkramaM du:khe dharmajJAnam, du:khe'- nvayajJAnakSAnti:, du:khe'nvayajJAnam, samudaye dharmajJAnakSAntirutpadyate iti | anantatArthameva samudaye caturAkArapratiSedhamukhena nirdizannAha-ArambaNAnantatayA ityAdi | etadgrahaNakavAkyaM vivRNvannAha-kathaM puna: ityAdi | anta: pUrvAnto hetu: | sattAkAlo madhyam | paryavasAnam aparAnto vinAza: | tata: iti pUrvAntAdyabhAvAt | upasaMharannAha-anena kauzika ityAdi | paryAyo nirdeza: | evaM prathamArambaNAnantatayA hetvAkAraM pratiSidhya samudayAkArapratiSedhArthaM dvitIyArambaNAnantatAM kathayannAha-punaraparam ityAdi | pUrvAntAparAntarahitatvenAnantA: | sattAkAla: pari samantAt antadvayabhAvena kSiptatvAt paryanta:, tadabhAvAdaparyantA: | tadevAha- na teSAm ityAdinA | nanu yadanvayavyatirekAnuvidhAyi yatkArya tattasya heturiti pUrvAnto dRzyate | antakSaNadarzinAM nizcayAdaparAnto'pi | pratIyamAnasattAkaM tu madhyaM nitarAmeveti | tatkathamAdimadhyaparyavasAnAni nopalabhyante iti tatkasya heto: ityAzaGkyAha-nopalabhyate | rUpasya hi ityAdi | sAkAranirAkArajJAnAbhyAm | nyAyata iti zeSa: | anenApi iti na kevalaM pUrvoktaparyAyeNetyartha: | ArambaNAnantatAmevaM dvidhA nirdizya sattvAnantatAM vaktumAha- sattvo'nanto'paryanta: iti | tathaiva tatkasya heto: ityAzaGkyAha-na hi ityAdi | pUrvava- datrApyadhyAhAra: | prathamasattvAnantatayA prabhavAkArapratiSedha: kRta: | anAdikAlAbhisaMvardhita- bhAvAbhinivezena yathoktasattvAnantatAmanavagacchan dvitIyasattvAnantatAM pratipAdayitumAha-katham @350 ityAdi | kathamiti kSepe | naiva pUrvAntAdyabhAvena sattvAnantatayA anantapAramitA | kiM tarhi saMkhyAdisaMbandhAditi mati: | viditAbhiprAyatvenAha-na hi kauzika ityAdi | gaNanAyogena vA iti | ekatvAdisaMkhyA gaNanA, tayA saha ayogo'saMbandha ityakAraprazleSo draSTavya: | saMkhyAtItatvenetyartha: | gaNanAbahutvena vA iti | yathA SaSTisthAnagatA saMkhyA asaMkhyocyate, tadvadanantasaMkhyAyogena gaNanAprAcuryeNeti yAvat | yadyucitarUpeNApi prakAra- dvayena sattvAnantatA na bhavati, kena punastarhi prakAreNetyAha-kathaM tarhi ityAdi | tadvacanena pratipAdayitumAha-tat kiM manyase ityAdi | tathAgatAnubhAvena viditadharmatattvasvarUpatvAdAha- naitat ityAdi | svarUpadhAraNAddharmasya na sattva ityadhivacanam | tattvato hetumaddharmasyAsattvAt | nirviSayasya pratiSedhAsaMbhavAnnAdharmasyApi | kathaM tarhi sattva iti vyavahAro'tipratIta ityAha- Agantukametat ityAdi | hetusamudayaprabhavapratyayAkAraniSedhAdAgantukamityAdi padacatuSTayam | prakSiptam adhyAropitam | saMvRtimAtramiti yAvat | evaM hetvAdiniSedhe ahetukasattvAstitvaM kadAcit pratipadyate iti pRcchannAha-tat kiM manyase ityAdi | nityaM sattvamasattvaM vA hetoranyAnapekSaNAt | apekSAto hi bhAvAnAM kAdAcitkatvasaMbhava: || iti nyAyena anityavastupratibhAsAdAha-no hIdamAryasubhUte iti | tadvacanamidAnI- manantatArthe yojayannAha-yatra ityAdi | yatra saMvRtimAtre na kAcittAttikI sattvaparidIpanA kRtA, tatra kA sattvAnantatA ? gaNanAdisaMbandhAt | naiva kAcit, gaNyamAnasyaivAsattvAditi mati: | tadeva kathayannAha-sacet kauzika ityAdi | anantavijJaptighoSeNa iti ananta- sattvadhAtuvijJApanazabdena | gambhIranirghoSeNa-iti dIrghakAlAnubandhinA | etacca padadvayaM svareNetyasya vizeSaNam | svarazca tAlvAdivyApAro grAhya: | kalpAnapi iti | apizabdAnna kevalaM svalpakAlam | tatreti saMvRtimAtre | athavA vAci satyAmiti bhAva: | vivakSAparatantratvAnna zabdA: santi kutra vA | tadbhAvAdarthasiddhau tu sarvaM sarvasya sidhyati || ityabhiprAyavAnAha-no hIdamAryasubhUte iti | nanu yathAvastuzabdaprayogAdvivakSA- paratantratvAsiddhe: kathaM naivedamiti tatkasya heto: ityAzaGkyAha-AdizuddhatvAt ityAdi | prathamata eva kAraNAnuvidhAnAdidoSairaduSTatvAdAdizuddhatvam | nirhetukasvarUpadhAraNadoSavaikalyA- dAdiparizuddhatvam | etaduktam-sahetukanirhetukasattvasyAsattve kathaM yathAvastuzabda prayogo yena vivakSAparatantratvAsiddhi: iti | anye tvanyathA vyAcakSate-vyavahArArtha samaya: kriyate na vyasani- tayA | vyavahArazca sAmAnyalakSaNasyAvastutvAt svalakSaNenAdhyavasAyAdbhavati | ato yatra svalakSaNe saMketa: kRta:, na tena vyavahAra:, tasya tatkAlAnanupAyitvAt, iti zabdavAcyakalpanAkalaGkA- naGkitarUpatvAdAdivizuddhatvam | yena ca vyavahAra:, na tatra saMketa: kRta:, tasya prAgdRSTatvAditi @351 tathaiva doSAnanuliptatvAdAdiparizuddhatvam | tasmAdvyavahArArthaM yathAvastuzabdaprayogAsaMbhavAnna viva- kSAparatantratvAsiddhiriti | evaM hi tattvato vAcyatvaM nirAkRtaM na tu vasturUpam | tatazcodbhAvanA- saMvRtyA gaNanAyogAdinA sattvAnantatA paridIpiteti zakrAbhiprAya evaM vyAkhyAta ityapareNAnu- manyate | anenApi iti | na kevalaM pUrvoktasattvAnantatAprakAreNetyartha: | prakArAntarAsaMbhave- nAvadhArayannupasaMhArArthamAha-evaM ca puna: ityAdi | cazabdo'vadhAraNe | dvitIyasattvAnantatayA pratyayAkAraniSedha: kRta: | na bhagavatAM dharmadezanA vikaletyAha-atha khalu sendrakA ityAdi | brahmA sahAlokadhAtunAyaka: | prajApatayo lokapAlA: | RSayo vizvAmitraprabhRtaya: | kiyanmAtreNa yathoktadezanayA grAhyagrAhakanairAtmyaM pratividhya upetya dAnamudAnam adhigamaharSa- vacanam, udAnayanti sma udIritavanta:, tadevAha-aho dharma: ityAdinA | kalyANamitratayA AryasubhUtiM zakrAdaya: stutavanta ityAha-yastathAgatasya ityAdi | prAdurbhavatyanena asmAditi vA prAdurbhAvo darzanamArga: | subhASiteneheti nirdoSakathanapareNa saMbandhata: sUcyate | svalakSaNato dezyate | sAmAnyalakSaNata: prakAzyate | tadubhayata: prabhAvyate | tathAgatAnubhAvAdeva samudaye dvitIyakSaNAkAraM ca bhAvitavanta ityAha-tathAgataM tam ityAdi | niyamena tathAgatapadaprApteriti mati: | adyAgreNa iti adyArabhyetyartha: | anayA iti darzanamArgAtmikayA | avirahita: prAptApari- hANita: | vihariSyati anadhigatArthAdhigamayogata: | etaduktam-prajJApAramitAyAM sthitasya vastuno dharmadhAtusvabhAvatayA rUpAdInAM tathAgatatvAvadhAraNamityevaM sarvadharmAlambane samudaye dharmajJAnamutpadyate iti | bodhisattvAvasthAyAmasyArthasyAnubhUtapUrvatvena svahastayannAha-evametat ityAdi | tadevAnubhUtapUrvatvamAha-yadA ityAdinA | rAjJo nagarI rAjadhAnI | antarApaNa- mApaNakavIthI | `mANava' iti kulaputravatsAmAnyAmantraNAbhidhAnam | tadAnImevaM vA bhagavata: saMjJA | anAgata: kAla: anAgato'dhvA | asaMkhyeyai: kalpairiti SaSTisthAnagatA saMkhyA asaMkhyocyate | tatsaMkhyAvacchinnai: kalpairityartha: | zAstRtvasaMpadA vizeSayannAha-zAkyamuni: ityAdi | zAkyakule janmagrahaNAt | sarvAkArakuzalebhya: saMyamitAtmabhAvatvena kAyavAGmano- mauneyayogAcca zAkyamuni: | mauneyayogena zAstRtvasaMpado vibandhakadevaputramArabhaGgaM darzayati | tadbhaGgena prathamata: zAstRtvasaMpado lAbhAt | tathAgato'rhan samyaksaMbuddha: ityebhistribhi: padai: zAstRtvasaMpadaM darzayati | sA ca zAstRtvasaMpat dvidhA-vaktRtvalakSaNA pratipattRtvalakSaNA ca | tatra yathaiva te dharmA vyavasthitAstathaiva gadanAttathA gata ityanena aviparItadharmadaizika- tvAt vaktRtvasaMpaduktA | pratipattRtvalakSaNA ca jJAnaprahANasaMpadbhedena dvividhA | tatra arIt hatavAnarhan ityanena prahANasaMpaduktA | arayazca rAgAdaya: klezA: sarvakuzaladharmopaghAtArthena | iyaM ca prahANasaMpatpUrvamuktA, tatpUrvakatvAjjJAnasaMpada: | samyak aviparItaM samantAddharmAvabodhAt samyaksaMbuddha: ityanena jJAnasaMpaduktA aviparItasarvajJajJAnAdhigamayogAt | tadevamaviparItadharma- daizikatvena sarvaklezaprahANena sarvAkAradharmAvabodhena ca zAstRtvasaMpadasAdhAraNA paripUrNA ca bhagavata: kathitA | tathA hi-na bAhyAnAmaviparItadharmadaizika{1. ##W## ^katvamasti.}tvaprApti:, sarvaklezAprahANAt | @352 tasmAdete na bhUtazAstAra: | zrAvakapratyekabuddhAstu yadyapi bhUtazAstAra: sarvaklezaprahANAt, na tu sarvAkAra{1. ##B om.## sarvadharma^.}sarvadharmazAstAra: sarvAkArasarvadharmAnavabodhAt | bhagavAn punaryathoktanyAyena bhUtazAstA sarvAkArazAstA ceti pratipAditam | yena sA zAstRtvasaMpallabhyate taddarzayati- vidyAcaraNasaMpanna: iti | anena zAstRtvasaMpada: prAptihetuM darzayati | tatra vidyA samyagdRSTi: | samyaksaMkalpAdIni zeSANyaGgAni caraNam | yata: samyagdRSTyA tattvaM dRSTvA samyaksaMkalpAdi- bhizcaraNabhUtairgacchati | anyathA apazyannacaraNo gantumasamartha iti bhAva: | tAbhyAM saMpanno yukta: | adhiprajJaM vA zikSA vidyA | adhicittamadhizIlaM ca zikSA caraNam | prajJAyA: pUrvaparikarmabhUtatvena purazcaraNaM caraNamiti kRtvA | vidyAyAstu pUrvagrahaNaM tatparizuddhyA zIlasamAdhyo: parizuddhita: | tayA hi prajJayA cakSuSeva pazyaMstAbhyAM ca zIlasamAdhibhyAM caraNAbhyAmiva gacchan gantavyamanuprApnotIti vidyAcaraNazabdena tisra: zikSA nirdizyante | sA ca tAdRzI dvividhApi zAstRtvasaMpat | tAM sugata: ityanena AcaSTe | tathA hi-lokottareNa mArgeNa zobhanaM jJAnaprahANasaMpadaM gata: sugata: surUpavat | apunarAvRttyA vA suSThu gata: sugata: sunaSTajvaravat | ni:zeSaM vA gata: sugata: suparipUrNaghaTavat | arthatrayaM caitadbAhyavItarAgazaikSAzaikSebhyo vizeSa- NArtham | tathA hi-AtmaviparyAsena bAhyavItarAgA na zobhanaM gatA: | zaikSAstu saMsAre punarjanmagrahaNAnna suSThu gatA: | azaikSA: puna: sarvajJeyeSu jJAnavibandhAnna ni:zeSaM gatA: | asyAzca zAstRtvasaMpado dvividhaM karmeti prathamaM bhavyAbhavyalokAvalokanaM karma darzayati- lokavid iti | bhavyAbhavyalokaparijJAnAdasau lokavidityucyate | tathA hi-bhagavAn tri:kRtvo rAtrestri:kRtvo divasasya samyag buddhacakSuSA lokaM vyalokayati-ko hIyate ko vardhate ityAdibhirAkArai: dvitIyaM karma darzayati-anuttara: puruSadamyasArathi: iti | bhavyAbhavyAMllokAn vyavalokya bhagavAn ye puruSA eva damyA damanArhA damayituM vA zakyA bhavyAstAn vinayati | teSAM sArathibhAvagamanAt | vinayanaM hi sArathibhAva:, asanmArgAdapa- nIya sanmArge pratiSThApakatvAt guNavizeSAdhAyakatvAcca, azvAdisArathivat | anuttaragrahaNaM sArathibhAvavizeSaNArtham | durdamAnAmapi keSAMcit puruSadamyAnAM tIvrarAgadveSamohamAnAnA- mAryasundarAnandAGgulImAlorubilvAkAzyapamahArAja kapphiNaprabhRtInAM vinA{2. ##W## damaka.}yaka iti pradarza- nArtham | tacca bhavyavinayanaM karma yatra sthitaM taddarzayati-zAstA devAnAM ca manuSyANAM ca iti | yadyapi bhagavAn na vizeSeNa sarvasattvAnAM svargApavagamArgopadezena zAstA, tathApi yatra tvAryasatyadarzanaM zrAmaNyaphalaprAptizca prajJAyate, tatra mukhyato yathArthAnuzAsanaM bhagavata: zAstRkarmasthiti: | tasya ca devamanuSyA bhAjanam | ata: zAstA devAnAM ca manuSyANAM cetyucyate | yatraitadguNamAhAtmyaM sa buddho bhagavAn iti svarUpakathanam | tatra sakalapadArthAva- bodhena prakRSTA buddhirasyeti buddha: | akArapratyayo'tra arzaAderAkRtigaNatvena kArya: | prakRSTA ca buddhirnavabhirAkArai:-sarvajJajJAnena, ayatnajJAnena, anupadiSTajJAnena, savAsanaklezA- @353 varaNaprahANajJAnena, nikhilajJeyAvaraNaprahANajJAnena, sarvAkArasarvasattvArthakaraNazaktyA, karuNA- saMpattyA, akSayatAsaMpattyA, atulatAsaMpattyA ca | samagraizvaryAdiyogena bhagavAn | punarapi te devaputrAstathAgatAnubhAvena samudaye tRtIyakSaNAkAraM pratipAditavanta ityAha-Azcaryam ityAdi | tattvenAnutpAdarUpApi saMvRtyA prajJApAramitA sarvajJatAyA: samutpAdiketi sarvabAlajanA- tikrAntatvAdAzcaryam | zrAvakAdibhyo vizeSata: paramAzcaryam | yAvadvacanena du:khe dharma- jJAnakSAntyAderupAdAnam | sarvajJatAyA iti samudaye'nvayajJAnakSAnte: | AhArikA iti anudgrahAnutsargayogenotpAdikA | anuparigrAhikA iti sarvAntarAyakaradharmAnavakAzayogeno- pastambhakArikA | tathA ca madhyamAyAM jinajananyAmuktam-"AzcaryaM bhagavan yAvat prajJApAramitA sarvAkArajJatAyA AhArikA anuparigrAhikA, anudgrahAnutsargayogena" ityAdi | etaduktam-dharmadhAtusvabhAvatayA prajJApAramitAyAM sthitasya bodhisattvasya sarvadharmANAM nodgraha- tyAgabhAvanAdikamiti sarvadharmAlambane samudaye'nvayajJAnakSAntirutpadyate iti || abhisamayAlaMkArAlokAyAM prajJApAramitAvyAkhyAyAM zakraparivarto nAma dvitIya: || @354 3 aprameyaguNadhAraNaparivartastRtIya: | samudaye caturthakSaNAkAraM pratipAdayituM pratyAtmavedyatvena kAMzcitkAmAvacarAdIn devaputrAn sAkSiNa: kRtvA kAMzcidAmantritavAnityAha-yo hi ityAdi | kulaputra: kuladuhiteti zabda: pUjAvacana: | strIpuruSayorupAdAnaM SaNDodbhRtamuSkAdInAmadhigamanirAsajJApanArtham | varNavizeSAnaGgIkaraNaM cAturvarNyavizuddhijJApanArtham | putra{1 ##W reads this sentence after the next.}duhitrabhidhAnaM pravrajitajanapratirUpA- lApajJApanArtham | kulagrahaNamanvayasaMpannasya saddharme'dhikArajJApanArtham | punarvAgrahaNamupapadyApara- paryAyavedanIyabhAgadheyAparAdhAdakulInasyApi bhavyasya atrAdhikArajJApanArthamityAryavimuktisena: | imAmiti samudaye'nvayajJAnAtmikAm | tatra mAro devaputramAra: kAmadeva: | tatpAkSikA devaputrA mArakAyikA devatA: | samutpannAvatAradarzanAt avatAraprekSiNya: | anAgatAvatAra- paryeSaNAt avatAragaveSiNya: | avatAro doSa:, chidramiti yAvat | nApi iti | apizabda: pUrvApekSayA samuccaye | manuSyagatisaMgRhItA: sattvA manuSyA: | yakSAdayo'manuSyA: | vidyamAne- 'pyAyuSi kathaMcitpratyayasAMnidhyAnmaraNaM viSamAparihAreNa kAlakriyA | sarvaM caitanna bhavati | maitryAdibhi: suparibhAvitacittasaMtatitvAditi mati: | tathA hi madhyamAyAM jinajananyAmuktam- "maitrIkaruNAmuditopekSANAmanupalambhayogena bhAvitvAnmanuSyAmanuSyAdyanavatAralAbhena" ityAdi | etaduktam-nityasvabhAvAdhimokSapUrvakaM caturapramANaM vibhA{2. ##W## vibhAvito'yam.}vanIyam, ityevaM sarvadharmAlambane samudaye'nvayajJAnamutpadyate iti | ata evoktamAryavimuktisenena-aSTame hi darzanamArgakSaNe prayojanaM bodhisattvasyApramANai:, itarathA hi navame kSaNe sattvadhAtunirapekSo nirodhe {3. ##B## yatet ##for## prapatet.}prapatet iti | nirodhe prathamakSaNAkArArthamAha-punaraparam ityAdi | saMprasthitA: praNidhAnAdyAzayena pravRttA: | iyamiti darzanamArgapratipAdikA | taM kulaputramiti adhigatanavamakSaNadarzanamArgam | zravaNAdyarthaM samIpIbhavanamupasaMkramitavyam | maMsyante jJAsyanti | sa eva suparibhAvitatvAt sarvazUnyatAnA- madhigatArthatvena parIttopadezena zakta iti mati: | udgRhNata: ityAdi | uttarottaravizeSAdhigama- hetubhUtaM viziSTamudgrahaNAdi kurvata: ityartha: | zroSyantImAM prajJApAramitAm iti pUrveNa saMbandha: | zravaNaM ca nirodhasatyAbhisamayAdhipatyAtsaMvRtidezanA zravaNAkA rapratibhAsanam | tadabhisamayA- hitazaktikasya vA vyutthitasyAntikAditi veditavyam | ekAnuzaMsAkathanena nirodhAkAraM nirdizya aparAnuzaMsAkathanena tamevAkAraM draDhayannAha-na ca khalu ityAdi | cazabda: samuccaye, na kevalaM pUrvokto'nuzaMsa:, ayamapara ityartha: | grAmAddhanu:paJcazatAtikrAntaM sthAnamaraNyaM gata: saMprApta: | ekavRkSa eva yakSAdyadhiSThitvena bhayahetu: | atastanmUlaM vRkSamUlam | manuSyAdirahitaM gRhaM zUnyAgAram | acchannamabhyavakAzam | mahAjano yena gata: sa panthA: | utpatho yathokta- viparIto mArga: | araNyAdUrdhvamaTavI | tatra tatra araNyAdAvupasaMkrAmato gacchata: | tadeva caturbhirIryApathai: kathayannAha-caMkramyamANasya ityAdi | nipanna: zayita: | aniSTopani- @355 pAtAzaGkA bhayam | tatpratIkArApratipatti: stambhitatvam | abhUtvA bhAvAt bhaviSyati | prabandhapravRttyA utpatsyate | neti pUrveNa saMbandha: | sarvazUnyatAnAM suparibhAvitatvAditi mati: | anyatrApyuktam-"zUnyatAparigato bodhisattva: sarvabhayavigato bhavati" ityAdi | etaduktam-rUpAdernijarUpA prakRtyeva zUnyatetyevaM sarvadharmAlambane nirodhe dharmajJAnakSAnti- rutpadyate iti | nirodhe dvitIyakSaNArthamAha-atha khalu catvAra: ityAdi | mahArAjAno virUDhakAdyA: | tAttvikayAnatrayasattvopalambhamantareNApi saMvRtyA zrAvakAdiyAnatraye sattvAn vinayatItyAzcaryam | anena ca satyadvayasamAzrayeNa sarvAkArasattvArthapratipAdanena samarthakAraNa- nirdezena prajJApAramitodgrahaNAdInAM buddhatvameva phalamAveditamiti grAhyam | tatazcaitaduktam- dharmadhAtupariNAmitakuzalamUlAnAM phalaM tathAgatatvasya prApaNamityevaM sarvadharmAlambane nirodhe dharmajJAnamutpadyate iti | vayam ityAdi | etacca prajJApAramitAyA mAhAtmyajJApanAya, Atmana: zAsanopakArakatvajJApanAya bhagavati kRtajJatvajJApanAya coktam-dRSTadharmavedanIyamupapadyavedanIya- maparaparyAyavedanIyaM ca trividhamazubhaM karma iti tatkRtopadravapratIkAreNa rakSAvaraNaguptayo yathAkrama- muktA: | athavA daivI vipat yatrAzubhasyaiva vyApAro'vagamyate, nAparasya | yathA marakadurbhikSavajrA- zanyAdipAta: | mAnuSI vipat yatra prANinAM vyApAra: pratIyate, vidyamAno'pi daivasya nAvagamyate yato na karmaNA vinA kiMcidapyasti phalam | yathA niSpanne'pi sasyAdau paracakropadravakRto durbhikSAdi: | daivamAnuSI vipat yatrobhayasya vyApAra: pratIyate | etAvacca karma daivaM mAnuSaM ca | yathoktam-daivamAnuSaM hi karma lokaM yApayati iti | tatpratIkAreNa rakSAvaraNaguptayo yathAkramamuktA: | saMvidhAsyAma: iti kariSyAma: | nirodhe tRtIyakSaNArthaM saMbandhamAracayannAha- AzcaryaM bhagavan ityAdi | imAnanantaroktAn iyato rakSAvaraNaguptisaMkhyAvacchinnAn dRSTa- dhArmikAn pratyutpannajanmasaMgRhItAn guNAnanuzaMsAn pratilabhate prayogAvasthAyAm | parigRhNAti pRSThAvasthAyAm | evaM saMbandhamAvedya AkArArthaM praznayannAha-kiM puna: ityAdinA | kiM puna: prajJApAramitAyAmudgRhItAyAM dAnAdyA: paJca pAramitA: saMgRhItA bhavantIti vaktavye SaTpAra- mitAvacanaM mukhyayA prajJApAramitayA gauNasvabhAvAyA api prajJApAramitAyA: saMgrahAdityabhi- prAyeNoktam | sarvadharmAviparItAvabodhe hi mukhyA prajJApAramitA jAyate | atastayaiva sarva- vyavadAnadharmANAM saMgrahAdityabhiprAyavAn {1. ##W om.## bhagavAn.}bhagavAnAha-evametat ityAdi | etaduktam-prajJA- pAramitayA sarvAkArapratipakSANAM saMgraha: ityevaM sarvadharmAlambane nirodhe'nvayajJAnakSAntirutpadyate iti | nirodhe caturthakSaNAkAraM nirdizannAha-punaraparam ityAdi | zRNu ityAdi vyAkhyAtam | athavA, yasmAdAdita eva bhaktihetutayA tAvatkalyANaM tasmAt sAdhu zRNu | yatazca madhye puSTihetutvAt kalyANaM tata: suSThu zRNu | yena ca paryavasAne muktihetutayA kalyANaM tena yonizo manasikuru | athavA, mRdumadhyAdhimAtrANAM doSANAM pratipakSatvAt yathAkramaM sAdhvAdivacanam | yadi vA vyaJjanArthobhayAvadhAraNAt yathAsaMkhyaM sAdhvAdivacanam | dharmam ityAdi | sUtrAdidharmaM @356 viruddhaM grahItavyaM vigrahItavyaM manasA | tato vacasA viruddhaM vaditavyaM vivaditavyam | evaM prakAradvayena virodhayitavyaM vighaTayitavyam | yadi vA vyaJjanArthobhayavighaTaghaTanAt vigrahItavyamityAdipadatrayaM maMsyante ityasyAnantaraM jinajananIbhAvanAbhirataM bodhisattvamArabhye- tyadhyAhAryam | yatastasyaivAnuzaMsAkathanamadhikRtam | anan{1. ##W## uttaraM.}taraM ca vakSyati-"tasya tAnyutpanno- tpannAnyadhikaraNAnyantardhAsyanti" ityAdi | antardhAsyanti adRzyA bhaviSyanti | yato na sthAsyanti, yuktyA sthitiM na pratilapsyante | ata eva teSAmabhiprAyA manorathA na paripUriM niSpattiM gamiSyanti | nanu utpanno vitarka: pratisamAdhAnamantareNa kathamantardhAsyatIti tatkasya heto: ityAzaGkyAha-evaM hyetat ityAdi | anenaitaduktam-dharmataiSA yaduta prajJApAramitAbhAvaka- pudgalAdhiSThAnAt svata eva teSAM pratisamAdhAnamutpadyate iti | udgrahISyati ityAdi vyAkhyAtam | athavA saMgrahazravaNAt udgrahISyati | manasikaraNAt dhArayiSyati | pustakapaThanAt vAcayiSyati | granthArthagrahaNAt paryavApsyati | pratyakSAnumAnAgamAviruddhArthakathanAdyathAkramaM pravartayiSyati dezayiSyati upadekSyati | kalpitAditrividhapadArthAnutpAdadezakatvena vA | pAThamAtropadezAt uddekSyati | pUrvarAtrAdikaraNAt svAdhyAsyati | bodhipariNAmanAdyAzayabhedAt etAnyudgrahaNAdIni samyagvidheyAni | adhikaraNAni iti vivAdasthAnAni | upasaMharannAha- imamapi ityAdi | na kevalaM vakSyamANaM guNam ityapizabda: | evaM prajJApAramitAyA: sarvopa- dravaprazamanatejobalatvaM pratipAdya dRSTAntenApi samarthayannAha-tadyathApi nAma ityAdi | kvacitpATha: parikalpamupAdAyeti saMbhavatkAraNavizeSAt kAryavizeSamadhikRtya | anena durlabhatva- mAkhyAtam | sthAvarAdiviSApanayanAt sarvaviSaprazamanIti svarUpaM kathitam | AzIviSeNa jantunA iti daMSTrAviSeNa prANakena | bubhukSitena ityAdi | bubhukSita: kSudhAparipIDito'pi kazciddevatArAdhanapravRttavannAhAraprayojana: iti tadvyavacchedArthamAha-AhArArthI iti vacanam tathAvidho'pi dhairyamAlambya AhAraM na paryeSata iti tadvyudAsenoktam-AhAragaveSI iti || prANakajAto jantu: iti sattvasaMkhyAto maNDUkAdirityartha: | gandhena iti tadgatAmiSAdi- gandhena | anubadhnIyAt iti buddhyA bhakSyatvena svIkuryAt | anugacchet iti pazcAtpRSThato yAyAt | pratyudAvarteta iti nivRttiM kuryAt | nanu yatra prANakagandhena na nivarteta tatra kathamoSadhyA gandhena pratyudAvarteteti tatkasya heto: ityAzaGkyAha-tathA hi ityAdi | ayaM vAkyArtha:-sAMvRte'pi kAryakAraNabhAve tasyA evauSadhyA: sa tAdRzo bhaiSajyaguNo yastasyAzI- viSasya tadviSamabhibhavati nAnyasyeti | evaM balavatI hi sA oSadhI | bhede'pi niyatA: kecitsvabhAvenendriyAdivat | iti || etaduktam-prajJApAramitayaiva bAhyAbhyantaropadravaprazamanamityevaM sarvadharmAlambane nirodhe'- nvayajJAnamutpadyate iti | mArge prathamakSaNAkAraM vaktumAha-evameva ityAdi | yAni tAni iti nipAtasamudAyo yAni kAnicidityarthe vartate | tejasA ityAdi | prajJApAramitAyA: @357 sAmarthyameva tejobalasthAmabalAdhAnAni yathAkramaM prayogadarzanabhAvanAvizeSamArganirdiSTAni | tata eva iti yatraivotpatsyante tatraivetyartha: | uparaMsyanti upazamiSyanti | na vivardhiSyante iti yathAkramaM zrutacintAbhAvanAkAle veditavyam | prayogAdyavasthAsu vA grAhyam | tadeva kathayannAha- yata: ityAdi | yato yata: iti yatra yatraivAdhikaraNasthAne ityartha: | nirotsyante, antardhAsyanti, na sthAsyanti iti padatrayamuparaMsyantItyA{1. ##W## ityAdinAdvayArtham.}dipadatrayArtham | nanu utpanno vitarka: parapratisamAdhAna- mantareNa kathaM bhavatIti tatkasya heto: ityAzaGkya pUrvavatparihArArthamAha-prajJApAramitA hi ityAdi | rAgAdInAmiti AdizabdAt dveSAdInAm | yAvadityena smRtyupasthAnAbhinivezAde: parigraha: | nirvANagrAhasya iti sopadhinirupadhinirvANAbhinivezasya | samudAcarannirvANAbhini- vezAderunmUlanAt upazamayitrI | athavA rAgAdivAsanAsamuddhAtAnna vivardhikA | etaduktam- prajJApAramitAbhAvanayaiva rAgAdinirvANAbhinivezasya zAntirityevaM sarvadharmAlambane mArge dharmajJAnakSAntirutpadyate iti | mArge dvitIyakSaNArthamAha-catvArazca ityAdi | rakSAvaraNaguptayo vyAkhyAtA: | yadi vA-AdhidaivikamAdhibhautikamAdhyAtmikaM ca antarAyamadhikRtya yathA{2. ##W## yathAnyAyaM.}kramaM rakSAvaraNaguptayo jJeyA: | ApadvA tridhA-svapratyayajA aparasattvasaMkhyAtapratyayajA parasattva- saMkhyAtapratyayajA ca | tasyA: pratIkAreNa rakSAvaraNaguptayo yathAkramamavaseyA: | etaduktam- prajJApAramitodgrahaNAdipravRttasya tathAgatAdibhya: sarvathA sarvarakSAvaraNaguptayo bhavantItyevaM prajJApAramitayA sarvadharmAlambane mArge dharmajJAnamutpadyate iti | mArge tRtIyakSaNArthamAha-punaraparaM kauzika ityAdi | Adeyavacanazca iti kRpayA svayaM prANAtipAtAdiviratipUrvakaM sarvAkAra- jJatAyAM sthitvA anyeSAM tatra pratiSThApanAt | svayaMpratiSThitAnAM ca varNavAdatatsamanujJatvAt AdeyavAkya: ityayamartho'vaseya:, anyathopAdeyavacanatvAsaMbhavAt | paJcaviMzatisAhasrikAyA- mapyuktam-"AtmanA ca prANAtipAtAtprativirato bhaviSyatItyArabhya, yAvat-pareSAM varNavAdI tatsamanujJo bhaviSyati" | ityevaM sa AdeyavAkyo bhaviSyatItyAdi | zrotrasukhakAritvAt mRduvacana: | yAvataivArtho bhavati tAvanmAtrAbhidhAnAt mitavacana: | saMkSepoktikuzalatvAt aprakIrNavacana: | na ca krodhAbhibhUto na ca mAnAbhibhUta iti | pratyupasthite'pakAranimitte pratighAMzikazcetasa AghAta: krodha: | satkAyadRSTisaMnizrayeNa cittasyonnatirmAna: | nanu pratipakSaM vinA doSApagamAbhAve kathaM tasyaivaM guNodaya iti tatkasya heto: ityAzaGkyAha- tathA hi ityAdi | prajJApAramitaiva sarvadoSANAM pratipakSa: | sa ca tena bhAvita: iti mati: | prANAtipAtaviratyAdau pratiSThApanAt paridamayati | mitavacanAdinA sarvasattvaviSaye prahnIkaraNAt pariNamayati | upanAham iti vairAnuzayasyAnutsarga: pratighAMzika evopanAha: | vyApAdam iti | sattveSu du:kheSu du:khasthAnIyeSu ca dharmeSvAghAto vyApAda: | anuzayam iti dveSAMziko vairaprabandho'nuzaya: | etaduktam-prajJApAramitAparigrahabalAdeva buddhatvAbhilASiNA svayaM prANAtipAtaviratyAdipUrvakaM sarvAkArajJatAyAM sthitvA tatraiva pareSAM @358 sthApanaM kAryamityevaM sarvadharmAMlambane mArge'nvayajJAnakSAntirutpadyate iti | mArge caturthakSaNAkAraM vaktumAha-evaM carata: ityAdi | evaM carato mArge'nvayajJAnakSAntyA viharata: | saMstute vastuni cetaso'saMpramoSa: smRti: | adveSa: sarvasattveSvekaputrapremAkAratA maitrI | AbhyAM dAnAdisarvakuzalamUlasyAnupalambhayogena sarvasattvasAdhAraNatayA anuttarAyAM samyaksaMbodhau pariNAmanAt dvayamuktam | maitryA vyApAramevAha-tasyaivaM bhavati ityAdinA | paribhetsyante iti vyApAdasamudAcAreNa cakSurAdInAM vikriyApAdanAt | dhakSyate svarUpapracyutyA dagdho bhaviSyati | vazam iti tadAyattatAm | etaduktam-dAnAdInAmakSayaM kartumicchatA samyaksaMbodhau pariNAmanaM smRtyAdibalena kAryamityevaM sarvadharmAlambane mArge'nvayajJAnamutpadyate iti | yathoktairevAkArairanyApadezanirdiSTai: SoDaza kSaNA: samutpadyante iti nAtra vipratipatti: | tathA coktam- AdhArAdheyatAbhAvAttathatAbuddhayormitha: | paryAyeNAnanujJAnaM mahattA sApramANatA ||12|| parimANAntatAbhAvo rUpAderavadhAraNam | tasyAM sthitasya buddhatve'nugrahAtyAgatAdaya: ||13|| maitryAdi zUnyatA prAptirbuddhatvasya parigraha: | sarvasya vyavadAnasya sarvAdhivyAdhizAtanam ||14|| nirvANagrAhazAntatvaM buddhebhyo rakSaNAdikam | aprANivadhamArabhya sarvAkArajJatAnaye ||15|| svayaM sthitasya sattvAnAM sthApanaM pariNAmanam | dAnAdInAM ca saMbodhAviti mArgajJatAkSaNA: ||16|| iti || asyApi darzanamArgasya sarvAkArajJatAyAmuktaM nirvedhabhAgIyaM grAhyam | yadyevaM tatrApi pramuditAdibhUmyabhidhAnena bodhisattvAnAM darzanAdimArgasya pratipAditatvAt kimarthaM punarupA- dAnamiti cet, ucyate | ni:zeSahetuphalAdhigamApekSayA tathAgatAnAM sarvAkArajJatetyabhi- dhAnAt jinaputrANAM tadukto mArgo na bhavatItyAzaGkAvAraNArtham | tata eva hetumAtramapakRSya pRthagjinAtmajAnAM darzanAdimArgAtmikA mArgajJatA vyavasthApyate | evaM tu vidvadbhirnirUpayi- tavyam-kiM kArikAnusAreNa AkArA granthArthAnugamena yojitA na veti | tatrAryavimuktisenA- divyAkhyAmAlokya svazaktyA pratipAditA eva | kecidarthAntarAbhisaMdhinA yathoktena grantha- prabandhena AkArArthamanuktvA darzanamArgaSoDazakSaNopalakSaNameva kevalamatra kRtamiti varNayanti | evamuktAnuktanirvedhabhAgIyAdyarthapratipAdanapareSu grantheSu draSTavyamiti | tairbhAvanAnukramAdyanirdezA- tkAcidabhisamayAnupUrvI na pratipAditA | abhisamayAlaMkArakArikArthazca kathaM vyAkhyeya: ityapare | bhAvAbhinivezamUlo hi rAgAdiklezagaNa:, tadviruddhazca nairAtmyAbhyAsa:, ityata: taM @359 vinA kathaM du:khadharmajJAnakSAntyAdiriti cet, naivam | yasmAdyathoditavidhinA nairAtmyasaMsUcana- parA: sarva evAmI SoDazAkArA: saMnihitavineyajanahitAdhAnacikIrSayA evaM yathAbhihitanAnA- prakArarUpeNa nirdiSTA: santo'pi samabhyasyamAnA: pratItyasamutpAdadharmatayA darzanamArgotpAdakA bhavantItyavaseyam | evamanyatrApIti || darzanamArgAnantaraM bhAvanAmArgAbhidhAne sati svalpavaktavyatvena phalanimnatvena ca vineyapravRtte:, bhAvanAmArgasya kAritraM tAvatkathayannAha-AzcaryaM bhagavan ityAdi | prajJApAra- miteti vakSyamANo bhAvanAmArga: | paridamanAya pratyupasthitA iti sarvaprakAraklezasvavidheyI- karaNAtsarvato damanArthena paridamananimittamabhimukhIbhUteti prathamaM damanakAritram | ananumAya iti | damanAnantaraM viziSTe kiyanmAtreNAdhigame'haMmAnapratiSedhena AtmotkarSaniSedhAtsarvato namanArthena pariNamanAyeti dvitIyaM namanakAritram | tato'nantaraM sarvaprakAraklezAbhibhava iti tRtIyaklezanirjayakAritrArthamAha-punaraparaM kauzika ityAdi | evamudgRhNan iti vakSyamANa- bhAvanAmArgakrameNa | saMgrAme ityAdi | bhAvanAprahAtavyai: klezai: saha vigrahe vartamAne sati | adhi- mAtrAdhimAtrAdiprathamatrikavipakSasya mRdumRdvAdiprathamaprakArapratipakSAdhigamena saMgrAmazirasyutka- lita: samArUDho bhavati | avatarata: ityAdi padatrayaM yathAsaMkhyaM madhyAdhimAtrAdidvitIyatrika- vipakSasya madhyamRdvAdidvitIyaprakArapratipakSAdhigamayogato vAcyam | saMgrAmamadhyagatasya iti mRdvadhimAtravipakSasya adhimAtramRdupratipakSalAbhena | tiSThata: iti mRdumadhyavipakSasya adhimAtramadhya- pratipakSAbhisamayAt saMgrAme sthitasya | niSaNNasya iti mRdumRduvipakSasya adhimAtrAdhimAtra- pratipakSasaMbandhAgamAt saMgrAme samupaviSTasya | sarveNa caitena navaprakAravipakSapratipakSahAnopA- dAnena bhAvanAmArgasyApuna:kartavyatAmAha | asthAnam ityasaMbhava: | tadeva kathayati-anavakAza: iti | paryAyavacanaM kimarthamiti cet, ucyate | tadA ca AyatyAM ca kasyacitkathaMcidarthAvabodhA- rtham | tenaiva cArthAbhidhAne pUrvazrutAnAmevAvagItatA syAditi taddopaparihAreNa pUrvakAlavikSiptAnAM pazcAdAgatAnAM ca tadarthazravaNArtham | durmedhasAM puna: punastadarthalakSaNArtham | ekazabdAnekArthatayA arthAntarakalpanAvyudAsArtham | anyatra nirghaNTavat tAbhi: saMjJAbhistadarthasaMpratipattyartham | dhArmakathikAnAmarthopanibandhanaprApaNayo: kauzalopasaMhArArtham | Atmano dharmapratisaMvidudbhAvanA- rtham | pareSAM ca tadbIjAdhAnArtham, iti paryAyadezanAnAmaSTau prayojanAni | evaM sarvatra vAcyam | yattasya iti | yaditi nipAto ya ityarthe vartate | yo jIvitAntarAya: so'navakAza iti vAkyArtha: | jIvitAntarAya: iti vijJAnaprabandhocchitti: | AdhyAtmikopadravavigamAnantaraM bAhyopadravopazama iti paropakramAviSahyatvaM caturthaM kAritramAha-paropakrameNa ityAdinA | paro manuSyAdi:, tasyopakrama: khaDgAdiprahAradAnam | etaduddezapadaM nirdezena vibhajannAha-sacet puna: ityAdi | uddezavacanAnAM nirdezAt pRthagabhidheyArtho nAstIti kimarthamuddezavacanamiti cet, ucyate | samAsena vistarArthAvadhAraNArthaM sUtreNa vRttyarthAvadhAraNavat | udghaTitajJAnAM vineyAnAmanuprahArtham | anyeSAmAyatyAmudghaTitajJatAhetUpacayArtham | Atmana: samAsavyAsa- @360 nirdezavazitAsaMdarzanArtham | anyeSAM tathAbhyAsena tadvIjAvaropaNArthaM cetyAcAryavasubandhu: | saMkSiptamAtre samAhitaM cittaM yoginAm | tadvistarArthe sarvatra kathaM samAhitaM syAdityetadarthaM nirdezadezanA | tathA vistaramAtre samAhitaM cittaM yoginAm, tatsaMkSiptArthe sarvatra kathaM samAhitaM syAdityetadarthamuddezadezanetyAgama: | evaM sarvatra pratipattavyam | zastraM cakrAdikam | pASANAdika- manyat | nanu taddezakSepaNasAmarthyavatA puruSeNa kSiptaM zastrAdikamantarA virodhopanipAtAbhAve kathaM na zarIre nipatediti tatkasya heto: ityAzaGkyAha-mahAvidyeyam ityAdi | ayamabhi- prAya:-mAturabhyasyamAnAyA: evaM mahAvidyAdisvabhAvAyA: sAmarthyena antarA gurutvadharmavirodho- panipAtAnna taddehamanuprApnoti zarAdikamiti | mahattvAdiguNayogAnmahAvidyetyAdipadatrayaM prayogAdyavasthAsu | adhimuktyAdimanaskArairadhikAbhAvAt anuttarA nirhAratayA samAbhAvAt asamA | atyantavizuddhyA saMtAnAntareNAsamena samatvAt asamasamA | mahAvidyAditvamevAsyA: kathamiti tatkasya heto: ityAzaGkyAha-atra hi kauzika ityAdi | etaduktam-yasmAtprajJApAra- mitAyAM maitryAdipUrvakaM zikSamANo na kasyacidvyApAdAdyarthaM zikSate, ato hiMsAdikasyAlpA- yuSkatvAdihetorapanayanAnmahAvidyAdisvabhAvA iti | nAtmavyAbAdhAya cetayate iti mAraNAdi- nimittamAtmano na yatate || sarvopadravavigamAnantaraM samyaksaMbodhikAritraM paJcamamAha-atra hi ityAdinA | samyaksaMbodhimabhisaMbhotsyate iti tattvAdhigamaM sAkSAtkariSyati | sarvajJajJAnaM ca prati- lapsyate iti tattvAdhigamAduttarakAlaM sarvadharmaviSayajJAnamadhigamiSyati | tadeva kathayannAha-tena so'nuttarAm ityAdi | cittAnItyupalakSaNAtsarvadharmaparigraha: | vyavalokayiSyati iti jJAsyati | nanu sarvameva yogijJAnamanAlambanamiSyate | tatkathaM sarvadharmAn vijJAsyatIti tatkasya heto: ityAzaGkyAha-atra hi kauzika ityAdi | prAptamAnantaryamArgeNa savAsanAvaraNa- dvayaprahANAt | jJAtaM vimuktimArgeNa sarvAkArajJatAdhigamayogAt | sAkSAtkRtaM zuddhalaukika- jJAnena nizcayAt | etaduktam-yathA hi satyasvapnadarzino jJAnaM paramArthato'viSayamapi prati- niyataviSayAkAraM liGgAgamAnapekSaM ca AzrayavizeSavazAdutpadyamAnamupadarzitArthaprApa- katvena avisaMvAdi bhavati, tathA yogijJAnaM prajJApAramitAyogAbhyAsabalena | yathaiva tadabhUt bhavati bhaviSyati vA atItaM vartamAnamanAgataM vastu pareNa parikalpitam, tathaivopadarzitavividhAkAra- prakAraprabhedaprapaJcaM bahiriva parisphuradrUpaM sphuTapratibhAsaM liGgAgamAnapekSamavisaMvAditayotpannaM pratyakSaM pramANamiSyate | atazcaivaM bhagavata: sarvatra sAkSAddarzitvAbhyupagamAt "yanna prAptaM na vijJAtaM sAkSAtkRtam, tat" abhAvena sarvajJajJAnamucyate | yato bhrAntinivRttAvapyAkAranivRtte: pratibandhAbhAvenAsaMbhava: iti madhyamakanayAnusAreNa AryanAgArjunapAdaprabhRtaya: || zraddhAtizayayogena puNyamahattvAt yatra sthAne tathAgatAdInAmadhigamo jAta: tatpUjya- miti bodhikAritrAnataraM prajJApAramitAdhAradezapUjyatAkAritraM SaSThaM vaktumAha-punaraparaM kauzika yatreyam ityAdi | antaza iti agatyA | pUrvakarmavipAkamiti pratipakSAbhyAsaM vinA niyata- vedanIyaM karmavipA{1. ##W om.## ^vipAkam.}pAkam | idamevArthatattvaM dRSTAntena draDhayannAha-tadyathApi nAma ityAdi | bodhermaNDa: @361 sAro'treti bhUpradeza: | paryaGkAkrAnto bodhimaNDa: taM gatA: tatparyantamAzritA: | bodhimaNDa- parisAmanto vidiksthitavajrakIlacatuSTayAntargato bhUmibhAga: | bodhimaNDo vyAkhyAta: | tadabhya- ntaraM tanmadhyasthAnam | bhUmipraviSTasya mUlasya parisAmantagrahaNenopAdAnAttadvinirgato vRkSabhAgo vRkSamUlam | na te zakyA: iti | na te yogyA viSayA ityartha: | viheThayituM vibhettum | vyApAdayituM vidveSayitum | AvezayituM bhUtagrahAdi pravezayitum | na nu viheThA- dyutpattipratighAte sthAnasya vyApArAbhAvAt kathaM tatra viheThAdi kartuM na zakyate iti tatkasya heto: ityAzaGkyAha-tatra hi tyAdi | ayaM vAkyArtha:-ye sarvasattvAnAmarthAya mRdumadhyAdhi- mAtravyApAdapratipakSeNa maitrIprabhedamabhayamavairamanuttrAsaM svayaM satkRtya nirantaraM dIrghakAlaM bhAvayanti, parAMzcAdhikRtya prakAzayanti, teSAM traikAlikabuddhAnAM tatrotpAdena tatsthAnaM viziSTameva jAtam | ato'cintyatvAt hetupratyayasAmagryA bhUbhAgamAhAtmyAtkAraNaviguNo- tpatyA viheThAdikAryaM na zakyate tatra kartuM pratItyasamutpAdadharmatAbalAditi | evaM dRSTAnta- mAvedya dArSTAntikamarthamAvedayannAha-evameva ityAdi | pUrvavadabhiprAyeNa tatkasya heto: ityAzaGkya tathaiva sthAnamAhAtmyapratipAdanadvAreNa pariharannAha-anayaiva hi ityAdi | caityabhUto vandanAdinA puNyopacayahetutvAt | piteva pitRbhUta ityupamAvAcakabhUtazabdasyopAdAnAdanya- caityasamAnatvena caityabhUta: sa pRthivIpradeza ityeke | yatra hi nAma pudgalanairAtmyadyotikayA "ye dharmA hetuprabhavA" ityAdigAthayA adhiSThito bhUbhAga: stUpo mata:, tatra samastavastunai:svA- bhAvyaprakAzikAyA mAturudgrahaNAdinopeta: stUpo nitarAmeva, ityata: sAkSyeva sAkSibhUta iti tatsvabhAvatve caityameva caityabhUta iti candragomI | vandanIyo namaskaraNAt | mAnanIyo guNAnusmaraNena bahumAnAt | mRdumadhyAdhimAtrapUjAbhiryathAkramaM pUjanIyo'rcanIyo'pacAya- nIya: | zrIpaTTabandhAdinA vizeSapadasthApanAt satkaraNIya: | sarvathA anullaGghanIyatvena gurukaraNIya: | trANaM sarvopadravanivAraNatayA | zaraNaM tadAzrayaprayogAvandhyadurdharSapadasthAna- tayA | layanam anavadyarativastutayA | parAyaNaM paramAryatvagamanapadasthAnatayA | yathoktanItyA SaDvidhameva kAritramavagantavyam | tathA coktam- sarvato damanaM nAma sarvata: klezanirjaya: | upamakrAvipahyatvaM bodhirAdhArapUjyatA ||17|| iti || kAritrAnantaraM bhAvanAmArgo vaktavya: | sa ca sAsravAnAsravabhedena dvividha: | tatra sAsravo'dhimuktipariNAmanAnumodanAmanaskAralakSaNa- strividha: | anAsrava: punarabhinirhAra: atyanta- vizuddhisvabhAvo dvividha: | ato yathAvimokSaM dRSTakuzaladharmAdhiSThAnA bhAvanAmArgAdhikArA- dAdau asAkSAtkriyArUpA adhimuktirvaktavyA | sApi svArthA svaparArthA parArthA ceti mUlabhedena trividhA satI mRdumadhyAdhimAtrabhedena pratyekaM bhedAt trikAtrabhirnavadhA bhavati | tadyathA-mRdvI madhyAdhimAtrA ca svArthAdhimukti:, evaM svaparArthAdhimukti: parArthAdhimuktizca | parArthAdhimuktizca | evameSApi navaprakArA mRdumRdvAdiprakArabhedena pratyekaM vibhidyamAnA navabhistribhiradhimukti: saptaviMzatiprakArA @362 bhavati | tadyathA-mRdumRdu:, mRdumadhya:, mRdvadhimAtra:; madhyamRdu:, madhyamadhya:, madhyAdhimAtra:; adhimAtramRdu:, adhimAtramadhya:, adhimAtrAdhimAtra: iti svArthAdhimukternava prakArA: | tathA svaparArthAdhimukte: parArthAdhimuktezca veditavyA: | tatra svArthAdhimukte; prathamaM mRdumRduprakAramadhi- kRtyAha-evamukte zakra ityAdi | divyAbhi: iti manonukUlAbhi: | muktakusumaM puSpam | dhUpa: sahajasAMyojikAdi: | gandho malayAdija: | sarvartupuSpai racitA mAlA mAlyam | zarIrodvartanaprakAro vilepanam | suvarNAdivAlukA cUrNam | vastraM cIvaram | sitAtapatrAdi chatram | garuDAdyaGkito dhvaja: | vajrAdyaGkitA ghaNTA | cihnarahitA patAkA | bahuvidhAbhi: iti anekaprakArakhAdyabhojyAdibhi: | zarIrANi rUpakAyA ityeke | dhAtava ityapare | pratiSThApayet vinyaset | parigRhNIyAt iti mamatvena svIkuryAt | dhArayet iti cirasthitIkuryAt | tAMzca iti stUpAn | na kevalaM cazabdAccharIrANi, tadvacanenaiva mAtu: pUjAyAmadhikaM puNyamiti pratipAdayituM zakraM pratipraznayannAha-tena hi ityAdi | sarvajJatAtma- bhAvo'bhinirvartita: iti sarvajJajJAnAdhigamayogyazarIrasvabhAvo niSpAdita: | katamasyAM pratipadi iti | katamasmin mArge ityartha: | prajJApAramitAM vinA viparyAsAvinivRttyA muktyanupapattirityabhiprAyavAnAha-ihaiva bhagavan ityAdi | vajropameSu agrajaprAptyA yogyatA- svabhAvayA pratilabdhA, tato'nantaramabhisaMbuddhA | athavA anuttarA samyaksaMbodhirabhisaMbuddhA, tata: sarvajJatA pratilabdheti yojyam | tatrAnuttarA bodhi: svArthasaMpat, sarvajJatA parArthasaMpat | tadvacanenaivedAnIM pariharannAha-tasmAttarhi ityAdi | AtmabhAva eva zarIram, tasya vA zarIraM zilAputrakasyeva zarIramiti nyAyAt | tadeva pratilabhyate iti pratilambha:, tena tathAgata iti na saMkhyAM gacchati | sarveSAM tathAgatatvaprApteriti mati: | kathaM tarhi tathAgata: ityAha-sarvajJatAyAm ityAdi | aparamapi guNamAha-yeyaM kauzika ityAdi | sarvajJAnA- zrayabhUta iti anyeSAM sarvajJajJAnaniSpattiM prati hetubhUta: | tadeva kathayannAha-enam ityAdi | enam AtmabhAvazarIrapratilambham | prabhAveNa iti prakAzanA | buddho rUpakAyA- disvabhAva: | sUtrAdyAtmako dharma: | AryAvaivartikAdibodhisattvasamUha: saMgha: | parinirvRtasyA- pIti apizabdAttiSThata: | vistareNa nirdizyaivamupasaMharannAha-tasmAttarhi kauzika iti | nanu sarvaprativiziSTatve tathAgatasya kathaM kAraNatve'pi mAtu: pUjAyAmadhikaM puNyamiti tatkasya heto: ityAzaGkyAha-sarvajJajJAnasya hi ityAdi | ayaM vAkyArtha:- prajJApAramitA jJAnamadvayaM sA tathAgata: | -prajJApAramitApiNDArtha:-1 iti nyAyAt mukhyato dharmakAyastathAgata eva prajJApAramitA | atastaddyotikAyA mAtu: pUjayA sarvajJajJAnasya dharmakAyasya pUjanAdbahutaraM puNyaM prasavati | rUpakAyapratibimba- tathAgatapUjAyAM tu prativiziSTadharmakAyAsaMgrahAnnAdhikaM puNyamiti | likhitvA pUjayato bahutaraM puNyaM nirdizya likhyamAnAyAmapi tathaiva pratipAdayannAha-ya: kulaputro vA ityAdi | pUrvavat tatkasya heto: ityAzaGkya tathaiva pariharannAha-sarvajJajJAnasya hi ityAdi | dvitIyaM @363 mRdumadhyaprakAraM pratipAdayituM praznayannAha-ya ime bhagavan ityAdi | na jJAsyanti iti puNyasaMbhArAnavagamAt | mahArthikA iti mahAnartha: puNyasaMbhAra: tanniSpAdanAttadarthikA | na vetsyanti jJAnasaMbhArAnavabodhAt | jJAnasaMbhAro mahAnuzaMsastaddhetutvena mahAnuzaMsA | mahAphalA mahAvipAkA iti puNyajJAnasaMbhArayoryathAkramaM vipAkaniSyandaphale | rUpakAyadharmakAyau tanni- SpAdanAdevamuktam | na ca vedayiSyanti iti puNyajJAnaphalApratipatte: | na ca puna: zraddhAsyanti iti karmaphalAdau saMpratipattivigamAt | tadvacanenaiva praznaM parihRtya mRdumadhya- prakArapratipAdanArthaM pratipraznayannAha-tatkiM manyase kauzika kiyanta: ityAdi | avetya prasAdena iti avagamya guNasaMbhAvanApUrvaka: prasAda: avetya prasAdo vicikitsAprahANA- dityeke | dRSTatattvasya zraddhA triSu ratneSu AryakAntaM ca zIlaM caturthamavetya prasAda ityanye | uttarottarapuNyamahattvAdikAryaM viziSTavIryAtizayAdiyogAditi matvA sAdhUktatvenAnumatimAha- evametatkauzika ityAdinA | anena ayamartha: kathita:-yathA vIryAtizayAdivaikalyAdavetya- prasAdalAbhino'dhigamamahattvAvabodhe'pyalpakA:, tathA prajJApAramitApUjAdikAriNo'lpakA iti tadvacanena pratipAditamiti grAhyam, anyathA zakrapraznavacanena na kiMciduktaM bhavediti | alpataratamAdipratipAdanenAntarArthaM vistArayannAha-tebhya: kauzika alpebhya: ityAdi | cittotpAdaM bRMhayati iti- sahodayAccittavarasya dhImata: susaMvRtaM cittamanantaduSkRtAt | klezAcca du:khAcca bibheti nAsau saMpattikAle'pi vipattikAle || ityAdiguNamanusmRtya pratipattyopastambhayanti | upabRMhayitvA iti ktvAntaprayoga: | Arabdha- vIryA: iti uttaptavIryA: | yogam iti dhyAnabalAccittaikAgratAm | caranti iti tattvAva- bodhenAnutiSThanti | avinivartanIyAyAm iti acalAyAm | adhyAzayasaMpannAnAm iti | Ayato vipulo hRSTa upakAraparo mahAn | kalyANa zcaivamAdhikyAcchayo hyadhyAzaya: satAm || iti viziSTenAdhyAzayena yuktAnAm | te ca iti zrotAra: | punarapyatyantAlpatvaM pratipAda- yannAha-santi khalu puna: ityAdi | nanu samAnAbhiprAyeNa sarveSAM pravRttau kathameko dvau vA avatiSTheyAtAmiti tatkasya heto: ityAzaGkyAha-durabhisaMbhavA hi ityAdi | durabhisaMbhavA duradhigamyA | caturvidhanirvedhabhAgIyeSu darzanabhAvanAvizeSamArgeSu ca vIryAtizayavaikalyAt hInavIryairityAdipadasaptakArtho yathAkramaM vAcya: | etaduktam-vIryAtizayAsaMbhavAt prathamata- stulyAbhiprAyeNa pravRttAvapi na sarve'nuttarasamyaksaMbodhibhAjanA: iti || tRtIyaM mRdvadhimAtraprakAraM kathayannAha-tasmAttarhi ityAdi | kSipramityAzu | sukhamitya- nAyAsam | abhIkSNam iti puna: puna: | nanu tathAgatatvArthinA bodhisattvacaryAyAM zikSi- tavyam | tatkathaM prajJApAramitAyAM zikSA asyAbhidhIyate iti tatkasya heto: ityAzaGkyAha- @364 tathA hi sa evam ityAdi | ayaM hi vAkyArtha:-yasmAtpUrvaM bhagavAn bodhisattvacaryAM caran prajJApAramitAyAM zikSito'nupalambhayogena caryAniSpAdanArtham, tathA mayA sarvabuddhaguNAvApti- hetutvena prajJApAramitA pratisartavyA | anyathopalambhAdbodhisattvacaryANAmaniSpatterna bodhyadhigama iti sa bodhisattvo jJAsyatIti || caturthaM madhyamRduprakAramAvedayannAha-tasmAttarhi kauzika ityAdi | koTiza: iti | koTiM koTiM koTiza: | saptaratnamayAn iti musAragalvavaidUryarUpyasphaTikahATakam | saha lohitamuktAbhirazmagarbhaizca varNyate || ratnaM saptavidhaM sarvaM prAdhAnyAdathavApare | tadbhedA maNaya: sarve varNasaMsthAnalezata: || iti vacanAdetAni sapta ratnAni | tanmayAstatsvabhAvA: | tathAgatadhAtugarbhAn iti tathAgata- dhAtumadhyAn | tannidAnam iti taddhetukam | kvacittato nidAnamiti pATha: | tatrAyamartha:- dhAtugarbhastUpapUjAta: tasyA: sakAzAnnidAnaM buddhatvaprApte: kAraNam | bahu puNyaM prasavet iti | bahu puNyamiti yadi nAma abhidharmasamuccaye nAmabheda: kRta: "kAmapratisaMyukta: kuzalaM puNyam | rUpArUpyapratisaMyuktamAniJjayam" iti, tathApyatra sAmAnyena kuzalaM puNyaM jJeyaM rUpadhAtAvapyasyArthasya saMbhavAt | bahu bhagavan, bahu sugata iti | punarbahviti nirdiSTamativaipulyasiddhaye | sugateti tu vijJeyaM saMbhramAdivizeSata: || abhizraddhat iti abhisaMpratyayaM kurvANa: | avakalpayan iti manasyadhyAropayan | adhimucya iti adhimuktimanaskAreNAlambya | prasannacitta: iti bhadratAdarzanAdabhimukha- citta: | bodhAya cittamutpAdya iti anuttarasamyaksaMbodhinimittaM bodhisattvasaMvaragrahaNAdviziSTaM cittaM kRtvA | arthamasyA vivRNuyAt iti arthamevoddhRtya kevalaM kathayet | manasA anvavekSeta iti parasparAvyAhataM nirUpayet | yathAdhikayA ityAdi | yena madhyamRdvAdinA prakAreNa adhikayA adhimuktyA saMprayuktA yA prajJA, sApi yathAdhikatayA atra prajJApAra- mitAyAM parimImAMsAM parIkSAm Apadyeta kuryAt | saddharmacirasthitiheto: tannimittam | tadevAha-mA buddhanetrI ityAdi | buddhAnAM netrI nAyikA mAtA prajJApAramitaiva | asyA: pustakavaikalyena pAThasvAdhyAyAdyasaMbhavAt samucchedo mA bhUt | tathA mAtaraM vinA saddharmAdhi- gamasyAntardhAnaM mA bhUt | bodhisattvAnAM ca jananIpustakasadbhAvena anugrahopasaMhAra: zravaNA- dilakSaNa: kRto bhaviSyati netryavaikalyena | yata iti zeSa: | iti tasmAt | sthApayediti pUrveNa saMbandha: | na kevalaM sthApayet, api tu yathoktenaivAzayena satkArAdikaM kuryAdityAha tAM cainAm ityAdi | sarveNa caitena zravaNAdinA dazadhA dharmacaritamuktam || pUjanA lekhanA dAnaM zravaNaM vAcanodgraha: | prakAzanAtha svAdhyAyazcintanA bhAvanA ca tat || @365 ameyapuNyaskandhaM hi caritaM taddazAtmakam | vizeSAdakSayatvAcca parAnugrahato'samAt || iti veditavyam || paJcamaM madhyamadhyaprakAramadhikRtyAha-tiSThantu khalu puna: kauzika koTiza: ityAdi | jambudvIpam iti jambUdvIpo dvisAhasrastripArzva: zakaTAkRti: | sArdhaM triyojanaM tvekam || -abhidharmakoza-3.53 SaSThaM madhyamadhyAdhimAtraM vaktumAha-tiSThatu khalu puna: kauzika ayaM jambUdvIpa: ityAdi | cAturmahAdvIpake lokadhAtau ityAdi | lakSaSoDazakodvedhamasaMkhyaM vAyumaNDalam | apAmekAdazodvedhaM sahasrANi ca viMzati: | aSTalakSocchrayaM pazcAccheSaM bhavati kAJcanam || -abhidharmakoza-3.45-46 tatra meruzcatUratna: sapta haimAstu parvatA: | prathamato yugaMdhara ISAdhAra: khadiraka: | sudarzano'zvakarNazca vinatako nimiMdhara: || tato dvIpAzca catvAro dakSiNAdidigAzritA: | jambUdvIpo dvisAhasrastripArzva: zakaTAkRti: | sArdhaM triyojanaM tvekaM prAgvideho'rdhacandravat || pArzvatrayaM tathAsyaikaM sArdhatrizatayojanam | godAnIya: sahasrANi sapta sArdhAni maNDala: || yojanASTasahasrANi caturasra: kuru: sama: | dvIpAnAmantarAleSu yathAsaMkhyaM matA ime || dehA videhA: kurava: kauravAzcAmarAvarA: | aSTau tadantaradvIpA: zAThA uttaramantriNa: || caturdvIpakarandhrA{1. ##W## caturdvIpakacakrArthaM.}rthazcakravAlastata: puna: | sImAbandhavadAyaso jAta: sa kRSNaparvata: || sarve caite saha dvIpA jale'zItisahasrake | magnA UrdhvaM jalAnmerurbhUyo'zItisahasraka: || ardhArdhahAnisaMyuktA: samocchrAyaghanAzca te | sItA: saptAntarA teSAmAdyAzItisahasrikA || @366 abhyantara: samudro'sau triguNa: sa tu pArzvata: | ardhArdhenAparA: sItA: zeSaM bAhyo mahodadhi: | merorUrdhvaM vimAnAnIti caturdvIpaka: smRta: || caturdvIpaka eva lokadhAtuzcAturdvIpaka: || saptamamadhimAtramRdumAha-tiSThantu khalu puna: kauzika cAturmahAdvIpaka ityAdinA | sAhasre cUlike lokadhAtau iti- cAturdvIpakacandrArkamerukAmadivaukasAm | brahmalokasahasraM ca sAhasrazcUliko mata: || -abhidharmakoza-3.73-74 aSTamamadhimAtramadhyaM vaktumAha-tiSThantu khalu puna: kauzika sAhasre cUlike ityAdi | dvisAhasre madhyame lokadhAtau iti- tatsahasraM dvisAhasro lokadhAtustu madhyama: | -abhidharmakoza-3.74 navamamadhimAtrAdhimAtraM nirdizannAha-tiSThantu khalu puna: kauzika dvisAhasra ityAdi | trisAhasramahAsAhasre iti- tatsahasraM trisAhasro lokadhAturanuttara: | mahAcakraparikSipta: samasaMvartasaMbhava: || -abhidharmakoza-3.74 {1. ##B## akSiptatAhaM^.}akSapitAhaMmAnavAsanatvena prathamata: svArthAdhimukternava prakArAn nirdizya, idAnIM svaparArthAdhimukte: prathamaM mRdumRduprakArArthamAha-tiSThantu khalu puna: kauzika trisAhasra ityAdi | apUrvAcaramam iti na pUrvaM na pazcAt | yugapadityartha: | etayaivaMrUpayA puNyakriyayA iti anantaroktayA saptaratnamayatathAgatadhA- tugarbhastUpasatkArAdisvabhAvayA puNyacetanayA | dharmato buddhA draSTavyA dharmakAyA hi nAyakA: | iti vacanAddharmatAsvabhAvaprajJApAramitApUjAyAM sarvabuddhapUjanAdbahutaraM puNyamiti matvA keSAM cidarthakaraNAya svAvabodhamAha-evametadbhagavan, evametatsugata iti | etadeva kathayannAha- prajJApAramitAM hi ityAdi | prakArAntareNa yathoktameva mRdumRdubhedamudIrayannAha-tiSThantu khalu punarbhagavan ityAdi | paryAyeNa iti nirdezena | sarvavAdyai: iti vINAvaMzAdidazavAdyasahasrai: | sarvagItai: iti saMskRtaprAkRtAdigItikAbhi: | sarvanRtyai: iti zRGgAravIrabIbhatsAdibhi: | sarvatUryatAlAvacarai: iti | zaGkhAdidhvanaya: sarvatUryA: | karatAlavAdyavizeSAstAlAvacarA: | sAdhUktatvenAnumatyarthamAha-evametatkauzika ityAdi | bahutaram ityAdipadatrayaM prayogAdyava- sthAsu | dharmasaMbhoganirmANakAyaniSpAdanAcca acintyamityAdipadatrayArtho yathAkramaM vAcya: | nanu tathAgatasya sarvaprativiziSTatve kathaM mAtu: pUjAyAmadhikaM puNyamiti tatkasya heto: @367 ityAzaGkyAha-prajJApAramitAnirjAtA hi ityAdi | nanvasyArthasya pUrvoktatvenApUrvamatra vAcyaM na kiMcit | tatkimarthamasyopanyAsa iti cet, ucyate | yadyapyevam, tathApi yena prakAreNa zrotRjanAntarasya cittaM sAzaGkamutpadyate, tasya pUrvoktenApi krameNa niSedhanaM kriyate eva | yato nAstyayaM niyama:-anyatroktamuttaraM codyaM caikasya, aparasya tadeva codyamuttaraM ca na bhavatIti | tasmAtpunaruktatvaM nAzaGkanIyam | evamanyatrApi vAcyam | kalAM nopaiti iti avasthAbhAgaM na pratipadyate | saMkhyAm iti yathAnirdiSTasaMkhyAvyatirekeNa nyUnasaMkhyAm | kalAmapi iti puna: kalAM sUkSmaprabhAgam | gaNanAm iti jAtiM vivakSAM vA | upamAm iti sadRzAvasthAm | aupamyam iti yasya guNasya hi bhAvAddravye zabdanivezastadabhidhAne tvatalAviti vacanAt upamAguNamaupamyam | upanisAm iti atikRzatAm | upaniSadam iti hetubhAvam | na kSamate iti na pratipadyate | etena ca kalAdirUpApratipattivacanena prajJApAra- mitAtathAgatadhAtugarbhastUpapUjApuNyayordU- rAntaratvamAveditam | avayavyaNurUpAdInAmekakalA- ditvavyavasthApanAditi grAhyam || dvitIyaM mRdumadhyaprakArArthamAha-udgRhNISva mArSa prajJApAramitAm iti | mahAnubhAvatvena kSamAdisaMpanna: zakra: iti tasyAmantraNaM mArSa iti | devaputrANAM sAdhUktatvena tadeva bhagavAnAha- udgRhANa tvam ityAdinA | nanu sAMdRSTikaprayojanamantareNa kimarthaM prajJApAramitA gRhyate iti kasyacidvitarka iti tatkasya heto: ityAzaGkyAha-yadA hi ityAdi | evaMrUpA: samudA- cArA: iti vakSyamANA vitarkA: | yodhayiSyAma: iti | etadeva kathayati-saMgrAmayiSyAma: iti | samanvAhareriti manasA | svAdhyAyeriti vacasA | sAMdRSTikAnuzaMsasaMdarzanAjjAtaprasAda- tvena stutyarthamAha-mahAvidyeyam ityAdi | sAdhUktatvenAnuvAdArthamAha-evametat ityAdi | nanu mahAvidyAditvaM bhagavatyA: kuta iti tatkasya heto: ityAzaGkyAha-imAM hi kauzika ityAdi | idamatra samAsato'rthatattvam-sarvAvaraNaviSaprazamanena atItatathAgatArthakaraNAt mahA- vidyA | anAgatApramANatathAgatAbhisaMbodhahetutvAdapramANA | aparimANakAryakaraNasamarthapratyu- tpannasarvatathAgatAbhisaMbodhanimittatvAdaparimANA | paJcakapAyocchedakAle kliSTe ca lokadhAtau zAkyAdhirAjasya tattvAdhigamahetutvAtsaMsArottAraNArthena niruttarA | dazakuzalAderacintya- jJAnaparyantasya loke prabhAvanAM prati sarvaprativiziSTahetutvenAnuttarA | mAturniSyandadezanAdharma- sAmarthyena bodhisattvAstathAgatAnutpAde'pi prajJopAyakauzalyena dazakuzalAdikaM loke prabhAva- yanti iti kRtvA samAbhAvAdasamA | tathAgatasaddharmAntardhAne jinajananIprabhAveNa loke dharmacaryAdipravartanAdasamaistathAgatai: saha samatvAdasamasameti | yathoktameva vyAkhyAnaM yuktarUpam | anyathA mahAvidyAditvaM yadbhagavatyA: tatkasya heto: ityAzaGkya imAM hi ityAdigranthena parihArapratipAdanAnna kiMciduktaM syAt | tatazca yairmahAsurAdiparAjaya- mahArthasiddhiphalapradatvAt mahAvidyeyaM bhagavan yaduta prajJApAramitA ityAdigrantha: prathamato vyAkhyAta:, tai: prakaraNArtho na lakSita: iti lakSyate | mahAvidyAditvamanyatra @368 anyathA vyAkhyAtam | ato yathoktavyAkhyAnaM granthAnugatamapi na saMgatamiti na mantavyam, sAmayikatvAcchabdAnAmityalaM prasaGgena | prakRtameva padavyAkhyAnamabhidhIyate | vidyAmAgamya iti prajJApAramitAM prApya | etarhi ityAdi sAMpratam | idAnImityartha: | daza kuzalA: karmapathA: iti | prANAtipAtAdattAdAnakAmamithyAcAramRSAvAdapai- zunyapAruSya- saMbhinnapralApAbhidhyAvyApAdamithyAdRSTiviratayo daza kuzalA: karmapathA: | catvAri dhyAnAni iti samApattijAni rUpadhAtusvabhAvAni catvAri dhyAnAni | tatra prathamadhyAnaM vitarko vicAra: prIti: sukhaM cittaikAgratA ceti paJcAGgam | dvitIyamadhyAtmasaMprasAda: prIti: sukhaM cittaikAgratA ceti caturaGgam | tRtIyamupekSA smRti: saMprajanyaM sukhaM cittaikAgratA ceti paJcAGgam | caturthaM dhyAnamupekSAparizuddhi: smRtiparizuddhi: adu:khAsukhA vedanA cittakAgratA ceti caturaGgam | bodhyaGgasaMprayuktAni iti anAsravANi | prAdhAnyAdityeke | prajJopAyaparigrahabalAt sAsravANyeva bodheraGgAni kAraNAni saMprayuktAni tulyaM pravRttAnItyapare varNayanti | prabhAvyante iti prajJAyante | catvAryapramANAni iti | maitrIkaruNe sarvathA adveSasvabhAve sattveSu yathAkramaM sukhadu:khasaMyogaviyogecche | muditA samyaksaMpratipattiSu sattveSu saumanasyalakSaNaM prAmodyam | upekSA tu mitrAmitreSvanunayapratighaviraha: ityetAnyapramANasattvAla- mbanatvAdapramANAni | catasra ArUpyasamApattaya: iti | anantamAkAzamiti, anantaM vijJAnamiti, nAsti kiMcaneti, saMjJA gaNDa:, zalyam | AsaMjJikaM moha: | etacchAnta- metatpraNItaM yaduta naivasaMjJAnAsaMjJAyatanamityevaM manasikArairyathAkramamAkAzavijJAnAkiMcanyanaiva- saMjJAnAsaMjJAyatanAkhyAni | vibhAvitarUpasaMjJAtvena rUpAbhAvAdarUpA eva ArUpyA: kAya- cittasamatApAdanAccatasra: samApattaya: | SaDabhijJA: iti RddhirdivyacakSurdivyazrotraM paracittajJAnaM pUrvanivAsAnusmRti: AsravakSayajJAnamiti SaDabhijJA: | bodhipakSA dharmA vakSyante | saMkSepeNa ityAdi | samAsena caturazIte rAgAdicaritAnAmekaikacaritapratipakSo yAvatA granthena pari- samApyate, tAvAn grantharAzirdharmaskandha: iti caturazIti dharmaskandhasahasrANi | buddhajJAnam ityAdi | sarvajJeyAvabodhenAtizayabuddhisadbhAvAt buddhA:, paropadezamantareNa svayaMbodhAt svayaMbhuva:, teSAM jJAnamiti tathoktam | tacca sarvacintAviSayAtikrAntazaktirUpatvAdacintyajJAnam | pUrvazrutena ityAdi | sarvo'yaM dezanAdharmo dharmadhAtuniSyanda: prajJApAramitAniSyanda: prAgbuddhotpAdakAle zruta: | anukampAm iti kRpAm | imam iti sahAkhyaM lokadhAtum | abuddhakabuddhakSetropalakSaNaM cedam | bodhyaGgaviprayuktAni iti tathAgatAnutpAde tatratyAnAM bodhyadhigamAbhavyatvAdityeke | prajJopAyavikalatvenetyapara: | AsravakSayajJAnasya tadAnImasaMbhavAt paJcAbhijJAgrahaNamatra kRtam | dRSTAntenApi mAturmAhAtmyaM darzayannAha-tadyathApi ityAdi | oSadhI tArA iti | oSadhyazca vrIhyAdaya:, tArAzca zukrabRhaspatiprabhRtaya: iti tathoktA: | oSadhya eva vA kAzcit nizi tArA iva avabhAsamAnAstathocyante | tAsAM candrarazmibhirApyAyanAt kAyaparipuSTi: prabhAvAti- zayazcotpadyate iti yathAkramamAha-yathAbalaM yathAsthAmam iti | akArAnto'pyauNAdika: @369 sthAmazabdo grAhya: | avabhAsayanti iti svabhAvaM darzayanti | nakSatrANi ca iti puSyAdaya: | dArSTAntikamarthamAha-evameva ityAdinA | atyayena iti parinirvANena | dharmacaryA ityAdi | sUtrAdidharmalikhanAdyabhiyogo dharmacaryA | svaparAtmasamatAbhyAsa: samacaryA | rAgAdyupaplavahAnaye pratipakSabhAvanA asamacaryA | catu:saMgrahavastvAdisevanaM kuzalacaryA | prajJAyate iti pravartyate | prabhAvyate ityabhyasyate | prayogAdyavasthAbhedena bodhisattvanirjAtetyAdi padatrayam | upAya- kauzalyam iti vyAkhyAtam | athavA zUnyatorukaruNe tajje ca karmaNi naipuNyam | prakArAntareNApi mAturmAhAtmyamAha-punaraparam ityAdinA | manasi kurvatAm iti saMkSepeNa samudAyarUpAlambanAt | samanvAharatAm iti vistareNa pratyekAvayavAbhimukhIkaraNAt | Avartate sa evArtha: punararthAntarAzrita: | -prajJApAramitApiNDArtha:-57 iti vacanAt na te viSamAparihAreNa kAlaM kariSyanti ityAdi vacanaM na punaruktamAzaGkanIyam | tathA hi-pUrvaM darzanamArgAdhikAreNoktam, adhunA tu bhAvanAmArgAdhi- kAreNeti vizeSa: | rAjamahAmantrito vA iti | samyagnItimArgopadeSTA mahAmantrI | rAjamahAmAtra: iti hastizikSakanAyako mahAmAtra: | upasaMkrAmeyu: iti samIpIbhaveyu: | yathApi nAma iti nipAto yasmAdarthe vartate | "ko hi nAma dhAtUpasarganipAtAnAM niyatamarthaM nirdeSTuM kSama:" iti vacanAt | etaduktam-yasmAt prajJApAramitAparigRhIta:, tasmAttayA parigRhItatvAnna te'vatAraM pratilapsyante iti | AlapitukAmatA iti AyAtamAtratAvacanena AmantrayitukAmatA | abhibhASitukAmatA iti uttarottarakathAprabandhena vaktukAmatA | prati- saMmoditavyaM ca te maMsyante iti | rAjAdaya: cIvarapiNDapAtAdyupastambhena taM jinajananyabhiyuktaM muditaM kartavyaM maMsyante | nanu akSapitAhaMmAnavAsanAnAmAlapitukAmatAde: kiM nimittamiti tatkasya heto: ityAzaGkyAha-iyaM hi ityAdi | prajJApAramiteti tadbhAvako bodhisattva: prajJApAramitAzabdenokta:, tasyaivAnuzaMsAnirdezAdhikArAt | maitropasaMhAreNa iti | mitrasyedaM kAryaM maitraM tasya DhaukanamupasaMhAra: | sa ca mAyAdinApi syAdityAha-maitracittatayA iti | hitacittatayeti yAvat | karuNopasaMhAreNa iti | karuNAkAryamatropacArAtkaruNA, tatpratyarpaNaM karuNopasaMhAra: | sa ca anyathApItyAha-karuNAcittatayA iti du:khApanayanacittatayA | etaduktamAryaratnacUDe-"mahAkaruNAdiparivArA prajJApAramitA bhAvanIyA" iti vacanAt tadbhA- vako maitryAdibhAvanApara eva, ato maitryAdisAmarthyAdAlapitukAmatAdi rAjAdInAmiti | tathA coktamanyatra-"maitryAdyabhiyuktasya hi bodhisattvasya sarve devamanuSyA: suprasannA bhavanti" ityAdi | tasmAttarhi iti | tarhizabdo'vadhAraNe | yasmAdbahvanuzaMsA prajJApAramitA, tasmAdeva kAraNAdityartha: | vyAla ityAdi | vyAlA: krUragrahA yakSAdaya:, sarIsRpA: sarpA:, tatpradhAnaM kAntAraM durgasthAnam, tanmadhyaM gatA: prAptA: | sthApayitvA pUrvakarmavipAkena iti asaMbhava- tpratipakSani{1. ##B om.## ^niyata^.}yatavedanIyakarmavipAkenAvatAraM sthApayitvA tyaktvA iti pUrveNa saMbandha: | kAlA- @370 ntarAnuzaMsAdezanAyAM saMdehavatAmidAnIM saMpratyayotpAdanArthamAha-atha khalvanyatIrthyAnAm ityAdi | tIrthikapravrajyayA pravrajitA: parivrAjakA: | upArambhAbhiprAyANAm iti viheThAbhi- prAyANAm | tasyAM velAyAm iti tasmin kAle ityartha: | teSAM cittAni vyavalokya iti bhagavadanujJayaiva teSAM viheThanAcittAni jJAtvA nivartanArthaM prajJApAramitAM zakra: pravartitavAniti jJeyam | tathA cAnantarameva vakSyati-"mayA ca zakrasya devAnAmindrasyAbhyanujJAtam" iti | yAvanmAtra: iti pradeza: | udgRhIta: iti saMbandha: | tenaiva dvAreNa ityAdi | yenaiva dvAreNa kASThA- disaMskRtena mArgeNa ca viziSTabhUpradezena AgatA:, tenaiva gatA ityartha: | aviditabhagavadadhi- SThAnatvenAha-kimatra kAraNam ityAdi | nAsti buddhAnAM bhagavatAmajJAtamityAha-atha khalu bhagavAnAyuSmata: ityAdi | nivartanArtham iti pratinivRttyartham | nityasamAdhAnavaikalyAt kathamIdRzaM smaraNaM zakrasya ityAzaGkAyAmAha-mayA ca ityAdi | eSAM pratinivRttyarthaM prajJApAra- mitAM pravartaya ityabhyanujJAtamabhyanujJAnaM zakrasya kRtam | nanu mahAkaruNo'pi bhagavAn kathaM pratihatacittAn nAnugRhNAtIti tatkasya heto: ityAzaGkyAha-nAham ityAdi | zuklaM dharmam iti | teSAM madhye'nyatamasyaikasyApi saddharmazravaNasaMvartanIyaM zubhaM karma na samanupazyAmi, ato nAnugrahaM karomi | na tu pratighavazAditi mati: | pratihatacittA iti vidviSTacittA: | punarapi pratyayotpAdanArthamAha-atha khalu mArasya ityAdi | tatra mAro devaputramAra: | catasra: parSada: iti bhikSubhikSuNyupAsakopAsikA: | niyatamatra iti avazyamasyAM parSadi | vicakSu:- karaNAya iti vighnakaraNAya | caturaGgabalakAyam iti | azva: saha caturbhi: padarakSakairaya- mekAGgo balakAya: | hastI sahASTAbhirayaM pUrvakeNa saha dvyaGga: | ratha: SoDazabhi: saha pUrvakAbhyAM ca ayaM tryaGga: | SoDaza padAtaya: pUrvakai: saha ayaM caturaGgo balakAya: sarvanyUna: | tasya punarmArasya evaMkrameNa mahAn balakAyo'vasAtavya: | vyUha iti samUha: | dIrgharAtram iti dIrghakAlam | labdhasaMpratyayA: pUjAdikaM kRtavanta: ityAha-atha khalu trAyastriMza ityAdi | vihAyasA iti AkAzena | cirasya iti cireNetyartha: | upAvRttA iti upAgatA | avarakeNa iti svalpena | tAvanmAtreNetyartha: | pUrvajinakRtAdhikArA: iti pUrvabuddheSu kRto'dhikAra: pAramitAvyApAra: zravaNAdilakSaNa: yaistathoktA:, pUrvabuddhairvA kRto datto'dhikAro niyoga: zravaNAdisvabhAvo yeSAM te tathA | ka: punarvAda: iti ka: puna: saMdeha: | zrotrAvabhAsagamana- prativiziSTatvAdudgrahaNAderiti mati: | tathatvAya zikSiSyante ityAdi | tathAbhAvastathatvam, ananyathArthena | ata eva nirdezAt hrasvatvam | tannimittam zikSiSyante ityAdi padatrayaM prayogAdyavasthAsu vAcyam | tathAgataparyupAsitA: iti tathAgatA: parivArapradAnena tadukta- zravaNena ca pUjAdibhizca paryupAsitA yaiste tathoktA: | "niSThAntaM pUrvaM nipatatIti" vyabhicAra- lakSaNatvAt paryupAsitazabdasya na pUrvanipAta: | nanu tathAgataparyupAsanAdinA mAtu: zravaNAde- ragRhItasaMbandhatvAt kathaM tena tasyAnumAnamiti tatkasya heto: ityAzaGkyAha-ato hi ityAdi | prajJApAramitAta: sarvajJatA buddhatvaM prabhAvyate samutpAdyate | ata eva tato gaveSitavyA @371 kAraNamantareNa kAryAsaMbhavAt | tadeva dRSTAntena kathayannAha-tadyathApi nAma ityAdi | etaduktam-kAraNaM vinA kAryAyogena prajJApAramitAta: tatprabhavatvena yasmAttathAgatatvaM gaveSita- vyam, tasmAt mAtu: zravaNAdikaM niyamena vAsanAparipuSTibIjAdhAnatayA tathAgatapadaprApakaM bhavati | taccedamIdRzaM zravaNAdikaM kvacit kAdAcitkatayA viziSTakAraNAyattajanmakaM svakAraNaM viziSTameva tathAgataparyupAsanAdikamanumApayati | kAryakAraNayoryasmAdayaM dharmo vyavasthita: | {1. ##W## tadanurUpahetutvAtsa etadrUpahetuja:.} tadatadrUpahetutvAttadatadrUpahetuja: || iti || adhipatitvena sAdhUktamiti zakramanuvadannAha-evametat kauzika ityAdi || tRtIyaM mRdvadhimAtraM kathayannAha-na bhagavan dAnapAramitAyA: ityAdi | varNam ityanu- zaMsam | samAsavyAsabhedAt bhASate, neti saMbandha: | na parikIrtayati iti nAmamAtroccAraNA- diti jJeyam | nAmadheyaM ca parikIrtayati iti bahudhA nAmoccAraNAt | "bodhicittAzraya- tvAdAzrayaparamatayA | sakalavastusamudAcArAdvastuparamatayA | sarvasattvahitasukhAdhikAratvAdadhi- kAraparamatayA | nirvikalpajJAnaparigrahAdupAyakauzalyaparamatayA | anuttarasamyaksaMbodhipariNata- tvAt pariNAmaparamatayA | klezajJeyAvaraNanivAraNasamudAgamAt vizuddhiparamatayA ca pratyekaM dAnAdipAramitAnAM lakSaNam" ityAryAsaGga: | abhyupagamArthamAha-evametat Ananda ityAdi | SaDeva pAramitA buddhatve kAraNam, tat kathamekasyA: prAdhAnyanirdeza iti tatkasya heto: ityAzaGkyAha-prajJApAramitA hi ityAdi | yasmAt trimaNDalavizuddhyA dAnAdInAM sarvajJatAyAM pariNAmenAdau pravRttatvAt pUrvaMgamA, tasmAt tadvarNaM bhASe, nAmadheyaM ca kIrtayAmi, iti pUrveNa saMbandha: | tadvacanena yathoktamarthaM pratipAdayitumAha-tatkiM manyase ityAdi | apariNAmitaM dAnaM sarvajJatAyAm iti | anupalambhayogena sarvasattvArthaM buddhatvAya aniryAtitam | prajJApAramita- yeti zeSa: | tathAbhUtapradAnasya phalopabhogena kSayAt na prakarSagamanamiti praznAdeva gRhItArtha: zAstRbhAvAnukAridhI: prAha-no hIdam iti | zIlAdiSvatidizannAha-tatkiM manyase ityAdi | vyatirekamukhenaivaM prajJAparigrahabalAddAnAdInAM pAramitArUpatAM nirdizya prajJAyA: pAramitAsvabhAvaM pratipAdayitumAha-tatkiM manyase tvamAnanda acintyA sA ityAdi | vastuno'nupalambhena acintyaphalatvAdAha-evametadbhagavan ityAdi | aupalambhikapRthagjanai- zcintayitumazakyatvAdacintyA, zrAvakAdyaviSayatvAt paramAcintyA | mAtu: pAramitArthamupa- saMharannAha-tasmAttarhi Ananda paramatvAt ityAdi | pUrvagamArthaM nigamayannAha-tasmAttarhi Ananda sarvajJatApariNAmitakuzalamUlatvAt ityAdi | dAnAdInAM buddhatve nayanAt nAyikA | sarvo- padravanirAkaraNAt pariNAyikA | anena yogena ityAdi | yathoktanyAyena dAnAdInAmanta- rgamAt prajJApAramitAyAM tasyAM parikIrtitAyAM SaTpAramitAkIrtanAt naikasyA eva jinajananyA @372 nirdeza ityartha: | yattu prAguktam-"prajJApAramitAyA evAham" ityAdi, tat prAdhAnyAdityadoSa: | etadeva dRSTAntena spaSTayannAha-tadyathApi nAma Ananda mahApRthivyAm ityAdi | virohanti iti vRddhiM gacchanti | dArSTAntikamarthamAha-evamevAnanda ityAdinA || caturthaM madhyamRdumadhikRtyAha-na tAvadime bhagavan ityAdi | prajJApAramitAyA: sarve guNA iti samastAyA mAturamI sarve guNA na bhavanti | tasyA guNAtyantaprAcuryAditi mati: | kasyAstarhyamI guNA ityAha-atha hi mayA ityAdi | bhagavato'ntikAdasyA ya: pradezo mayodgRhIta:, sa cAnantaramevAnyatIrthyAdinirAkRtau pravartita:, tasyA amI guNA ityartha: | samyakkathanAt sAdhukAramAha-sAdhu sAdhu kauzika iti | kiM tu tAvanmAtrapradezAtmikAmapi prajJApAramitAM ya: kevalamudgrahISyatyeva yAvat kevalaM svAdhyAsyatyeva, na tasyaiva kevalamamI guNA bhaviSyanti, api tu yo'pi likhitvA pUjApUrvakaM pustakamAtraM dhArayet, tasyApyananta- guNAn vadAmItyAha-na khalu puna: kauzika kevalam ityAdi | anuzaMsazravaNena jAtabahu- mAnatvAdAha-ahamapi bhagavan tasya ityAdi | ka: punarvAda iti | likhitvA viziSTo- dgrahaNAdikAriNa: ka: saMdeho yadahaM rakSAdikaM na kariSyAmItyartha: || tathaiva "sAdhu sAdhu kauzika" iti sAdhukAraM datvA paJcamaM madhyamadhyaM vaktumAha-tasya khalu puna: kauzika ityAdi | pratibhAnamupasaMhartavyamiti yuktamuktAbhidhAnamutpAdayitavyam | chanda iti vaktukAmatA | prakArAntareNApyanuzaMsArthamAha-punaraparaM kauzika ityAdi | nAvalIna- cittatA na stambhitacittatA | mA khalu ityAdi | mA kazcit mAM vihaThenAbhiprAya: paryanuyuJjIta, codyaM kurvIta, ityevamavalInacittatA na bhaviSyati | nanu saMbhavatprajJAdiprakarSatve puMsAM cetoguNAparijJAne kathamevaM na bhavatIti tatkasya heto: ityAzaGkyAha-tathA hi tasya ityAdi | etaduktam-vastUpalambhajanitaM parSacchAradyAdibhayaM tasya prajJApAramitAparigrahabalAdeva karmakartRkriyopalambhAbhAvAt na bhavati iti || SaSThaM madhyAdhimAtraM vaktumAha-priyo bhaviSyati ityAdi | tatra hitasukhakAri mitram | amAtyo mantrimukhya: | mAtApitRparaMparayA saMbaddho jano jJAti: | ekamAtApitRjanito bhrAtrAdi: sAlohita: | zAkyaputrIyA: zramaNA: || saptamamadhimAtramRduM nirdizannAha-pratibalazca ityAdi | bAhuzrutyAdiyogAt pratibala: | prajJAsaMpadA samanvAgamAt zakta: | saha dharmeNa nigrahAya teSAM vacanena tiraskaraNAyetyeka: | taduktasAdhanadharmadUSaNAt sAdhyadharmeNa saha teSAM nirAkaraNAyetyapara: | pratyanuyoga: codyam, tasya vyAkaraNaM samyakpariharaNam | tatra samartho yogya ityartha: || aSTamamadhimAtramadhyaM pratipAdayannAha-yatra khalu puna: ityAdi | tatra dUrAddarzanena prekSiSyante | aJjalikaraNAt vadiSyante | samIpamAgatya paJcamaNDalakena praNAmAt namaskari- Syanti | pratiniyatopAdAnAdiyanta eveti kadAcidbuddhi: syAdityAha-mA te'tra kauzika @373 ityAdi | peyAlamiti anuttarAyAM samyaksaMbodhau ye saMprasthitA:, te'pi tatrAgantavyaM maMsyante ityAdipadamatidezanIyamityartha: | tatra brahmakAyikAdayastraya: prathamadhyAnasaMgRhItA: | parIttA- bhAdayastrayo'pi dvitIyadhyAnajA: | parIttazubhAdayastrividhA: punastRtIyadhyAnasthA: | anabhra- kAdayo'STau caturthadhyAnabhUmikA: | asaMjJisattvAstu bRhatphalaikadezina: | adhikapuNyaprasavArtha- mupAyakauzalaM zikSayannAha-evaM ca kauzika tena kulaputreNa ityAdi | ita: iti asmA- dityartha: | tathaiva kasyacinmandamaterAzaGkAmAzaGkyAha-mA te'tra kauzika evaM bhUt iti | tadeva hArakaparyavasAne kathayati-na te kauzika evaM draSTavyam iti | tatra aprahINakAma- rAgAnuzayA: kAmadhAtujA: kAmAvacarA: | prahINakAmarAgAnuzayA rUparAgAbhiniviSTA rUpadhAtujA rUpAvacarA: || navamamadhimAtrAdhimAtrArthamAha-tasya khalu puna: kulaputrasya vA ityAdi | tatretara- janAvAso gRham | bhikSUNAM vAsasthAnaM layanam | iSTakAdighaTitaM viziSTasaMsthAnamIzvaragRhaM prAsAda: | manuSyAdyupadravAbhAvAtsurakSita: | kasmAdgRhAdi surakSitamityAzaGkyAha-yatra hi ityAdi | nAmazabda: prasiddhavacana: | mahojaskA mahAnubhAvA: | taduktam-"yasmAdevaM prasiddhA mahojaskA yatra gRhAdAvAgantavyaM maMsyante, tasmAt tadgRhAdi teSAmanubhAvena surakSitaM bhaviSyati" iti | duSkuhakasattvadhAtorabhisaMpratyayArthaM pRcchannAha-kathaM bhagavan ityAdi | yathAbhavyatayA nimittamAha-sacet kauzika ityAdinA | tatra udAramavabhAsaM saMjAnIte iti | mahAntaM razmyAlokaM tatra gRhAdAvavagacchati | pazyatIti yAvat | niSThA iti nizcaya: | Agata: ityupacAraprAptyA | upasaMkrAnta: iti gRhAdyanta:pravezAt | amAnuSaM gandhaM ghrAsyati iti manuSyalokAtikrAntaM viziSTaM gandhaM ghrANavijJAnenAnubhaviSyati | anAghrAtapUrvam iti ananubhUtapUrvam | sarvapApAkaraNAdadhyAtmazuddhyA caukSasamudAcAra: | viviktavastrAdyupabhogena bAhyaparizuddhyA zucisamudAcAra: | AttamanaskA: ityAdi mRdumadhyAdhimAtrasaumanasyayogA- dveditavyam | prItireva saumanasyaM tajjAtaM yeSAmiti te tathoktA: | adhyupitA: iti pUrvasthitA: | apakramitavyam iti gantavyam | kathaM pUrvasthitAnAM yatnamantareNApasaraNamiti tatkasya heto: ityAzaGkyAha-teSAmeva hi ityAdi | zriyazca ityAdipadatrayaM mRdumadhyAdhimAtramahAnubhAvatva- khyApanArtham | etaduktam-mahaujaskAnAmeva sAmarthyena apasaraNAt na yatnApekSA iti | abhIkSNam iti puna: puna: | prasAdabahula: iti abhisaMpratyayadarzanAdabhivardhamAnazraddha: | pUrvaM sAmAnyena sarvatra zucicaukSasamudAcAratAM nirdizya vizeSeNa tAtparyArthamAha-tena khalu puna: ityAdi | parisAmantaka: iti parisamantAdityartha: | na kAyaklamatha: iti dezAntara- gamanAdinA na kAyakheda: | na cittaklamatha: iti piNDapAtAdivaikalyAt na cittakheda: | tApAdyupadravavaikalyAt sa sukhameva zayyAM kalpayiSyati | caMkramaNAdikAle kaNTakAdibhi- ranupadravAt sukhaM ca pratikramiSyati | saMgAyamAnAn iti parasparaM granthArthanirNayAt | evaM sarvajJatA iti sarvadharmAnupalambhena buddhatvam | evaM buddhakSetram iti apagatakSutpipAsA- @374 pASANakaNTakAditvena yathAkramaM sattvabhAjanabhedAddvividham | oja:prakSiptaM ca kAyasukham iti | kAye yadbalam, vAci yatteja:, matau yA atitIkSNatA, tadetat trayamoja:prakSiptaM yasminniti tattathocyate | yA tu kAyazruti:, sA mukhye kAye kAyAzrite ca vacasi matau ca guNakalpanayA veditavyA | laghu laghveva ca iti | apagatagurukaM ca kAyasukhamiti pUrveNa saMbandha: | AhAragRddhyA iti AhArAkAGkSayA | yukteti zeSa: | yogAcArasya iti samAdhivizeSAnuSThAnaparasya | manasikAraparispanditena iti maitryAdibhAvanopabRMhitena | nanu yogAcArasya dhyAnAhAratvAt na kavalIkArAhAre balavatI gRddhi:, asya tu likhitvA mAtaraM pUjApUrvakaM sthApayata: kathamiti tatkasya heto: ityAzaGkyAha-evaM hyetat kauzika ityAdi | yathApi nAma iti nipAto yasmAdarthe vartate | taduktam-"prajJApAramitAdhyAnapari- niSpattaye likhanAdiSvanuyuktatvena tasya kAye amanuSyA oja upasaMhartavyaM maMsyante" iti | yasmAddharmataiSA, tasmAdoja:prakSiptatvena kRtAhArakRtyatvAt mRdukA cAsya AhAragRddhirbhavi- SyatIti || svaparasamatayA svaparArthAdhimukternava prakArAnnirdizya parArthAdhimukte: prathamaM mRdumRdu- prakArArthamAha-imAM prajJApAramitAM likhitvA pustakagatAM kRtvA pUjApUrvagamaM sthApayet pUjayet nodgRhNIyAt ityAdi | ayameva tata: sa kauzika iti | vakSyamANo ya: pudgala: so'yameva, tato'nantaroktAdanudgrahAdikAriNa: sakAzAdityartha: | upasaMharan punarAha-ayameva tata: sa kauzika ityAdi | bodhAya cittamutpAdya ityAdi | asya prajJApAramitAdhikAre ka: prasaGga: iti na vaktavyam | yata: zUnyatAkaruNAgarbhameva bodhicittaM mukhyata: prajJApAra- mitA | satkRtyAdhyAzayena zrotavyA iti apanItAvaguNThanikAdinA nIcAsanasthena vikSepadoSaM parihRtya mokSakAmAzayena saddharma: zrotavya: | antaza: pustakagatAmapi kRtvA sthApayitavyA iti | asyArthasya prathamata eva svArthAdhimuktihArakaprArambhe kathitatvAt kimarthamupAdAnamiti na mantavyam | yatastatra svArthaparasya sthApanamuktam, atra tu parArtha- parasyeti vizeSa: | tathA cAnantaraM vakSyati-"saddharmacirasthitiheto:" ityAdi || abhisamayAlaMkArAlokAyAM prajJApAramitAvyAkhyAyAmaprameyaguNadhAraNa- pAramitAstUpasatkAraparivarto nAma tRtIya: || @375 4 guNaparikIrtanaparivartazcaturtha: | dvitIyaM mRdumadhyamadhikRtyAha-`sacet kauzika ayaM te jambudvIpa:' ityAdi | sarva- bhUbhAgavyApanAt paripUrNa:, zikhAparyantakaraNAccUlikAbaddha: | tathAgatazarIrANAm iti kartari SaSThI, tairityartha: | pravAryamANa: iti yamicchasi taM bhAgaM gRhANetyabhidhIyamAna: | kasmAdviziSTaM rUpakAyaM tathAgataM parityajya prajJApAramitAparigraha iti tatkasya heto: ityAzaGkyAha-yathApi nAma ityAdi | yasmAttathAgatanetryAM prajJApAramitAyAM citrIkAro bhaktivizeSo vidyate, tena imAmeva parigRhNIyAmiti pUrveNa saMbandha: | citrIkAra evAsyAM kuta ityAha-etaddhi ityAdi | yasmAdetadbhUtArthikaM pAramArthikaM zarIraM dharmakAya:, tasya mukhyato dyotanAt prajJApAramitA tathoktA, tasmAdatraiva citrIkAra iti mati: | bhUtArthikatvameva dharmakAyasya kuta:, yasya dyota- nAt prajJApAramitAyAM citrIkAra iti tatkasya heto: ityAzaGkyAha-uktaM hyetadbhagavatA ityAdi | yasmAduktaM pradezAntare bhagavatA "dharmakAyA mAyopamAdvayajJAnasvabhAvA: prajJApAramitA- tmakA buddhA bhagavanta:" iti | anena dRSTAnto nirdiSTa: | atha matam-svasaMvedanata: pUrvakSaNa- bhAvijJAnamAtmAnaM paricchinatti, evamuttarakSaNabhAvyapi | tadidamasmAdanantaramityavetya kAraNam, idaM kAryamityavagacchati | anyathA Anantaryaniyamo na ghaTate, ghaTamAno vA atiprasaGgadoSaM vidadhyAt | ata: kAryakAraNabhAvarUpeNa nizcitatvAt kathaM mAyopamAdvayajJAnAtmakA buddhA bhagavanta: iti tadayuktam | idamasmAdanantaramiti yato na svasaMvedanAt sidhyati, tasyA- vikalpitaviSayatvAt | nApi jJAnAntareNa siddhikalpanA yuktA | nirAkAreNa sAkAreNa vA paricchedAyogAt | paricchede vA arthAntaraM jJAnasya viSaya: prApnoti | sa ca neSTo bhavadbhi:, grAhyatvAnupapatte: | na ca tenaiva jJAnadvayena Anantaryaniyama: paricchidyate, dvayorapi tayorniruddhatvAt | syAdetat-svasaMvedanAdeva pUrvake jJAne gRhyamANe kAryaM prati Ana- ntaryaM kAraNAtmakaM gRhItam, tathA utta{1. ##W## antarasmin.}rasminnapi jJAne gRhyamANe kAryAtmakaM gRhItamevA- nantaryam, kAryakAraNAtmakasyAnantaryasya tadabhinnasvabhAvatvAditi | naitadevam, yasmAjjanya- janakabhAvasaMbandhollekhena vastudvayagrahaNAtkAryakAraNabhAvo vinizcita:, na tvAnantaryamAtragraha- NAt | itarathA hi, ghaTagrahaNAnantaraM paTagrahaNe sati tadgatAnantaryamAtraparicchedAt kArya- kAraNabhAva: syAt | na ca svasaMvedanasyAvikalpakatvena pUrvAparIbhUtavastusaMbandhollekhena grahaNa- masti | tasmAdidamasmAdanantaraM bhavatIti paricchedAbhAve kAryakAraNabhAvo nizcito na yukta:, atiprasaGgAt | ata eva asmAdanantaramidaM bhavatIti vikalpo'pi nopapadyate, anubhavanizcayA- bhAvAt kSaNikatvAdivikalpavaditi | mA khalu punarimaM lakSaNavyaJjanojjvalaM zobhanaM kAyaM satkAyaM he bhikSava: paramANusaMcayasvabhAvaM manyadhvamiti sAdhyadharma: kathita: | dharmakAya- pariniSpattito mAyopamAdvayajJAnasAkSAtkriyAniSpattyA niSpannaM mAM drakSyatha ityanena heturukta: | eSa ca tathAgatakAyo bhUtakAyo bhUtakoTiprabhAvito dharmakAyapariniSpattyA niSpanno yaduta @376 prajJApAramitA tatsvabhAva: ityanena pakSadharmopasaMhAra: kRta: | etaduktam-yo mAyopamAdvayajJAna- bhAvanApariniSpattyA niSpanna:, sa dharmakAya:, tadyathA pUrvabuddhA bhagavanta: | yathoktajJAnabhAvanA- pariniSpattyA niSpannazcaiSa tathAgatakAya: iti svabhAvahetu: | arthasya atyantaparokSatvena sAkArajJAnAdibhizca grahItumazakyatvAdadvayaM jJAnaM svasaMvedanapratyakSasiddhaM svapnAdipratyayavadarthA- kAroparaktaM bhAvanIyamiti sthitam | tasyApyuditavidhinA ekAnekasvabhAvavirahAt tattvato ni:svabhAvatvena mAyopamatvaM nizcitam | ato'sya manaso bhAvanAbalAt sphuTapratibhAsitvaM yat tadeva tathAgatatvamiti nAsiddho hetu: | sapakSe bhAvAnna viruddha ityabhyupagatapUrvabuddhadharma- kAyaM pratyeSa dRSTAnta: | anyasya punardharmakAyatvAbhAve pramANAbAdhitayathoktajJAnabhAvanApari- niSpattyA niSpannatvavirahAccakravartyAdivat viparyAsaprasaGga: | aviparyastazceSyate tathAgata iti viparyaye bAdhakaM pramANam | paramANUnAmayogAt nAnaikAntikatA ca heto: | tasmAllakSaNa- vyaJjanojjvalo yo'yaM rUpakAyastathAgato bhavyasattvai: sabhIkSyate, nAsau tAttviko dharmakAya: zAstA, kiM tu paramavimalAnantaguNarAzidharmakAyAdhipatyAdeva teSAM svajJAnaM tathAbhUtarUpa- kAyAkAreNa pratibhAsate, yena te'viditasvajJAnatathAgatapratibhAsarUpA bAhyo'yaM bhagavAniti zAstRbuddhyA vikalpayanto darzanavandanAdibhirabhyudayani:zreyasabhAjo bhavanti | krameNa mithyA- pratibhAsino'pi hi vikalpasya pAraMparyeNa hitahetutvaM dRSTameva, anityatvAdivikalpavadvastu- saMbandhAt, na tu kSipram | yasmAdyAvadbhAvAbhinivezena jJeye vijJAnaM samupajAyate tAvadatasmiM- stadgrahAt bhrAntameva tadvijJAnaM tattvadarzanAddUrIbhavati | tasmAt yathA mAyAkAro bhAvava- tpratibhAsamAneSvapi hastyAdiSu svanirmiteSu bhAveSu bhAvarUpatayA satyA ete iti nAbhini- vizate, tathA bahuzo bahudhopAyaM kAlena bahunA anabhyastamahAyAnasvarUpeNApyAdikarmikeNa satA kSipraM tAthAgatImavasthAmavAptumicchatA tathAgatAdhipatyabhAvini svajJAnapratibimbake rUpa- kAyatathAgate jagadgurAvabhinivezayogena pratipattisArA zraddhA vidheyA iti | tadeva kathaya- nnAha-na khalu punarbhe bhagavan ityAdi || tRtIyaM mRdvadhimAtramadhikRtyAha-api tu khalu punarbhagavannita: ityAdi | apituzabdo nipAto yasmAdarthe vartate | nanu bhede sati kathaM mAtu: pUjayA tathAgatapUjeti tatkasya heto: ityAzaGkyAha-prajJApAramitAnirjAtatvAt tathAgatazarIrANAm iti | idamatrArthatattvam- yasmAdIdRzA: sarvalokAbhyudgatamUrtayo buddhA bhagavanta: prajJApAramitAto niSpadyante, tasmAt mahAnubhAvatayA pUjyeyamiti tathAgatotpattisaMbandhenAsyA: pUjAyA bhede'pi tathAgatA: pUjitA iti | yadAzrayeNa yat pUjyaM bhavati, tatpUjAyAM tadeva pUjitaM bhavati ityetadeva dRSTAntapUrvakaM spaSTayannAha-tadyathApi nAma bhagavan sudharmAyAm ityAdi | sudharmA nAma devasabhA, sumeru- sthitasudarzananagarasya bahireva dakSiNapazcime sthitA, yasyAM niSadya devA: kRtyAkRtyaM cintayanti | kathaM punaranyasya gauraveNAnyatra namaskArAdikamiti tatkasya heto: ityAzaGkyAha- iha hi kilAsane ityAdi | kilazabdo'nusmaraNe | tatsaMbandhAdAsanapUjAyAM zakro'pi pUjita @377 iti mati: | mahezAkhyahetupratyayabhUtA iti | mahezAkhyA cAsau mahAnubhAvasaMjJakatvena hetupratyayabhUtA ca yathAkramamupAdAnasahakArikAraNabhedAditi tathoktA | AhArikA iti utpAdikA | sthitihetutvena tathAgatazarIrameva buddhatvotpAdakamiti kasyacidAzaGkAyAmAha- sarvajJatAyAzca ityAdi | idamuktaM bhavati-sarvajJatAparigrahAdeva tathAgatazarIrANItyucyante | ato na tAnyapUrvasarvajJatotpattiM prati hetupratyayabhUtAni, kiM tu niSpatteruttarakAlaM sthiti- hetutvenAzrayabhUtAnIti | sarvajJajJAnahetukA iti tathAgatajJAnahetukA | prajJApAramitA pUjyeti zeSa: | upasaMhArArthamAha-tasmAttarhi bhagavan anayo: ityAdi || caturthaM madhyamRduM vaktumAha-tiSThantu khalu punarbhagavan jambUdvIpe ityAdi | api tu khalu puna: ityAdi kAraNavacanaM gatArthamapi prasaGgAntareNoktatvAt na punaruktam | prajJApAra- mitAprabhAvitvamevAha-tathAgatazarIrANi hi ityAdinA | tasmAttarhi ityAdyupasaMhAra: || paJcamaM madhyamadhyArthamAha-api tu khalu punarbhagavan ita: ityAdi | ito viparyAsarahitAyA: prajJApAramitAyA: zravaNAdikrameNotpAdAt pUjArhANi zarIrANItyartha: | tadutpatyApi kasmAtpUjAM labhante ityAha-yaduta prajJApAramitAparibhAvitvAt iti | suvizuddhAt kAraNAt samutpannaM phalaM suvizuddhamevopajAyate iti kRtvA yasmAt prajJApAramitayA mahAnubhAvatvotpAdanena paribhAvitAstathAgatA: sarvathA vAsitA:, tasmAttadutpattyA pUjAM labhante iti | etadeva dRSTAntena sphuTIkurvannAha-tadyApi nAma bhagavan anargham ityAdi | tatrAnarghaM praNItatvenAmUlyArham | ebhirevaMrUpai: iti vakSyamANai: evaMsvabhAvai: | dhamyamAne ityApUryamANe | nigRhNIyAt iti mandatAmApAdayet | na vivardhayet iti vRddhiM na kuryAt | upazamayet iti samUlamapanagret | dahyamAne iti tapyamAne | parivRddhe iti vyApte | bAdhyamAne iti pIDyamAne | andhakAratamisrAyAm iti andhakAragahvarAyAm | dhArayet iti antarIkSadhAraNAt | sthApitam iti bhUmisthApanAt | mandatApAdanAt pratihanyeta | sarvathA apanayanAt vigacchet | ebhizcAnyaizca ityAdi | etairanantaroktairanyairevaM vakSyamANairyuktamityartha: | abhivardhamAnaM piTakamarbudam | upaghAtastimiram | zUlAdyakSiroga: | ghanatA paTalam | samudAcaradrUpabIjAvasthA- vigamAdyathAkramaM nirghAtaM prazamaM gaccheyuriti yojyam | kastasya svako varNa ityAha-sacet pANDareNa ityAdi | anyeSAm iti haritazabalAdInAm | samastaM vastreNa pariveSTayitvA tadeka- dezena vA | baddhveti jJeyam | pariveSTayitvetyasya ktavAntaprayogeNa nApazabdatA | rajobahulatA kaluSabhAva:, tamapi prasAdayet adho nayet | jambUdvIpe mahezAkhyazuddhodanasyApi IdRza- ratnAsaMbhavAt sA dRSTAntAsiddhi: iti kasyacidabhiprAyanirAkaraNAyAha-kiM puna: kauzika ityAdi | prativiziSTapuNyatvAdAha-deveSu ityAdi | saMkhyAprabhAvAbhyAM yathAkramamalpAni parI- ttAnIti dvayamuktam | tairmaNiratnaguNairityatra paribhAvitatvAditi zeSa: | parinirvRtasyApi iti apizabdAttiSThata: | prakArAntareNApi prajJApAramitAhetutvena pUjAM darzayannAha-yathA ca bhagavan ityAdi | buddhAnAM dharmadezanA iti | yasmAdvikalpasya svAkAraM bAhyarUpeNAdhyAropya pravartanA- @378 datasmiMstadgraheNa svayamavidyAsvabhAvasya sadbhAve azeSAvaraNaprahANaM na saMbhavati, tasmAnnitya- samAhitAnAmeva buddhAnAM bhagavatAM prajJApAramitAjJAnaprabhAvato yathAdhimukti bhavyAnAmasaMkIrNa- dezanAnirbhAsA: svajJAnapratyayA: samupajAyante ityevaMvidhapratyayAnusAreNa teSAM dezanA bhagavatAM vyavasthApitA | ata: zuddhalaukikajJAnasaMmukhIbhAvo muninaivaM prakAzita: ityAdi vineyajana- hitAdhyavasAyena kvacitsaMgItikartRbhirukta: | tasmAt vineyazabdajJAnanirbhAsarUpatve zrotRjana- saMbandhinyapi dezanA | yathA prajJApAramitAjJAnAdhipatyanirjAtatvAdbuddhAnAM dharmadezaneti kRtvA pUjyA, tathA idAnIMtanAnAmapi dharmabhANakAnAM dezanA bhagavata: paraMparAbalAyAtatvena prajJA- pAramitAjJAnAdhipatyanirjAtatvAt pUjyetyartha: || SaSThaM madhyAdhimAtraM nirdizannAha-yathA ca bhagavan rAjapuruSa: ityAdi | akutobhaya: iti na kutazcidbhayamasyAstIti tathokta: | dharmakAyAnubhAvAt iti dharmadhAtuniSyandaprajJApAra- mitAnubhAvAdityartha: || saptamamadhimAtramRduM vaktumAha-tiSThatu trisAhasramahAsAhasro lokadhAtu: ityAdi || aSTamamadhimAtramadhyaM nirdizannAha-punaraparaM bhagavan ye'prameyeSu ityAdi | svaparobha- yArthasaMpadbhedAt yathAkramaM tiSThantItyAdipadatrayaM vAcyam | athavA dharmakAyena AsaMsAramavasthAnA- ttiSThanti, saMbhogakAyena bodhisattvArthasaMdhAraNAt dhriyante, nirmANakAyena katipayadinAvasthAnAt yApayanti | prajJApAramitAyAM caritavyam ityAdi prayogAdyavasthAbhedAduktam | pUrvavat svahastam evametat kauzika evametat iti datvA mAturmAhAtmyamAvedayannAha-ye'pi te kauzika ityAdi || navamamadhigAtrAdhimAtraM kathayannAha-mahApAramiteyaM bhagavan ityAdi | mahattAmeva samarthayannAha-sarvasattvAnAM hi ityAdi | etaduktam-yasmAt mAtu: prabhAveNa bhagavAn prayogAvasthAyAM sarvasattvAnAM cittAnuSThAnAni prajAnAti, pRSThAvasthAyAM saMpazyati, tasmAt mahattvamasyA: iti | etadeva samarthayannAha-tathA hi kauzika ityAdi | dIrgharAtram iti dIrghakAlam | prajJApAramitAyAM carati iti vacanAdanyavyavaccheda: ityabhiprAyavAnAha-kiM bhagavan ityAdi | nAnyAsu iti dAnAdyAtmikAsu | sarvatraivetyAha-sarvAsu ityAdi | dAnaM niSpratikAGkSasya nispRhasya punarbhave | zIlaM kSAntizca sarvatra vIryaM sarvazubhodaye || vinArUpyaM tathA dhyAnaM prajJA copAyasaMjJitA | samyakprayogo dhIrANAM SaTsu pAramitAsu hi || -sUtrAlaMkAra-19.18-19 iti vacanAdanena samyakprayogeNa sarvAsveva bodhisattvazcaratItyartha: | prajJApAramitAvacanaM kimarthamityAha-api tu khalu ityAdi | yathA ca pUrvaMgamA bhavati tathA prAgAveditam | etadeva kathayannAha-bodhisattvasya mahAsattvasya dAnaM dadata: ityAdi | vipazyata: iti bhAvayata: | upacayArthamAha-na ca kauzika AsAm ityAdi | prajJApAramitApariNAmitAnAm @379 iti trimaNDalavizuddhyA paribhAvitAnAm | sarvajJatApariNAmitAnAm iti tathAgatatve niryAtitAnAm | apAramitAvyavacchedAt pAramitArUpeNa vizeSo na ceti pUrveNa saMbandha: | pAramitAzabdavAcyatayA na ca nAnAkaraNam | nIlapItAdibhedAt nAnAvarNA: | samaviSamarUpeNa nAnAsaMsthAnA: | nAnArohapariNAhasaMpannA: iti | Aroho dairdhyam | pariNAha: pArimANDa- lyam | atadrUpaparAvRttyA na ca cchAyAvizeSa:, tathaivaikazabdavAcyatvAnna ca nAnAkaraNam | tadevAha-api tu chAyA chAyA ityAdi | saMkhyAm iti vyapadezam || evaM trividhAdhimuktimanaskArANAM pratyekaM mRdumRdvAdinavaprakArAn pratipAdyopa- saMharannAha-mahAguNA ityAdi | bahvanuzaMsasvArthAdhimukterniSpAdanAt mahAguNasamanvAgatA | saMkhyApramANAviSayasvaparArthAdhimuktiyogAdaprameya guNasamanvAgatA | aparyantasattvadhAtUddezaparArthA- dhimuktisadbhAvAdaparyantaguNasamanvAgatA | etAvatyeva svaparobhayArthabhedena pratyekaM navaprakAratve- nAdhimukti: saptaviMzatiprakAraiveti na vipratipatti: kAryA | tathA coktam- adhimuktistridhA jJeyA svArthA ca svaparArthikA | parArthikaivetyeSA ca pratyekaM trividheSyate ||18|| mRdvI madhyAdhimAtrA ca mRdumRdvAdibhedata: | sA punastrividhetyevaM saptaviMzatidhA matA ||19|| iti || yathoktena ca granthapratAnena kramAduttarottarAdhikAnuzaMsApratipAdanapareNa anyApadezena sarva evAyamadhimuktimanaskAra: paridIpita: | sarvatraiva svArthAdyadhimuktiprakAre mRdumRdvAdau pratipakSAtmake'dhimAtrAdhimAtrAdirvipakSo'rthA nnirdiSTa: | svArthAdhimuktAvuddiSTa: parArtho bhavati | dvitIyAyAM sAntara: prayoga:, tRtIyAyAM nirantaro'vagantavya: | anyathA, anuzaMsakathana- mAtre'bhyupagamyamAne yAvAnanuzaMsa: saMbhavati, tAvata: sakRdevAbhidhAnAdgranthapratAnasya nirarthakatA syAditi pUrvAcAryA: || abhisamayAlaMkArAlokAyAM prajJApAramitAvyAkhyAyAM guNaparikIrtanaparivarto nAma caturtha: || @380 5 puNyaparyAyaparivarta: paJcama: | yathAdhimokSadRSTadharmalakSaNAM prajJApAramitAM prati pravRttasya adhimokSamanaskArasya prathama- dvitrinavAvasthAnAM bhAvakabodhisattvasya yathAkramamutsAhanAya pratyekaM navabhi: prakArairuttaro- ttarAbhinandanaM stuti: stobha: prazaMsA ca buddhAdibhi: kriyate iti adhimokSamanaskArAnantaraM prathamAM stutimAtrAM nirdizannAha-atha khalu zakra: ityAdi | tyaktamuktAzayenApratyAkhyAnA- daparityajanIyA | bAhyodakAdyupadravanirAkaraNAdrakSitavyA | AdhyAtmikAkSarAdibhraMzadoSApanaya- nAdgopAyitavyA | adhimuJcet ityaparityAgabuddhyA svIkuryAt | arthikAya iti prayogata: | chandikAya iti Azayata: | dadyAditi granthArthasvabhAvAyA: phalena saha sarvasvadAnAt | etadeva prayogamaulapRSThAvasthAbhedena yathAkramaM darzayannAha-upanAmayet, niryAtayet, parityajet iti | deyadAyakapratigrAhakAnupalabdhibhedAdvA padatrayamuktam | tadvacanena pratipAdayitumAha- tena hi ityAdi | zarIramiti pratimAdikam | tAvatkAlikatvena dAnAt saMvibhajet | ayameva tayo: iti kRpApUrvaM dAnAzayasyAdhikyena tayormadhye satkArAdipura:saraM tathAgatazarIraM yo dadyAt so'yamevetyartha: | tadvacanenedAnIM pariharannAha-evameva kauzika ityAdi || dvitIyAmAha-punaraparaM kauzika ya: kulaputro vA kuladuhitA vA yatra yatra ityA- dinA | paTutarazraddhendriyAdiyogena pAtrIbhUtatvAt bhAjanIbhUtA yatra magadhAdau deze sthitA: | tata ityagatvA dAtu: pUrvoktAtpudgalAdityartha: || tRtIyAmAha-punaraparaM kauzika ya: kulaputro vA kuladuhitA vA ye jambUdvIpe ityAdinA | grahaNAya yatnakaraNAt samAdApayet | gRhItAnAM sthirIkaraNAtpratiSThApayet | ata: iti asmAdanantarArthakAriNa: pudgalAt | akilAsitayA ityanAlasyena svayaM prati- pattyanuSThAnAt saMpAdayet | kRtotsAhatvAdudyukta:, amumityutpAditabodhicittam | samAsato granthArthazikSaNAdgrAhayedimAM prajJApAramitAmiti pUrveNa saMbandha: | ajJAnasaMzayamithyAjJAnayogena mUDhaM prati samyagarthakathanAt saMdarzayet | kausIdyAcchandikatAvyAsaGgayogAt pramattaM kuzalArthaM pravartanAt samAdApayet | hInAdhimuktyazakyAtmasaMbhAvanAkaukRtyabahukRtya bhIrutAyogAt saMlInaM viziSTavIryAnuzaMsakathanAt samuttejayet | aviparItasamAdhyasaMtuSTivIryapratipattiyogAt samyak pratipannaM bhUtaguNAbhinandanAt saMpraharSayet | vidheyatApAdanAdevaM vAcAnuzAsanyA neSyati prajJApAramitAM prApayiSyati | tatra ca saMprajanyena samyagupalakSaNatayA layauddhatyadoSApa- nayanAdyathAkramaM vineSyati anuneSyati | artham iti phalam anuzaMsam | evaM ca ityanantaroktakrameNa | ajJAnamithyAjJAnavigamAccittaM vizodhayiSyati | saMzayajJAnanirAkaraNAt nirvicikitsaM kariSyati | ehi tvam iti Agaccha tvam | bodhisattvamArge iti prajJApAra- mitAyAm | saMnAhaprayogAnivartanavIryabhedAt yathAkramaM zikSamANazcaran vyAyacchamAna: iti padatrayamuktam | upadhisaMkSaye iti | samalaskandhAbhAve dharmakAya ityartha: | tiSThantu khalu puna: kauzika jambUdvIpe sarvasattvA: | tathA cAturmahAdvIpake | sAhasre cUlike | dvisAhasre madhyame @381 iti hArakacatuSTayena yathAsaMkhyaM caturthI paJcamI SaSThI saptamI ca stutimAtrA nirdiSTA | kiM tu sarvatra samAdApayet pratiSThApayeditiparyantanirdiSTapadAnantaraM pUrvoktahArakAt tat kiM manyase ityAdi yAvat bahutaraM puNyaM prasavet ityanuvartanIyam || aSTamIM stutimAtrAmAha-tiSThantu khalu puna: kauzika trisAhasramahAsAhasra ityA- dinA | ata: khalu puna: iti dazakuzale samAdApayitu: pratiSThApayituzca sakAzAdityartha: || navamIM stutimAtrAmAha-punaraparaM kauzika ityAdinA yAvat gaGgAnadIvAlukopama- trisAhasramahAsAhasralokadhAtusattvAnAM caturdhyAneSu pratiSThApayituradhikapuNyapratipAdanena || prathamAM stobhamAtrAmAha-punaraparaM kauzika yAvanto jambUdvIpe ityAdinA | cAturmahA- dvIpake sAhasre dvisAhasre trisAhasre ca lokadhAtau sarvasattvAn dhyAnApramANArUpyasamApattya- bhijJAsu pratiSThApayediti hArakacatuSTayena yathAkramaM dvitIyA tRtIyA caturthI paJcamI ca stobhamAtrA nirdiSTA | sarvatra ca hArakacatuSTaye pratiSThApayediti padAnantaraM pUrvoktahArakAt "tat kiM manyase" ityArabhya yAvat "bhUtakoTiprabhAvanatAyAm" ityetatparyantamanuvartanIyam || SaSThIM stobhamAtrAmAha-tiSThantu khalu puna: kauzika trisAhasramahAsAhasre lokadhAtau ityAdinA || saptamIM stobhamAtrAmAha-punaraparaM kauzika ya: ityAdinA || aSTamIM stobhamAtrAmAha-punaraparam ityAdinA | arthavibodhanipuNatvAdarthakuzala: | ya: pratItyasamutpAda: zUnyatA saiva te matA | -catu:stava-20 dharmadhAtuvinirmukto yasmAddharmo na vidyate | -sUtrAlaMkAra-13.11 iti vacanAt pratIyamAnapadArtha eva hi prajJApAramitA kasmAdupadizyate ityabhi- prAyavAnAha-iyamapi bhagavan prajJApAramitopadeSTavyA iti | padArthasvabhAvazUnyatAnabhijJasya dezyate ityAha-iyamapi ityAdi | nanu padArthapratipattau tatsvabhAvazUnyatApratipatti: katha- miti tatkasya heto: ityAzaGkyAha-utpatsyate hi ityAdi | etaduktam-yasmAdanAgate kAle sAdRzyArthena prajJApAramitAprativarNikA utpatsyate, atastAM zrutvA mithyAzAstrAbhyAsena pracchAditapratIyamAnapadArthe mAyopamasvabhAvAvabodhAdanuttarabodhyarthI bodhisattvastAM samyakprajJA- pAramitAmanavabudhyamAno'bhimatArthabhraMzAt mA vinaSTo bhaviSyati | tasmAddezyate iti | kiMhetukA kiMsvarUpA ca sA, yena taddhetusvabhAvaparityAgAt parihriyate ityAha-katham ityAdi | prajJApAramitAprativarNikA iti- prakrAntArthatiraskAro yA cArthAntarakalpanA | prajJApAramitAyAM hi proktA sA prativarNikA || -prajJApAramitApiNDArtha:-56 ityAcAryadignAga: | eke bhikSava: iti mahAyAnikA eva | vijJAnavAdina ityartha: | ekAnekasvabhAvavirahAnni:svabhAvatvena anabhyastasaviSayaSaDvijJAnakAyasvabhAvatvena abhAvita- @382 kAyA: | tadeva kathayannAha-abhAvitazIlA: ityAdi | etacca padatrayamadhizIlAdhicittAdhi- prajJAzikSAtrayavaikalyAt yathAkramamuktam | etatsamarthanArthamAha-du:prajJA: ityAdi | yasmA- dajJAnayogena du:prajJA: | saMzayajJAnAdeDamUkajAtIyA: | mithyAjJAnAt prajJAparihINA: | rUpa- vinAzo rUpanityatA iti | rUpasya kalpitasyAbhAvo vinAzo rUpAnityatA | vikalpitasya rUpasya kSaNAdUrdhvamanavasthAnaM vinAzo rUpAnityatA | dharmatAtmakasya ca rUpasya kalpitarUpa- rahitatA vinAzo rUpAnityatA prajJApAramitA ityupadekSyanti | arthatrayaM caitadAvRttinyAyena draSTavyam | mithyAjJAnopahatatvena AtmAnamutkarSayantItyAha-evaM copadekSyanti-ya evaM gaveSayiSyati sa prajJApAramitAyAM cariSyati iti | yathoktena ca nirdezena dharmadharmiNo- ranirAkaraNe viparyastabhAvAbhinivezAnna muktirityabhiprAyavAnAha-na khalu puna: kauzika rUpavinAzo rUpAnityatA draSTavyA ityAdi | api tu rUpAdInAM mAyopamasvabhAvataiva prajJApAra- mitA | bhAvAbhAvAdiviparyAsAbhinivezamUlasya savAsanasakalaklezajJeyAvaraNasya samyakprahANa- hetutvena tathAgatatvapadaprApaNAt pratipattavyeti mati: || navamIM stobhamAtrAmAha-punaraparaM kauzika yAvanta: ityArabhya yAvat gaGgAnadI- vAlukopamalokadhAtupratiSThitasattvadhAtusrotaApattiphala pratiSThApanakAriNa: sakAzAdbahutarapuNya- prasavatvapratipAdanena | nanu srotaApattiphale pratiSThApanamanAsrave dhAtau vyavasthApanam | zraddhAdipUrvakaM prajJApAramitApustakadAnaM tatsaMdarzanAdikaM ca sAsravam, tat kathaM pUrvakArya- kAriNa: sakAzAduttarArthakAriNo bahutaraM puNyamiti tatkasya heto: ityAzaGkyAha-ato hi kauzika srota Apattiphalam ityAdi | etaduktam-yasmAdvipulavimalAnantaguNarAzitathAgata- tvAdisarvAryadharmANAM jinajananyA hetutvena sutarAmeva srota Apattiphalam, ata: prajJApAra- mitAta: saMbhavati, tasmAdasyA: pustakadAnAdinA avikalakAraNasvabhAvatvAt srotaApatti- phalasyAnyasya ca prativiziSTasvabhAvasya buddhatvAderdAnAdbahutaraM puNyaM prasavati || prathamAM prazaMsAmAtrAmAha-punaraparaM kauzika yo hi kazcideva kulaputro vA kuladuhitA vA yAvanto jambUdvIpe sattvAstAn sarvAn sakRdAgAmiphale pratiSThApayet ityAdinA pUrvavat tatkasya heto: ityAzaGkya tathaiva pariharannAha-ato hi kauzika sakRdAgAmi ityAdi || dvitIyAmAha-punaraparaM kauzika yo hi kazcideva kulaputro vA kuladuhitA vA yAvanto jambUdvIpe sattvAstAn sarvAnanAgAmiphale pratiSThApayet ityAdinA | pUrvoktAbhi- prAyeNa tatkasya heto: ityAzaGkya tathaiva pariharannAha-ato hi kauzika anAgAmi ityAdi || tRtIyAmAha-punaraparaM kauzika ya: kazcideva kulaputro vA kuladuhitA vA yAvanto jambUdvIpe sattvAstAn sarvAnarhattve pratiSThApayet ityAdinA | yathAvihitaprakAreNa tatkasya heto: ityAzaGkya pUrvavadAha-ato hi kauzika arhattvam ityAdi || @383 caturthImAha-punaraparaM kauzika yAvanto jambUdvIpe sattvAstAn sarvAn kazcideva kulaputro vA kuladuhitA vA pratyekabuddhatve pratiSThApayet ityAdinA | yathoditavidhinA tatkasya heto: ityAzaGkya tathaivAha-ato hi kauzika pratyekabuddhatvam ityAdi || paJcamImAha-punaraparaM kauzika yAvanto jambudvIpe sattvAsteSAM sarveSAm ityAdinA | upanAmayet iti dadyAt | kenAzayenetyAha-atraiva prajJApAramitAyAm ityAdi | prayoga- mArgeNa prajJApAramitAM bhAvayan darzanamArgeNa vRddhiM bhAvanAmArgeNa viruDhiM bodhisattvavizeSa- mArgeNa vipulatAM gatastathAgatabhUmau paripUrayiSyati buddhadharmAnityarthabhedo vAcya: | tasmAtpaurva- kAt iti | ya: kazcidbodhau cittamutpAdayet, yazcAnyo bodhicittamutpAdya pustakaM dadyAt, tata: pudgaladvayAdityartha: | nanu bodhicittotpAdanapUrvakaM pustakadAturadhikArthakAriNa: sakAzAt kevalapustakamAtradAtu: kathaM puNyamahattvamiti tatkasya heto: ityAzaGkyAha-niyatameSa: ityAdi | niyatamavazyameSo'vinivartanIya: ityartha: | etaduktam-yasmAdavaivartiko bodhisattvo niyata- mabhisaMbudhya sattvAnAM du:khAntakAritvena viziSTaM puNyakSetram, atastasmai pustakadAturbahutaraM puNyaM na tu bodhicittotpAdanapUrvakamaniyatagotrapudgalAya pustakadAtu: iti || SaSThImAha-tiSThatu khalu puna: kauzika jambUdvIpakAnAm ityAdinA | etaddhArakAnte "anuttarAyAM samyaksaMbodhau cittamutpAdayet" ityanantaraM "yazcAnya: kazcit kauzika kula- putro vA kuladuhitA" ityAdigrantha: pUrvokta evAnuvartanIya: || saptamImAha-tiSThatu khalu puna: kauzika cAturmahAdvIpake lokadhAtau ityAdinA | tathaivAtra hArakAnte grantho'nuvartanIya: || aSTamImAha-tiSThatu khalu puna: kauzika sAhasre cUlikAyAM lokadhAtau ityAdinA | bhUyasyA mAtrayA adhikena prakAreNetyartha: | tatkasya heto: ityatrApi praznaparihArArtha: pUrvavat vAcya: || navamIM prazaMsAmAtrAmAha-punaraparaM kauzika yAvanto jambUdvIpe sattvAste sarve ityA- dinA | na kevalamabhisaMbudhyAnyeSAmarthakaraNAt kSiprAbhijJaM bodhisattvamavavadato'nuzAsatazca bahutaraM puNyam, kiM tarhi anabhisaMbudhyApIti pratipAdayannAha-yathA yathA bhagavan ityAdi | tatra cIvaraM vastram | piNDapAto maNDakAdi | zayanaM tUlikAdi | AsanaM daNDAsanAdi | vyAdhibhirupahataM glAnaM prati eti gacchati yuktarUpaM bhaiSajyaM harItakyAdi | pariSkAra: khallakAdi, tAn kArAn kRtAniti cIvarAdIn dattAnityartha: | saMdRSTaphaladAnasAmarthyAt mahAphalAn karoti | janmAntare phaladAnAt mahAnuzaMsAn karotIti pUrveNa saMbandha: | tathAgatAnAM bodhisattvAnAM ca paramadakSiNIyatvena nirviziSTatvAditi bhAva: | kuta etaditi cet, yasmAccundasya karmakAraputrasya piNDapAtaM paribhujya parinirvANakAlasamaye bhagavataivoktamAgame-"mA haitannimittaM cundasya karmakAraputrasya vipratisAro bhUt | sa tvayA Ananda cundasya karmakAraputrasya prativinoda- @384 yitavya: | evaM ca sa vaktavya:-yaM ca piNDapAtaM paribhujya tathAgato'nuttarAM samyaksaMbodhi- mabhisaMbuddha:, yaM ca piNDapAtaM paribhujya nirupadhizeSe nirvANadhAtau parinirvRta:, dvAvimau piNDa- pAtAvasama{1. ##W om.## asamasamaphalau.}samaphalau asamasamavipAkau" iti | tulyaphalapratipAdanAttayo: samadakSiNIyatva- mAveditamiti | nanu bhAvanAbhyAsAdAsannIbhAve sati kathamavavAdAnuzAsanIbhyAmAsannIbhAvo nirdizyate iti tatkasya heto: ityAzaGkyAha-evaM hyetadbhagavan ityAdi | evaM manyate-pratItya- samutpAdadharmataiSA yasmAdavavAdAnuzAsanIbhyAM viziSTacittakSaNotpAdAdAsannIbhAvo bhavati | bhAvanAbalAttu nitarAmeveti | bodhisattvotsAhadAtR#NAM sAdhu sAdhviti sAdhukAradAnena stuta- stobhitaprazaMsArthamupasaMharati ityAryavimuktisena: | kSipratarAsannIbhAvakathanAdutsAhaM dadAMsi | avavAdamukhenAnugRhNISe | anuzAsanIdvAreNAnuparivArayasi | kathamanyasyotsAhavardhanenAnyasyAnu- graha: iti tatkasya heto: ityAzaGkyAha-ata:prasUtA hi ityAdi | etaduktam-yasmAdanuttara- samyaksaMbodhicittotsAhavardhanena niSpadyate bodhisattvAnAM mahAsattvAnAM jagadarthakArikA anuttarasamyaksaMbodhi:, tasmAdeSAmutsAhavardhanAt sattvAnAmanugraha: iti | etadeva vyatirekamukhena kathayannAha-yadi hi ityAdi | nAbhisaMbudhyeran | ato na sattvArthaM kuryuriti zeSa: | anvayamukhena cAha-yasmAttarhi ityAdinA | abhisaMbudhyante | tasmAjjagadarthakAriNa: iti mati: | ta ete stutyAdaya: uttarottarapuNyamahattvasya pratipAdanAt tatsvabhAvatvena nirdiSTA yathAbhUtArthAdhigamamAtra- lakSaNA nArthavAdAdirUpA yathoktaprabhedA eva pratipattavyA: | tathA coktam- stuti: stobha: prazaMsA ca prajJApAramitAM prati | adhimokSasya mAtrANAM navakaistribhiriSyate ||20|| iti || evaM ca kRtvA tatra tatra sUtrAntare nidAneSu yaduktaM sarvabodhisattvairmahAsattvai: sarvabuddhastutastobhitaprazastai: sArdhaM bhagavAn viharatIti, tadupapannaM bhavati || abhisamayAlaMkArAlokAyAM prajJApAramitAvyAkhyAyAM puNyaparyAyaparivarto nAma paJcama: || @385 6 anumodanApariNAmanAparivarta: SaSTha: | sarvabuddhastutastobhitaprazastasya adhimuktimanaskArasya anuttarasamyaksaMbodhau pariNAmanaM vidheyam, ityato'nantaraM pariNAmanAmanaskAro vaktavya: | sa ca vyAvRttiviSayabhedAdanekavidha: iti, Adau vizeSapariNAmanAmanaskAraM nirdizannAha-atha khalu maitreya ityAdi | tatra maitreyo nAma samAdhi:, tallAbhAtkasyacit samAdhermaitreyatvaM phalam | tadadhigamAt pUrvapraNihita- maitrIphalAbhisamayAdIdRzA vA guNA: | tena maitrIvimokSamukhaprabhAvitatvAdarjitA yenAsau maitreyo jAta: iti maitreya: | samyakprajJAyogAt bodhisattva: | sarvAkAropAyasaMbandhAt mahAsattva: | bodhisattvamahAsattvazabdayo: prajJopAyAbhidhAyitayA amoghapAzasUtre pAThAditi || anumodanApariNAmanAsahagatam iti | anumodanApUrvikA pariNAmanA tathAgatAnuttara- samyaksaMbodhyanupalambhAlambanena manaskAreNa pariNAmanAdvizeSa: pariNAmanAmanaskArastayA ca sahagatamiti samAsa: | tathA hi-parakIyaM dAnamayAdipuNyakriyAvastu vakSyamANAnumodanAmanaskA- reNAnumodya bodhau pariNAmayitavyamityayamapi prakAra: saMbhavati | tathA cAnantarameva vakSyati- "evamanumodya anumodanAsahagataM puNyakriyAvastvanuttarAyAM samyaksaMbodhau pariNAmayAmIti vAcaM bhASeta" iti | tata iti sarvasattvAnAM dAnamayAdipuNyakriyAvastuna: sakAzAdityartha: | agramAkhyAyate dvividhAgratAyogAt | dvividhAgratA zreSThAgratA cottaptatayA, jyeSThAgratA cAdvitIyatayetyAha-zreSThamAkhyAyate jyeSThamAkhyAyate iti | zreSThAgratApi dvividhA varatayA ca upAyakauzalena pravaratayA ca prajJApAramitayetyAha-varamAkhyAyate, pravaramAkhyAyate iti | ubhAbhyAM nAnyat praNItamiti kathanAyoktam-praNItamAkhyAyate iti | jyeSThAgratApi dvividhA | uttamatayA ca samAbhAvAt, anuttamatayA cAdhikAbhAvAditi darzanAyoktam-uttamamAkhyA- yate, anuttamamAkhyAyate iti | AbhyAM nAnyanniruttamamityAha-niruttamamAkhyAyate iti | yathoktena ca vidhinA zrAvakAdyasAdhAraNatvena asamamAkhyAyate | asamairbuddhai: samatAM prAptuM hetutvAt asamasamamAkhyAyate | anupalambhAkArapariNAmanAmanaskAraM nirdidikSurAha-evamukte AyuSmAn subhUti: ityAdi | dazadizi loke sarvata: sarvatragatayA iti dazasu dikSu lokadhAtau sarvasmin pUrvAdidigvyAptyA ityartha: | pUrvapazcimadakSiNottarAsu dikSu yathAkrama- maprameyAsaMkhyeyAparimANAcintyAsu sthitA lokadhAtavo yathAsaMkhyamaprameyAprameyeSvityAdinA nirdiSTA: | tathA UrdhvAdho dizi sthitA anantAparyanteSvityarthabhedo vAcya: | aprameyAprameyANAm ityAdi | laukikavItarAgANAM zaikSANAM {1. ##B om##. azaikSANAM.} azaikSANAM pratyekabuddhAnAM bodhisattvAnAM ca yathAkrama- maprameyAsaMkhyeyAparimANAcintyAparyantAnAm | jJAnapathAtItatvenAprameyAdayo veditavyA: | chinna- vartmanAm ityAdi | hatAritvena kSINAsravatvena ca chinnavartmAna: ni:klezatvena vazIbhUtatvena ca chinnavartmanaya: | suvimuktacittasuvimuktaprajJatvena chinnaprapaJcabhavanetrIkA: | AjAneyamahAnAgatvena paryAttabASpA: | kRtakRtyatvena kRtakaraNIyatvena ca marditakaNTakA: | svapahRtabhArANAm @386 ityAdi vyAkhyAtam | athavA, sarvAkArajJatA mArgajJatA sarvajJatA sarvAkArAbhisaMbodho mUrdhAbhisaMbodha: iti paJcabhirabhisamayai: prahAtavyavastuprahANAt yathAkramaM chinnavartmanAmityAdi paJca padAni | taireva paJcabhirabhisamayai: prAptavyadharmAdhigamayogAt yathAsaMkhyaM svapahRtabhArANA- mityAdi paJca padAni vAcyAni | etasminnantare iti madhye | anAsravaM zIlaM samAdhi: prajJA ca zIlaskandha: samAdhiskandha: prajJAskandha: | sarvAvaraNaprahANaM vimuktiskandha: | viziSTa- jJAnasAkSAtkaraNaM vimuktijJAna {1. ##B om.## ^darzana^.} darzanaskandha: | sarvazcaiSa zrAvakAdibhi: sAdhAraNa ityasA- dhAraNArthamAha-yAni ca ityAdi | tatra dravyata: SaT pAramitA: | nAmatastu daza bhavanti, prajJApAramitAprabhedatvAccatasRNAM pAramitAnAm | tathA hi lokottaraM nirvikalpakaM jJAnaM krameNa sarvAvaraNaprahANakAri prajJApAramitA lokottaramArgapRSThalabdhajJAnasaMgRhItA: punarupAyapraNidhAna- balajJAnapAramitA: syuriti | prAdhAnyAt Adau SaT pAramitA: nirdizya pariziSTapAra- mitopAdAnArthamAha-buddhaguNasaMpat ityAdi | buddhaguNasaMpadupAyapAramitA | balapAramitA iti sugamam | abhijJApAramitA iti bauddhI sarvAbhijJA | SaSThI vA grAhyA | parijJApAramitA iti jJAnapAramitA | kathaM prakRSTApi satI jJAnapAramitA na nirvikalpA iti cet, ucyate | yasmAjjJAnapAramitA nirvikalpajJAnapRSThalabdhaM jJAnaM yena jJAnenAdhigamaM paricchidya svayaM ca dharmasaMbhogaM pratyanubhavati parAMzca paripAcayati | taccaitannirvikalpajJAne dvayamapi nAstItyato na nirvikalpA jJAnapAramitA | praNidhAnapAramitA iti jJAyate eva | sarvajJajJAnasaMpat iti pramuditAdibhUmaya: | yA ca hitaiSitA iti muditopekSe | buddhaguNA: iti aSTAdazAveNika- buddhadharmAdaya: | samyaksaMbodhisukham iti klezajJeyAvaraNavAsanAnusaMdhiprahANaphalam | sarva- dharmaizcaryapAramitA iti sarvAkArajagadarthasaMpAdanazaktatA | anabhibhUta: sarvAbhibhU: iti mAratIrthikAdibhiratiraskRta:, teSAM ca kRtAbhibhavana: | RddhyabhisaMskAra: iti RddhiprAti- hAryamAvarjanapUrvakabodhibIjAropaNahetu: | yaccAnAvaraNam ityAdi | klezajJeyAvaraNaprahANAdyathA- kramamanAvaraNamasaGgamata evApratihatam | samAbhAvAdasamam | samenAsamenaiva samatvAdasamasamam | sarvAnyopamAptikrAntatvAdanupamam | anantajJAnaparicchedAyogyatvAdaparimeyam | evaM vizeSaNa- viziSTaM kiM tadityAha-tathAgatayathAbhUtajJAnabalam iti | AdezanAdiprAtihAryakaraNasamarthameva jJAnamavyAhatatvAt balamuktam | yadbuddhajJAnabalaM balAnAm iti AsravakSayajJAnameva balaM balAnAM madhye prakRSTataram | yadbuddhajJAnadarzanam iti jJAnaM satyAdisaMbodhirabhijJA: paJcadarzanam | dazabalapAramitA iti sthAnAsthAnajJAnabalAdIni daza | caturvaizAradya iti samyaksaM- buddho'hamityAdipratijJAne paryanuyokturabhAvena nirbhayatAkArAzcatvArastaizcaturbhirvaizAradyai: | parama- sukhaparipUrNo'yamadhigama: sAMvRta:, tAttvikastvanya ityAha-yazca ityAdi | paramArthAbhi- nirhAreNa iti mAyopamatAbhimukhIkaraNena | dharmacakrapravartanam iti dharmasya svAdhigamasya @387 dyotikayA prajJApAramitAdezanayA cakravatpuna: punarAmukhIkaraNArthena pravartanaM vineyasaMtAne vistArIkaraNam | tadeva tamopanayanAt dharmolkApragrahaNam | samyak pratibodhanAt dharmabherI- saMpratADanam | vineyamana:prapUraNAddharmazaGkhaprapUraNam | paurItvena dharmazaGkhapravyAharaNam | dRDhasarvAvaraNapraharaNAt dharmakhaGgapraharaNam | tarpaNatvena dharmavRSTipravarSaNam | vispaSTatvena vijJeyatvena ca dharmayajJayajanam | manojJatvena sarvasattvasaMtarpaNam | zravaNIyatvena yathAsukhIkaraNAt saMpravAraNam | ye ca tatra ityAdi | buddhadharmeSu vinayanAdvinItA:, pratyekabuddhadharmeSu zikSaNAt zikSitA:, zrAvakadharmeSvadhimokSAdadhimuktA: iti yojyam | svabodhyadhigamaM prati niyatagotratvalAbhAt niyatA:, tata eva saMbodhiparAyaNA: | zaikSANi iti prathamaphala- pratipannakAdInAM saMbandhIni | azaikSANi ityarhatAm | tatra traivAcikAdikarmaNopasaMpanno bhikSu: | evaM bhikSuNI | trizaraNaparigrahAt paJcazikSApadaparigrahAccopAsaka: tathopAsiketi dvidhA bheda: | trizaraNaparigRhItamupAsakaM me AcAryo dhArayatu | tathA trizaraNagataM paJcazikSApadapari- gRhItamupAsakaM me AcAryo dhArayatviti vinaye dvidhA pAThAt | manobhAvanIyAn iti eka- dvi-tri-pudgalAnmana:prasAdakAriNa: | niravazeSamanavazeSam iti anantahetutvAdaprameyaphalapradatvAcca yathAkramaM vAcyam | aikadhyam ityAdi | atItatathAgatasaMbandhena nirdiSTatvAdaikadhyamekaprakAratvamabhi- saMkSipya cetasyadhyAropya aprameyatvAdirUpeNa piNDayitvA gaNayitvA bodhisattvAdiyAvarttirya- gyonisaMbandhena tulayitvA pramANIkRtya vakSyamANalakSaNayA agrayA anumodanayA anumodeta | karturAzayAtizayazraddhAtiharSaM svayaM tat sarvasaMpAdanAzayAtizayaM kuryAditi yAvat | agrArthameva kathayannAha-zreSThayA ityAdi | vyAkhyAtametat | vAcaM bhASeta iti sarvatathAgatazIlAdi- skandhasyAnupalambhAlambanena manaskAreNAnumodanAsahagataM puNyaM sarvasattvArthamanuttarabodhau pariNAmayAmIti vacanamuccArayedityartha: | AhArakam iti utpAdakam | mama sarvasattvAnAM ceti zeSa: | anupalambhapariNAmanAmanaskAraM nirdizya, idAnIM tatra kucodyaparihArArthaM praznayannAha-tatra bodhisattvayAnika: ityAdi | yairvastubhi: pariNAmayati iti yaistathAgata- tvAdigotrahetubhirniryAtayatItyartha: | kvacidanumodeta iti pATha: | tatrApi pariNAmanAmana- skArasya prakrAntatvAt pariNAmayatItyartho grAhya: | tathA cAnantarameva vakSyati-"katamairvastubhi: pariNAmayati", yairArambaNairyairAkArai: iti | ArambaNAni zIlAdiskandhA: sarvadharmA:, tadgrahaNa- prakArA eva AkArA: | taccittam iti grAhakavikalpam | api nu iti | api nu zabdo nipAta: kiMzabdArthe vartate | tathopalabhyeran yathA nimittIkaroti iti vastvAdInyanimittI- kRtya pariNAmayitumazakyatvAttAnyatItatayA avidyamAnAnyeva adhyAropya yathodbhAvanAsaMvRtyA viSayIkriyante | kiM tattvatastathaiva samupalabhyante ityartha: | yadyapyupalabhyante iti matam, tathA ca sati pramANavyAhatatvena viparyAso hi vastuna: | upalambho marIcyAdijJAnavat parinizcita: || @388 tasmAttadbalato vRtta: pariNAmavidhirmata: | AtmAtmIyaviparyAsapravRtta iva durbala: || iti mati: | vikalpaviSayasyAropitatvenAlIkatvAt pratyayAdhInatayA vItavRttitvAcca svapna- mAyAmarIcivannaivopalabhyante tattvata: ityAha-na tAni bhadanta ityAdi | evamapi viparyasta- pariNAmaprasaGga ityAha-yadi so'saMvidyamAnam ityAdi | svalakSaNaviSayIkaraNAt ArambaNI- kuryAt, sAmAnyarUpaparicchedAt nimittIkuryAt | saMjJAyA nimittodgrahaNAtmikAyA: svaviSayA- bhAvena viparyAsa:, atasmiMstadgrahAdbhrAnti: saMjJAviparyAsa: | cittasyAlambanagrAhakavijJAnasya tathaiva viparyAsa: cittaviparyAsa: | dRSTerevAkAraparicchedarUpAyA: saMtIraNAtmikAyA: prajJAyA: pUrvavadviparyAso dRSTiviparyAsa: | na bhavet iti kathaM tasyeti pUrveNa saMbandhAt | api tu bhavedityartha: | tathA cAnupalambhapariNAmanAmanaskAra: saMjJAviparyAsAdirUpa: iti zeSa: | tasmA- danyathA saMjJAdInAM viparyAsatvapratipAdanena prakRtArthAvirodhAnna kiMciduktaM syAt | nanu anyasya svaviSayAbhAvena saMjJAderviparyAsatve atatsvabhAvasya anyasya kathaM saMjJAviparyAsAdirUpateti tatkasya heto: ityAzaGkyAha-tathA hi ityAdi | rAgo'pi iti | apizabdena dveSAdiparigraha: | vikalpyeti adhyAropya | saMkalpyeti puna: punarAlambya | viparyastasaMjJAdiprabhavatvAdrAgo'pi saMjJAviparyAsa: iti yojyam | etaduktam-yasmAdavidyamAnaM nityatvAdikamanityatvAdidharma- yukte vastunyadhyAropya tadeva puna: punarAlambya utpadyamAno rAgAdirviparyastasaMjJAdihetukatvena saMjJAviparyAsAdirUpa: samutpadyate | tasmAdanupalambhapariNAmanAmanaskArastathaivotpadyate iti | pakSAntarArthamAha-athApi ityAdi | athApi yathAvastu yathArambaNaM yathAkAro'saMvidyamAna: iti zeSa: | tathA bodhistathA cittam | kimasaMvidyamAnamityadhyAhAryam | evamityabhyupagame satyAha-evam ityAdi | grAhyagrAhakAzca sarvadharmAstadvAsanA: sarvadhAtavo'saMvidyamAnA: prAptA: iti mati: | bhavatvevam, ko doSa: iti cet, Aha-yadi ca ityAdi | evaM manyate-yadi yathA vastvAdikamasaMvidyamAnaM tathA bodhicittAdikam | tadA katamairvastvAdibhi: katamaM cittAdikaM kva bodhau pariNAmayati ? yAvatA naiva kenacit kiMcit kvacit pariNAmayati | ata: sarvathA pariNAmAnupapattau pariNAmaviparyAsa: iti | tattvena viparyasto- 'pyanityAdivikalpavat pAraMparyeNa bhUtArthaprApaka: saMvRtyA vastvAdervidyamAnatvena pariNAmanA- manaskAra iSyate eva | ato na kiMcidadhikaM tvayoktamityabhiprAyeNAha-nedamAryasubhUte ityAdi | athavA tasmin vastvArambaNAdau pAramArthikAbhinivezavigamena saMvRtyA mAyA- puruSasyeva pariNAmanAt na viparyastapariNAma: ityabhiprAyavAnAha-nedamAryasubhUte ityAdi | yuktiyuktamapi kathamAdikarmikasya na vaktavyamiti tatkasya heto: ityAzaGkyAha-yadapi hi syAt ityAdi | adhigamasaMpratyayavaikalyAdadRDhatvena zraddhAmAtrakam | tadeva mRdumadhyAdhimAtra- bhedAduktam-premamAtrakam ityAdipadatrayeNa | athavA, zraddhAmAtrakamastitvaguNavattvazaktatveSu yathAkramamabhisaMpratyaya: prasAdo'bhilASa: ityevaM premamAtrakamityAdi tridhA nirdiSTam | anta- @389 rdhIyeta iti vinazyet | saMvRtiparamArthavibhAgAkuzalatvAditi bhAva: | na vaktavyameva tarhi prApta- mityAha-avinivartanIyasya ityAdi | yo vA kalyANamitropastabdha iti pRthagjanasyApi kalyANamitrAdhiSThitatvenobhayasatyasvarUpaparijJAnAditi bhAva: | upasaMhArArthamAha-evaM ca ityAdi | evamiti saMvRtisatyAnatikrameNa | punarapi saMvRtipakSAzrayeNa codyArthamAha-yena ityAdi | yat iti anumodanAsahagataM kuzalamUlam | taccittamityanumodakaM pariNAmanAkAle, kSINamupacayavinAzAt niruddhaM prabandhavinAzena, vigataM prakRtivinAzAt, vipariNataM vikAra- vinAzena | tattasmAtkatamattaccittamanumodakaM pariNAmanAkAle yenAnumodakacittena pariNAma- yati ? naiva kenacidityartha: | evaM manyate-evaM cAtra bodhisattvena mahAsattvenAnumodanAsahagataM puNyakriyAvastu sarvajJatAyAM pariNAmayitavyamiti vacanena paurvAparyapratipAdanAt naikasmin kSaNe tadvAvanumodanApariNAmanAmanaskArau bhavata: iti pratipAditam | tasmAt samAnakartRtve ktvApratyayavidhAnAdekameva cittaM pUrvamanumodya pazcAt pariNAmayatItyuktam | taccAyuktam, yato nityasya kramayaugapadyAbhyAmarthakriyAvirodhAt kSaNikatvenAnumodakaM cittaM pariNAmanAkSaNe nAsti, atastena kathaM pariNAmayatIti ? evamanumodyeti padamasaMgatamiti nirdizya, idAnI- manumodanAsahagataM puNyakriyAvastviti padamayuktamityAvedayannAha-katamadvA ityAdi | etaduktam anumodanAkAreNotpAdAdanumodakameva cittamanumodanAsahagataM puNyakriyAvastUcyate yata:, tasmAt katamadvA taccitaM vyatiriktam anumodanAsahagataM puNyakriyAvastu yaccittaM karmabhUtamanu- modakaM cittaM kartRbhUtaM pariNAmayati ? na ca tenaiva cittena tasyaiva pariNAmanA yuktA, svAtmani kAritravirodhAditi mati: | atha matam-anumodanAcittAnantaraM viziSTacittakSaNotpAdAdanumo- danAsahagataM puNyakriyAMvastu yaccittaM prAptam, tatpazcAt pariNAmanAcittena pariNAmayitavyamityayaM tasya vAkyArtha iti, tathApi pariNAmayitavyamiti padaM nopapannamityAha-kathaM vA zakyam ityAdi | evaM vAkyArtho yojanIya:-prathamakSaNabhAvino vijJAnasya kSaNikatvena dvitIye kSaNe'bhAva: | tathA dvitIyakSaNabhAvino'pi kAraNavaikalyAdanutpAdena prathamakSaNe'bhAva: ityevaM yadA dvayo: pariNAmanI- yapariNAmakayo: prathamadvitIyakSaNabhAvinozcittayo: samavadhAnasaMbhavo nAsti, tatkathaM dvitIyakSaNa- bhAvinA pariNAmanAcittena prathamakSaNabhAvicittamanumodanAsahagataM puNyakriyAvastu pariNAma- yituM zakyamiti | pUrvacittAnutpAdatA tarhi vidyamAnA pariNAmyate iti cet, Aha-na ca taccittasvabhAvatA zakyA pariNAmayitum iti | nIrUpatvAditi bhAva: | bhagavadAryamaitreyAdhi- SThAnena zakra: pariharannAha-mA khalu ityAdi | ayamabhiprAya:-saMvRtyA abhyupagatabhAvAnAmartha- kriyAkAritvena kSaNikatve sati viziSTotpattikriyAsamAvezaM muktvA na vai kazcit kriyAntara- samAveza: saMbhavati | ato yoginAM viziSTAnumodakacittAnantaraM viziSTataramanumodanAsahagataM puNyakriyAvastucittamutpadyate | tato'pyanantaraM tatkuzalamUlavAsanAvAsitaM viziSTatamaM cittaM pariNAmanAkAreNodayamAsAdayati pratItyasamutpAdadharmatAbalAt iti sthitametadvastutattvam | kSaNena vyavahArAyogAdbAlajanAnurodhena saMtAnApekSaNAt sAmayikatvena ca zabdavRtterevaM cAtra @390 bodhisattvena mahAsattvenAnumodya anumodanAsahagataM puNyakriyAvastu sarvajJatAyAM pariNAmayitavya- mityanena vAkyenoktamAryamaitreyeNa karmakartRkriyAdirUpatayA | tatra ca vastubhAgaM parityajya zabdamAtrameva gRhItvA bAlajanottrAsakaro vikalpo na kArya: iti | kiM ca-evamanumodya anumodanAsahagataM puNyakriyAvastu anuttarAyAM samyaksaMbodhau pariNAmayAmi iti vAcaM bhASeta iti prAk svavacanAdAryasubhUtinApi saMvRtipakSe yathokta evAbhiprAyo'bhyupagantavya: ityabhi- prAyeNAha-kathaM cAryasubhUte ityAdi | yadi yathoktAbhiprAyo na gRhyate, tadA gatyantarAbhAvAt kathaM pariNAmayitavyam ? naiva kathaMcit, tasmAdyathokta evAbhiprAyo grAhya: ityartha: | tadeva kathayannAha-kathaM cAnumodanAsahagatam ityAdi | parigRhNatA suparigRhItaM pariNAmayatA supariNAmitaM kathaM bhavatIti yojyam | aviparyAsalakSaNapariNAmanAmanaskArArthamAha-atha khalvAyuSmAn subhUti: ityAdi | Arabhya iti vikalpakena vijJAnena AmukhIkRtya | adhiSThAnaM kRtveti agrato viSayabhAvenAvasthApya pariNAmayAmIti vAcA pariNAmanAdvikalpena pariNAma: kRta:, tasmAt sarvasyaiva vikalpasya prakRtyA svabhAvapratibhAse'narthe arthAdhyavasAyena pravRtterbhrAntatvamityabhiprAyeNAha-kathaM na saMjJAviparyAsa: ityAdi | parihArArthamAha-sacedArya- subhUte ityAdi | tasmiMzcitte na cittasaMjJI bhavati iti pariNAmakacitte tasmin paramArthato na cittAbhinivezI bhavati | evaM ko guNo bhavatItyAha-evaM bodhisattvena ityAdi | upasaMharannAha-yathA taccittam ityAdi | idaM tadvartamAnaM pariNAmakaM cittamityabhi- nivezena | tattvato yathA taccittaM na saMjAnIte na pratipadyate tathA yadi pariNAmayati, tadaiva samyaganupalambhahetupravRttatvAnna saMjJAviparyAsa ityAdi yojyam | etaduktam-yadi tasya vikalpasyAviSayasya viSayavattAM gRhNIyAt, tadA bhrAnto bhavet | yAvatA mAyAkAravadasau tajjJAnamaviSayamaviSayatayaivAvagamya vikalpena pariNAmane'pi svarUpaparijJAnAt kathaM bhrAnto bhavati iti sAmarthyakathitamapyarthaM spaSTayannAha-atha yena cittena ityAdi | mAyAkAro yathA kazcinnirmitAzvAdigocaram | ceto nirviSayaM vetti tena bhrAnto na jAyate || iti nyAyena pariNAmyamAnacittAdAvapi mAyApuruSasyeva vartanAt na viparyAsa ityAha- sacet puna: ityAdi | yaccittamiti pariNAmyamAnam | evaM saMjAnIte iti vakSyamANa- kSINatvAdinA prayogapRSThAvasthAyAM pratipadyate | evaM samanvAharati iti maulAvasthAyAm | tasyApi cittasya saiva dharmatA iti pariNAmakacittasya svabhAvavirahAt saiva kSINatvAdidharmatA | yairapi dharmai: iti vastvAdibhi: | yeSvapi dharmeSu iti sarvajJatAdiSu | amumevArthamanAgatAdi- hArakatrayabhedena darzayannAha-yathA atItAnAmevamanAgatAnAma ityAdi | sa eva dharmo'kSaya iti dharmatArUpeNa kSayAbhAvAdakSayo buddhatvam | na dharmo dharmaM pariNAmayati iti dharma: pariNAmanAmanaskAra: puNyakriyAvastudharma: | nanu pariNAmayAmIti zabdollekhena pariNAmanAt vikalpa: samAkSipta:, tasya ca prakRtyA svapratibhAse'narthe'rthAdhyavasAyena pravRtterbhrAntatvAt @391 kathaM na saMjJAdiviparyAsa: iti tatkasya heto: ityAzaGkyAha-tathA hi sa tAm ityAdi | etaduktam-yadAropitasya tAttvikasya ca rUpasya vibhAgaM na jAnIyAt, tadA dRzyavikalpyA- varthau ekIkRtya svapratibhAse'narthe'rthAdhyavasAyena pravartanAdbhrAnto bhavet, yAvatA vikalpaviSaya- mAropitamAropitAtmanA alIkarUpeNa nizcinvan saMvRtyA svalakSaNaM ca vastu nirvikalpaka- jJAnagocaraM pRthageva mAyopamAtmakaM mAyopamAtmanA avitatharUpeNa pazyan yadA pariNAmanAM nAbhinivizate, na ca pariNAmyamAnaM cittaM pariNAmakaM cittaM jAnAtItyapi pratipadyate | na ca dharmo dharmaM pariNAmayati ityavagacchati, tadA kathaM viparyasto nAma iti | yathokta- mevArthaM vyatirekamukhena spaSTayannAha-sacet puna: ityAdi | nanvavabodhamantareNa pravRttyasaMbhavAt kathaM jAnAno na pariNAmayatIti tatkasya heto: ityAzaGkyAha-tathA hi sa tAM pariNAmanA- mabhinivizate iti | pramANabAdhitabhAvarUpAm | tattveneti zeSa: | viviktapariNAmanAmana- skAramAha-sacet punarasyaivaM bhavati so'pi puNyAbhisaMskAra: iti | puNyaM kuzalamUlAnya- lobhAdIni | tasyAbhisaMskAra: tatsamutthApikA kriyAcetanA | AtmAdisaMbandhadoSarahitatvA- dvivikta: | mAyopamatayA sarvopadravaprazamahetutvena zAnta: | zAntatvAdirUpeNApyabhinivezo viparyAsa ityAha-sacedevam ityAdi | yadi zAntA ityAdyevaMrUpeNa bhAvato na saMjAnIte, tadA samyak pravRttatvAdevamiyaM tasya prajJApAramiteti yojyam | buddhakuzalamUlasvabhAvAnusmRti- pariNAmanAmanaskAraM nirdizannAha-yadapi tatteSAM buddhAnAm ityAdi | yAdRza eva sa pariNAma: iti mAyopama: | tadapIti pariNAmakaM cittam | saMvRtyA avicAraikaramyapUrvapUrva- svakAraNamAzritya kuzalamUlasyaivotpAdAt tajjAtikam | svasAmAnyalakSaNarUpeNa yathAkramamartha- kriyAsu yogyatvAdayogyatvAcca tallakSaNaM tannikAyam, dharmadhAtusvabhAvatvAt tatsvabhAvam | sacedevaM saMjAnIte iti | nimittata: iti zeSa: | buddhipUrvakatvAt vyApArANAM kathaM prati- padyamAno na pariNAmayatIti tat kasya heto: ityAzaGkyAha-na hi buddhA: ityAdi | niSedhyA- bhAve niSedhAnupapattau tatra zUnyatvAdau tattvAbhinivezo viparyAsa: ityabhiprAya: | prakArAntara- mapyAha-yaccAtItam ityAdi | asaMprAptamiti vartamAnakAlatAM na pratipannam | svabhAva- vaidhuryeNAvasthAnAnupapatte: sthitirnopalabhyate | sahakArikAraNatayA naiva nimittam | upAdAnakAraNatayA na viSaya: | yathoktarUpeNAlambanAt | sacedevaM nimittIkaroti, tathaiva niSedhAbhinivezena vastutattvApari {1. ##W## ^parIkSaNAt.}jJAnAt na samanvAharati | tato viparyastatvAt na pariNAma- yatIti | animittIkAreNa tarhi pariNAmanAyAM kASThAderapi prApnotItyAzaGkyAha-atha smRtivaikalyena ityAdi | smRtyabhAvena zUnyAdikaM kASThAdibhAvo na nimittIkaroti | tathApi vastutattvAparijJAnAt na samanvAharati | evaM smRtivaikalyAdanavabodhAdvA devadattAdirna manasikaroti kiMcit, tathApi pUrvavat na samanvAharati | tatazca tathaiva viparyastatvAt na pariNAmayatIti vAkyArtha: | yadi nimittIkAreNAnimittIkAreNa ca na pariNAma:, tadA kathaM @392 tarhi kriyatAmityAha-atha tannimittam ityAdi | etaduktam-nimIlitAkSajAtyandhAdInAmiva pratyayavaikalyena amanasikAramAtrAt na bhAvAdiviparyAsavAsanA prahIyate, asaMjJisamApattyAdi- vyutthitasyeva yogina: punarapi bhAvAdyabhinivezamUlasya rAgAdiklezagaNasyotpatte: | na cApi vinA viparyAsaprahANena pUrvopalabdheSu rUpAdiSu paTutaratadanubhavAhitamanasikAraparivarjanaM kartuM zakyam, agnyaparivarjane dAhAparivarjanavat | tathA hi-amI rUpAdimithyAvikalpA na kaNTakAdivadutkIlya cetaso'panetavyA:, kiM tarhi bhAvAdiSu astitvaviparyAsabIjApagamAt | atastadavinivRttAvaprahINatimiradoSasyeva puMso'lIkarUpAdyabhiniveza: pravartamAna: kena vAryeta ? tacca viparyAsabIjaM yogina: prajJAcakSuSA nirUpayata: sarvadharmANAM samyagjJAnAlokenA- darzanAt na bhavati | evaM sati utkhAtamUlA iva taravo nirmUlatayA durvikalpAzcetasi tattvato na punarvirohanti, ityevaM tannimittaM tathAgatakuzalamUlaM pariNAmakaM ca citraM mAyopamatayA samanvAharati | tadrUpeNaiva tattvato'nabhinivezAt na ca nimittIkaroti iti | upAyakauzalapariNAmanAmanaskAraM kathayannAha-evamatra bodhisattvena ityAdi | upAya- kauzalamiti dAnAdInAmanuSThAne'pyanupalambha: | nanu bhinnatvAdupAyakauzalazikSAyA mAtu: zravaNAdinA ka: saMbandha iti tatkasya heto: ityAzaGkyAha-na hi prajJApAramitAm ityAdi | etaduktam-dAnAdInAmanupalambhena yA prajJApAramitAyA: pariNAmanAkriyA, saiva yasmAdupAya- kauzalazikSA, tasmAnmAtu: zravaNAdikaM vinA na bhavati iti | etadeva spaSTayannAha-tatra ya evaM vadet ityAdi | syAdvacanIya: iti vaktavyo bhavedityartha: | nanu bhinnatvAt pariNAmasya prajJApAramitayA saha ka: saMbandha iti tatkasya heto: ityAzaGkyAha-niruddhA hi ityAdi | pUrvakuzalamUlopArjakacittacaitasikadharmANAM tadvAsanAnAM ca tattvato'nutpAdAt niruddhA hi te AtmabhAvA:, niruddhA hi te saMskArA iti dvayamuktam | prayogamaulapRSThAvasthAyAmupalambhAbhAvena ta eva yathAkramaM zAntA viviktA virahitA upalabdhina iti yojyam | athavA, tadAkAreNa nirAkAreNa anyAkAreNa ca jJAnena grahItumazakyatvAdyathAkramaM vAcyam | ayamabhiprAya:-pari- NAmyamAnadharmANAM tadvAsanAnAM ca tattvato'nutpAdAt pariNAmakajJAnapathAtItvena yasmAt pariNAmAnupapatti:, tasmAdvikalpenAdhyAropya prajJApAramitAbalena mAyopamadharmatAdhimokSAdavipa- ryasta: samyagupAyakauzalapariNAma: zakyate kartumiti | animittapariNAmanAmanaskAraM vaktumAha- api tu khalu puna: sa pudgala: ityAdi | zUnyatAdyekarUpeNa grahaNam nimittIkRtya puna: puna- marnasikaraNAdvikalpya ca yathAbhUtamapagatabhAvAbhAvAdirUpaM tattvaM pazcAt svavikalpapratibhAse'narthe ayathAbhUte arthAdhyavasAyena yathAbhUtasaMjJI pAramArthikasaMjJI san vikalpapratibhAsitamarthamupalambha- manupalambhe buddhatve pariNAmayediti vAkyArtha: | nanvarthopalambhAbhAvAt kathamevaM pariNAmitaM nAbhyanujAnantIti tatkasya heto: ityAzaGkyAha-eSa eva hi tasya ityAdi | etaduktam- yasmAtpudgala: zUnyatAdyAkAratayA parinirvANamanuttarAM bodhinimittIkaroti vikalpayati ca, svavikalpapratibhAsenAkAreNa tathaiva copalabhate, tasmAdadhyAropitArtharUpeNa grahaNAdaviciki- @393 tsyatvena tasyaivaM mahAnupalambha: iti | nanUpalambhasya mana: prasAdAdikAritvAt kathaM tatsaMjJina: pariNAmanA na mahArthakarIti tatkasya heto: ityAzaGkyAha-saviSa: ityAdi | abhimatadharma- tattvAdhigamabhraMzArthena maraNahetutvAt saviSa: | sarvasaMsAraduruddharadu:khahetutvena sazalya: | AdikarmikANAM mana:prasAdAdikAritve'pi pramANavyAhatatvAditi zeSa: | etadeva spaSTaya- nnAha-tadyathApi nAma ityAdi | tatra parijJAtaviSadoSarUpatvAt paNDitA: | viSasvarUpA- jJAnAt bAlA: | svarUpAvagame'pyanavadhAritamAraNazaktitvAt du:prajJA: | sukhotpAdakatvAt sukhakaram | paryavasAne du:khaphalatvAt du:khavipAkam | eka: ityupalambhasaMjJina: zrutacintA- bhAvanAvasthAsu mithyAvadhAraNAt yathAkramaM durgRhItenetyAdi padatrayam | mAyopamArthasya sarva- viparyAsavinivRttiprayojanAnavagamAt subhASitasyArthamajAnAnA: mAyopamapadArthasvarUpAvadhAraNa- zaktivaikalyAt yathAbhUtamarthamanavabudhyamAnA: | nanvAdikarmikasya mana:prasAdAdikAritvAt kathamupalambha: sadoSo yena tatsaMjJina: pariNAmo nAstIti tatkasya heto: ityAzaGkyAha- saviSatvAdupalambhasya iti | pramANavyAhatatveneti mati: | naivaM zikSitavyam ityupalambha- yogena zikSA na kAryA | buddhAnujJAtapariNAmanAmanaskAraM nirdizannAha-kathaM punaranena zikSitavyam ityAdi | anabhyAkhyAtukAmena iti tathAgatanirdiSTArthAnuSThAnena phalaprApti- darzanAdatiraskartukAmena | buddhajJAnena prajJAcakSuSA sarvadharmAvikalpanaviSayeNa jAnanti | buddhacakSuSA sarvAkArasarvadharmAbhisaMbodhaviSayeNa pazyantIti yojyam | yayA dharmatayA iti mAyopamatayA | abhyanujAnanti iti yathA sarvamArgAnupalambhAlambanena manaskAreNa pariNAmyamAnasya svahastaM prayacchanti | anaparAdha: iti nirdoSatvAdakRtAparAdha: | apagatopa- lambhaviSayatvAt nirviSa: pariNAma:, rUpakAyadharmakAyaprAptihetutvAt yathAkramaM mahApariNAmo dharmadhAtupariNAma: | prayogapRSThAvasthApuSTatvAt paripUrNa: | maulAvasthAyAM samyak paripUrNatvAt suparipUrNa: | traidhAtukAparyApannapariNAmanAmanaskAraM pratipAdayannAha-punaraparaM bodhisattva- yAnikena ityAdi | aparyApannamiti kAmAdidhAtutrayasyAnupalambhAdapratiSThitam | tatra- narakapretatiryaJco manuSyA: SaD divaukasa: | kAmadhAtu: sa narakadvIpabhedena viMzati: || UrdhvaM saptadazasthAno rUpadhAtu: pRthak pRthak | dhyAnaM tribhUmikaM tatra caturthaM tvaSTabhUmikam || ArUpyadhAturasthAna upapattyA caturvidha: | dhyAnAdUrdhvaM sasaMsthAno {1. ##W## [A] rUpe sadbhAvanA matA:.} rUpe sadbhAvato'tha vA || -abhidharmakoza-3.1-3 atItAdikAlatraye'pratiSThitatvAdAha-nApyatItam ityAdi | nanu kAmAdidhAtAvatI- tAdikAle cAvasthitasya cittakSaNasya pariNAmanAt kathaM tatra na pratiSThita iti tatkasya heto: ityAzaGkyAha-tryadhvatraidhAtuka ityAdi | etaduktam-tryadhvatraidhAtukasya tattvenAnutpAdA- @394 daparyApannatve kathaM tatra sthita: pariNAma: iti | yatrApi dharma iti buddhatve | dharmadhAtuvat kSayAbhAvAdavinaSTa: pariNAma: | aparyApanna: ityabhinivezo bandhanamityAha | atha tam ityAdi | upasaMharannAha-tatra yo'yam ityAdi | praznamukhena samyagupadezakatvAt AryasubhUte: sAdhu sAdhu iti sAdhukAra: | anyathA, AryamaitreyeNopadiSTatvAt kathamanyaM prati sAdhukAra: sAdhu: syAt ? nanvaviparyastadharmadezanAbhAve kathaM zAstRkRtyamiti tatkasya heto: ityAzaGkyAha- yo hyayam ityAdi | etaduktam-yasmAnmAyopamatayA sarvo'yaM pariNAmo dharmadhAtupariNAma:, tasmAdaviparyastadezanayA buddhakRtyaM karopIti || ato'nantaraM mahApuNyodayapariNAmanAmanaskAro vaktavya: | sa ca mRdumadhyAdhimAtra- bhedena trividha: iti mRdumadhikRtyAha-asyAmeva dharmatAyAm ityAdi yAvat "paJcAnA- mabhijJAnAM lAbhino bhaveyu:" iti | etaduktam-dazakuzalakarmapathasevina: sattvAnArabhya yAvat paJcAbhijJAnAM puNyAbhisaMskArAt mRdubhUtAttadanupalambhAlambana manaskAreNAnumodanApUrvakapari- NAmasyAdhikapuNyatvena mRdupAdhibhedAt mRdumahApuNyodayapariNAmanAmanaskAra: iti | madhyamA- vedayannAha-tiSThatu khalu puna: ityAdi, yAvat "sarve pratyekabuddhA bhaveyu:" iti | etaduktam- prathamaphalasthamArabhya yAvat pratyekabuddhAnAM puNyAbhisaMskArAt madhyabhUtAttadanupalambhAlambana- manaskAreNAnumodanApUrvakapariNAmasyAdhikapuNyatvAt madhyopAdhibhedena madhyamahApuNyodayapari- NAmanAmanaskAra: iti | adhimAtraM vaktumAha-tiSThatu khalu puna: ityArabhya yAvat "sarve'pyu- palambhasaMjJino: dAnaM dadyu:" iti | gaGgAnadIvAlukopameSu trisAhasramahAsAhasreSu lokadhAtuSu samyaksaMbodhiprasthitasarvasattvAnAM tAvadbhiradhikairvA sopalambhai: sarvaizcIvarapiNDapAtAdibhistAvata: kalpAnupasthAnakaraNapuNyAdadhimAtrabhUtAttadanupalambhA lambanamanaskAreNAnumodanApUrvakapariNAma- syAdhikapuNyatvena adhimAtropAdhibhedAdadhimAtramahApuNyodayapariNAmanA manaskAra iti samu- dAyArtha: | avayavArthastUcyate-saMprasthitA: iti praNidhiprasthAnacittAbhyAM pravRttA ityartha: | te sarve iti | dadyu: | etena paryAyeNa iti vakSyamANena saMbandha: | tameva kathayannAha- anyeSu ityAdi | anyeSu iti aparApareSu | upatiSThet iti sakRdupasthAnaM kuryAt | sarvasukhopadhAnai: iti snAnodvartanAdibhi: | sarvai: sukhasaMsparzavihArai: iti yathecchaM caMkramaNAdivihArai: | upatiSThediti pUrveNa saMbandha: | etena paryAyeNa iti | te sarve samyaksaM- bodhisaMprasthitA: sattvA yathoktAparAparalokadhAtusthitasarvasattvAnAmetena paryAyeNa ekaikasattva- krameNopasthAnAt tacca dAnamupalambhasaMjJino dadyuriti yAvat | tAn sarvasattvAn ityAdi | tAnanyAn yathoktalokadhAtusthitAn sarvasattvAnekaikaM parikalpya kRtvA punastAneva sarvabodhi- sattvAnekaiko bodhisattvastAvata: kalpAnupatiSThediti vAkyArtha: | krameNa ityabhiprAyAt pUrvahArakAdasya vizeSa: | anena paryAyeNa dAnaM dadyAt iti | yathA gaGgAnadIvAlukopamAn kalpAnekaM bodhisattvameko bodhisattva: samupatiSThet, evaM sa evaiko bodhisattvo'nena gaGgAnadI- vAlukopamakalpopasthAnakrameNa teSAmaparAparanirdiSTalokadhAtusaMgRhItAnAM sarveSAM bodhisattvAnAM @395 sukhopadhAnArthaM dAnaM dadyAt | evamanantaroktakrameNa sarve'pi te samyaksaMbodhisaMprasthitA dAnaM dadyu: | rUpI bhavet iti paramANusvabhAvarUpaskandha: syAt | na mAyeta iti prAcuryAt na tiSThet | nanUpalambhasaMjJinAM dAnamaya: puNyAbhisaMskAro'prameyo'pi kathaM yAvadupaniSadamapi na kSamate iti tatkasya heto: ityAzaGkyAha-tathA hi ityAdi | etaduktam-yasmAtteSAM suprabhUtaM dAnaM dattaM sat ekatvAdisaMkhyAdirahitamapyaprameyAdisaMkhyA yogAdaprameyaM subahnityAdi- parisaMkhyAtaM bhavati, tasmAttaddhetukapuNyAbhisaMskAra: pariNAmanApuNyaskandhasyAprameyAdi- saMkhyAdirahitasya yAvadupaniSadamapi na kSamate iti | bhagavadadhiSThAnena kRtAdarA devaputrA: kAritramAhu:-mahA ityAdinA | yAnatrayavineyasattvamArgopadezahetubhAvavyApArayuktatvena jagadartha- karaNAt mahApariNAma: | kathamevamityAdizaGkAyAmAha-yatra hi nAma ityAdi | yasminnupAya- kauzale sati yasmAttAvantamaprameyAdisaMkhyAvat tat nAma prasiddhaM puNyaskandhamabhibhavati, tasmAnmahApariNAma iti vAkyArtha: | samyagdezanayA saMjAtaprasAdAtizayatvena pUjApUrvakaM prazaMsArthamAha-atha khalu trAyastriMzAnAm ityAdi | purata: samantAcca yathAkramaM prakara- kSepAdabhyavAkirannabhiprAkirannityarthabheda: | evamanyebhya: iti yAmAdibhya: | evameva iti trAyastriMzakAyikAnAmiva mahApariNAmo'yamityAdizabdamudIrayanti | puna: punaruccAraNA- ddhoSamudIrayanti | evameva peyAlena kartavyam iti | evameva zabdamudIrayanti, ghoSamanu- zrAvayantIti padadvayaM sarvatra mahApariNAmo'yamityAdihArakAnte'tidezanIyamityartha: | cirarAtra- saMcitam iti dIrghakAlopArjitam | mahAvistarasamudAnItam iti anekaprayogayatnasAdhitam | punarapi pariNAmasya mAhAtmyArthamAha-atha khalu bhagavAMstAn ityAdi | nanu prayogAdimahattve- 'pi kathaM dAnamaya: puNyAbhisaMskAra: svalpaprayogAdijanitapariNAmapuNyakriyAvastuno yAvadupaniSadamapi na kSamate iti tatkasya heto: ityAzaGkyAha-tathA hi te bodhisattvA: ityAdi | pramANavyAhatatvenopalambhasya viparyastatvAditi mati: | anumodanApUrvakamapi sarvamevAdhimuktimanaskAreNopArjitaM kuzalamUlaM sarvadharmAnupalambhabhAvanayA sarvasattvArthamanuttara- bodhau mAyApuruSaNeva pariNAmayitavyam, iti, eka eva sarvasattvAnAM triyAnaniryANamArgopa- dezahetubhAvavyApArayukta: pariNAmanAmanaskAra: | kasyacittu kvacidabhiniveza iti tatprati- pakSArtha yathoktanyAyena mandabuddhijanAnugrahAya dvAdazaprakAra: prabheda: kRta: | tIkSNaprajJAnA- mavajJAvinivRttyarthaM nAtiprabheda: | tathA coktam- vizeSa: pariNAmastu tasya kAritramuttamam | nopalambhAkRtizcAsAvaviparyAsalakSaNa: ||21|| vivikto buddhapuNyaughasvabhAvasmRtigocara: | sopAyazcAnimittazca buddhairabhyanumodita: ||22|| traidhAtukAprapannazca pariNAmo'parastridhA | mRdurmadhyo'dhimAtrazca mahApuNyodayAtmaka: ||23|| iti || @396 anumodanAmanaskAreNa svaparapuNyakriyAsamatAM pratilabhate ityato'nantaramanumodanA- manaskArArthamAha-atha khalvAyuSman ityAdi | kiyatA iti kiyanmAtreNa prakAreNa | na gRhNIte na manyate | nopalabhate iti tattvata: prayogAdyavasthAsviti yojyam | na kalpayati na vikalpa- yati na samanupazyati iti yathAkramamatItAnAgatapratyutpannAniti saMbandha: | abhUtaparikalpa- prabhavatvAt kalpanAviThapitA: | vartamAnasvasAmAnyarUpavirahAdyathAkramam ajAtA: anirjAtA: | atItAdAgamanAbhAvena anAgatikA: | anAgate gamanAbhAvena agatikA: | dharmatA iti mAyopama- rUpatA | iyatA iti etAvatA anantaraprakAreNetyartha: | yathAvimukti iti yathA klezajJeyA- varaNavigatiranutpattilakSaNA | tattvena sAMklezikadharmAyogAdavaddhAnAM vaiyavadAnikadharmavirahA- damuktAnAm | yasmAdavyAhatadarzanAlokasya zAsturyathA vibhAgaza: pratyAtmani pratibhAsite tathA vibhAgenaiva jagaddhitavidhitsayA tena draSTrA karuNAmayena bhagavatA karmaphale prokte, tasmA- datIndriyamapi sarva yathAdarzanameva sthitamiti bhAva: | saMsAranirvANApratisthAnAdasaktAnAm | anumodanAdhikAre prasaGgAt pariNAmayAmIti pariNAmanAmanaskAra: kathita: | mAyopamatayA saMsaraNAbhAvAvasaMkrAntita: vinAzAbhAvAdavinAzata: iti yojyam | prANAtipAtAdi- trividhakAyikakarmAbhAvAt kAyasucaritam | mRSAvAdAdicaturvidhavAcikakarmavigamAt vAksucaritam | abhidhyAditrividhacaitasikakarmaviyogAt mana:sucaritam | pUrvavat tatkasya heto: ityAzaGkya tathaivAbhiprAyeNAha-tathA hi te bodhisattvA: ityAdi | paizunyapAruSya- saMbhinnapralApairabhidhAnAdAkruSTa: | daNDAdibhistADanAdabhihata: | haThena niyamakaraNAt paribhASita: | unnatilakSaNena mAnena saha vartanAt samAna ityeke | samAnazabda: sannityarthe vartate iti kecit | tathaiva tatkasya heto: ityAzaGkyAha-tathA hi te ityAdi | uttapta- vIryArambhapradarzanArthaM sthAnacaMkramaNayorupAdAnAttiSThantazcaMkramaNA bhirUDhA: iti dvayamuktam | anabhyutsAhalakSaNaviSAdavigamAdaviSIdanta: | styAnamiddhena iti | mohAMzikacittakarmaNyatA styAnam, dadhyAdyupayoganimittamAgamya mohAMzikazcetaso'bhisaMkSepa: middham | pUrvavat tatkasya heto: ityAzaGkyAha-tathA hi ityAdi | catvAri dhyAnAni samApadyeran iti laukikAni rUpadhAtusaMgRhItAni catvAri dhyAnAni bhAvayeyu: | tathaiva tatkasya heto: ityAzaGkya pUrvavadAha-tathA hi te bodhisattvA: ityAdi | tadayaM samAsArtha:-saMvRtyupAyena kuzalamUlAnyupa- labhya pramuditacittena paramArthato'nupalambhatayA anumodanIyAnItyanumodanAmanaskAra iti | tathA coktam- upAyAnupalambhAbhyAM zubhamUlAnumodanA | anumode manaskArabhAvaneha vidhIyate ||24|| iti || abhisamayAlaMkArAlokAyAM prajJApAramitAvyAkhyAyA- manumodanApariNAmanAparivarto nAma SaSTha: || @397 7 nirayaparivarta: saptama: | sAsravabhAvanAmArgAnantaramanAsravo bhAvanAmArgo vaktavya: | sa ca dvividha iti prathamamabhinirhAralakSaNaM bhAvanAmArgaM% vaktuM svabhAvAbhidhAnAdAha-atha khalvAyuSmAn ityAdi | tathAgatajJAnasya niSpAdanahetutvAt sarvajJajJAnapariniSpatti: | sarvajJatvamiti rUpAdyaviparItadarza- nam | svabhAva ityartha: | evam ityAdivacanena labdhaprasAdAtizayatvAdabhinirhArasya vistareNa jJAnasvAbhAvyaparidIpanArthamAha-avabhAsakarI ityAdi | uSmagatajJAnAlokatvAdavabhAsakarI | kAyavAGmanobhi: praNAmAnnamaskaromi | yasmAnnamaskaromi tasmAnnamaskArArhatvAnnamaskara- NIyA | mUrdhAvasthAprAptvenAzraddhAdibhirasaMsargAdanupaliptA | kSAntisvabhAvatvenApAyasaMvartanIya- karmavigamAt sarvalokanirupalepA | agradharmarUpatvena lokottarajJAnodayahetutvAdAlokakarI | du:khe dharmajJAnakSAntyA svadarzanaprahAtavyatraidhAtukaklezaprahANAt sarvatraidhAtukavitimirakarI | dharmajJAnena vimuktisAkSAtkaraNAt sarvaklezadRSTyandhakArApanetrI | anvayajJAnakSAntyA Arya- dharmAnvayAvagamAdAzrayaNIyA | anvayajJAnena nizcayAvadhAraNAdagrakarI | samudaye dharma- jJAnakSAntyAdibhizcaturbhi: kSaNai: pUrvavat vyApArakaraNAdyathAkramaM bodhipakSANAM dharmANAM kSemakarI, AlokakarI, sarvabhayopadravaprahINA AlokakarI iti padacatuSTayaM yojyam | mAMsadivyaprajJAbuddhadharmacakSu:parigrahaM kRtvA pUrvavannirodhe dharmajJAnakSAntyA mArgadarzayitrI | dharmajJAnena cakSu: | anvayajJAnakSAntyA mRdumadhyAdhimAtravipakSApagamena AryadharmAnvayAvagamAt mohatamastimiravikaraNI | anvayajJAnena nizcayAvadhAraNAdvitimirakaraNI | mArge tathaiva dharmajJAnakSAntyA akaraNI | dharmajJAnena mArgAvatAraNI | anvayajJAnakSAntyA sarvajJatA | anvayajJAnena sarvaklezajJeyAvaraNavAsanAnusaMdhi prahINatAmupAdAya anutpAdikA | sAsravabhAvanA- mArgeNa kuzaladharmaprasavanAdanirodhitA | mAyopamatvAdanAsravAbhinirhArabhAvanAmArgarUpeNa sadAvasthAnAdanutpannA aniruddhA | atyantavizuddhibhAvanAmArgasvabhAvenAtizayahitakAriNI- tvAt svalakSaNazUnyatAmupAdAya mAtA | sa ca mRdumadhyAdhimAtrabhedAt trividha iti yathAkramaM dazabalakarI, anavamardanI, nAthakarIti padatrayamuktam | AnantaryamArgatayA sarva- saMsAraprahANAt saMsArapratipakSa: | kUTa: sAmagrI, tatra tiSThato hetupratyayajanyo bhAvastathokta:, tatpratiSedhAdakUTasthatAmupAdAya | vimuktimArgeNa sarvaguNasaMpadabhimukhIbhAvAt sarvadharmasvabhAva- vidarzanI, pazcAdevaM samadhigatatattvAnAM yathAzayaM triyAnadharmadezanayA paripUrNatriparivartadvAdazA- kAradharmacakrapravartanI, ityevameSAM padAnAmarthanirdezo vAcya: iti pUrvAcAryA: | tatra traya: parivartA: dvAdazA ca AkArA: yasmin dharmacakre iti vigraha: | tatrAmI traya: parivartA:-yaduta idaM du:khamAryasatyam, tatkhalvabhijJAya parijJeyaM parijJAtam | idaM du:khasamudaya: Aryasatyam, tadabhijJAya prahAtavyaM prahINam | idaM du:khanirodha: Aryasatyam, tadabhijJAya sAkSAtkartavyaM sAkSAtkRtam | idaM du:khanirodhagAminI pratipadAryasatyam, tatkhalvabhijJAya bhAvayitavyaM bhAvitaM mayeti bhikSava: pUrvamanuzruteSu dharmeSu yonizomanasikurvata: pratyakSArthatvAdanAsravA prajJA @398 cakSurudapAdi | ni:saMzayatvAt jJAnam, bhUtArthatvAt vidyA, vizuddhatvAt buddhirudapAdi, ityetat kriyApadamekaikasmin satye triSvapi yojyam | ata: pratyekaM caturNAmAryasatyAnAM triparivartanAt triparivartam | cakSurityAdayazcAkArAzcatvArastriparivartanAt pratisatyaM traya: ityato dvAdazAkAram | etAvataiva jagadarthasaMpAdanAt paripUrNaM triparivartadvAdazAkAraM dharmazcakra- miva dharmacakraM yat prathamato vArANasyAM bhASitaM sUtram | yathA rAjJazcakravartinazcakraratnamagresaram, sarvastu balakAyastadevAnusaran pazcAdgacchati, tathA sakalatrailokyAdhipatestathAgatasya tatsUtra- magrata: kRtvA sarvo dezanAdharma: prabhavati | atastanmAturAdhipatyena pravartate iti bhagavatI tathoktA | zreSThatAM pratipAdayitumAha-kathaM bhagavan ityAdi | pariharannAha-yathA zAriputra ityAdi | zAstRzarIrapratipattyAdividhAnAt nAnyathA buddhatvasaMprApti: iti zreSThatA kathitA | kuta: iti kasmAddhetorityartha: | tadevAha-kiMnidAnA iti | etannidAneti puNyaskandhAbhi- bhavahetukA | abhinirhArazreSThatAdhikAre pariNAmanAmanaskArAbhibhUtapuNyaskandhahetukA pRcchA kimarthamiti cet ucyate | yatra hi nAma sAsravapariNAmanAmanaskArasyedRzI zreSThatA yadbalA- daprameyadAnAdipuNyaskandhAbhibhavo jAta:, tatra sutarAmeva anAsravabhAvanAmArgasyeti kathanAya pariNAmAbhibhUtapuNyaskandhahetukA pRcchA kRtA | atizayArthamevAha-api tu khalu puna: ityAdi | sarvajJatAmArgAvatArAya iti buddhatvaprApakamArgapramuditAdibhUmiSvavatAranimittam | apariNAyakamabhavyamiti sArathibhAvarahitamayogyam | {1. ##B om.the sentence.} saMvRtiparamArthasatyasakalasattvArthAlambana- bhedAt trividham {1. ##B om. the sentence.##} | dAnam ityAdi | tatra dAnaM dharmAmiSAbhayabhedAt trividham | tathA zIlamakuzala- nivRttikuzalapravRttisattvArthakriyArUpeNa trividham | tathA kSAntirapi dharmanidhyAnadu:khAdhi- vAsanaparApakAramarSaNAtmikA trividhA | tathA vIryamapi saMnAhakuzalasattvArthaprayogabhedAt trividham | tathA dhyAnaM guNa {2. ##W## guNAbhinirhAra^.} sattvArthaklezapratipakSasukhAbhi {3. ##W## ^sukhavihArabhedAt.} nirhArAt pUrvavat trividhamiti | jAtyandhabhUtam iti utpadyamAnameva saMvRti {4. ##W om##. saMvRti..bhedAt.} paramArthasatyasakalasattvArthAlambana bhedAt trividha {5. ##W## trimaNDalavizuddhiprajJA^.} prajJA- cakSuSA vihInam | kuta: puna: iti kasmAtpuna: | naivetyartha: | pAramitAnAmadheyamedha kathayati pAramitAzabdam iti | AsAM cakSu:pratilambha: iti dAnAdipAramitAnAM dharmatAcakSu:- samanvAgama: | sarvadharmAnabhisaMskRtiM pratipAdayitumAha-kathaM bhagavan bodhisattvena ityAdi | pariharannAha-rUpasya ityAdi | mAyopamatayA rUpAderadhigamo mAturabhinirhAra ityartha: | upasaMharannAha-evamanabhisaMskAreNa ityAdi | tathatArUpatvAt sarvadharmavizeSAnutpAdanena adhigamaprayogo'nabhisaMskAra:, tena skandhAnAmadhigama: iti yAvat | kvacidanabhinirhAreNeti pATha: | tatrApyayamevArtho grAhya: | sarvadharmAnupalambhenAbhisamayArpaNArthamAha- evamabhinirhRtA ityAdi | na kaMciddharmamarpayati iti yathopalambhAdiviparyAsastathA na kaMcidadhi {6. ##W om.## adhigama^.} gamadharmaM yogisaMtAne samutpAdayati, tadA prajJApAramiteti saMkhyAM gacchati aviparyastatvAditi mati: | @399 sarvajJatAyAstvarpaNaM yuktam, anyathA nirarthikaiva prajJApAramitetyabhiprAyavAnAha-kimiyaM bhagavan ityAdi | viparyAsadvAreNa nArpayatItyAha-na yathopalambha: ityAdi | tatropalambho bAhyArtho- palambho nAma catvAro'rUpiNa: skandhA: | abhisaMskAro {1. ##W## mAyopamatayA kazcidevaM tattvam.} mAyopamamevedaM tattvamityAdi- cittAbhoga: | prakArAntaravyavacchedenAnyathArpaNamityAha-kathaM tarhi ityAdi | yathA kauzika nArpayati tathArpayati iti yena prakAreNa mAyopamatayA kaMcidabhinivezaM viparyAsaM nArpayati tathA sarvajJatAmarpayatItyartha: | na kaMcit dharmamutpAdayati iti vaiyavadAnikam, na kaMciddharma nirodhayatIti sAMklezikam | pratyupasthitetyanutpAdAya, anupasthitetyanirodhAyeti yojyam | evamapyabhinivezo bandhanamityAha-sacedevam ityAdi | prayogadarzanabhAvanAvizeSamArgeSu yathAkramaM dUrIkariSyati riktIkariSyati tucchIkariSyati na kariSyati iti padacatuSTayaM yojyam | prakArAntareNApi dUrIkaraNAdikamAha-astyeSa: ityAdinA | bhavatyeSa rUpAdyabhi- saMbodhaparyAya ityartha: | nanu dharmatayA rUpAdyeva prajJApAramitA iti nyAyAt kathaM rUpAdyavagamena mAturdUrIkaraNAdikamiti tatkasya heto: ityAzaGkyAha-prajJApAramitAyAM hi ityAdi | etaduktam-mAyopamatayA yasmAt rUpAdyeva jina jananI ityekasvabhAvatvena nyAyAt paridIpi- tAyAM prajJApAramitAyAM pRthagrUpAdyavagamo viparyAsa: | tasmAdrUpAdyavagamena mAturdUrIkaraNAdikam iti mahArthatAmAha-mahApAramiteyam ityAdinA | buddhamahArthasAdhanAt mahApAramitA | tatra na mahat karoti adhikAnutpAdAt | nAlpIkaroti vyavasthitAnapakarSaNAt | tadeva yathAyogaM kathayati-na saMkSipati na vikSipati iti | prasiddhamAtrasya hi yAyathArthatA tadarthasaMbodhaphalaM hi zAsanam | iti bhAva: | na balIkaroti apUrvasamAropAt | na durbalIkaroti vidyamAnAnapavAdAt | pRthagjanAvasthAyAM viparyAsabalAdalpIyasI sarvajJatA | muktyavasthAyAM mAtu: sAmarthyena viparyAsApagamAt mahatI jAtA | tatkathamevaM vakSyate iti tatkasya heto: ityAzaGkyAha-asaM- kSiptA hi ityAdi | etaduktam-viparyAsApagame mAtu: sAmarthyasya sthitatvena yasmAt sarvajJatA asaMkSiptA avikSiptA, tasmAnna mahatI nAlpIkriyate iti | tatrApyabhinivezo bandhanamityAha- sacedevam ityAdi | kiM punarevaM saMjAnAna: iti vakSyamANopalambhaM pratipadyamAna: kiM puna: prajJApAramitAyAM carati, api tu mahopalambhatvAnnaivetyartha: | nanUpalambhasya ko doSo yena tatsadbhAvAnna caratIti tatkasya heto: ityAzaGkyAha-na hyeSa ityAdi | etaduktam-yasmAdeSa prajJApAramitAyA: sadRza: syando niSyanda: tadanurUpaM phalaM sattvanirvANopalambho na bhavati, tasmAdupalambhAbhAvAnna caratIti | kathaM punaretat iti tatkasya heto: ityAzaGkyAha-sattvAsva- bhAvA ityAdi | sattvAnAmasvabhAva eva jAti: prakRtiryasyA iti sA tathoktA | evaM manyate- sattvAnutpAdaprakRtikAyA mAtu: kathaM sattvopalambho niSyandaphalamiti | sattvAnutpAdarUpatArtha- @400 mevAha-sattvAsvabhAvatayA ityAdi | tatrAsvabhAvatA viviktatA acintyatA yathAkramaM kalpitAde- rveditavyA | sattvAvinAzadharmatA sadaivAvasthitA tathatA | sattvasya mAyopamatayA darzanamArgeNa anavagama: sattvAnabhisaMbodhanatA | sattvasya pUrvavat bhAvanAmArgeNa apratipatti: sattvayathA- bhUtArthAnabhisaMbodhanatA | sattvasya balaM pramANAvyAhataM sAmarthyaM mAyopamatvam, tasya prApti: samudAgamanatA | tayA tathAgatabalasya prajJApAramitAyA: samudAgamanatA veditavyA | yathoktasvabhAvAdilakSaNa evAbhinirhArabhAvanAmArgo'vasAtavya: | tathA coktam- svabhAva: zreSThatA tasya sarvasyAnabhisaMskRti: | nopalambhena dharmANAmarpaNA ca mahArthatA ||25|| iti || tadanantaraM dvitIyo'tyantavizuddhilakSaNo bhAvayitavya:, tadutpAdAnutpAdaheto:, yathAkramaM parigrahatyAgena ityutpAdahetuM tAvat pratipAdayitumAha-yo bhagavan ityAdi | mArgAntarA- kAGkSaNAt na kAGkSiSyati | saMdehAbhAvAt na vicikitsiSyati | ajJAnavigamAt na dhandhAyiSyati | ciracaritAvI iti ciraM dIrghakAlaM caritamanuSThitaM dAnAdi, zrAvakAdi- bodhAvaniryAtanena avituM rakSituM zIlamasyeti tathokta: | anugamiSyati dharmato'rthatazca anubhotsyate | tannayata: anubodhayiSyati parAn ubhayathA yathAkramamityevamarthabhedo vAcya: | parivArAdipradAnAt paryupAsya: | saMzayArthaparipRcchanAt paripRcchayeti buddhasevA kathitA | adhimokSasya paryupAsanAdinA ka: saMbandho yenAdhimokSabalAt paryupAsanAdikaM pratIyate iti tatkasya heto: ityAzaGkyAha-ya: kazcit ityAdi | etaduktam-viziSTakAraNamantareNa tAdRgvidhAdhimokSAdyasaMbhavAt tatkAraNaM tathAgataparyupAsanAdikamanumIyate iti | samAdhAno- tpAdanAcchrotramavadadhAti | maNDalAdikaraNAt satkRtya zRNoti | aprastutArthAnabhidhAnAt kathaM nopacchinatti | ciracaritAvI sa: iti vacanena dAnAdirukta: | anekabuddhaparyupAsanAt bahubuddhaparyupAsita: | sahetukazravaNAdAvanabhinivezaM pratipAdayitumAha-zakyA puna: ityAdi | upalakSayitum ityAdipadAni yathAsaMkhyamiyaM setyAdipadacatuSTayena saMbandhanIyAni | tatra AkAraliGganimittAni svasAmAnyobhayarUpANi yathAkramaM veditavyAni | hetubalAdapi zravaNaM saMvRtyA na tu tattvata: ityAha-no hIdam iti | tadevAha-neyam ityAdi | pratIyamAne'pi skandhAdinA kathaM na zakyate zravaNAdi kartumiti tatkasya heto: ityAzaGkyAha-sarvadharma ityAdi | tatra vartamAnIbhUtaskandhAdilakSaNazUnyatvAt sarvadharmaviviktatvam, kAryakAraNAntadvaya- vigamAdatyantaviviktatvam | tasmAt traiyadhvikazUnyatvena tattvata: skandhAdibhirnirdeSTuM na zakyate iti vAkyArtha: | tadvyatirekeNa tarhi nirdizyatAmityAha-na cAnyatra ityAdi | prakArAntarasyAniSedhe kathamevaM labhyate iti tatkasya heto: ityAzaGkyAha-skandha ityAdi | utpAdahetuvaikalyena zUnyam | svarUpAnavadhAraNAt viviktam | kAryasAmarthyaviraheNa zAntam | etaduktam-sarvadharmasaMgrAhakaskandhAdInAM tattvato ni:svabhAvatvena tadvyatirekeNa nirdeSTuM na zakyate iti | iti hi ityAdyupasaMhAra: | saMjJA samajJA yathAkramaM svasAmAnyalakSaNodgrahaNalakSaNe | @401 prajJaptistatsaMketodgrahaNam | vyavahAra: prajJaptipUrvakau hitAhitaprAptiparihArau | vibhajya ityAdi prajJA- pAramitAyogArthaM yenopAyakauzalaM vimAtratayA mRdvAdibhedena bhAvitaM sa yogamApatsyate iti vibhajya vaktavyametat | anenopAyakauzalamuktam | yathoktameva sevAditrayamutpAdahetu: | tathA coktam- buddhasevA ca dAnAdirupAye yacca kauzalam | hetavo'trAdhimokSasya iti || anutpAdahetuM nirdizannAha-syAt khalu puna: ityAdi | anadhimokSe kiM kAraNamiti tatkasya heto: ityAzaGkyAha-pUrvamapi ityAdi | tata: parSadbhyo'pakrAntA: iti | pratikSepa- citteneti zeSa: | prayogAdyavasthAtraye yathAkramaM saMcitena ityAdi vaktavyam | kAyAsaMnidhAnAnna kAyasAmagrI | cittavikSepAnna cittasAmagrI | pratyakSAnumAnAgamapramANairyathAsaMkhyaM na jAnanti na pazyanti na buddhyante | ata eva na vedayante | parAniti zeSa: | svarUpanirAkaraNAt pratyAkhyAsyanti | sAmarthyApahnavAt pratikSepsyanti | apriyAbhidhAnAt pratikrokSyanti | kuzalamUlAnutpAdAdupahatyAkuzalavAsanotpAdena dagdhA: | svalpadAnAditrayayogAt alpa- puNyA: | mRdumaitryAdisaMbhavAt-alpakuzalamUlA: | kartukAmatApanayAt vicchandayiSyanti | svarUpApakarSaNakaraNAt vivecayiSyanti | puna: pravRttinirAkaraNAt vivartayiSyanti | sarveNa ityAdi | sarveNa buddharatnAdirUpeNa | sarvaM zAkyamunitathAgatAdirUpam | sarvathA mRdumRdvAdiprakArabhedena | sarvamadhizIlAdiprakAram | utpAdanAdupasthApitena | vinAzAbhAvAt samutthApitena | mahAnirayeSu iti | jambUdvIpasyAdho viMzatyA yojanasahasrairavIcirmahAnaraka: tatpramANa: | tadupariSTAt pratApanastapano mahArauravo raurava: saMghAta: kAlasUtra: saMjIvazcetyaSTau mahAnirayA: | teja:saMvartanI iti narakagatimupAdAya yAvadbrahmaloke kazcit sattvo nAvaziSTo bhavati, tadA zUnyabhAjane sapta sUryA: prAdurbhUya krameNa apmaNDalamArabhya yAvat prathamaM dhyAnaM dahanti | anyeSu lokadhAtuSu iti trisAhasramahAsAhasreSu | pracuradu:khAnubhave kiM kAraNamiti tatkasya heto: ityAzaGkyAha-yathApi nAma ityAdi | sugamam | paJca iti | mAtRvadha: pitRvadho'rhadvadha: saMghabhedastathAgataduSTacittarudhirotpAdazcetyetAni paJca karmANyanantaramavIci- mahAniraye janmahetutvAdAnantaryANi | kAryakAraNasvabhAvaistribhi: sAdRzyAbhAvAt yathAkramaM na prativarNikAnyapi nAnurUpANyapi na pratirUpANyapi iti yojyam | nanu du:khiteSu karuNA- pravartanAt kathaM sthAnAdiniSedha: iti tatkasya heto: ityAzaGkyAha-dharmadUSakA hi ityAdi | anyeSAmapi svadoSApAdanAt kasambakajAtA: sasyopaghAtakatRNajAtivat bodhi- sattvasya vinAzAt | kRSNAnirjAtikA: kRSNasarpavat dveSabAhulyAt kRSNAhijAtikA: | anayena vyasanam iti yasmAdevaMvidhapApakAribhi: saha kRpAviSayatvena saMvAsa {1. ##B## avasthAvizeSa^.} viSayavibhAgA- dikaM parihRtya AdikarmikA: saMvAsAdinA anayeneti durAcAreNa vyasanamupaghAtamApatsyante, tasmAddharmadUSakA varjanIyA iti yAvat | dharmadUSakA: ka ucyante ityAha-ye ca ityAdi | saMbhavatprAmANyasyAkathane kiM kAraNamiti tatkasya heto: ityAzaGkyAha-mA tathArUpasya iti | @402 yasmAt mahAnArakakAyapramANaM zrutvA du:khamahattvaM pratipadya mahAbhayena sahasA pratipakSasamudA- cArAdivirodhenoSNarudhirAgamanAdaya: syu:, tasmAnnAkhyAyate iti samudAyArtha: | maraNamAtrakaM vA du:khamAgADhamAbAdhaM spRzet iti mRdumadhyAdhimAtrabhedAduktam | pazcimAyA janatAyA Aloka: iti | azuklakarmakAriNa: saMvegotpAdAddharmAloka: saMvega: iti taddhetutvAttathokta: | susaMvRtakAyakarmavAkkarmamanaskarmaNA iti yathAkramaM smRtisaMprajanyatAmupAdAya kAyikavAcika- mAnasikakuzalAnuSThAnAduktam | viparItakaraNe ko doSa iti tatkasya heto: ityA- zaGkyAha-yatra hi nAma ityAdi | evaMrUpeNa iti | naitadbuddhavacanam ityevaM svabhAvena asyopa- lakSaNaparatvAt viparItakAyavAGmanaskarmaNApIti jJeyam | prakrAntavAgdurbhASitaprakaraNopasaMhArA- rthamAha-katamena ityAdi | anyathA, anantaramevoktamiti kathaM prazna: syAt ? mohapuruSA: iti | svake'vatArAt svasyaiva vinaye darzanAdapi | audAryAdapi gAmbhIryAdaviruddhaiva dharmatA || iti vacanAt "yatsUtre'vatarati vinaye ca saMdRzyate, dharmatAM ca na vilomayati" iti buddhabhASitalakSaNAnavagamena sUtrAdisaMgRhItAyA mAtu: svabhAvAnavadhAraNAt mUDha: | syAdetat- nikAyagranthe parimitaparimANasUtreSvanavatArAttathA paricchinnapramANavinayapiTake'saMdarzanAttathA vyavasthApitapudgalanairAtmyAdidharmatAvilomanena abuddhavacanamahAyAnapratikSepAdamoha: iti | evaM ca sati muktakasUtrANyapi sUtrAntapiTakeSvapaThitatvAdabuddhavacanAnyabhyupeyAni syu: | tathaikaika- smin sUtrAntapiTake'nyAni sUtrAntapiTakAni na sarvaprakAramavataranti | tathaikaikasmin vinaye'nye vinayA na sarvaprakAraM saMdRzyante | tathaikaikasmin nikAye yA dharmatA vyavasthApitA na sA anyeSu nikAyeSu dharmatAM sarvaprakAramanulomayatItyevamaSTAdazabhedabhinnAni sUtravinayAbhi- dharmapiTakAni parasparaM granthArthavyatibhinnAni kathaM buddhavacanAni siddhyantItyavyApakametat buddhavacanalakSaNamabhyupagacchantIti mUDhA eva | athavA, mana: pradoSa: prakRtipraduSTe hyayuktarUpe'pi na yuktarUpa: | prAgeva saMdehagatasya dharme tasmAdupekSaiva varaM hyadoSa: || sUtrAlaMkAra-1.21 ityasyArthasyAparijJAnAt mohapuruSA: | dUSayitavyAm iti | parasparavirodhodbhAvanayA pratikSeptavyA- miti pUrvavat | pratibAdhitavyAmiti pratyakSAdipramANabAdhanAt | asya tu saddharmapratikSepasya caturo hetUn pratipAdayitumAha-ko'tra hetu: ityAdi | caturbhirAkArai: iti mArAdhiSThAnagambhIradharmAna- dhimokSaskandhAdyabhinivezapApamitraparigrahaizcaturbhi: pratikSepahetubhirityartha: | tathA coktam- dharmavyasanahetava: ||26|| mArAdhiSThAnagambhIradharmatAnadhimuktate | skandhAdyabhinivezazca pApamitraparigraha: ||27|| iti || abhisamayAlaMkArAlokAyAM prajJApAramitAvyAkhyAyAM nirayaparivarto nAma saptama: || @403 8 vizuddhiparivarto'STama: | adhigamAnadhigamahetuM prAptiparihAraviSayamuktvA evaM prakRtasya atyantavizuddhilakSaNa- bhAvanAmArgasya sAmAnyena vizuddhiM pratipAdayituM gAmbhIryaM pratipAdayannAha-duradhimocA ityAdi | du:khenAdhimocyate iti duradhimocA, duradhimokSyeti yAvat | nanu pRthagjanAryabhedena bandhamokSAt kathamabaddhamamuktaM rUpamiti tatkasya heto: ityAzaGkyAha-rUpAsvabhAvatvAt iti traiyadhvikarUpasya nyAyato ni:svabhAvatvAt | sAmAnyena nirdizya atItAdibhedenAha-rUpasya ityAdi | tathaiva tatkasya heto: ityAzaGkyAha-pUrvAntAsvabhAvam iti | pUrvAnto hetustattvato- 'nutpannatvena asvabhAvo yasya vartamAnarUpasyeti tathoktam | pUrvavat tatkasya heto: ityA- zaGkyAha-aparAntAsvabhAvam iti | aparAntaM kAryaM pUrvavadasvabhAvamasyeti vigraha: | tathaiva tatkasya heto: ityAzaGkyAha-pratyutpannAsvabhAvam iti pratyutpannalakSaNavirahitam | rUpAdi- svabhAvazUnyatvena pRthagjanAgocaratvAt duradhimocA | laukikavItarAgAviSayatvAt paramaduradhi- mocA | nanu rUpAdiprajJApAramitAsvabhAvayo: saMvRtiparamArthabhedena vivekapratipatte: kathaM paramaduradhimoceti tatkasya heto: ityAzaGkyAha-yA rUpavizuddhi: ityAdi | nAnAtvalakSaNa- bhedAbhAvAdabhinnam | prabhedalakSaNacchedAbhAvAdacchinnam | svasAmAnyalakSaNanAnAtvavirahAdvA yathAkramamuktam | iti hi ityAdi | saMvRtestathatA yaiva paramArthasya sA matA | abhedAt so'pi hi nyAyo yathAdarzanamAsthita: || iti nyAyAt yA rUpAderAtmAtmIyAdyabhinivezavigamAt mAyopamatAvizuddhi:, saiva sarvavipakSarahitatvena srotaApattyAdiphalasya prajJApAramitAyA vizuddhi: | tathA phalasya yA vizuddhi: sA rUpAdervizuddhiriti advayAt dvaidhIkArAdabhinnamacchinnam | tasmAt phalavizuddhito rUpAdivizuddhi:, tathA rUpAdivizuddhita: phalavizuddhi: kathiteti yAvat | tathA coktam- phalazuddhizca rUpAvizuddhireva tayordvayo: | abhinnAcchinnatA yasmAditi zuddhirudIritA ||28|| iti || sAmAnyena zuddhimevamabhidhAya vizeSeNAha-punaraparam ityAdi | sarvajJatAvizuddhi: iti trisarvajJatAvizuddhirityartha: | tatazcedamuktaM bhavati-zrAvakANAM klezAvaraNaprahANAt, pratyekabuddhAnAM tu klezAvaraNasya jJeyAvaraNaikadezagrAhyavikalpasya ca prahANAt sarvajJatA- vizuddhi: | yAnatrayamArgAvaraNaprahANAt bodhisattvAnAM mArgajJatAvizuddhi: | savAsanaklezajJeyA- varaNaprahANAt dharmadhAtUdbhavatvAdAtyantikI tathAgatAnAM sarvAkArajJatAvizuddhi: iti | tathA coktam- klezajJeyatrimArgasya ziSyakhaGgajinaurasAm | hAnAdvizuddhirAtyantikI tu buddhasya sarvathA ||29|| iti || @404 mArgajJatAdhikAre vizuddhikathanaprasaGgAdAtyantikI ca itarA ca tathAgatAnAM zrAvakA- dInAM ca yathAkramaM vizuddhi: kathitA | sA kathamityAha-atha khalvAyuSmAn ityAdi | gambhIrAvabhAsakarI Aloko'pratisaMdhirasaM klezo'prAptiranabhisamayo'nabhinirvRtiratyantAnupapatti- rityAryazAriputroktAni navapadArthAni yathAkramaM mRdumRdvAdinavaprakArabhAvanAmArgasvabhAvatvena vAcyAni | pratipadaM ca vizuddhatvAditi bhagavatoktavacanamadhimAtrAdhimAtrAdinavaprakAra- vipakSaprahANato yojyam | kAmadhAturUpadhAtvArUpyadhAtuSviti vacanAt kAmadhAtvAdi- navabhUmiko bhAvanAmArgo grAhya: | yattUktam- kAmadhAtau bhavAgre ca bodhimArgAGgavarjitA | iti, tadanupAyakuzalAn zrAvakAnadhikRtyeti na tenAsya virodha: ityeke | anAgamya- sthAnamArabhya yAvadAkiMcanyAyatanaparyanto navabhUmiko bhAvanAmArga: ityapare | kAmadhAtvAdi- vacanaM tu mAtustatra paramArthato'sthAnapratipAdanaparam, na tu navabhUmiprakAzakamiti | tadayaM samAsArtha:-yathoktAsu navabhUmiSu pratyekaM yathAsaMkhyaM ca adhimAtrAdinavaprakAravipakSasya pratipakSabhAvena mRdumRdvAdimArgo yathAkramaM navaprakAra: | sarvathA anyathA ca vizuddhihetutvA- dAtyantikI ca itarA ca vizuddhiriti | tathA coktam- mRdumRdvAdiko mArga: zuddhirnavasu bhUmiSu | adhimAtrAdhimAtrAdermalasya pratipakSata: ||30|| iti || kathamanupacaritA AtyantikI vizuddhirityAha-na jAnAti ityAdi | svarUpaM na jAnAti | prabhedaM na saMjAnIte vizuddhatvAditi traidhAtukapratipakSatvAt | kimiti viSayagato'yaM prazno na tu kSepe | tadevAha-rUpam ityAdi | nanu sadAvasthitaM rUpaM kimiti na pratipadyate iti tatkasya heto: ityAzaGkyAha-vizuddhatvAt iti | tattvato ni:svabhAvatvAt | nanu ca adhimAtrAdhimAtrAdi: pratipakSo mRdumRdvAdibhirvipakSairiti bhavitavyam | tatkathamanyathA nirdiSTa- mityAzaGkAyAmAha-prajJApAramitA bhagavan sarvajJatAyA: ityAdi | vyavasthitadharmatattvApanayanA- bhAvAt nApakAraM karoti | apUrvAkaraNAt nopakAraM karoti iti pUrveNa saMbandha: | pratipakSaM na parigRhNAti | na vipakSaM parityajati | na jAnAtItyAdiprakaraNasyAyaM samudAyArtha: | nanu ca adhimAtrAdimAtrAdi: pratipakSo mRdumRdvAdivipakSa: iti bhavitavyam | tatkathamanyathA nirdeza: iti codyasya paramArthena kasyacinnopakArAdikamiti parihAra: | tathA saMvRtyA sUkSma- malApakarSaNe rajakamahAyatnodAharaNena mRdumRdvAdikramapratipakSotpAdena ca sAmarthyAkSiptena samAdhAnatastasya yathAnirdiSTabhAvanAmArgasyAntyakSaNasya traidhAtukAkArajJAnajJeyayoranupalambhAt yA samatA sarvadharmamAyopamatApratipatti:, saiva samastapratipakSarUpatvamiti kRtvA AtyantikI vizuddhirmukhyA bhagavato buddhasyeSyate iti | tathA coktam- tridhAtupratipakSatvaM samatA mAnameyayo: | mArgasya ceSyate tasya codyasya parihArata: ||31|| iti || @405 bhAvanAmArgaparisamAptyanantaraM tadadhikAre prAgyaduktaM yA rUpavizuddhiryA phalavizuddhiryA sarvajJatAvizuddhiriti, tannirdizannAha-Atmavizuddhito bhagavan rUpavizuddhi: ityAdi | yathA Atmana: paraparikalpitasya paramArthato'nutpattivizuddhistadvadrUpAdisarvajJatAntAnAM vizuddhirvedi- tavyeti hArakatrayasyArtha: | kevalaM saMvRtyA rUpAdInAmAtmanazcArthakriyAsu yathAsaMkhyaM yogyAyogya- tvena tathyAtathyatayA bheda:, na tu paramArthata:, ityabhiprAyeNa sarvatra bhagavatoktamatyantavizuddhatvA- diti | yathoktabhAvanAmArge tattvato nAdhigama: ityAha-Atmavizuddhito bhagavanna prAptirnAbhi- samaya: iti | tatra na prAptiragrajaprAptyA yogyatAlakSaNayA | nAbhisamayo vimuktimArgeNa | tattvena naivamityAha-vizuddhatvAt iti | zUnyatvAdityartha: | saMvRtyA tu sarvamevAstItyAha- AtmAparyantatayA ityAdi | avicAraikaramyapUrvapUrvakAraNasyAtmana: svabhAvasyAparyantatayA rUpAdInAmaparyantatA gamyate iti yAvat | vizuddhatvAt nyAyAnuyAyinyotpattyA rahitatvAt | mArgajJatAmupasaMharannAha-ya evamasya ityAdi | evamanantaroktadhyAmIkaraNAdikrameNa yo'yamava- bodho'dhigama:, seyaM prajJApAramitA mArgajJatA bodhisattvAnAM nirdoSatvenAvagantavyA | ityadhikAro dvitIya: || sarvavastuparijJAnaM vinA na mArgajJatAparijJAnaM samyak, iti sarvajJatAM vaktuM saMsAra- nirvANApratiSThAnamAha-sA khalu puna: ityAdinA | traiyadhvikadharmANAmanutpAdAkAreNa tulyatAva- bodhAt yA zrAvakAdyagocaratvena viprakRtA viprakRSTarUpA buddhabodhisattvAnAM prajJApAramitA matA, sA khalu punarnApare tIre saMsAre prajJayA AdInavadarzanAt | na pare tIre nirvANe, kRpayA sarvasattvArthakaraNAt, nApi saMsAranirvANamubhayamantareNa vastuno'satvAt madhye'pi vyavasthitA | atyantavizuddhatvAt iti prajJAkaruNayo: samyak prativedhena saMsAranirvANo- bhayopalambhaviyogAt | tathA coktam- nApare na pare tIre nAntarAle tayo: sthitA | adhvanAM samatAjJAnAt prajJApAramitA matA ||1|| iti || sarvajJatAdhikArAd vyatirekanirdezena zrAvakAdInAmadhvasamatAjJAnAbhAvAt samyak prajJApAramitA dUrIbhUteti, svAdhigamamAtrAtmikA tu prajJApAramitA kRpAprajJAvaikalyAt nirvANe saMsAre cAvasthitA vastvavastUpalambhatayeti jJeyam | evamuttaratrApi kvacidanvayamukhena, kvacit vyatirekamukhena, kvacidubhayathApi nirdeza iti pratipattavyam | nanu- ya: pratItyasamutpAda: zUnyatA saiva te matA | -catu:stava-lokAtIta-20 iti nyAyAdadhvasamatAjJAnaM padArthAvabodha eva, sa ca sarveSAmeva samastIti kathaM zrAvakAdInAM samyak prajJApAramitAdUrIbhAva: ityAha-evamapi ityAdi | apizabdAnna kevalamanyena bhAvAdyAkAreNa, kiM tarhyevamapi na kvacit sthitetyapyabhinivezanimittayogena- tyartha: | riJciSyati dUrIkariSyati iti tadAtve ca AyatyAM ceti yathAkramaM vAcyam | kimatra @406 kAraNaM nimittapratipattyA mAturdUrIbhAva iti tatkasya heto: ityAzaGkyAha-nAmato'pi ityAdi | tatra prajJApAramitetyAdivyapadezamAtraM nAma | kalpitAdilakSaNaM vastu nimittam | saktisthAnaviparyAsa: saGga: | etaduktam-mAyAkAranirmitavastuna: pratibhAse'viditatatsvarUpasya bhAvAbhinivezitayA nai:svAbhAvyApratibhAsa iva kalyANamitrAdyupAyakauzalavaikalyAt nimitta- yogena pratipattau viparyAsalakSaNopalambhasaGgasaMbhavAt tatsamatAparijJAnamavijJAtabhAvarUpANAM zrAvakAdInAM nAsti, ityatasteSAM dUrIbhAvo jinajananyA: iti | bodhisattvAdInAM tu utsAritabhAvAbhinivezabhrAntinimittAnAM rUpAdisarvadharmaparijJAnameva tatsamatAparijJAnam, ityatasteSAM samyagAsannIbhAvo'syA mAturiti sAmarthyAt kathitamityAha-AzcaryaM bhagavan ityAdi | yAvat iti vacanAt suparizuddhetyAdiparigraha: | zrAvakapratyekabuddhAdhigamaviparyayeNa kathanAt svAkhyAtA | paripUrNamahAyAnAdhigamata: sunirdiSTA | samastaguNaprakarSaniSThAdhigamata: supariniSThitA | ime'pi saGgA: iti nAmAdyA: | zrAvakabodhisattvabhedAdetadeva pratipattavyam | tathA coktam- anupAyena dUraM sA sanimittopalambhata: | upAyakauzalenAsyA: samyagAsannatoditA ||2|| iti || zrAvakAdInAmevaM mAturdUrIbhAvenAnuSThAnaM pratipakSo'pi san vastUpalambhaviparyAsa- pravRttatvena bodhisattvAnAM tyAjyatvAt vipakSa: iti pratipAdayitumAha-katame te ityAdi | zUnyam iti tIrthikaparikalpitAtmano viveka: iti | saMjAnIte iti vakSyamANena saMbandha: | iyantam iti aprameyAdisaMkhyAvacchinnam | prathamena cittotpAdena iti dAnAdibodhipakSo- palakSaNamatra cittotpAda: | kathaM cittotpAda: saGga: ityAha-katamena ityAdi | viparyAsa- pravRttatvenAha-sacet ityAdi | idaM tat prathamaM bodhicittam iti | evamabhinivezayogena yathA tadbodhicittaM saMjAnIte, tathedaM tat prathamaM bodhicittaM pariNAmayAmItyabhinivezayogena, yadA ca pariNAmayati tadA anena paryAyeNa saMgatiriti vAkyArtha: | kasmAdevaM viparyAsa ityAha-na ca cittaprakRti: ityAdi | pariNAmayitum iti yathoktadvAdazaprakArabhedabhinnapari- NAmanAmanaskAreNa cittasya prakRtiranutpAdatA na zakyA pariNAmayituM tasyopalakSaNatvAdekA- nekavasturUpatayA saMjJAtumapi na zakyetyavagantavyam, saMjAnIte pariNAmayatIti padadvayasya prakRtatvAt | etaduktam-rUpAdiskandhAnAM zUnyatve traiyadhvikAnAM ca sarvadharmANAM sAsravA- nAsravobhayasthAnIyAnAmatItAdisvabhAvatve dAnAdibodhipakSANAmanuSThAne ca tAttvikopalambha- saMjJAviparyAsapravRttatvena yasmAdvipakSa:, tasmAdeSAM prakRtistathatA saMjJAtumazakyA iti | tathA coktam- rUpAdiskandhazUnyatve dharmeSu tryadhvageSu ca | dAnAdau bodhipakSeSu caryAsaMjJA vipakSatA ||3|| iti || @407 yathoktArthaviparyayeNa bodhisattvAnAM pratipakSamAha-tasmAttarhi ityAdinA | yato vipakSa- styAjyastasmAdbhUtAnugamena deyadAyakapratigrAhakAdyanupalambhayogena dAnAdau pareSAM saMdarzanA- dikaM kAryamityartha: | evamAtmAnaM ca na kSiNoti iti | tathaiva bhUtAnugamayogena dAnAdau svayamavasthAnAdAtmAnamupalambhaviparyAsavizeSeNa na vinAzayati | imAzca iti rUpAdyA- lambanA: pUrvamuktA: | dharmatAviruddhasthUlataratamasaGgakathanAt sAdhu sAdhviti sAdhukAraM datvA sUkSmatarasaGgArthamAha-tena hi subhUte iti | nimittato manasikarotIti rUpakAyAdyAlambane- nAbhimukhIkaraNAt | kathaM punarevaM saGga: kathita: ityAha-yAvanti khalu puna: ityAdi | tadayaM prakaraNArtha:-trimaNDalavizuddhyA dAnAdAvAtmAdyanavabodhena svaparayorniyojanaM samyak pravRttatvAt sarvasaktinicayasthAnapratiSedhena ca upAdeyatvAt sarvathA pratipakSa: | tathAgatAdiSu {1. ##B## namaskArA^.} manaskArAdi: puNyasaMbhArahetutvena pratipakSo'pi san sUkSmasaktirUpatayA na sarvathA pratipakSa: iti | tathA coktam- dAnAdiSvanahaMkAra: pareSAM tanniyojanam | saGgakoTiniSedho'yaM sUkSma: saGgo jinAdiSu ||4|| iti || kathaM puna: sUkSmasaktirvipakSa: iti tatkasya heto: ityAzaGkyAha-nimittatto hi subhUte saGga: iti | tadeva kathayannAha-iti hi sa: ityAdi | idameva tattvamiti nizcayagrahaNAt nimittIkartum, puna: punarAlambanAt nAlambanIkartumiti bheda: | nApi sA dRSTazrutamatavijJAtA iti cakSurvijJAnena darzanAt dRSTA | zrotravijJAnena zravaNAt zrutA | ghrANajihvAkAyavijJAnairanubhUtatvAt matA | manovijJAnenopalambhAt vijJAtA | nApi iti pratyekaM saMbandhanIyam | etadeva jJeyajJAnagAmbhIryabhedenAha-gambhIrA ityAdinA | prakRtiriti svabhAva: | tathateti yAvat | viviktatvAt iti sarvopalambhazUnyatvAt | prakRti- gambhIrA iti prakRtyA jJAnasya svabhAvenAnutpAdena zrAvakAdyaviSayatvAdgambhIrA | prakRtivizuddha- tvAt, prakRtiviviktatvAt iti yathAkramamavikArAviparyAsapariniSpattyA pariniSpannatvA- dityartha: | etaduktam-yasmAt svabhAvenaiva sarvadharmagotrANAM jJAnajJeyasvabhAvAnAM prakRtyaiva zUnyatvAt teSAM gAmbhIryam, tasmAt kenacidrUpeNopalambha: sUkSmA saktirvipakSa: iti | tathA coktam- tadgAmbhIryaM prakRtyaiva vivekAddharmapaddhate: | iti || kathaM tarhi tasya varjanamityAha-prakRtiviviktA iti | bhAvAbhyupagamadoSarahitatvena yasmAt prakRtiviviktA, tasmAnnamaskaromi | prajJApAramiteti vacanAnna tarhi sarvadharmA viviktA ityAzaGkAyAmAha-sarvadharmA: ityAdi | nanu svasaMvedanarUpatvenAvagamAbhAvAt sarvadharmaviviktAyA: kathaM sA svasaMvidrUpA prajJApAramiteti tatkasya heto: ityAzaGkyAha-tathA hi subhUte ityAdi | etaduktam-bAhyavastupariniSpattyabhAve svapnAdAvivopadarzitavividhAkAraprabhedaprapaJcaM bahiriva @408 parisphuradrUpaM vijJAnamupajAyate yadA, ato jJAnasya saMvRtyA mAyopamatAvagamAt tadavyatirikta- tvena akRtA: zUnyA: mAyopamA: sarvadharmA: iti bhagavato'bhisaMbodhAtteSAM viviktatApyavagatA iti | bhAvA jAyanti saMvRtyA paramArthe'svabhAvakA: | tayA sarvamidaM satyamasatyaM paramArthata: || -laGkA^-10.429 ityAryalaGkAvatArasUtrAnusAreNa anantaramevArthatattvaM spaSTayannAha-tasmAt tarhi ityAdi | anabhisaMbuddhAstattvata: iti zeSa: | sAdhUktatvena samarthanamAha-tathA hi ityAdinA | kIdRzI prakRtirityAha-yA ca ityAdi | yA ca prakRti: svabhAvastathatA, saiva svarUpavirahAdaprakRti:, yA ca aprakRti:, sA sarvadharmANAM prakRti:, ekalakSaNatvAdekarUpatvAt, yaduta alakSaNatvA- nni:svabhAvatvAdityartha: | etadevopasaMharannAha-tasmAt tarhi ityAdi | nanu bhinnakAraNa- janyatvena bhAvAnAM bhinnasvabhAvatve kathamekalakSaNatvamiti tatkasya heto: ityAzaGkyAha-na hi subhUte ityAdi | evaM manyate-pramANavyAhatotpAdarUpatvAdeSAM bhinnahetujanyatvanibandhanAneka- svabhAvAbhAve yasmAdeSAM na nAnArUpatA paramArthata:, tasmAdekaiva prakRtiriti | evametA: ityAdi | yathoktakrameNa rUpAdisarvadharmANAmekaiva prakRtiryaduta aprakRtiriti jJAnajJeyasamataika- parijJAnena pUrvoktA: saGgakoTya: sUkSmA: saktirUpA vivarjitA bhavanti | tathA coktam- ekaprakRtikaM jJAnaM dharmANAM saGgavarjanam ||5|| iti || kathaM puna: prakRtyA dharmagAmbhIryaM prAguktamityAha-gambhIrA bhagavan prajJApAramitA iti | kathamiti kAkvA prazna: | AkAzagambhIratayA iti sarvavijJAnopalabdhArthanirAkaraNenA- nupalambhena jJAnajJeyasamatAsaMsUcakena yasmAttasyA: prakRterdurbodhatA kathitA, atastayA AkAzasyeva gAmbhIryamityartha: | tathA coktam- dRSTAdipratiSedhena tasyA durbodhatoditA | iti || kiM puna: kAraNamevaM tasyA: prakRterdurbodhatetyAha-duranubodhA bhagavan prajJApAramitA iti | atrApi pUrvavat kAkvA prazna: | na kazcidabhisaMbudhyate iti rUpAdyAveNikabuddha- dharmAdyAkArai: prakRtestathatAsvAbhAvyAdanabhisaMbodhena yasmAccintAtikrAntatvamiSyate, ato'syA durbodhateti yAvat | tathA coktam- rUpAdibhiravijJAnAttadacintyatvamiSyate ||6|| iti || acintyatvameva kuta ityAha-acintyA ityAdi | kathamiti zeSa: | na cittena jJAtavyA na cittagamanIyA iti | yasmAdakRtatvenAdhimokSamanaskArAnadhimokSAt na cittena jJAtavyA, tattvamanaskArAparijJAnAt na cittagamanIyA, tasmAdacintyatvamiti yAvat | akRtatvameva kathamityAha | akRta: ityAdi | kathamityupaskAra: | kArakAnupalabdhita: iti kArakahetoranupalambhAt | tathA hi pratyakSAnupalambhasAdhana: kAryakAraNabhAvo varNita: | tatra na tAvat nirAkAreNAvasIyate | saMvinmAtreNa sarvacetasAM sAmyAt idamasya jJAnaM nedamasyeti kuto @409 vyavasthA ? yato bIjajJAnAdaGkurajJAne tadajJAnAttadajJAne ca bIjaM kAraNamaGkura: kAryamiti syAt | nApi bIjajanyatvAt bIjaM tenAvasIyate | mA bhUt cakSurjanyatvAccakSuSo'vagatirata: iti | atha nirAkArasyApi cetaso'styasAdhAraNa: kazcidAtmAtizayo hetudharmasAmarthyajanita:, yasmAdiyaM vyavasthA iti cet, evamapyAtmAtizaya:, ityAkArasyaiva nAmAntaramAropitam | na ca nAmAntarakaraNAdarthAntaraM bhavitumarhati | nAsAvAkArazcet, kastarhItyapadizyatAm | durupa- lakSaNatayA nAyamidaMtayA nirdeSTuM zakyate iti cet, yata eveyaM vyavasthA-idaM bIjamayamaGkura iti, tadanupalakSaNe kuto'numA syAt | na hi daNDaviSANAnupalakSaNe ayaM daNDI viSANI veti vyavasthIyate | nApi sAkAreNa | na hyAkAro vastunA vyApta:, asatyapi tasmin dvicandrAdAvasya bhAvAt naivam, bhrAntatvAdasya | yastvabhrAnto nAsAvasati vastuni bhavati | na ca anyavyabhicAre'nyavyabhicAra: ityapi asat | na hi kAryakAraNabhAvasAdhanavelAyAmayaM bhrAnta: khalvAkAro'yaM neti nizcayanibandhanamasti arvAgdRza:, na cAtIndriyadRza: prati idamucyate | na cAsati nizcaye hetuphalabhAvavyavasthA jyAyasI | na ca vastvAkAro jJAnasya yujyate | yadi hyekadezena jJeyAkAraM jJAnamiti tat paricchidyAt, tadA sarve sarvavida: prasajyeran, jJeyatvAdibhi: sarvavastusAdhAraNairAkArairanvitatvAt sarvajJAnAnAm | sarvAtmanApi jJeyAkAratve jJAnasya, jJAnajJeyayoraikyena vibhAgAyogAt vyavahAroccheda: | sarvAtmanA ca saMvedanasya saMvedyAkAratve tadabhAvAt | ityalamatiprasaGgena | mandabuddhijanAnugraheNa saMnihita- vineyajanaviparyAsanirAcikIrSayA vA yathAnirdiSTa eva vipakSapratipakSayorayaM vibhAgo'va- sAtavya: | tathA coktam- evaM kRtvA yathokto vai jJeya: sarvajJatAnaye | ayaM vibhAgo ni:zeSo vipakSapratipakSayo: ||7|| iti || tayorvibhAvanAyAM ka: prayoga iti prayogArthamAha-tena hi ityAdi | yasmAdevaM vipakSapratipakSau heyopAdeyau, tasmAttadarthaM kathaM caritavyamityartha: | rUpAdiprayogamAha-na rUpe carati abhinivezayogena yadA, tadA carati prajJApAramitAyAm | evamuttaratra veditavyam | rUpAdyanityAdiprayogArthamAha-sacedrUpamanityam ityAdi | rUpAdyaparipUriprayogamAha-sacedrUpama- pratipUrNam ityAdinA | lakSaNazUnyatvAt kalpitaM rUpamapratipUrNam | guNagaNopetatvAddharmatArUpaM pratipUrNam | na tadrUpam ityAdi | dharmadharmiNorbuddhiparikalpitabhedAt | sacedevamapi na carati, carati prajJApAramitAyAm iti vakSyamANena saMbandhanIyam | yathoktadharmadezanayA saMjAtAti- zayatvenAha-Azcaryam ityAdi | anyArthakathanena prakArAntarAbhidhAnAdAzcaryam | tasmAdevaM prayogakathanena sasaGgatA rUpAdInAmupalambharUpatvam, asaGgatA ca mAturanupalambhasvabhAvatA kathitA | rUpAdiSvasaGgaprayogamAha-rUpaM sasaGgamasaGgam ityAdi | saMsaGgamasaGgamiti sopalambhamanupalambhamityartha: | nanvabhinivezamakRtvA bhAvayitumazakyatvAt kathamevamucyate iti tatkasya heto: ityAzaGkyAha-asaktA ityAdi | abhiSvaGgavigamAdasaktA | abaddhA amuktA @410 iti padadvayaM vyAkhyAtam | pratItyasamutpAdazUnyatArUpatvAdasamatikrAntA | etaduktam-yathA- bhinivezamatattvAt yathAtattvaM ca anabhinivezAt vikalpena viSayIkartumazakyA yasmAt sarvajJatA, tasmAttatra saGgaM na janayati iti | evaM hi ityAdyupasaMhAra: | avikAraprayogamAha- Azcaryam ityAdinA | dezanAdezanAbhyAM yathAkramaM granthAtmikAyA mAturniSThAntardhAnAbhyAM pari- hANi: | tathA dezanayA yuktyAgamAbAdhitarUpeNa saMtAnAntare samutpAdAt vRddhi: | adezanayA nirantarapratisaMlayanena svasaMtAne'dhikArthadarzanAt vRddhi: | mukhyAyAstu mAturnirvikArasvabhAvatvAt sarvametannAstItyAha-yA dezyamAnApi ityAdi | aviruddhatvAt sAdhu ityAdivacanapUrvakametadeva dRSTAntena spaSTayannAha-tadyathApi nAma ityAdi | akartRprayogArthamAha-tadyathApi nAma subhUte mAyApuruSa: ityAdi | vitathaprakhyAtirUpatvena akartRtvAdrAgadveSaklezAbhyAM nAnunIyate na pratihanyate | ata eva tadudayaklezairna saMklizyate iti yojyam | duSkaraprayogasya traividhyAduddeza- duSkaratAsarvAkArajJatAprayogArthamAha-duSkarakAraka: ityAdi | notplavate iti na taralAyate nopari vartate | na harSamutpAdayati iti yAvat | na ca pratyudAvartate iti naiva vinivRttiM kuryAt | ayaM saMnAha: iti vakSyamANa: saMnAha: | nanu saMbhavatprajJAdiprakarSamavagamya yatnakara- NAt ko nAmAtizayo duSkara iti tatkasya heto: ityAzaGkyAha-AkAzena ityAdi | etaduktam-AkAzopamAnapi sarvadharmAnadhyAlambya tattvata: saMbhavatprajJAdiprakarSAmAve'pi sarvAkArajJatAyA: kRtaza: saMnAhakaraNAdatizayo duSkara iti | AkAzasamAnAM dharmadhAtu: samAnAm iti laukikalokottaraprasiddhibhedena dvayamuktam | prayogaduSkaratAmArgajJatAprayo- gArthamAha-AkAzaM sa bhagavan parimocayitukAma: iti | mArgajJatAyAM ya: prayoktukAma- iti zeSa: | kAritraduSkaratAsarvajJatAprayogArthamAha-AkAzaM sa bhagavan utkSeptukAma: iti | sarvajJatAM ya: kartukAma: ityupaskAra: | mahAvIryapAramitAsaMnAhaprApta: iti saMnAhaprayoga- kAritreSu zUnyatAkaruNAgarbhamahAvyavasAyasaMpanna: | saMnAhaM saMnahyate iti trividhaduSkara- mutsahate | yathAbhavyaphalaprAptyA avandhyaprayogArthamAha-atha khalu ityAdinA | anyatamo bhikSu: iti akathApuruSo nAmagotrAdibhiranabhilakSita: pudgala: iti yAvat | namaskaromi iti anyeSAmapi pArSadAnAM yathAbhavyAdhigamAvAptiM saMsUcayan zUnyatAnutpAdAdiprayogeNa svAnu- rUpAdhigamAjjAtaprasAdAtizayo namaskaroti | prayogamevAha-tathA hi bhagavan ityAdinA | AkAza: iti jJeyazUnyatve | abhyavakAza: iti jJAnani:svabhAvatve | aparapratyayaprayogArtha- mAha-AjJApayatu bhagavan ityAdi | no hIdam iti aparapratyayatAM darzayati | pareNa rakSAdau parapratyayatAsaMbhavAt | etadeva praznayannAha-evaM kauzika sacet ityAdi | prajJApAra- mitAvihAritvAdeva svatastasya rakSAdayo bhaviSyanti nAnyatheti vAkyArtha: | ni:svabhAvadharmA- dhimokSAcca svatastasya rakSAdaya: ityAha-api ca kauzika ityAdi | saptavidhakhyAtijJAna- prayogamAha-tat kiM manyase kauzika ityAdinA | tatra vijJAnapariNatatvena pariNAmakhyAtyA svapnopamA:, mantrauSadhisaMhatatvena samAhArakhyAtyA mAyopamA: | avidyamAnatvena virodhakhyAtyA @411 marIcyupamA: | zabdapratyayatvAt pratyayakhyAtyA pratizrutkopamA: | jJeyarUpAsaMkramaNAdasaMkrAnti- khyAtyA pratibhAsopamA: | AdhAravigamAnnirAdhArakhyAtyA gandharvanagaropamA: | hetuvirahA- dakArakakhyAtyA nirmitopamAzca bhAvA jJAtA bhavantItyevaM paJcaviMzatisAhasrikAyAmuktam | atra tu saMkSepasya vivakSitatvAt pratizrutkopamA: sarvadharmA: iti vacanena madhyasya nirdezAdAdyantatrikanirdeza: iti pratipattavyam | tadevamanvayamukhena bodhisattvAnAM dazavidha: prayoga: kathita:, arthAt yathoktaviparyayeNa zrAvakAdInAM veditavya: | tathA coktam- rUpAdau tadanityAdau tadpUriprapUrayo: | tadasaGgatve caryAyA: prayoga: pratiSedhata: ||8|| avikAro na kartA ca prayogo duSkarastridhA | yathAbhavyaM phalaprApteravandhyo'bhimatazca sa: ||9|| aparapratyayo yazca saptadhA khyAtivedaka: | iti || samatAdvAreNa prayogo bhAvanIya iti samatAmAha-sa ca tAn na manyate ityAdinA | tatra samAhitena cittena tAnna manyate yato na samanupazyati | te ca dharmA na vidyante yato na saMdRzyate | samAhitena manasA na jAnAti yato na saMjAnIte | te ca dharmAstajjJAnagamyA na saMvidyante yato nopalabhyante iti yojyam | upasaMhArArthamAha-sacedevaM viharati ityAdi | tadevaM rUpAdipadArthamananA-nIlAdinimittamananA-rUpaM dvidhA viMzatidhe- tyAdi prapaJcamananA-nirvedhabhAgIyAdyadhigamamananAnAM pratiSedhena jJAtRjJeyadharmAnupalabdhizcatu- rdhoktA vijJeyA | tathA coktam- caturdhA mananA tasya rUpAdau samatA matA ||10|| iti || prayogasamatAM pratividhya darzanamArgo'dhyeya ityadhunA vaktavya: | sa ca SoDazakSaNika iti kSaNAntarAbhAvajJApanArthaM sAkSibhAvakathanAya sarvabuddhabhASitatvapratipAdanAya ca atha khalu buddhAnubhAvena ityAdivacanam ityAryavimuktisena: | upAyakauzalabalenAnyeSAM vidhipratiSedhA- bhAvAt sahAlokadhAtau bhadrakalpe bodhisattvasahasrasya niyamena buddhatvaprApterbuddhasahasramityuktam | nAmabhi: iti padasamudAyairvAkyai: | padai: iti suptiDantairakSarasamudAyai: | akSarai: iti evamityAdivarNai: | ayameva prajJApAramitAparivarta iti vizuddhiparivarta: ityartha: | tatra atIta- tathAgatodAharaNaM taddezanAparyupayogajJApanArtham | maitreya ityanAgatatathAgatodAharaNamanAgata- sattvArthaprayojanAviSkaraNArtham || abhisamayAlaMkArAlokAyAM prajJApAramitAvyAkhyAyAM vizuddhiparivarto nAmASTama: || @412 9 stutiparivarto navama: | adhunA darzanamArgArthamAha-prajJApAramitA iti | pratisatyaM dharmajJAnakSAntirdharmajJAnam, anvayajJAnakSAntiranvayajJAnamityevaM SoDazakSaNAtmaka: sarvajJatAdhikAre darzanamArga: ityartha: | tathA coktam- dharmajJAnAnvayajJAnakSAntijJAnakSaNAtmaka: | du:khAdisatye dRGmArga eSa sarvajJatAnaye ||11|| iti || nAmadheyamAtrametat iti | vikalpapratibimbamAtrametadityartha: | tacca nAmedam iti nopalabhyate, tattvato ni:svabhAvatvAt | nAma kimucyate ityAha-vAgvastveva iti vi {1. ##B## nirvikalpa^.} kalpa- pratibimbakam | kimAkAraM satyam, ityAkArapratipAdanArthamAha-kiM kAraNam ityAdi | na rUpaM nityaM nAnityam iti nai:svAbhAvyena rUpaM nityAnityaviyogAnna nityaM nAnityamityAkAra: prathama: | na rUpaM baddhaM na muktamatyantavizuddham iti du:khAdu:khavigamatvena bandhamokSAbhAvAt vizuddham, apagatazAzvatocchedAntamiti dvitIya: | anena subhUte kAraNena iti aviparIta- sarvadharmAbhisaMbodhihetutayA yathAvaddharmatattvadyotikAmimAmeva prajJApAramitAM bhASiSyate | anyasya tathAvidhadharmatattvaprakAzane sAmarthyAbhAvAdityartha: | rUpavizuddhita: iti zUnyAzUnyarahita- tvAt vizuddhamiti tRtIya: | rUpAnutpAdAnirodhAsaMklezAvyavadAnavizuddhita: iti AtmA- nAtmasva {2. ##W## ^svabhAvatayA notpannaM.} bhAvAbhAvAnnotpannaM na niruddhaM na saMkliSTaM na vyavadAtamevaM vizuddhamiti caturtha: | AkAza- vizuddhita: iti hetvahetutucchatvAdAkAzasadRzaM vizuddhamiti paJcama: | rUpanirupalepApari- grahatayA iti samudayAsamudayavisaMyogAt sarvaklezopaklezanirupaliptam iti SaSTha: | prabhavA {3. ##W## prabhavAprabhavAbhAvena asaMklezAtparigraheNa.}- prabhavasaMklezAparigraheNa nirmuktam iti saptama: | AkAzapratizrutkAvacanIyApravyAhAranirupa- lambhatayA iti pratyayApratyayavimuktatvAdAkAzapratizrutkAvat svarUpato'vacanIyamityaSTama: | yasmAnnirodhAnirodhenAsaMbandha:, tasmAdvacanodAharaNena saMtAnAntare nirodhasatyArtho'prApaNIya: iti navama: | zAntAzAntAbhAvAnnopalambhakaraNamiti dazama: | sarvopalepAnupalepadharmAnupa- lepatayA iti praNItApraNItavikalatvAt sarvopalepadharmai: sAsravairanupalepadharmairanAsravaizcAnupa- liptatvAdatikrAntobhayAntA vizuddhirityekAdaza: | prAgeva iti sutarAmevodgrahaNAdikAriNAM sulabdhA lAbhA: | zrotravijJAnAnubhavaviziSTatvAdudgrahaNAderityartha: | na teSAM cakSUroga: ityAdi ni:saraNAni:saraNaviviktatvAt sarvavyAdhyanutpAda: iti dvAdaza: | bahutaram iti aSTamyAdau prajAvalokanAdavatIrNazakrAdibahutarazrotRsadbhAvAditi bhAva: | mArge dharmajJAnakSAntimAha- bahUni subhUte ityAdinA | prajJApAramitayA devaputrANAmanupakArAttAM bhASamANasya rakSAdikaraNe teSAM ko heturiti tatkasya heto: ityAzaGkyAha-sadevamAnuSAsurasya ityAdi | anuttaraM ratnam iti sarvapApaprazamahetutvena mArgamArgArahitatvAdanuttararatiM tanotIti devaputrAdInAmupakAra- @413 bhAvAdanuttararatnamapAyocchittiriti trayodaza: | ato'pi subhUte ityAdi | na kevalamatra bahutara- zrotRjanasaMbhavAdato'pyanuttararatidAnAdapi tato dharmabhANakatvena hetunA buddhatvaprApterhetubhUtaM nidAnaM puNyaM prasaviSyatItyartha: | mArge dharmajJAnamAha-api tu khalu ityAdinA | mahAnubhAvatve'pi bahvantarAye kiM kAraNamiti tatkasya heto: ityAzaGkyAha-tathA hi ityAdi | mahAnubhAvatvAt bahUnAmabhilaSaNIyatvAt bahupratyarthikAni | yathA sAraM ca ityAdi | yena prakAreNottaro- ttarasAratA, tathA pratyarthikabahutetyartha: | sAmAnyena nirdizya, idAnIM vizeSeNAha-anuttaraM cedaM subhUte mahAratnam iti | sarvasattvahitasukhAdyarthaM pratyupasthitatvena sarvadharmavikalpAbhAvA- davikalpakakalyANaprakRtiratnArthena nyAyAnyAyAsaMzleSAt phalasAkSAtkaraNaM pratyupAyo'vikalpatvaM mahAratnamiti caturdaza: | mArge'nvayajJAnakSAntimAha-na ca subhUte ityAdinA | kalpitabhAvaM nAvalIyate, paratantraM na saMzliSyate, pariniSpannaM na parigRhNAtItyarthabheda: | etaduktam-prati- pattyapratipattivinirmuktatvena dharmANAM nimittairasaMsarga: iti paJcadaza: | vidyamAnatve'pi dharmANAM kathanaM na parigraha: iti tatkasya heto: ityAzaGkyAha-tathA hi ityAdi | gatArtham | mArge- 'nvayajJAnamAha-anutpattita: ityAdinA | nairyANikAnairyANikavikalatvenobhaye vAcyavAcaka- bhAvalakSaNe jJeye zabde jJAnasyAnutpattirityAkAra: SoDaza: | prakArAntareNAnupaliptArthaM kathayannAha- tathA hi ityAdi | itthamapi dharmatattvamabhinivizyamAnaM doSAyetyAha-sacedevamapi ityAdi | yathoktanItyA SoDazAkArA: sarvajJatAkSaNA: iti darzanamArgo bodhisattvAnAmanvayamukhena kathita: | arthAdetadviparyayeNa zrAvakAdInAmanityAdibhirAkArairdRGmArgo'vaseya: | tathA coktam- rUpaM na nityaM nAnityamatItAntaM vizuddhakam | anutpannAniruddhAdi vyomAbhaM lepavarjitam ||12|| parigraheNa nirmuktamavyAhAraM svabhAvata: | pravyAhAreNa nAsyArtha: pareSu prApyate yata: ||13|| nopalambhakRdatyantavizuddhirvyAdhyasaMbhava: | apAyocchittyakalpatve phalasAkSAtkriyAM prati ||14|| asaMsargo nimittaizca vastuni vyaJjane dvaye | jJAnasya yA cAnutpattiriti sarvajJatAkSaNA: ||15|| iti || vistareNa nirdizya evaM sakalArthasaMgrAhakatvena trisarvajJatAmadhye sarvAkArajJatAmupa- saMharannAha-sA khalu puna: ityAdi | tatrAvezikA cittotpAdadvAreNa utpAdikA | nivezikA avavAdAdinA pratiSThApikA | saMdarzikA saMnAhapratipattyA sAmAnyarUpeNa | nidarzikA prasthAnapratipattyA vizeSarUpeNa | AvAhikA saMbhArapratipattyA prApikA | nirvAhikA niryANapratipattyA niSkarSikA | sarvatra na kasyaciddharmasyetyabhisaMbandhanIyam | aviparItadharmA- mRtarasena tRptA: pUjayantItyAha-atha khalu ityAdi | prasAdaudvilyasamuttha: siMhanAda: @414 kilakilA | prakSveDitamityeke | harSajanito'TTahAsa: | kilakilA tatpUrvakaM nRtyaM prakSveDita- mityapare | vArANasyAM prathamato dharmacakrapravartanApekSayA dvitIyam | tAttvikAbhinivezanirAkara- NArthamAha-nedam ityAdi | tadeva kathayannAha-nApi ityAdi | mArgajJatAmupasaMharannAha- mahApAramiteyam ityAdi | asaGgatA iti anabhinivezanatA | upalambhe'pi dharmAdarzane ko heturiti tatkasya heto: ityAzaGkyAha-na hi sa: ityAdi | subodham | pravartayiSyati iti utpAdayiSyati | kAraNasAmagrIkaraNena dharmotpAdanAt kathamevamucyate iti tatkasya heto: ityAzaGkyAha-atyantA ityAdi | kAraNasyaiva asattvAditi bhAva: | nivartayiSyati iti vinAzayiSyati | mudgarAdinA pravRttasaMtAnaviruddhapadArthotpAdane vinAzAdhyavasAyAt kathameva- mucyate iti tatkasya heto: ityAzaGkyAha-AdyanabhinirvRttA hi bhagavan sarvadharmA: iti | AdAvevotpAdahetorasattvenAnutpannA: | tadeva kathayannAha-prakRtiviviktatvAt sarvadharmANAm iti | svabhAvena zUnyatvAt kuto viruddhateti bhAva: | sarvajJatAmupasaMharannAha-na hi subhUte zUnyatA ityAdi | zUnyatvAdInAmanutpannatvAditi mati: | iyaM sA iti sarvajJatA | sarvadharmANAM dezanA ityArabhya yAvat dakSiNIya: kRta: iti paramArthasatyamadhikRtya uktatvAt sugama: | yathoktanItyA trisarvajJatopasaMhAre na vipratipatti: kAryA | tathA coktam- iti seyaM puna: seyaM seyaM khalu punastridhA | adhikAratrayasyaiSA samApti: paridIpitA ||16|| iti || kimarthaM punastathA sarvajJatAyAM pRthagbhAvanAmArgo nAsti yathA mArgajJatAyAmabhihita: ? zrAvakapratyekabuddhasaMpadaM bodhisattvo jJAnena darzanena cAvalokya atikrAmati iti vacanena asAkSAtkartavyatvAnnirdiSTo bodhisattvAnAm, zrAvakAdInAM tu yathAparidRSTa evArtha: puna: puna- rabhimukhIkriyamANo bhAvanAmArga iti sugamatvAnnokta: | nirvedhabhAgIyaM punarbodhisattvAnAM pUrvokta- meva krameNAvasAtavyam | zrAvakAdInAM tu anityAdibhirevAkArairAkIryamANe satyacatuSTaye sAsravaM bhAvanAmayamuSmAdikaM spaSTatvAnnoktamiti grAhyam | nanu mArgajJatAyAM zrAvakAdimArgasyAbhi- dhAnAt sarvajJatA kathitaiva, kasmAtpuna: sarvajJatAyA: pRthak nirdeza: iti cet, ucyate | tatra hi- caturNAmAryasatyAnAmAkArAnupalambhata: | zrAvakANAmayaM mArgo jJeyo mArgajJatAnaye || -abhisamayAlaMkAra: 2.2 ityanupalambhabhAvanAdikrameNa zrAvakAdimArgo bodhisattvena dhyeya: ityuktam | ato'nityA- dibhirAkArairvyatirekamukhAkSiptairazeSavastuparijJAnArthaM pRthak sarvajJatopAdAnam | bahu vaktavyaM cedamityalamatiprasaGgena || abhisamayAlaMkArAlokAyAM prajJApAramitAvyAkhyAyAM sarvajJatAparicchedastRtIya: || @415 parijJAtatrisarvajJatAvazitvArthaM puna: sarvAkAramArgavastujJAnasaMgraheNa trisarvajJatAM bhAva- yati iti sarvAkArAbhisaMbodho vaktavya: | tatra tAvat nityAdigrAhavipakSasya pratipakSadharma- svabhAvAnAmanityAdyAlambanaprakArANAmAkAratvena vyavasthAnaM sAmAnyena lakSaNaM jJeyam, ato nirvastukAkAradoSo neha vijRmbhate | te cAkArAstrisarvajJatAbhedAt triprakArA eva matA iti grAhyam | tathA coktam- vastujJAnaprakArANAmAkArA iti lakSaNam | sarvajJatAnAM traividhyAt trividhA eva te matA: ||1|| iti tatra catvAryAryasatyAnyadhiSThAnaM kRtvA trisarvajJatAdhikAreNa yasmin satye yAvanto bhavanti AkArAstAn paridIpayan sarvajJatAdhikAreNa tAvadAha-evamukte AyuSmAn subhUtirbhaga- vantam ityAdi | asatpAramiteyam iti AkAzasyeva nityarUpeNAsattAm avidyamAnatA- mupAdAya hetUkRtya asadanityAkAra ityartha: | asamasamatA iti sarvadharmAnupalabdheriva samatAmanutpAdatAmupAdAya du:khAkAro'nyAkAravisadRzatvena asamo'tulya: sa tattvata: samatA- nutpAda: | vivikta^ iti atyantenAtizayenAtmana: zUnyatAmupAdAya zUnyAkAraguNAvAhakatvena viveka: | anavamRdya^ iti sarvadharmANAmAtmatvenAnupalabdhitAmupAdAya sarvatIrthikAsAdhAraNatvena tIrthikAkopyatvenAnAtmAkAro'navamardanIya: | tadevamasadanutpAdavivekAnavamardanIyAkArA- zcatvAro yathAsaMkhyamanityAdilakSaNA du:khasatye bhavanti | apada^ iti | tatra catvAro'rUpiNa: skandhA: nAma, zarIraM rUpaskandha:, teSAmasau hetu:, iti kRtvA | nyAyena anAmAzarIratAm upAdAya hetvAkArAstattvato'prasavAdhAnArthenApada: | asvabhAva^ iti anutpAdAnirodha- svabhAvamanAgatimagatimupAdAya samudayAkAronyAyenAkAzam | avacana^ iti sarvadharmANAma- vidyamAnatvenodbhAvanAsaMvRtyApi zabdAvAcyatvAdavikalpyatAmupAdAya prabhavAkAro'pravyAhAra: | anAma^ iti paJcaskandhAnupalabdhitAmupAdAya, acaitasikatvena pratyayAkAro'nAma | tadeva- mapadAkAzApravyAhArANAmAkArAzcatvAro yathAkramaM hetvAdilakSaNA: samudayasatye bhavanti | agamana^ iti | nirodhasvabhAvasarvadharmANAM kvacidagamanatAmupAdAya nirodhAkAro'gamana: | asaMhArya^ iti AdizAntatvena viSayabhAvopasaMhArAbhAvAt sarvadharmAgrAhyatAmupAdAya zAntA- kAro'saMhArya: | akSaya^ iti | dharmadhAturUpeNAkSayadharmayogatAmupAdAya praNItAkAro'kSaya: | anutpatti^ iti ekAnekahetuvaidhuryAt sarvadharmAnabhinirvRttitAmupAdAya ni:saraNAkAro'nutpatti: | tadevamagamanAsaMhAryAkSayAnutpattyAkArAzcatvAro yathAsaMkhyaM nirodhAdisvabhAvA nirodhasatye bhavanti | akAraka^ iti mArgasya kartRgrAhapratipakSatvAt kArakAnupalabdhitAmupAdAya mArgAkAro- 'kAraka: | ajAnaka^ iti pramANabAdhitatvena sarvadharmANAmanAtmatAmanupalambhAtmatAmupAdAya nyAyAkAro'jAnaka: | asaMkrAnti^ iti dharmadhAturUpeNa cyutyupapattyorvinAzotpAdayoranutpatti- mupAdAya pratipattyAkAro'saMkrAnti: | avinaya^ iti | pUrvAntAparAntapratyutpannAdhvAnupa- labdhitAmupAdAya klezavinayAsaMbhavAnnairyANikAkAro'vinaya: | tadevamakArakAjAnakAsaMkrAntya- @416 vinayAkArAzcatvAro yathAsaMkhyaM mArgAdisvabhAvA mArgasatye klezAvaraNapratipakSe bhavanti | svapna^ iti nyAyAnuyAyino janmano'sattvAdanutpAdavijJapanatAmupAdAya svapnapratizrutkA- pratibhAsamarIcimAyAkArA: paJca yathAkramaM ni:svabhAvAnutpannAniruddhAdizAntaprakRtipari- nirvRtilakSaNA: sAmAnyena jJeyAvaraNapratipakSabhUtA: sarvajJatayA pratyekabuddhA: saMgRhItA iti teSAM jJeyAvaraNapratipakSAtmake sAsrave bhAvanAmArge bhavanti | asaMkleza^ iti rAgadveSamohA- svabhAvatAmupAdAya klezAbhAvo'saMkleza: | avyavadAna^ iti Azrayasya kliSTasattvasyAnupa- labdhitAmupAdAya vyavadAnAbhAvo'vyavadAnam | anupalepa^ iti AkAzasya prakRtiprabhAsvara- tvenAnupalepatAmupAdAya klezopaklezAbhAvo'nupalepa: | aprapaJca^ iti sarvadharmamananAnAmupa- lambharUpANAM samatikramatAmupAdAya prapaJcAbhAvo'prapaJca: | amanana^ iti sarvopalambhasamuddhAtA- daniJjanatAM niSprakampatAmupAdAya mananAbhAvo'manana: | acalita^ iti | AsaMsAraM dharmadhAtusthititAmupAdAya bhraMzAbhAvo'calita: | tadete'saMklezAvyavadAnAnupalepAprapaJcAmananA- calAkArA: SaT yathAkramaM saMklezavyavadAnaklezavAsanArUpAdi prapaJcasvAdhigamopalambhaparihANi- vikalpAnAM SaNNAM pratiniyatajJeyAvaraNAnAM pratipakSabhUtA: pratyekabuddhAnAM jJeyAvaraNapratipakSA- tmake'nAsravadarzanamArge bhavanti | samudAyena saptaviMzatiriti sarvajJatAkArA: | tathA coktam- asadAkAramArabhya yAvannizcalatAkRti: | catvAra: pratisatyaM te mArge paJcadaza smRtA: ||2|| iti|| tadanantaraM mArgajJatAkArA vaktavyA: | tatra saMklezetarapakSAzrayeNa samudayamArgasatye kAraNam, du:khanirodhasatye ca phalamityarthadvAreNa nirdiSTe samudayamArgadu:khanirodhasatyeSu yathAsaMkhyamaSTau sapta paJca SoDazAkArA boddhavyA: | tatra hetustrividha: | chando rAgo nandI ca paunarbhavikI tRSNeti | chandapratipakSeNAha-virAga iti | sarvadharmANAM zUnyatArUpreNAvi- tathatAM satyatAmupAdAya rAgAbhAvo virAga: | kartukAmatvAbhAvAbhisaMdhinA nirdiSTa: chando- vasthAyAM rAga: pradhAnamiti kRtvA | tadabhAvena chandasyAbhAvApadezAt rAgasya vA kAryAtmano- 'bhAvena avikalataddhetukacchandasyAbhAva: kathita:, anyathA avikale kAraNe sati kAryAnudayo na syAditi nyAyAt | rAgapratipakSeNAha-asamutthAna iti | mAyopamatve sarvadharmanirvikalpatA- mupAdAya samutthAnasya chandasyAbhAvo'samutthAna: dharmeSvasaktatvAbhisaMdhinA kathita: | rAgA- vasthAyAM sAkSAtpravRttihetutvena chanda: pradhAnamiti kRtvA | tadabhAvena rAgasyAbhAvApadezAt | punarbhavanimittanandItRSNApratipakSeNAha-zAnta iti | sarvadharmANAM nIlapItAdinimittAnupa- labdhitAmupAdAya tRSNAyA: pradhAnenAnupazamasyAbhAva: zAnta: | samudayastridhA-rAgadveSamohA: | tatpratipakSeNAha-nirdoSa iti | dazabalavaizAradyAdiguNapAramitAmupAdAya doSAbhAvo nirdoSa: | arAga: adveSa: amoha: iti yAvat | prabhava: parikalpa:, tato rAgAdiprasUte: | tatpratipakSe- NAha-ni:kleza iti | parikalpasya dvayAdyabhinivezasyAsattAmupAdAya klezahetuprabhavAbhAvo ni:kleza: | pratyaya: sattvAbhiniveza: | satkAyadRSTe: sarvAnarthapratyayatvAt | tatpratipakSeNAha- @417 ni:sattva iti | aviparyAsArthena bhUtakoTitAmupAdAya pratyayAbhAvo ni:sattva: | tadevaM virAgAkAramArabhya yAvanni:sattvAkAra iti yathAkramaM yo hetu: chando rAgo nandI ca, ya: samudayo rAgadveSamohA:, ya: prabhava: parikalpa:, yazca pratyaya: sattvAbhiniveza iti, tatprati- pakSeNa trayastraya: eka eka: ityaSTAvAkArA: samudayasatye bhavanti | apramANa iti sarvadharma- samutthAnasya prAdurbhAvasyAsamutthAnatAmupAdAya vipakSanivRttipratipakSAvAhakatvenApramANasattvA- vakAzadatvAt mArgAkAro'pramANa: | yathA cApramANasattvAvakAzada: ityAha-antadvayAnanugama iti | sarvadharmAnabhinivezatAmupAdAya saMsAranirvANAntadvayasya prahANAdananugamo'nupalambha: | asaMbhinna iti dharmadhAturUpeNa sarvadharmANAmasaMbhedanatAm anAnArUpatAmupAdAya vipakSanivRttyA nyAyAkAro'saMbhinna: | yathA ca nyAya: ityAha-aparAmRSTa iti sarvazrAvakapratyekabuddhabhUmya- spRhanatAmupAdAya tadvikalpAsaMmRSTo'parAmRSTa: | avikalpa iti vikalpasamatAmupAdAya pratipattyAkAro'vikalpa: | yathA ca pratipattirityAha-aprameya iti apramANadharmatAmupAdAya labdhaparityAge'labdhalAbhe ca hInapraNItavikalpAbhAvaM purodhAya jJeyAvadhirahitatvenAprameya: | asaGga iti tatra tatrAdhigame gaganavat sarvadharmAsaGgatAmupAdAya nairyANikAkAro'saGga: | tadevamapramANAntadvayAnanugamAsaMbhinnAparAmRSTA vikalpAprameyAsaGgAkArA yathAkramaM ya: sarvasattvA- vakAzado mArga:, yathA ca sarvasattvAvakAzada:, yo nyAyo yathA ca nyAya:, yA pratipattiryathA ca pratipatti:, yacca niryANamiti, dvau dvau dvAveka iti saptAkArA mArgasatye bhavanti | anitya iti sarvadharmANAmasattvena hetupratyayairasaMskRtatAmupAdAya nityamasadityasadartho'nityArtha: | du:kha iti AkAzasya sarvadharmeSu samatAmupAdAya sarvavastuvyApi saMskAradu:kham | zUnya iti adhi- SThAtrAtmasaMbandhagandhAnubandhenApi sarvadharmAnupalabdhitAmupAdAya paraparikalpitAtmAdirahitatvaM zUnyam | anAtma iti svayamanAtmatvena sarvadharmAnabhinivezatAmupAdAya pudgalAdyasvabhAvo- 'nAtmA | alakSaNa iti sarvadharmAnabhinirvRttitAmupAdAya ni:svabhAvo'lakSaNam | tadevamanitya- du:khazUnyAnAtmAkArA: paJcamAlakSaNAkArasvabhAvA iti paJcAkArA du:khasatye bhavanti | sarvazUnyatA iti pUrvAparabhAvalakSaNasyAntasya madhyasya ca parito'ntadvayena yuktatvAt paryantasya avidyamAnatvenAnantAparyantatAmupAdAya nirodhasatyAkArA: SoDaza zUnyatA: sarvazUnyatA: | tatra adhyAtmabahirdhobhayavastUnAM nirodhenAdhyAtmabahirdhobhayazUnyatAkArAstrayo nirodhAkAra- svabhAvA: zUnyatAyAM bhAjanaloke paramArthe saMskRte'saMskRte zAzvatocchedAnte'navarAgrasaMsAre adhigatadharmAnavakAre'bhinivezasya prajJaptyAtmakasyASTaprakArasya nirodhena yathAkramaM zUnyatA- zUnyatA, mahAzUnyatA, paramArthazUnyatA, saMskRtazUnyatA, asaMskRtazUnyatA, atyantazUnyatA, anavarAgrazUnyatA, anavakArazUnyatA cetyaSTau zUnyatAkArA: zAntAkArasvabhAvA: | praNItA- kAra: paraparikalpitakArakanirodhena prakRtizUnyatAkAra: | viSayabhrAntyAtmikAnAM prajJaptilakSaNa- kAlabhrAntInAM nirodhena sarvadharmalakSaNAnupalambhazUnyatAkArAstrayo ni:saraNAkArasvabhAvA: | svabhAvanirodhenAbhAvasvabhAvazUnyatAkAra eva ni:saraNAkArAtmaka iti nirodhAkAraM zAntAkAraM @418 praNItAkAraM ni:saraNAkAraM cAdhikRtya yazcAdhyAtmikAdervastuno nirodha:, yathA ca zAnto- 'STavidhAbhinivezoparamAt, yathA ca praNIta: prakRtyA, yathA ca ni:saraNaM trividhabhrAnti- nirodhena, yacca ni:saraNamabhAvasvabhAvateti trayo'STAvekastraya eka iti yathAkramaM SoDazAkArA nirodhasatye bhavanti | samudAyena SaTtriMzat | iti mArgajJatAkArA: | tathA coktam- hetau mArge ca du:khe ca nirodhe ca yathAkramam | aSTau te sapta paJceti SoDazeti ca kIrtitA: ||3|| iti || tadanantaraM sarvAkArajJatAkArA vaktavyA: | tatra ca sarvAryapudgalAdhikAreNa trividhasarva- jJatAkArasaMgraho bhavati | ata: sarvajJatAmArgabhedenAha-smRtyupasthAnAdi bodhipakSadharma^ iti | teSAmeva bodhipakSadharmANAmanupalabdhitAmupAdAya smRtyupasthAnAdaya eva pAramitetyartha: | etaduktam-tatra sarvajJatAyAmAdau catu:satyAvatArAya svasAmAnyalakSaNaparIkSitakAyavedanA- cittadharmasmRtyupasthAnAkArAzcatvAro vastuparIkSAmArga:, tena kAyAdicaturvidhavastuparIkSaNAt | tato'vatIrNasya vIryam, iti sarvathotpannAnutpannasyAkuzalasya kuzalasya ca yathAkramaM prahANAnutpAdanArthaM bhUyo bhAvotpAdanArthaM ca hetubhUtavIryAtmakA: samyakprahANAkArAzcatvAro vyavasAyikamArga: | tathA AvaraNaprahANAdimukhena vIryArambhAt vIryavatazcittakarmaNyatApA- danamiti chandavIryacittamImAMsAsamAdhiprahANa saMskArasamanvAgatarddhipAdAkArAzcatvAra: samAdhi- parikarmamArga: | tathA chandAdimukhena karmaNyatApAdanAt kRtacittaparikarmaNo'nantara- mUSmamUrdhaprayoga iti tatsvabhAvA: zraddhAvIryasmRtisamAdhiprajJendriyAkArA: paJca samyagabhi- samayaprAyogikamArga:, zraddhendriyAdinA AryamArgasamudAgamAya adhipatibhUtoSmamUrdhaprayogAt adhigatoSmAde: kSAntyagradharmaprayoga: iti tatsvabhAvA: zraddhAvIryasmRtisamAdhiprajJAbalAkArA: paJca sarvathA abhisamayasaMzleSamArga: | zraddhAbalAdinA anantaraM satyaprativedhArthamAzraddhyAdi- vipakSAnabhibhUtakSAntyagradharmaprayogAt viditoSmAdicatuSkasya satyadarzanamArga iti smRtidharma- pravicayavIryaprItiprasrabdhisamAdhyupekSAkArA: sapta bodhyaGgAnyabhisamayamArga:, tena Adita: pratyAtmavedyatattvAbhisaMbodhAt | parijJAtasatyadarzanasya bhAvanAmArga iti samyagdRSTisaMkalpa- vAkkarmAntAjIvavyAyAmasmRti samAdhyAryASTAGgamArgAkArA vizuddhanairyANikamArga:, darzanamArgA- dUrdhvamanena bhAvanAprahAtavyaklezavizuddhaye niryANAt | ata evaiSAM bodhipakSadharmANAmeSA AnupUrvI | tadevaM vastuparIkSAmArgAdi saptavidhaM mArgamadhikRtya sarvajJatAmArgAdhiSThAnA: saptatriMzadAkArA bhavanti | tadanantaraM mArgajJatAmArgabhedAnAha-zUnyAnimittApraNihita- pAramitA iti | zUnyAnAtmAkArasvabhAvaM prathamaM zUnyatAvimokSamukhaM dRSTikRtaprati- pakSa: | yaccAnimittaM nirodho yena ca nimittavikalpApoDhena mArgeNeti kRtvA nirodhamArgasatyAkArasvabhAvaM dvitIyamAnimittavimokSamukhaM dRSTinimittavikalpapratipakSa: | yattUktam-Animitta: zamAkArairiti, tadvastunimittAnuviddhaM zrAvakamArgamadhikRtya, iti na @419 tenAsya virodha: | anityadu:khasamudayasatyAkArasvabhAvaM tRtIyamapraNihitaM vimokSamukhaM traidhAtuka- praNidhAnapratipakSa: | ityevaM trivimokSamukhAkArAstraya: pratipakSamArga: | aSTavimokSapAramite- yam iti avibhAvitavibhAvitarUpasaMjJatvAdyathAkramamadhyAtmaM rUpyarUpI ca pratyAtmaM dhyAna- mArUpyasamApattiM vA nizritya bahirdhA rUpANi suvarNadurvarNAnipazyati, ityetau nirmANAvaraNa- pratipakSeNa dvau vimokSau | zubhAzubharUpanirmANe ca yathAsaMkhyamAbhoga: prAtikUlyaM ca saMkleza:, tatpratipakSeNa zubhaM vimokSamukhaM kAyena sAkSAtkRtvA upasaMpadya viharati | pratyAtmaM zubhAzubheSu rUpeSvanyonyApekSAsaMjJAmanyonyAnugamasaMjJAM ca nizritya anyonyaikarasasaMjJAlAbhena yatheSTaM rUpAdhimokSavibhutvalAbhAdityeko vimokSa: | iti vimokSAkArAstrayo niryANamArga: | mokSAnu- kUlavihAramArgasvabhAvAzcaturArUpyasamApattyAkArA: zAntavihAramArgasvabhAva: saMjJAveditaniro- dhAkAra eka iti paJcAkArA dRSTadharmasukhavihAramArga: | navAnupUrvavihArapAramiteyam iti caturdhyAnArUpyanirodhasamApattyAkArA nava lokottaramArga: | catu:satyapAramiteyam iti catu:satyasaMgRhItA: klezavisaMyogalakSaNAnantaryamArgAkArAzcatvAra: prahANamArga: | dazapAramite- yam iti dAnAdipAramitAkArA daza buddhatvamArga: | tadevaM pratipakSamArgAdiSaDvidhamArgamadhi- kRtya mArgajJatAmArgAdhiSThAnAzcatustriMzadAkArA bhavanti | tadanantaraM sarvAkArajJatAkArA vaktavyA: | tatra ca mArgo niratizayatvAdeka eva, kevalaM tu balavaizAradyAdyAkArabhedenAsya vizeSamArgasyA- sAdhAraNabhedo vaktavya ityAha-balapAramiteyam iti | sthAnAsthAnajJAnabalam, karmavipAka- jJAnabalam, nAnAdhimuktijJAnabalam, anekalokadhAtujJAnabalam, indriyaparAparajJAnabalam, sarvatragAminIpratipajjJAnabalam, saMklezavyavadAnajJAnabalam, pUrvanivAsAnusmRtijJAnabalam, cyutyupapattijJAnabalam, AsravakSayajJAnabalamiti nirjitavipakSatvenAnavamRdyatAmupAdAya balA- kArA daza | vaizAradyapAramiteyam iti buddho'hamityAtmapratijJAne rAgAdInAmantarAyatvA- khyAne sarvajJatAdimArgasya niryANatvaprakAzane kSINAsravatvenAtmano'bhyupagame ca paryanuyoktu- rabhAvena anavalInacittatAmupAdAya vaizAradyAkArAzcatvAra: | pratisaMvitpAramiteyam iti paryAye dharmalakSaNe janapadabhASAyAM dharmaprabhede ca athAkramamadhigatAsvAdanajJeyAvaraNapratighAtAbhAvena sarvajJAnAsaGgApratighAtitAmupAdAya dharmArthaniruktipratibhAnapratisaMvidAkArAzcatvAra: | sarva- buddhadharmAveNikapAramiteyam iti | nAsti skhalitaM ravitaM muSitasmRtirasamAhitaM cittaM nAnAtvasaMjJA apratisaMkhyAyopekSA cetyevamAkArA: SaT | jJeyAvaraNavizuddhimArabhya nAsti chandato vIryata: smRtita: samAdhe: prajJAyA vimuktezca sakAzAtparihANirityevamAkArA: SaT | kAyavAGmanaskarmaNAM jJAnapUrvagamAnuparivartanAkArAstraya: | atItAnAgatapratyutpanneSva- saGgApratihatajJAnAkArAstraya iti zrAvakAdyasAdhAraNatvena gaNanAsamatikramaNatAmupAdAya aSTAdazAveNikabuddhadharmAkArA: | tathAgatatathatA iti sarvasya dharmasya buddhairbhagavadbhirbhASi- tasya lakSaNArthAvaikRtyAdavitathatAmupAdAya sarvabuddhabhASitatathatAkAra eka: | svayaMbhUpAra- miteyam iti sarvadharmAsvabhAvatAmupAdAya tadadhigamasyAparapratyayatvAt sarvadharmavazavartana- @420 svayaMbhvAkAra eka: | sarvajJajJAnapAramiteyam iti sarvadharmasvabhAvasarvAkAraparijJAnatAmupAdAya sarvAkArAbhisaMbodhibuddhatvAkAra eka: | tadevaM kRtvA yathA balAdibhirAkArANAM prabhedo yazcaiSAM svabhAvastathatA, yasya ca te sarvadharmavazavartina: svayaMbhuva:, yadarthaM ca sarvadharmasarvAkArAbhi- saMbodhAyeti yathAkramaM daza catvArazcatvAro'STAdaza eka eka ekazcetyekonacatvAriMzadAkArA: sarvAkArajJatAmArgAdhiSThAnA bhavanti | yathoktA eva cAkArA: zrAvakAdibhedena sarvAkArajJatAyAM mArgasatyabhedAdavagantavyA: | tathA coktam- smRtyupasthAnamArabhya buddhatvAkArapazcimA: | ziSyANAM bodhisattvAnAM buddhAnAM ca yathAkramam ||4|| saptatriMzaccatustriMzattriMzannava ca te matA: | trisarvajJatvabhedena mArgasatyAnurodhata: ||5|| iti || tatrAnAsravA: sAsravAzca sarvajJatAkArA yathAkramaM zrAvakabodhisattvabhedena | mArgajJatA- kArA: sAsravA eva, bodhisattvAnAmatyantaklezAprahANAt | anAsravA eva sarvAkArajJatAkArA: savAsanaklezajJeyAvaraNaprahANena sarvadharmajJAnitvAt samyaksaMbuddhasya ityekatra gaNyamAnaM trisapta- tyuttaramAkArazatamityAkArA: | yattUktam-nAmata: SoDazebhyo'nyAkArA iti, tatklezAvaraNamAtra- pratipakSAkArAbhisaMdhineti na tenAsya virodha: || abhisamayAlaMkArAlokAyAM prajJApAramitAvyAkhyAyAM stutiparivarto nAma navama: || @421 10 dhAraNaguNakIrtanaparivarto dazama: | viziSTaprayogairAkArA bhAvayitavyA: | te ca prayoktAraM vinA kathayitumazakyA iti zravaNAdibhAjanaM prayoktAraM nirdizannAha-atha khalu zakrasya ityAdi | tathAgatamuddizya vihArAdikaraNAt pUrvajinakRtAdhikArA: | piNDapAtAdidAnAt bahubuddhAvaropitakuzalamUlA: | kalyANamitrairadhiSThitatvena kalyANamitra parigRhItA:| yathoktavizeSaNatrayopetA evAkAra- lakSaNAyA mAturasyA mukhyata: zravaNabhAjanam | tathA coktam- kRtAdhikArA buddheSu teSUptazubhamUlakA: | mitrai: sanAthA: kalyANairasyA: zravaNabhAjanam ||6||iti|| avaramAtrakeNa iti alpena | kAyAdyupasthAnArAdhanAt bahubuddhaparyupAsitA: | saMzayArthanirNayAya svarUpaparipRcchanAt paripRSTA: | hetuparipRcchayA paripraznIkRtA: | dAnAdi- dazapAramitApratipattyanuSThAnAt bahubuddhAvaropitakuzalamUlA: | kRtatathAgataparyupAsanAdaya evodgrahaNAdibhAjanamityavasAtavyam | tathA coktam- buddhopAsanasaMpraznadAnazIlAdicaryayA | udgrahadhAraNAdInAM bhAjanatvaM satAM matam ||7|| iti|| yukta evAyaM zakrasya vitarka: | yasya yathoktaheturasti sa evAdhimokSaM karotItyAha- yo bhagavan ityAdi | tathA tvayA zikSipyate ityAdi padatrayaM prayogamaulapRSThAvasthAsu darzanabhAvanAvizeSamArgabhedAdvA grAhyam | nanu viziSTArthAdhigamAbhAve kathamudgrahAdimAtreNa avinivartanIyo dhArayitavya iti tatkasya heto: ityAzaGkyAha-gambhIrA ityAdi | yathokta- tathAgataparyupAsanasaMpraznadAnazIlAdicaryAhetutraya vaiparItyena parIttakuzalamUlena aparipRcchaka- jAtIyena pUrvamacaritavatA iti padatrayaM yojyam | etaduktam-vyatirekamukhena yasmAdyathA- nirdiSTabuddhopAsanAdikAraNenAdhimuJcati prajJApAramitAM viziSTAdhyAzayatayA, tasmAdavini- vartanIyo dhArayitavya: iti | yathoktahetuvaikalyAcca pratikSipantItyAha-ye punaradhimucya ityAdi | kathamidAnIM pratikSepAzayena pUrvaM pratikSepo gamyate iti tatkasya heto: ityAzaGkyAha-yathApi ityAdi | yasmAdidAnIM kuzalamUlAnAM parIttatvAt pratikSepAzayo mAtu:, tasmAt pUrvamapi pratikSepo gamyate | anyathA parIttakuzalamUlatvAnupapatterityartha: | tadevAha-na hi bhagavan ityAdi | ucitamevoktaM zAriputreNetyAha-gambhIrA ityAdi | kimatrAzcaryam ? naiva kiMcit, kAraNAnurUpatvAt kAryasya | saMjAtaprasAdAtizayatvAdAha- namaskaromi ityAdi | kathaM mAturnamaskAre'nyasya saMbandhAbhAvAnnamaskAra iti tatkasya heto: ityAzaGkyAha-atonirjAtA hi ityAdi | bodhisattvAvasthAyAM mAturabhyAsena buddhatvaprAptestata: sarvajJatA nirjAtA | buddhatvAvasthAyAM vineyebhya: prajJApAramitAprakAzanAt sarvajJajJAnaprabhAvitA ca prajJApAramitA, ityevaM hetuphalasaMbandhAt prajJApAramitAnamaskAre sarvajJajJAnasya namaskAra: | @422 evam iti sarvajJajJAnasya hetutvena phalatvena cetyartha: | zrutacintAbhAvanAmayajJAnairyathAkramaM prajJApAramitAyAM caritavyam ityAdi padatrayaM yojyam | prayokturnirdezAnantaraM prayogArthaM praznayannAha-kathaM bhagavan ityAdi | prakaraNAnurUpatvAt praznasya sAdhu sAdhviti sAdhukAra- dAnam | enamartham ityAdi | vakSyamANAn viMzatiprayoganArabhya svAdhigamArthaM paripraSTavyam | parAdhigamArthaM paripraznIkartavyam | tathAgataM manyase pratipadyase | jAnISe iti yAvat | tatra rUpAdiSvanavasthAnaprayogamAha-iha ityAdinA | AdhArasvarUpabhedena rUpe rUpam iti padadvayaM vAcyam | tata: kimityAha-yata: ityAdi | etaduktam-yasmAdrUpAdiSu ni:svabhAvatayA sthAnapratiSedha:, tasmAttatrAnavasthAnaprayoga: iti | ayogaprayogArthamAha-rUpam iti kauzika na yojayati iti | na yogamApadyate ityartha: | tata: kiM bhavatItyAha-yata: ityAdi | evaM yogamApadyate iti | evaM tattvato yogAbhAvena saMvRtyA yogamApadyate | ayoga eva teSu prayoga ityartha: | gambhIraprayogamAha-gambhIrA ityAdinA | rUpAditathatAgambhIratayA prati- SThAnAnupalabdhyarthena sarvajJatAdhikAre gambhIretyavabodhAt | duravagAhaprayogamAha-duravagAhA ityAdinA | rUpAdiduravagAhatayA prakRtyanAvilArthena mArgajJatAdhikAre duravagAhetyadhimokSAt | tadeva kathayannAha-durudgrahA iti | zrotravijJAnena tadAkRSTena ca manovijJAnena durudgrahatvAt | apramANaprayogamAha-apramANA ityAdinA | rUpAdyapramANatayA paryantAnupalambhArthena sarvA- kArajJatAdhikAre'pramANetyAlambanAt | athavA, gambhIrAbhisaMbodhamasAdhAraNAbhisaMbodhaM niru- ttarAbhisaMbodhaM cAdhikRtya yathAkramaM trividho'yaM gambhIraprayogAdirukta: | sAdhUktatvena gambhIra- prayogaM spaSTayannAha-evametat ityAdinA | tadayaM samAsArtha:-yadA gambhIraM rUpAdikamityabhi- nivezayogena tattvato na tiSThati, tadA aviparyastatvAttatra gambhIrayogamApadyate | yadA ca gambhIramityapi na yogamApadyate, tadA gambhIraM rUpAdikamityapi na tiSThati | evaM yogAva- sthAnasya niSedhena aviparItagAmbhIryaprayogArtha: kathita iti | etadanusAreNa duravagAhA- pramANaprayogayorapyartho vAcya: | ete ca gambhIrAdayastraya: prayogA: pratyekaM mRdumadhyAdhimAtrA: ityAryavimuktisena: | kRcchracirAbhisaMbodhaprayogArthamAha-gambhIrA bhagavan prajJApAramitA avinivartanIyasya ityAdi | niyatagotratvena kazcidavaivartiko'pyavyAkRta iti tadvyavacchedArthaM vyAkRtagrahaNam | mAtari sarvaprakArajJAnAbhAvena vicikitsAdisaMbhavAt tasyaiva purato bhASaNe ko heturiti tatkasya heto: ityAzaGkyAha-sa hi ityAdi | sa yasmAt pratividdha- dharmadhAtuniSyandadezanAdharmAgratvena mithyAjJAnAbhAvAt na kAGkSiSyati, saMzayajJAnavigamAt na vicikitsiSyati, ajJAnavirahAt na dhandhAyiSyati, samyagjJAnopetatvAt na vivadiSyati, tasmAttasyaiva purato bhASaNIyeti mati: | sAmarthyAdanyasya punaruttrAsAdisaMbhavAt kRcchracirAbhi- saMbodhaprayogo darzita: | vyAkaraNalAbhaprayogamAha-sacet puna: ityAdinA | ko doSa iti katama: kAGkSAdidoSa: syAt gotrasAmarthyAdanuttrAsAdi: | ato na kazcidityAha-dUrata: ityAdi | dUrAddUratare | dIrghakAlAditi yAvat | tadevAha-cirayAnasaMprasthita: iti | athavA @423 dUrato gambhIrArthAdhimokSAcchrAvakAdyagocarata: | prajJApAramitAM lapsyate ityAdi | prathamatarameva tAvaddUrAtpazyati | tato darzanAhlAditazarIro vandate | tato vivardhamAnaprasAdavega: pradakSiNI- karaNAdinA paryupAste | tata: kRtAnupUrviko niSadya zRNoti | ityevaM darzanAdyarthaM prajJApAramitAM prApsyati | na cedAnImasau cireNa iti nacireNa, idAnImeva darzanAdikAle | etadevAha- Asannam ityAdinA | naikaM tathAgatam ityAdi | ekadvitritathAgatAnatikramiSyati | tata: sa bodhisattva: pazcAt vyAkaraNaM pratilapsyate ityevaM na, api tu tebhya ityartha: | tadeva kathayannAha-api tu tAnArAgayiSyati iti | api ca tAnekadvitritathAgatAn samyak tatprajJaptazikSApratipattyA ArAgayiSyati | tathAgatadarzanaM ca vyAkaraNenAvandhyaM kariSyati iti ekadvitritathAgatAdidarzanaM vyAkaraNenAzUnyaM kariSyati, niyamena vyAkaraNalAbhAt | tadevAha-tathAgatadarzanAJca ityAdinA | yAvacca vyAkaraNam ityAdyupasaMhAra: sugama: | avinivartanIyaprayogArthamAha-atha khalvAyuSmAn zAriputra: ityAdi | ka: punarvAdo'tra ya: zrutvA codgrahISyati iti | ya: samyagudgrahaNAdinA avinivartanIyaprayogeNa yukta: sa paripakva- kuzalamUla: ityatra ko vAda: ? naiva kazcitsaMdeha ityartha: | sAdhUktatvenAnumatimAha-evametat ityAdi | yathoktaprayogameva draDhayannAha-pratibhAti me bhagavan ityAdi | aupamyodAharaNam iti sAdRzyodAharaNam | upavartsyate iti upapatsyate prajJApAramitodgrahaNAdinA | kathaM paripakvakuzalamUlo bodhisattvo lakSyate, anyasyApi tadudgrahAdisaMbhavAditi tatkasya heto: ityAzaGkyAha-bhUyastvena hi ityAdi | yasmAdbAhulyena dharmavyasanasaMvartanIyai: karmabhiravirahi- tAnAM prajJApAramitAyAM cittAni samyagudgrahAdivimukhatvena pratikUlAni bhaviSyanti, parityAga- paratvena parivellayiSyanti | yasmAccAnupacitakuzalamUlA: prajJApAramitAyAmarthAnavabodhAt na praskandanti, nApi prasAdalAbhAt prasIdanti, tasmAdupacitakuzalamUlAste yathAvadudgrahaNAdi- kAriNa: iti vAkyArtha: | bhUtakoTyAm iti | bhUtakoTirdharmadhAtu:, tadyotanAt prajJApAramitA tathoktA | niryANaprayogamAha-tadyathApi nAma bhagavan puruSo yojanazatikAt ityAdinA | evameva ityAdi bahuyojanazatikATavIkAntArAt prasthitapuruSavat AntarAyikadharmavarjanAdi- pratipattimato yasyeyaM jinajananI zravaNAdyarthamupapadyate, niyamena niryANAntena veditavyamabhyA- sanno'hamanuttarAyA: samyaksaMbodherityartha: | tadevAha-nApi tena ityAdinA | tadvirodhidharmA- nupasthApane kathaM zrAvakAdibhUmau patanabhayaM na syAditi tatkasya heto: ityAzaGkyAha-tathA hyasyemAni ityAdi | etaduktam-yasmAt pudgalanairAtmyamAtraprabhavatvena zrAvakAdibhUmiviruddhA- mavikalasarvadharmanai: svAbhAvyadyotikAM prajJApAramitAM darzanAdyarthaM labhate, tato viruddhAyA mAturupalambhAnna zrAvakAdibhUmipAtazaGkA iti | sAdhUktatvAt evametat zAriputra, evametat iti svahastaM datvA punarapi sAmarthyAdhAnArthamAha-pratibhAtu ityAdi | nirantaraprayogArthamAha- tadyathApi nAma bhagavanniha kazcideva ityAdi | stambaM vA stambanimittaM vA iti viTapaM viTapanimittaM vetyartha: | stambAdyanupalambhAt kathaM mahAsamudrasyAbhyAsannatvamiti tatkasya @424 heto: ityAzaGkyAha-anupUrvanimno hi ityAdi | etaduktam-yasmAtsvahetunA janita- stambAdinA viruddha: anupUrvanimna: svabhAvo mahAsamudrasya, atastadupalambhasvabhAvAdeva stambAdyanupalambhAttasyAbhyAsannatvamiti | prajJApAramitAM zRNvatA veditavyam iti | satata- bhAvanAdipratipattyA nirantaraprayogabalAnnizcetavyam | kathaM mAtu: zravaNakAraNena vyAkaraNa- kAryAsannIbhAvo'numIyate iti tatkasya heto: ityAzaGkyAha-tathA hyenAm ityAdinA | etaduktam-kAraNasyArthAntaranirapekSatayA kAryotpAdanayogyatAnumAnena svabhAvahetunA vyAka- raNAsannIbhAvAnumAnAdadoSa: iti | AsAnnabhisaMbodhaprayogamAha-tadyathApi nAma bhagavan vasante ityAdinA | zIrNaparNapalAzeSu iti patitavRddhapatreSu | pUrvavat tatkasya heto: ityAzaGkyAha-tathA hImAni pUrvanimittAni ityAdi | hetunA ya: samagreNa kAryotpAdo'numIyate | arthAntarAnapekSatvAt sa svabhAvo'nuvarNita: || iti nyAyena gatArthametat | upanAmiteyam iti abhinavAnAsravadharmAdhAratvAdi prati- patterAsannAbhisaMbodhaprayogasAmarthyena DhaukitA | kSiprAbhisaMbodhaprayogArthamAha-tadyathApi nAma ityAdi | jAtagarbhatvAdgurviNI | AsannaprasavakAlatvAt gurugarbhA | aGgavijRmbhaNAdveSTate | paurvakeNAyonizomanasikAreNa grAmyadharmapratisaMyuktena prayogamaulapRSThAvasthAsu yathAkramamAsevitena niSevitena bhAvitena sarvatra puna: punarAmukhIkaraNAt bahulIkRtena imAM vartamAnAmevaMrUpAmasahyAM kAyena vedanAM du:khamanubhavAmIti cintayatIti zeSa: | zRNvatazcainAM ramate cittamasyAm iti | Adheyasya pratipattidharmasya kSipraM dharmakAyaphalAbhinirvartanAdipratipattimato yathoktaprayoga- sAmarthyAccittaM prajJApAramitAyAM zravaNapUrvakaM ramate | bhaktiM karotIti yAvat | parArthaprayogamAha- AzcaryaM bhagavan yAvat ityAdinA | yAvadvacanena sanAthA ityAdiparigraha: | yasmAt vyAkaraNAdibhirbhUmiSu pAramitAsu ca nivezanAt suparigRhItA: suparIttAzca kalyANamitrapratya- rpaNAcca suparInditA bhagavatA bodhisattvA:, tasmAdAzcaryam | sarvaviSayatve'pi kRpAyA viziSTA- zayasaMpattibhavyatAbalena pratiniyatajanAnugraho vismaya: | viziSTAzayasaMpattimevAha-tathA hi ityAdinA | anAgatasaMbandhenArthakAritvAdbahujanahitAya pratipannA: | vartamAnakAlatayedAnI- marthakaraNAdbahujanasukhAya | atItakAlasaMbandhena kRtAnAM kuzalAkuzaladharmavAsanAnAM yathAkramaM vivRddhaye parihANaye vA yatnakaraNAt lokAnukampAyai pratipannA iti pUrveNa saMbandha: | puna- rapyatItAnAgatavartamAnakAlasaMbandhAt sAmAnyenAha-mahato janakAyasyArthAya hitAya sukhAya iti | dharmaM dezayitukAmA: iti prajJApAramitAyAM dharmacakrapravartanAdipratipattimatAM parArthakaraNAddharmaM bhASitukAmA: | avRddhyaparihANiprayogArthamAha-iha bhagavan bodhi- sattvasya ityAdi | rUpAdInAM vRddhiparihANyadarzanena prajJApAramitAyAM caraNAnujJAnA- ttatprayogo'bhihita: | dharmAdharmAdyanupalambhaprayogArthamAha-dharma na samanupazyati ityAdi | dharmAdharmAderanupalambhapratipattyA tatprayogatvAdevaM bhAvanAparipUriM gacchati | acintyAkAra- @425 saMjJAnirodhaprayogArthamAha-acintyamidaM bhagavan dezyate ityAdi | dharmadhAturUpatvena cinta- yitumazakyatvAdacintyam | rUpAdyacintyamiti yadi na saMjAnIte tadgrahaNasaMjJAnirodhAt, tadA yathoktaprayoge carati prajJApAramitAyAmityartha: | avikalpaprayogArthaM praznayannAha-ko'tra bhagavan adhimokSayiSyati ityAdi | parihartumAha-ya: zAriputra caritAvI ityAdi | kathaM bhagavaMzcaritAvI bodhisattvo mahAsattvo bhavati iti svarUpalAbhapraznaM kathaM caritAvIti nAmadheyaM labhate ityanvarthasaMjJAlAbhapraznaM ca pariharannAha-iha zAriputra ityAdi | nanu cintAviSayabala- vaizAradyAdisadbhAve kathaM na kalpayatIti tatkasya heto: ityAzaGkyAha-balAni hi zAriputra ityAdi | tattvato dharmadhAturUpatvAdrUpAditannimittatatsvabhAvavikalpanAdi pratipattisAmarthyenA- vikalpaprayogalAbhAccintAtikrAntatvenAcintyAni balAdIni na kalpayatItyartha: | phalaratnadAna- prayogArthamAha-gambhIrA bhagavan prajJApAramitA, ratnarAzirbhagavan prajJApAramitA iti| dharmapudgalanairAtmyapratipakSatvena gambhIrA satI prathamaphaladarzanAdipratipattyA phalaratnadAna- prayogavatAM srotaApattyAdyanuttarasamyaksaMbodhiphalaratnasya dAtrItvAdratnarAzi: | vizuddhiprayogArtha- mAha-zuddharAzi: ityAdi | AkAzasyaiva zuddhatvamupAdAya rUpAdivizuddhibhAvanayA tatpra- yogavatAM klezajJeyAvaraNa{1. ##B om.## ^prahANa^.}prahANahetutvena zuddharAzi: | avadhiprayogArthamAha-AzcaryaM bhagavan ityAdi | mahAnubhAvatve'pyantarAyasaMbhava ityAzcaryam | sAdhUktamityAha-evametat subhUte ityAdi | niryuktikamevedamiti tatkasya heto: ityAzaGkyAha-tathA hi ityAdi | yasmAnmAra: pApIyAn autsukyamudyogamApatsyate antarAyaM kartum, tannimittam | tasmAdbahvo'ntarAyA ityartha: | yadyevaM kathaM tarhi zIghraM likhyate ityAha-tatra zIghram ityAdi | "saMvatsareNeti vacanaM tAvatA RtvAdipratyayasAkalyAt bahi:kAlo nAstIti jJApanArtham" ityAryavimuktisena: | tathA likhitavyaiva iti saMvatsarAbhiyogAnutsargAdipratipattimatAmavadhiprayogalAbhAt likhi- tavyaiva nirvighnatayA | zIghramiti zeSa: | nanu saMvatsareNa likhane kathaM zIghramiti tatkasya heto: ityAzaGkyAha-evaM hyetat ityAdi | dharmataiSA yasmAnmahAratnAnAM bahavo'ntarAyA: saMbhavanti, tasmAt paramaratnasvabhAvAyA mAtu: saMvatsareNa bahvantarAyatve'pi likhanaM zIghrameveti bhAva: | yathoktA eva prayogA grAhyA: | tathA coktam- rUpAdiSvanavasthAnAtteSu yoganiSedhata: | tattathatAgambhIratvAtteSAM duravagAhata: ||8|| tadaprAmANyata: kRcchrAccireNa pratibodhata: | vyAkRtAvavivartyatve niryANe sanirantare ||9|| Asannabodhe kSipraM ca parArthe'vRddhyahAnita: | dharmAdharmAdyadRSTau ca rUpAcintyAdyadarzane ||10|| @426 rUpAdestannimittasya tadbhAvasyAvikalpaka: | phalaratnapradAtA ca zuddhaka: sAvadhizca sa: ||11||iti|| yuktarUpA ceyameSAM viMzate: prayogANAmAnupUrvI | tathA hi-rUpAdiSvanabhiniveza- yogena sthita:, ayogaprayogeNAbhiyujyamAna: teSAM rUpAdInAM gambhIratAM duravagAhatAmapramANatAM cAvagacchati | tato'samyagyogavihitatvenAdikarmika: kRcchreNa tadanya: sukhena vyAkaraNamavi- nivartyabhUmiM ca prApya niryAti, avirahito bhavati, abhisaMbodhyAsannIbhavati, kSipramabhi- saMbudhyate | tata: parArthaM kurvan na vardhate, na parihIyate | tato dharmAdharmAdau sAmAnye rUpAcintyAdau ca vizeSe sarvasaMjJAprahANAdavikalpaka: | phalaratnapradAnena parAM zuddhiM niSThAM prApto bhavati | pUrvameva AsaMvatsaramabhiyogaparikarmitacittasaMtAna: ityadhigamaprabhAvita: prayogAnukrama: | prayogAnantaraM guNadarzanapUrvakaM sutarAmabhyasyante prayogA:, iti tadguNA vaktavyA: | tatra prathamaM mArazaktivyAghAtaguNaM vaktumAha-iha bhagavan prajJApAramitAyAm ityAdi | na prasahiSyate iti na prabhaviSyati | acchidrasamAdAnasya iti akhaNDita- prajJApAramitApaThanAdisamAdAnasya acchidrasamAdAnasya tAvanmAtraM vighnasAmarthyAdAha-yadA bhagavan ityAdi | kathametarhi iti kena prakAreNedAnIm | kasya vA anubhAvena iti, kasya vA sAmarthyena | samyaksaMbuddhAnAmanubhAvena iti vikalpena praznadvayasya kRtatvAt pAzcAtyasyaiva parihAra: | etaduktam-prayogabhAvanAvasthAyAM tathAgatAnAmadhiSThAnasya lAbhAt mArazakti- vyAghAtaguNodayenodgrahaNAdikaM kariSyanti iti | tathAgatAnubhAvasteSAM kathamiti tatkasya heto: ityAzaGkyAha-eSA hi zAriputra dharmANAM dharmatA iti | sugamam | etadeva spaSTayannAha- ye te'prameyeSu ityAdi | dvitIyaM buddhasamanvAhArajJAtatvaguNaM vaktumAha-ye cainAM prajJApAra- mitAm ityAdi | zaktyAdhAnAyAvalokanAt samanvAhariSyanti | sAmarthyotpAdanAt parigrahISyanti | tadeva vistareNAha-ye'pi te bhagavan ityAdinA | prayogamaulapRSThAvasthAsu tathAgate samanvAharaNalAbhAt buddhasamanvAhArajJAtatvaguNodayena zravaNAdi kariSyantItyAha buddhAnubhAvena ityAdivacanam | sAdhUktatvenAha-evametat ityAdi | tRtIyaM buddhapratyakSI- karaNaguNaM nirdizannAha-jJAtAste ityAdi | viziSTArthAdhAnAbhiprAyeNa divyacakSuSA jJAtA: | prajJAcakSuSA adhiSThitA: | dharmacakSuSA dRSTA: | vyavalokitA buddhacakSuSA iti spaSTameva | ke punaste ityAha-ye te ityAdi | etaduktam-tathAgatajJAnadarzanalAbhAt buddhapratyakSIkaraNa- guNavanto ye zravaNAdikAriNa:, te jJAtA: iti | samyaksaMbodhyAsannIbhAvaguNaM caturthaM nirdizannAha-zrutvodgRhya ityAdi | AsannIbhaviSyanti iti tathAgatAnAM samIpIbhavanalAbhena samyaksaMbodhyAsannIbhAvaguNodayAnnikaTavartino bhaviSyanti | mahArthatAdiguNaM paJcamaM pratipAda- yannAha-ye'pi zAriputra enAm ityAdi | na tathatAyAM sthAsyanti iti ananyathArthena tathatAyAM samyaksaMbodhau pratipattivaikalyAt na tadaiva sthAsyati | teSAmapi iti mahAnuzaMsa- lAbhAt mahArthatAdiguNodayena pustakalikhitAyA dhAraNavAcanavatAM buddhairavirahitatvaM sugati- @427 parAyaNatvaM samyaksaMbuddhatvaM nirvANAt pareNApi ca parArthapravRttimadhikRtya yathAkramaM mahArthiko mahAnuzaMso mahAphalo mahAvipAkazceti catvAri padAni veditavyAni | prakRSTazcAtra pAko vipAko draSTavya: | saparizrama: iti tallikhanam | pariSpanda iti dhAraNavAcane | yathAprajJaptito dharmamahAyAnamanaskriyA | bodhisatvasya satataM prajJayA triprakArayA | dhAtupuSTyai pravezAya cArthasiddhyai bhavatyasau || iti sarvasya mahAyAnadharmasyAnuzaMsatve kathaM jinajananyA evAnuzaMsA iti tatkasya heto: ityAzaGkyAha-tathA hi prajJApAramitA ityAdi | yasmAt sarvadharmanai:svAbhAvyamukhena dharmANAM tattvaprativedhAya zravaNAdikrameNa pratyupasthitA, tasmAttasyA evAnuzaMso mukhyata ityartha: dezanirUpaNaguNaM SaSThaM vaktumAha-ime khalu puna: zAriputra SaTpAramitApratisaMyuktA: ityAdi | SaTpAramitAvacanaM dAnAdipAramitAsahAyabhUtatvAt pariziSTapAramitAnAm | tathA hi-dAnAdibhistisRbhi: pAramitAbhiranugRhItasattvAnAM catu:saMgrahavastusaMgRhItenopAya- kauzalena kauzale pratiSThApanAt upAyakauzalapAramitA tisRNAM pAramitAnAM sahAyabhUtA | dRSTe dharme klezapracuratayA kuzale karmaNyakSamatvena AyatyAM mandaklezatve manasa: praNidhAnAt praNidhipAramitA vIryapAramitAyA: sahAyabhUtA | satpuruSasevAM saddharmazravaNaM cAgamya, durbalA- dhyAzayatAM vyAvartya, AzayabalavattvaM praNIte dhAtau prApya, adhyAtmaM cittasthApanasAmarthya- lAbhAdbalapAramitA dhyAnapAramitAyA: sahAyabhUtA | bodhisattvapiTakazrutAlambanapUrvakaloko- ttaraprajJAnirhArasAmarthyAt jJAnapAramitA prajJApAramitAyA: sahAyabhUteti | vartanyAm iti pUrvadeze | navamaNDaprApta: iti navamaNDa ivAbhinavasAra iva abhidheye'rthe taistairdharmabhANakai: prApte sati pracariSyanti sUtrAntA: iti pUrveNa saMbandha: | anena ca granthena tathAgatakRtya- karaNAddezanirUpaNAguNalAbhena dharmabhANakAnAM buddhasamanvAhArakAGkSAdinirAsArtho veditavya: | tadevAha-samanvAhRtA: ityAdinA | paJcakaSAyotsadatvenAtyantamabhavyatvAt sattvadhAtordharma- ratnasya pracaraNamasaMbhAvayannAha-iyamapi ityAdi | pazcime kAle ityetadevAha-pazcimasamaye iti | na kaNAdAdiparikalpita: kAlo nityo'sti krametarAbhyAmarthakriyArahitatvenAsattvAt | kiM tu bhAvasaMniveza eva kazcit pazcima: samaya: saMketa: pazcima: kAla: | uttarasyAM dizi na sarvatra, kiM tarhyuttare digbhAge cInaviSa{1. ##W## cInadezAdau.}yAdau | evaMvidhe'pi kAle kecidava- ropitakuzalamUlA bhaviSyantItyAha-ye tatra zAriputra ityAdi | tathApi bahutvamapazyannAha- kiyanta: ityAdi | kalyANamitrAdibalena bahUnAM saMbhava ityAha-bahava: ityAdi | svarUpabahutvA- dbahava: | gotraprAcuryAt subahava: | sarvAnAsravadharmaparipUriguNaM saptamaM kathayannAha-kiMcApi zAriputra bahava: ityAdi | tebhyo'pi bahubhyo'lpakA: iti zravaNAdikAribhyo'pi bahubhyo- 'pi pratipakSadharmaparipUraNalAbhAdanAsrava dharmaparipUriguNaniSpattyA anavalayAdikAriNo'lpakA @428 ityartha: | kathApuruSatAguNamaSTamaM vaktumAha-anubaddhAstai: paurvakA: ityAdi | trizaraNAdi- bhAvenAzrayaNAdanubaddhA: kalpitAdisvabhAvatrayaparijJAnArthaM pratipattyAlambanasamudAgamatrayAva- bodhArdhaM vA yathAkramaM paripRSTA: paripRcchitA: paripraznIkRtA: iti padatrayaM vAcyam | aNu- mAtrAvadyadarzanAt paripUrNakAriNa: | vismRtabuddhabhUmiprApakadharmazravaNA: kathamanuttarAM bodhimAra- bhyArthakAriNa iti tatkasya heto: ityAzaGkyAha-tathA hi teSAm ityAdi | samudAcArA bhaviSyantIti sarvAkArajJatAkathAkathanalAbhena kathApuruSatAguNasaMbhavAt prajJApAramitApratisaMyuktA vikalpA: pravartiSyante | abhedyatAguNaM navamaM nirdizannAha-teSu ca susthitA: ityAdi | samu- dAcAreSu teSu vyavasthitA: | na zakyA bhedayitum iti tathAgatasAnAthyakaraNalAbhenAbhedyatA- guNotpatterbhedayituM bodhernivartayitumazakyA: | chandata: iti sUtrAntamahAyAnAbhilASata: | mantrata: iti- rakSanti devatA mantrai: kuzale vartate mana: | vyAdhayo'kAlamRtyuzca daurbhAgyaM ca praNazyati || iti bahvanuzaMsAt mantracaryAbhyAsAcca bhedayituM na zakyante ityeke | mAreNa pApIyasA sarvaprakAreNauSadhisAmarthyAt mantrasAmarthyAcca prajJApAramitAto nivartayitumazakyA ityapare | nanu svalpakAlena bodheraprAptyA kathamazakyA bhedayitumiti tatkasya heto: ityAzaGkyAha-yathApi nAma ityAdi | tasyAnalpakalpAsaMkhyeyavIryatvAt bodhiM prati na sahasA aprAptau vinivRtti- rityartha: | asAdhAraNakuzalamUlotpattiguNaM dazamaM pratipAdayannAha-te ca kulaputrA: ityAdi | tatra prItiryA lokottaradharmaparyeSTi: | prasAdo buddhadharmasaMghAzraya: | prAmodyaM yA zuddhatA citta- syetyArSam | athavA pUrvoktameva vyAkhyAnam | pratilapsyante iti asAdhAraNakuzalamUlapari- grahAt prApsyanti | pratijJAyAthArthyasaMpAdanaguNamekAdazaM kathayannAha-bahujanasya ca ityAdi | pUrvAvedhamantareNa kathaM sattvArthaM kurvantIti tatkasya heto: ityAzaGkyAha-evaM hi tai: ityAdi | vAgbhASitA iti praNidhAnavacanamuccAritam | mahAbodhicittotpAde niyojanAt prasthApa- yiSyAma: saMdarzayiSyAma ityAdi | vyAkhyAtam | smRtyupasthAnAdibhAvanAsu pravartanAt saMprabhAvayiSyAma: | pramuditAdisaptabhUmiprasthApanAt saMbodhye pratiSThApayiSyAma: | vAgbhASaNe'pi tadarthAniSpattau kathamarthakriyAkAritvamiti tatkasya heto: ityAzaGkyAha- anumoditaM hi ityAdi | yasmAtteSAmAzayaparizuddhiM cittena jJAtvA vAganumoditA mayA tathAgatena, tasmAt pratijJAnumodanalAbhe krameNa prayogAbhyAsAt pratijJAyAthArthyasaMpAdanaguNo- dayenAzeSasattvArthakAriNa ityartha: | udAraphalaparigrahaNaM dvAdazaM vaktumAha-evaM ca te kulaputrA: ityAdi | udArAdhimuktikA: iti gambhIrodArArthAdhimokSeNodAraphalaparigrahAdudArAdhi- muktikA: | sattvArthakaraNasAmarthyalAbhena sattvArthapratipattiguNaM trayodazaM nirdizannAha-teSvapi te buddhakSetreSu ityAdi | svajJAnaviSayAtikrAntadezanayA saMjAtabahumAnatvAdAha-Azcaryam ityAdi | atItAdidharmeSu prahINAzeSaviparyAsavAsanasyApi bhagavato yathAdarzanaM saMvRtyA jJAnaM @429 pravartate iti vismaya: | yAvaditi paryantanirdezAdadharmAdiparigraha: | caturvijJAnenAdRSTam, zrotravijJAnenAzrutam, ghrANavijJAnenAviditam, manovijJAnenAvijJAtam nAsti kiMciditi yojanIyam | dauSThulyavAsanAsvabhAvAnIndriyANi, iti vacanAdajJAnasvabhAvasyendriyasya buddhatvAvasthAyAM prahANena manobuddhivadindriyabuddhyA viSayaparicchedena yasmAt sarvaM vijJAnaM bhagavata: sarvaviSayamiSyate, tasmAnnirmalatayA cakSurAdijJAnena nAsti kiMcidadRSTAdikamitya- doSa: | tathA ca indriyabuddhi: pUrvAnusAreNa vyavasthApyate ityavaseyam | mAturalAbhavikalalAbha- viparyayeNa niyatilAbhaguNaM caturdazaM pratipAdayannAha-ye ca tasmin kAle ityAdi | anveSamANAnAm ityAdi padatrayaM prayogAdyavasthAsu yojyam | yaduktam Azcaryam ityAdi, tat sAdhUktamityAha-evametam ityAdi | dharmataiSA yadbuddhA bhagavanto mAyopamatayA sarvaM pratipadyante iti | kimatra kAraNamiti yaduktaM tatparihartumAha-tasmin khalu puna: ityAdi | niryuktikamevedaM bhagavatoktamiti tatkasya heto: ityAzaGkyAha-tathA hi tai: ityAdi | agaveSayanto'pi lapsyante iti avikalaprajJApAramitAprApakapUrvakuzalamUlasamanvAgame prayogA- bhyAsena niyatilAbhaguNodayAt prApsyante |yAnyapi ca tato'nyAnyapi iti tata: prajJApAra- mitAta: sakAzAdyAnyanyAni samAdhirAjAdIni sUtrANi | svayameva iti anukUlatAprAptyA karmakartRvivakSAvazAdevamuktam |upagamiSyanti ityAdi padatrayaM zrutAdijJAnodayabhedena kalpitAdisvabhAvatrayAvabodhena vA yathAkramaM yojyam | pUrvat tatkasya heto: ityAzaGkyAha- evametat ityAdi | dharmataiSA ya: pratyutpanne janmanyaparityaktavIryo granthaM mRgayate, arthaM ca paryeSate, sa prakRtiparityAgAjjAtivyativRtto'pi pUrvakAyavirahAjjanmAntaravyativRtto'pyaparasmin janmAntare'pyanyajAtisaMgRhIto'pi niyatiguNalAbhAt prApsyatItyartha: | padaparamatvAdAha-ima eva ityAdi | nAnye iti SaTpAramitArahitA: | kim iti kAkvA prazna: | sAdhAraNakuzala- mUlAyattatvAt sarva evotpatsyante ityAha-ye cAnye'pi ityAdi | anye'pIti aSaTpAramitA- pratisaMyuktA: | pUrvavat tatkasya heto: ityAzaGkya tathaivAha-evaM hyetat ityAdi | anupalambha- pratisaMyuktA: iti pudgalanairAtmyapratisaMyuktA: | zUnyatApratisaMyuktA: iti dharmanairAtmyapari- dIpakA: yathoktA eva guNA grAhyA: | tathA coktam- mArANAM zaktihAnyAdizcatgurdazavidho guNa: ||iti|| abhisamayalaMkArAlokAyAM prajJApAramitAvyAkhyAyAM dhAraNaguNaparikIrtanaparivarto nAma dazama: || @430 11 mArakarmaparivarta ekAdaza: | guNAnantaraM ke punaste prayogAntarAyakarA doSA:, yeSAM parivarjanena prayogA bhAvayi- tavyA ityanantarAyakarAn doSAn vaktumAha-guNA ime bhagavan ityAdi | kecit puna: iti kiyanta: punarityartha: | prativacanamAha-bahUni iti | tathApi kiyadbahu mArakarma na jJAyate ityAha-kiyadrUpANi iti kiyatsaMkhyAvacchinnasvabhAvAni, bahUni | SaTcatvAriMzaddoSA iti pratipAdayan kRcchraprAptiM tAvadAha-teSAm ityAdinA | cireNa pratibhAnam iti dIrghakAlena mAtari jJAnotpAda: | atyAzupratibhAnatAM vaktumAha-tadapi ityAdi | kSipratarotpAdena paurvAparyAnirUpaNAddRDhIbhUtaM jJAnamutpdyamAnaM vikSepsyate, prajJApAramitAto bhrazyate | kAya- dauSThulyaM kathayannAha-te vijRmbhamANA: ityAdi | tatra kAyaparAvartanAdvijRmbhayanta:, mahATTa- hAsAdikaraNAddhasanta:, svenAGgena tatpratibaddhena vA parApabhrAjanAduccagdhayanta: iti vAcyam | cittadauSThulyaM pratipAdayannAha-vikSiptacittA: ityAdi | anyonyavijJAnasamaGgina: iti parasparaM samAlambitaraJjanIyavastuvijJAnA: | ayogavihitasvAdhyAyAditAM nirdizannAha- paraspara- mupahasanta: ityAdi | likhiSyantItyupalakSaNAt svAdhyAyAdikaM grAhyam | vaimukhyanimitta- grAhitAM kathayannAha-na vayamatra gAdham ityAdi | zrutacintAmayajJAnAviSayatvAt yathAkramaM na gAdhaM nAsvAdaM ca labhAmaha iti yojyam | na no'tra iti | no'smAkam | yAvadbhi- zcittotpAdairaprasAdabahulairapakrAmanti, tAvatkalpAn saMsArasya yogApattye grahISyantIti | kimatra kAraNamiti tatkasmAdity#zaGkyAha-imAM hi ityAdi | hetubhraMzaM vaktumAha-punaraparam ityAdi | AhArikAm iti utpAdikAm | vivarjyotsRjya iti prayogAzayAbhyAmiti vAcyam | parIttabuddhaya: iti svalpabuddhaya: | yathAbhUtaparijJAyA mUlamiti samyagdharmAvabodhasya pradhAnaM kAraNam | prazAkhAm iti zrAvakayAnAdikam | praNItAsvAdabhraMzaM nirdizannAha- tadyathApi nAma ityAdi | niryuktikamevedamiti tatkasya heto: ityAzaGkyAha- na hi te'lpa- buddhaya: iti | kathaM buddhavacane'pi zrAvakayAnAdau pratipattirnindyate iti tatkasya hetorityA- zaGkyAha-na hi subhUte ityAdi | pratiSiddhAcaraNAnnindyate ityartha: | damayiSyAma: zamayiSyAma: parinirvApayiSyAma:iti padatrayaM prayogadarzanabhAvanAmArgeSu yathAkramaM vedita- vyam | zrAvakapratipattiM pratiSidhya bodhisattvapratipattyarthamAha-api tu khalu puna: ityAdi | na ca tairmantavyam iti sarvasattvArthaM kuzalamUlAbhisaMskArairnotkarSa: kArya: | uttamayAnabhraMzaM pratipAdayannAha-tadyathApi nAma ityAdi | hastinaM labdhvA iti sparzAdinopalabhya | prakAzam ityAlokam | upanidhyAyet iti nirUpayet | no hIdam iti hastipadAdvarNa- saMsthAne grahItumazakyatvAnnaivetyartha: | uddezabhraMzaM vaktumAha-tadyathApi nAma subhUte ratnArthika ityAdi | pramANAnavabodhAnnAvagAheta | no hIdam iti | ratnoddezamahAsamudrabhraMzAnnaiva paNDita: | pratisaMlayanam iti kAyAdiviveka: | dRSTa eva ityAdi | pratyutpanne janmanyanAgatotpattiM prati hetumakRtvA klezebhya: svacittamapanIya pradIpavannirvRtiM karomi | nanu sarvopadravAspadajanmanirodhe @431 kathaM pravRttirvAryate iti tatkasya heto: ityAzaGkyAha-mahAyAnasaMprasthitA hi ityAdi | mahAyAnasaMprasthitatvena jagadarthakaraNAya kRtasaMnAhAnAmupAyakauzalabalena janmasaMbhave'pyupadravA- bhAvAdityartha: | alpotsukatAyAm iti tAvanmAtrasaMtoSe | lAbhasatkArasya bandhanatvena kathamevaM niSidhyate iti tatkasya heto: ityAzaGkyAha-lokapariNAyakA hi ityAdi |etaduktam- AtmAbhinivezenAvagrahe klezavardhanAllAbhasatkArau bandhanam | yadA tu dAnAdibhi: parAnAvarjya padmavattatrAsakta: sArathibhAvena lokArthakArI bhavet, tadA na kazciddoSa: || iti prathamaM dazakam || hetuphalasaMbandhabhraMzaM kathayannAha-ye ca khalu puna: ityAdi |etadeva spaSTaya- nnAha-tadyathApi nAma ityAdi | palagaNDa iti takSaka: | palagaNDAntevAsIti tacchiSya: | vaijayantasya prAsAdasya iti | sumerutalamadhye sudarzanaM nAma nagaraM sauvarNam |dairdhyeNa ardhatRtIyayojanasahasrapramANamekaikaM pArzvam | ucchrayeNa dvyardhayojanam | tatra nagarasya madhye zakrasya vaijayanto nAma prAsAda: | daidhryeNArdhatRtIyayojanazatapramANamekaikaM pArzvam |ucchrayeNa yathAzobhaM kRto vaijayantaprAsAda: | cirakSipraprabhedena kartukAmo nirmAtukAma iti padadvayam | no hIdam iti sUryAcandramasorvimAnAdyathAyogaM paJcAzatsaikayojanAdvaijayantasyAdhikapramANatvena hetuphalAnurUpaviparyayasUcanAnnaivetyartha: | niruttarabhraMzaM vaktumAha-tadyathApi nAma subhUte kazcideva ityAdi | tatra varNo gauratvAdi: | saMsthAnaM dIrghatvAdikam | lakSaNAdisaMpatteja: | AkAzagamanAdikamRddhi: | nimittamasAdhAraNaM vastunazcihnam | varNAdisAdRzyamAtropalambhena vipralabdhabuddhitvAdapratibala: | nanu zrAvakayAne'pi tathAgatatvaprApakakaruNAdidharmanirdezAt kathaM tena sarvAkArajJatA na paryeSaNIyeti tatkasya heto: ityAzaGkyAha-dhandhako hi ityAdi | sarvAkArAnirdezAnnirdiSTo'pyavispaSTa ityartha: | dharmasaMbhoganirmANakAyatrayabhraMzena yathAkramaM cakravartizatarasabhojanAnadharmaNiratnadRSTAntA: | bahuvidhaviSayavikalpapratibhAnotpAdaM kathayannAha- punaraparam ityAdi | caturvidhadoSapratipAdanArthamAha-zakyA ityAdi | no hIdam iti tattvato mAyopamajJAnatvAditi mati: |likhiteti maMsyante iti likhanAbhiniveza: | asatIti vA iti abhAvAbhiniveza: | akSareSu vA prajJApAramitAmabhinivekSyante iti akSarAbhiniveza: | anakSarA iti anakSarAbhiniveza: kathita: | janapadAdimanaskAraM nirdizannAha-punaraparaM subhUte prajJApAramitAyAm ityAdi | tatra dezo magadhAdi: | ekagRhA- diko grAma: | aSTAdazaprakRtivAso nagaram | vaNigbahulasthAnavizeSo nigama: | cAtu- rvarNyAvAsapradezo janapada: | campAdiviSayo rASTram | rAjJAmAvAsadezo rAjadhAnI | AkhyAnaM jAtakamAlAdi |gulmasthAnaM ghaTTasthAnam |vizikhA pariSkAra{1, ##B## ApaNavIthI.}vizeSa: | zibikA yApya- yAnam | priyApriyavyatyasta: priyApriyaviyoga: | itikartavyatA satatakaraNIyatA | gulmAkSa- darzanaM ghaTTasthAne pAzakAdidarzanam | zeSaM sugamatvAnna vibhaktam | lAbhasatkAra- zlokAsvAdanaM pratipAdayannAha-punaraparaM subhUte bodhisattvAnAm ityAdi |lAbhasatkAra- @432 zlokAsvAda: iti | tatra lAbho ratnAdiprApti:, satkAra: zrIpaTTabandhanAdi:, zloko yaza;, teSAmanubhavanamAsvAda: | amArgopAyakauzalamArgaNaM vaktumAha-punaraparaM subhUte iti | zUnyatAdi- pratisaMyukteSu kathaM na spRheti tatkasya heto: ityAzaGkyAha-kiM cApi ityAdi | dvitIyaM dazakam | amI tAvadasyAM pravRttasyAntarAyA: kathitA: | saMprati puna: pravRtte: pUrvameva visAmagrI vaktavyA iti chandakilAsavaidhuryArthamAha-punaraparaM subhUte dhArmazravaNika ityAdi | chandika ityabhilASasaMpanna: | kilAsItyAlasyopeta: | vIryarahita: {1. ##B om.## kusIda.}kusIda iti yAvat | chandaviSayabhedavaidhuryArthamAha-punaraparaM subhUte dhArmazravaNikacchandika: ityAdi | tatrAdhikArArtha- pratipattyA gatimAn, tAvanmAtrArthAvagamAt matimAn, medhAyogAt smRtimAn |dezAntaraM kSepsyate ityanena zrotuzchandaviSayAddaizikasya bhinnachandaviSayatvamAveditam | rUpamityAdyukte rUpAdiskandhAparijJAnAt noddhaTitajJa: | rUpaNAlakSaNaM rUpamityAdyabhidhAne tadarthAnavabodhAt na vipaJcitajJa: |rUpaM dvidhA, viMzatidhA, ityAdyuccAreNa tadarthAnavagamAdanabhijJa: | yathokta- vaidhuryameva spaSTayannAha-punaraparaM subhUte dharmabhANakazca ityAdi | dharmadaizikazrAvaNikayordAtu- kAmadezAntaragantukAmatvena bhinnaviSayacchandatvAt | lAbhagauravAlpecchatAvaidhuryArthamAha-punaraparaM subhUte dharmabhANakazcAmiSaguruka: ityAdi | anenaiva hArakeNa dhuta{2. ##B om.## dhutaguNa^.}guNayogAyogau kathitau | tathA hi-tayoryathAkramaM lAbhAdigurutvena dhutaguNAyogo'lpecchatAditvena ca dhutaguNayogo dezita: | kalyANAkalyANadharmatvArthamAha-punaraparam ityAdi tatra kalyANadharmatvena zrAddha:, tadvaiparityenAzrAddha: | anenaiva hArakanirdezena tyAgamAtsaryamuktam | tathA hi-arthaM parityuktu- kAma: iti zrAvaNikatyAga: | na vA bhASitukAma: iti daizikasya mAtsaryaM vihitam | anenaiva ca dAnAgrahaM kathitam |tathA hi-pUrvavacchrAvaNikasya dAnaM daizikasya punaralpe- cchatA vA ityagrahaNamAveditam | uddhaTitajJavipaJcitajJatArthamAha-punaraparam ityAdi | arthamava- boddhukAma: iti uddhaTitajJatvenArthaM pratipattukAma: | dharmAntarAyikatayA iti sarvadharmapratikSepa- saMvartanIyataya | na saMbhaviSyanti pustakAdirUpeNa | nAvatariSyantIti vipaJcitajJatvena tasyAvabodhamArgaM na gamiSyanti | aprAptadharmabhANina: iti aprAptadharmabhANakasya | prativANI iti na mayA zrotavyamiti pratikUlaM vacanam | sUtrAdidharmAbhijJAnabhijJArthamAha- punaraparam ityAdi | bhASitukAma: iti sUtrAdidharmAbhijJatayA vaktukAma: | acchandika: iti teSAmeva sUtrAdidharmANA- manabhijJatayA zravaNArthamabhilASarahita: | STpAramitAsamanvAgamAsamanvAgamau iti mArakarmAnenaiSa hArekeNoktam | tathA hi bhASitukAma: ityanena sattvAnugrahAzayatayA SaTpAramitAsamanvAgama: | acchandika: ityanena ca vairUpyAzayatayA dAnAdiviyoga: kathita: || iti tRtIyaM dazakam | upAyakauzalAnupAyakauzale dhAraNIpratilambhApratilambhau likhitukAmatAlikhitukAmate vigatAvigatakAmAdicchandatve ca zrAvaNikamAdiM kRtvA pratipAdayannAha-punaraparaM subhUte ityAdi | middhAdigurukatvenAzrotukAmatayA zrAvaNikasya pratiSedhaviSayam | @433 samanvAgamAdikadaizikasya ca bhASitukAmatvena samanvAgamAdikapratiSedhaviSayamuktaM veditavyam | yathoktamevArthaM daizikamAdiM kRtvA nirdizannAha-punaraparaM subhUte dharmabhANaka: ityAdi | apAyagativaimukhyArthamAha-punaraparaM subhUte prajJApAramitAyAm ityAdi | evaM du:khA ityAdi | avIcijvAlAdidu:khA nArakA: | parasparabhakSaNAdidu:khA tiryagyoni: | kSutpipAsAdidu:khA: pretA: | viSNucakrAdibhayA: sarvAsurA: | jAtyAdidu:khA: sarvasaMskArA: | ihaiva du:khasyAnta: karaNIya ityanantaramevaM zrutvA sattvArthanimittamapAyagatau vaimukhyaM kariSyantIti zeSa: | sugati- gamanasaumanasyArthamAha-punaraparam ityAdi | tatra azAzvataM prabandhocchedAt | anityaM kSaNikA- nityatayA | du:khaM saMskAradu:khatAyogAt | vipariNAmadharmakaM vipariNAmadu:khasadbhAvAditi | tadevaM sarvamazAzvatam ityAdi sarvaM hi saMskRtamanityam ityAdevryAkhyAnamityavasAtavyam | saMvegamA- patsyante iti prathamaphalAdisugatyabhilASeNa bodhicArikAvimukhatAM kariSyanti | pUrvaM bAhulyena zrAvaNikaM pazcAddaizikaM niyamya vaidhuryamAkhyAtam | idAnIM puna: pUrvaM daizikaM pazcAcchrAvaNikaM niyamya vaidhuryamucyate, antarAyAnupUrvyaniyamajJApanArtham | tatra ekAkiparSadabhiramatvArthamAha- punaraparaM subhUte ye'pi bhikSavo dharmabhANakAsta ekAkitAbhiratA bhaviSyanti | ye'pi dhArma- zravaNikAste'pi parSadgurukA bhaviSyanti iti | anubandhakAmAnavakAzadAnatvArthamAha-te'pi dharmabhANakA evaM vakSyanti ityAdi | anuvartsyanti iti anubandhayiSyanti iti anubandhayiSyanti | na cAvakAzaM dAsyanti iti prajJApAramitAM dAsyAmItyuktvA taddAnAya nAvasaraM kariSyanti | AmiSakiMcitkA- bhilApatadadAtukAmatArthamAha-sa ca dharmabhANaka: ityAdi | te ca na dAtukAmA: iti arthazrAva- NikA na dAtukAmA: | jIvitAntarAyAnantarAyadiggamanArthamAha-tena tena gamiSyati ityAdi | durbhikSa: iti bhaktarahitatvena duSprApabhikSa: | ayogakSema: iti | iSTAvAptiryoga:, nirupadravatvaM kSema:, tadubhayAbhAvAdayogakSema: | jIvitendriyanirodhAjjIvitAntarAya: | tasmiMzca pradeze jIvitAnta- rAyo'pi bhavet iti | anantarAyAM dizaM gaccheyurbhavanta iti zeSa: | iti caturthaM dazakam || durbhikSadiggamanAgamanArthamAha-sa ca dharmabhANakastAn ityAdi | kaJciditi kadAcit | nAnuvatsryanti iti nAnugamiSyanti | caurAdyAkulitadiggamanAgamanArthamAha- punaraparaM subhUte ityAdi | tatra janturvRzcikAdi: | duSTagraho vyAla:, pretAdiramanuSyA:, kAntAraM bhayasthAnam, sarIsRpa: sarpa:, mAMsAzI yakSAdi: kravyAda: | pratyudAvartsyante iti nivartiSyante | kulAvalokanadaurmanasyArthamAha-punaraparaM subhUte dharmabhANako bhikSurmitrakula ityAdi | upa- saMhArArthamAha-iti hi subhUte mAra: ityAdi | mArabhedaprayogaM kAraNapraznenAha-kimatra bhagavan ityAdinA | udyogamApatsyate iti mahAyAnAdvibhettuM yatnaM kariSyati | tathA tathA copAyena ceSTiSyate iti pUrvoktaprakAravyatirekeNopAyena vighnArthaM yatiSyate | kAraNaM nirdizannAha-prajJApAramitAnirjAtA hi ityAdi | prativarNikopasaMhArArthamAha-punaraparaM subhUte mAra: ityAdi | aparasUtrAnulomanAtsUtrAgatam | svasminnarthavinizcayAdisUtre dRzyamAnatvAtsUtra- paryApannam | jananIsadRzasUtropasaMhAreNa saMzayotpAdanAt saMzayaM prakSepsyati | kalpitAdi- @434 haribhadraviracitA aSTasAhasrikATIkA | svabhAvatrayAparijJAnAdalpabuddhikAn mandabuddhikAn parIttabuddhikAniti yathAkramaM vAcyam | tadeva kathayannAha-andhIkRtAn iti | ayathAviSayaspRhotpAdanaM vaktumAha-punaraparaM subhUte ityAdi | bhUtakoTiM sAkSAtkaroti iti zrAvakaniryANamadhigacchati | niyamAdanena tatrA- bhilASo janyate iti SaT doSA: || kiyantaM mArakarmaprakAraM nirdizya aparamatidizannAha-evaM subhUte mAra: ityAdi | bahupratyarthikamahAratnodAharaNena pUrvoktameva samarthayannAha-evametadbhagavan ityAdi | bahupratyarthi- katve kiM kAraNamiti tatkasya heto: ityAzaGkyAha-yaduta durlabhatvAt ityAdi | sAdhUkta- mityAha-evametatsubhUte ityAdi | bahvantarAyatve'pi tathAgatasAmarthyAdeva labhyate ityAha- kiMcApi subhUte ityAdi | tathAgatasAmarthyaparikalpane ko hetu: iti tatkasya heto: ityAzaGkyAha-mAro'pi hi ityAdi || abhisamayAlaMkArAlokAyAM prajJApAramitAvyAkhyAyAM mArakarmaparivarto nAmaikAdaza: || @435 12 lokasaMdarzanaparivarto dvAdaza: | tathAgatAnAmudyogameva dRSTAntena spaSTayannAha-tadyathApi nAma ityAdi | asparzavihAra: iti asukhavihAra: | amanaApa iti cittenAnabhipreta: | pUrvavat tatkasya heto: ityA- zaGkyAha-etayA hi vayam ityAdi | tatra kenacidAhArAdyupastambhena sudhAritAmanye'pi dhAra- yeyu: | caurAdibhyo vihitarakSatvena sugopAyitA gopAyeyu: | kAyikamalAdyapanayanena sukelAyitAM kelAyeyu: | ApAtato vidyudAdipAtAt | utpAtata: sarvaupasargikarogata: | aniSTanipAta: aniSTavastusaMbhava: | dArSTAntikArthamAha-evameva subhUte tathAgatA: ityAdi | ihalokadhAtusthA eva tathAgatA grAhyA: | yato'nantaraM vakSyati-ye'pi te'nyeSu lokadhAtuSu ityAdi | antarAyaM na kuryu: iti yathApUrvoktanyAyena SaTcatvAriMzaddoSAn na karyu: | tathA autsukyamApatsyante iti pUrveNa saMbandha: | tathA coktam- doSAzca SaDviboddhavyAzcaturbhirdazakai: saha ||12|| iti|| doSAnantaraM yathAsaMkhyaM guNadoSAdAnatyAgena prayogA bhAvanIyA lakSaNajJAnapUrvakam, iti prayogANAM lakSaNaM karaNasAdhanaparigraheNa jJAnavizeSakAritrasvarUpam, karmasAdhanapari- graheNa ca svabhAvAtmakaM vaktavyam | tathA coktam- lakSyate yena tajjJeyaM lakSaNaM trividhaM ca tat | jJAnaM vizeSa: kAritraM svabhAvo yazca lakSyate ||13|| iti || tatra tAvat jJAnalakSaNaM trisarvajJatAbhedena bhidyamAnaM sarvajJatAdvAreNa tathAgatanirvRttijJAnaM kathayannAha-evaM hi subhUte tathAgatA: ityAdi | niryuktikamevedamiti tatkasya heto: ityA- zaGkyAha-eSA hi ityAdi | tatrotpAdanAnmAtA, saMvardhanAjjanayitrI, samutpAdanAt sarvajJa- tAyA darzayitrI | lokasya ca saMdarzayitrI, zUnyatAdirUpeNAvagamAt | atra kecit svayUthyA evaM codayanti-yadi yugapadekajJAnakSaNena ni:zeSaM jJeyamaNDalaM saMvRtyA vyApyate, tadA bhAvAnA- miyattAparicchedAdanantatvamabhyupetaM bAdhyeta | tathA hi ekajJAnArUDhAdbhAvAdanyo bhAvo nAstItyevaM paricchidyamAnA: kathamantavanto na bhaveyuriti ? tadetadasAram | yadi tAvannirA- kAravijJAnamAzrityaivaM codyate, tadA sarvamasaMgatam | tathA hi-yAvatkiMcidvastujAtaM sattAmanubhavati, tasya sarvasya sattAmAtreNa sarvajJacetasA paricchedAttena tadvyAptamiti vyapa- dizyate | na tu paraireva ghaTanAddezAparyantatayA vyApte: | na caikena jJAnena paricchinnAnItyetA- vatA vastUnAmAtmasvabhAvahAni:, yena tAnyekajJAnaparicchedavazAdanantatvamAtmasvabhAvaM jahyu: | na hi nIlapItAdayo bhAvA bahavo yugapaccitrAstaraNAdiSvekajJAnakSaNAvasIyamAnatanavo'nekatvaM vijahati | nApi parasparaM samanvAvizanti | api tu yathaiva te santi, tathaiva jJAnena parichidyante, nAnyena rUpeNa | tadvat sattvabhAjanaloko'pi yathaiva sattAmanubhavati tathaiva sarvajJacetasA gRhyate | aparyantazca dikSu vidikSu sattvAdiloko'vasthita: ityaparyantatayaiva tasya grahaNaM na tu paryanta- @436 vartitayeti kuto'ntavattvaprasaGg: ? syAdetat | sAkalyagrahaNAbhyupagame kathaM paryanagrahaNaM na vartitayeti kuto'ntavattvaprasaGga: ? syAdetat | sAkalyagrahaNAbhyupagame kathaM paryantagrahaNaM na syAditi ? naitadasti | ko hyatra pratibandho yatra sAkalyagrahaNaM tatrAvazyaM paryantagrahaNamiti ? tathA hi-yAvantaste santi bhAvAsteSAM madhye naiko'pi sarvajJajJAnAviditasvarUpa: sattAmanu- bhavati, api tu sarva eva sarvajJa cetasA viditasvarUpA evodayante vyayante ca, naiko'pi parityakta: | ityayaM sakalagrahaNasyArtha: | iyameva ca teSAmekajJAnena vyApti: | anyathA sakalazabdavAcyatva- mapi teSAM nAGgIkartavyam, mA bhUdantavattvaprasaGga: | iti yatkiMcidetat | yathoktameka- jJAnArUDhAt bhAvAdanyo nAstItyevaM paricchedAt kathamantavanto na bhaveyuriti, tadapyasamyak | na hi nirAkArajJAnavAdipakSe jJAnAtmani bhAvAnAmAropaNamasti, api tu sattAmAtreNa tena te vedyA: | nApi bhAvAnAM jJAnaparicchedyasvabhAvatayA anantatvamabhyupetam, yena jJAyamAnatayA teSAmantavattvaM prasajyate | kiM tu dezavitAnAparyantatayA ananto bhAjana- loka: | sattvalokastu saMkhyAnAparyantatayApi | na ca dezAvastambhAdyaparyantatve sati grAhyatva- virodha: kazcit yenAgrAhyatA bhavet | yadi paryantatayA na gRhNAti, kathaM sarvajJa: syAditi cet, ata eva yata eva asau paryantatayA na gRhNAti tata eva sarvajJo bhavati | anyathA anantaM vastvantavattvena gRhNan bhrAnto bhavet | tathA hi-yadasti tadastitvena, yannAsti tannAstitvena gRhNan sarvaviducyate | na ca sattvabhAjanalokasya paryanto'sti | tasmAtparyantaM gamanakRtamavidyamAnamasaMvidyamAnatayA gRhNan, sarvajJajJAnaparicchedakRtaM tu aparyantaM vidyamAnaM vidyamAnatayA pazyan kathamasarvajJo nAma ? syAdetat | nirAkArajJAnapakSe viSayagrahaNamanupapannaM sarvatrAviziSTatvAt, tasya tena pratikarmavibhAgAnupapatte:, ato nirAkArapakSo'nupanyasanIya eva sarvadA, tasya duSTatvAditi | tadetadapyasamyak | na hi sarvajJajJAnasya pratikarma vibhAga iSyate, tasya sarvavastuviSayatvAt | yato na tannIlasyaiva saMvedanaM pItasyaiva vA, api tu sarvasyaive- tISTam | yasya hyarvAgdarzanasya jJAnaM pratiniyatArthaviSayagrAhi nirAkArajJAnapakSe, tasya sarvatrA- vizeSAt pratikarmavibhAgAnupapattirdoSa ucyate | tathA hi-nIlasyedaM vedanaM na pItasyeti niyamAbhAvAt, sarvasya pRthagjanasya sarvajJatvaprasaGgApAdanaM kriyate | sarvajJasya tu tadiSTameveti tasya kimaniSTamApadyatAm ? tena sarvajJAvasthAyAM nirAkAraM yogabalenotpadyamAnamaviruddhameva | vibhAgena heyopAdeyavastuparijJAnaM na syAditi cet, tadapi na | yadi hi yugapadanante vastuni pratibhAsamAne heyopAdeyavastuna: pratibhAsavirodha: syAt, avirodhe vA anyai: saha bhAsamAnasya tasya heyopAdeyavastunastattvapracyuti: syAt, apracyutatattvasyApi vibhAgenAvabhAsaM vA na syAt, vibhaktAvabhAsasyApi yadi paricchedaka: zuddhalaukiko vimarzapratyayo vA pRSThabhAvI notpAdyeta, tadA etatsarvaM syAdvaktum | yAvatA vizvasmin jagatyavabhAsamAne tadapi heyopAdeyaM vastu aviruddhapratibhAsamapracyutAtmatattvaM vibhaktamevAvabhAsate, pazcAtsarvajJajJAnaM balotpannazuddhalaukikapratyavamarzapratyayena ca paricchidyate eva, iti kathaM vibhAgena tadaparijJAnaM nAma ? tadevaM nirAkArajJAnapakSe tAvadacodyamiti pratipAditam || @437 atha sAkArajJAnavAdipakSe codyate | tatrApyavirodha eva | tathA hi-yathaiva tadanantaM vastu anantAkArAnugatamAtmasattAmanubhavati, tathaiva tatsArvajJaM ceto'parimitavastugatAkAropagraheNo tpadyamAnamaviruddhameva | ekasya jJAnasyAnekavastvAkAropagrahaNotpattyavirodhAt | ekasyAnekAkAratvaM virodha eveti cet, na, AkArANAmasadbhUtatvAt | yadi hyekasya pAramArthikA AkArA bhaveyu:, tadA syAdekasya citratvavirodha: | yAvatA asatyabhUtA evAkArA itISTam |yadyevaM bhrAntajJAna- samaGgitvAt bhrAnta: prApnoti sarvajJa:, iti cet na | yathAbhUtaparijJAnAdadoSa eSa: | yadi hyasatyaM satyatvena gRhNIyAt, tadA bhrAnta: syAt | yadA tva{1. ##W## asatyabhUtAn.}bhUtAnAkArAnasatyatvenaiva jAnAti, tadA kathaM bhrAnto bhavet ? arthavyatiriktajJAnArUDhAkAragrahaNe sati artheSu dRSTAdi- vyavahAraM kurvan kathamabhrAnta iti cet, na, samyagupAyaparijJAnAt | yadi hyucitaM grahaNo- pAyamapAsya upAyAntareNAmukhyenArthaM gRhNIyAt, tadA bhrAnto bhavet | yAvatA sAkArajJAna- vAdipakSe jJAnasyAtmAkArAnubhavavyatirekeNa nAnyo'rthagrahaNavyApAro'sti | tatkathamucitenArtho- pAdhibhedena grahaNavyApAreNArthaM gRhNan bhrAnto bhavet ? ato jJeyavadekacetasApi jJAnasyAnanta- vastugatAkAropagrahaNotpatteranantaM vastu tena vyAptamityucyate | yenaiva cAtmanA jJAnAtmani bhAvA: samArohanti, tenaiva tatpRSThabhAviparAmarzacetasA vA paricchidyante | na ca sarvajJacetasi parimitabhedAnugatA: samArohanti bhAvA: | kiM tarhi yAvatkiMcidastitvamanubhavati, tatsarvameva samArohati | sarvasyaiva sarvajJajJAnotpAdanaM prati AlambanabhAvenApratibaddhazaktikatvAt, mano- vijJAnasya ca sarvArthaviSayatvAt | ata: sArvajJasya cetasa: parimitavastvAkAropagrahaNAnupapatte:, pRSThalabdhena vA zuddhalaukikena parAmarzapratyayena dezaparyantavartitvenAparicchedAt, kathamiyanta iti paricchedo bhavet, yenAntavatvaM syAt ? yadi nAma pratibhAsamAnAdanyannAstItyevaM parAmarzo jAta:, tathApi nAntavatprasaGga: | tathA hi-yadi pratibhAsamAnamantavadeva nirvikalpe sarvajJacetasi pratibhAseta, tadA tatpRSThalabdhena parAmarzacetasA antavattvaM bhAvAnaM vyava- cchidyeta | tadvyavacchedAcca anantatvahAnirbhavet | yAvatA pratibhAsamAnaM vastu sArvajJe cetasi anantameva pratibhAseta, sarvajJasyApratihatazaktikatvAt | tasmAdanyadapratibhAsamAnamantavadeva, tasyaiva ca parAmarzacetasA vyavaccheda: kriyate iti sutarAmeva bhavatA anantatvaM bhAvAnAmupa- pAditamiti yatkiMcidetat | ye puna: sarvameva yogijJAnamanAlambanaM satyasvapnadarzanavadvastva- saMvAditayA pramANamiti pratipannA:, tAn prati antavattvacodyaM dUrIkRtAvakAzameva || syAdetat | yoginAmanAsravaM jJAnaM zAstre sAmAnyaviSayamevopavarNyate, na tu svalakSaNa- viSayam |tatkathaM sAmAnyaviSayeNa yogino jJAnena bhAvAnAM svarUpANyevAvabudhyante iti cet, tadeva hi svalakSaNaM vijAtIyavyAvRttabhinnAkArapratyayahetutayA zAstre sAmAnyalakSaNa- mityucyate | atastadgrAhakaM yogijJAnaM bhAvanAbalena sphuTapratibhAsamutpadyamAnaM svalakSaNagocara- @438 mevevyaviruddhametat | yatsAmAnyagocaraM tatkathaM svalakSaNagrAhi bhavatIti kathaM parasparaviruddhAnA- mekajJAnena grahaNamiti cet, ucyate | yadyapi bhAvA: kecitparasparaM virodhina:, tathApi te jJAnena sahAviruddhA eva | yugapadekenApi jJAnena viruddhAnekArthagrahaNopalambhAt | tathA hi- ye parasparaparihAreNa sthitalakSaNA:, teSAmaikyaM viruddham | ye tu sahAnavasthAyina:, teSAmeka- dezAvasthAnaM viruddham | na caikavijJAnabhAsanAdeSAmaikyamekadezatvaM vA prasajyate | tena naikavijJAnabhAsitvameSAM virodha: | dRSTaM ca viruddhAnAmapi satAmekajJAnabhAsanam | yathA zucyazucinozcakSurvijJAnena parasparaparihArasthitalakSaNayorahermayUrasya ca sahAnvasthAyinoryuga- padgrahaNam | syAdetat | yadi viruddhAnAmapyekavijJAnAvabhAsanamaviruddham, evaM sati sukhadu:khayo rAgadveSayorvA kimekavijJAne vedanaM prANabhRtAM svasaMtAnenotpadyate iti | yat sukhAdInAM sakRdavedanaM tatkAraNAbhAvenAnutpatterasaMnihitatvAt sukhAdInAm, na tu viruddhatvA- dityavasAtavyam | yathA cAtItAnAgatavastugrahaNaM tathA prAgeva pratipAditam | athavA vartamAnasyeva sAkSAt pAraMparyeNa vA tadupakAryopakArakasvabhAvasya: pratipattyaiva atItAnAgatayo: pratipatti: | vivikta bhUtalapratipattyaiva ghaTAderabhAvapratipattivat | na caivaM sati AnumAniko bhagavAn, liGgAbhAvAt | sarvavizeSayuktasyaiva vartamAnasya pratyakSatvena tayo: pratyakSatvAt | ityalamatiprasaGgena || janayitrItvaM spaSTayannAha-atonirjAtA hi ityAdi | evaM sarvajJatAyAzca darzayitrIti janayitrItvenaiva sarvajJatAyAzca pratipAdikA | lokajJAnaM pratipAdayannAha-yadbhagavAnevamAha ityAdi | na lujyante na pralujyante iti | kSaNikaprabandhAnityatAbhyAM yathAkramaM na nazyanti | na praNazyantItyartha: | vastudharmasvabhAvatvAt kathaM tau na bhavata: iti tatkasya hetorna lujyante na pralujyante ityAzaGkyAha-zUnyatAsvabhAvA hi ityAdi |tattvato'svabhAvatvAt skandhAnAM zUnyAditvena vastudharmasvabhAvAbhAve kSaNikaprabandhAnityate na bhavata: | saMvRtyA tu sta iti bhAva: | sarvasattvacittacaritajJAnaM nirdizannAha-punaraparam ityAdi | pratijJAtArthaM samarthayituM praznayannAha-kathaM ca subhUte ityAdi | pariharannAha-sattvAsvabhAvatayA ityAdi | sattvAnAM mAyopamasvabhAvatvAdaprameyAdirUpeNa parijJAnam | upasaMharannAha-evaM hi subhUte ityAdi | amunaiva vidhinA teSAM cittacaritaparijJAnamityAha-yAnyapi tAni ityAdi | sattvAsadbhAvatayA iti sattvasyAvidyamAnatvasya tattvato'nupalabdherdharmadhAturUpatayA aprameyAdirUpatvena sattvAnAM cittacaritAni prajAnAti | cittasaMkSepajJAnaM kathayannAha-saMkSiptAni cittAni ityAdi | sa saMkSepaM kSayata: kSayaM cAkSayata: iti | tadAlambanena dharmatAyAM praviSTaM cittaM sa saMkSepaM kSayato vinAzata: saMvRtyA jAnAti | kSayamapi vinAzaM kSayiNo'sattvAt paramArthato'kSayamavinAzaM yathAbhUtaM prajAnAti | cittavikSepajJAnaM gaditumAha-vikSiptAni cittAni ityAdi | dharmatAta: iti dharmadhAtoranutpAdata: | tadamanasikAreNa bahi: pravRttAni cittAni vikSiptAni saMvRtyA | paramArthata: punaralakSaNAni svabhAvavirahitAni | lakSaNAnityatvenAkSINAni prabandhoparamAdadhi- @439 kSINAni bahirgamanAsaMbhavAdavikSiptAnIti yathAbhUtaM prajAnAti |cittAkSayAkArajJAnaM vaktumAha- aprameyAkSayANi cittAni ityAdi | adhiSThitam iti mahAkaruNayA AsaMsAramadhiSThitaM taccittam | yathAyogaM trividhasaMskRtalakSaNAsaMbhavAdanirodhamanutpAdamasthitam | ato dharmirUpatvAyogAdanAzrayam | pramAtumazakyatvenAprameyaM dharmadhAtuvadvinAzAnupapatterakSayaM bhavati tathAgatasya | yenaiva cittenAkAzamivAprameyAkSayatayA sarvasattvAnAM cittAprameyAkSayatAM svasamAdhi- darpaNatale pratibhAsanAdyathAbhUtaM prajAnAti | sarAgAdicittajJAnaM kathayannAha-saMkliSTAni cittAni ityAdi | asaMklezasaMkliSTAni iti bhrAntimAtrAstitvAt | klezakarmajanmalakSaNai: saMklezaistattvato'saMklezairviparyAsabalAt saMkliSTAnyupahatAni | asaMketAni iti apratiniyata- vRttIni | vigatarAgAdicittajJAnaM nirdizannAha-asaMkliSTAni cittAni ityAdi | prakRti- prabhAsvarANIti pRthagjanAvasthAyAmavizuddhabhrAntikAraNanirjAtatvena tathAbhUtAnyapi cittAni nai:svAbhAvyAt pramANopapannAnutpAdAdirUpAtmAvabodhaparAyaNatvena pratipakSodayAdapyanivartyA - nIti zakyApaneyarAgAdisahAyatvAt prabhAsvarANi parizuddhanijasvabhAvamAtrANi | sAmAnyena sarAgAdicittaM vItarAgAdicittaM ca nirdizyaivaM tadupAyaM yathAkramaM kathayituM lInAni cittAni ityAdikamekaM hArakam, pragRhItAni cittAni ityAdikaM ca dvitIyamAha | anAlayalInAni iti asthAnArhe'nAlaye samApattyAsvAdanAdau rAgAdihetutvena lInAnyabhiniviSTAni | agrAhyANi subhUte tAni cittAni na pragrahItavyAni iti | tatroddhatamauddhatyAbhizaGkiM vA cittaM saMvejanIyavastumanaskAreNa zamathanimittena | lInaM layAbhizaGki vA cittam abhi- pramodanIyavastumanaskAreNa pragrahanimittena | samaprAptaM cittamanAbhogamanaskAreNopekSAnimittena ca gRhItamityevaM virAgAdihetutvena pragRhItAni cittAni |punaragrahaNArhatvenAgrAhyANi | bhUyo na pragrahItavyAni | tayoreva cittajJAnayo: sAmAnyena paryAyaM kathayan yathAkramaM sAsravANi cittAni ityAdikamekam, anAsravANItyAdikaM cAparaM hArakamAha-asvabhA- vAni subhUte tAni cittAni, asatsaMkalpAni iti | sAsravANi cittAni pratipakSo- dayAnnivartyatvena avidyamAnanijasvabhAvAni | tatazca asattAtulyAni | abhAvagatikAni subhUte tAni cittAni | anAbhogAni iti anAsravANi cittAni darzanabhAvanAheyaklezAnAma- bhAvaparyavasAnAni | tatazca svarasena parizuddhasaMtAnapravartanAdanAbhogAni |tayoreva puna: prabhedaM vaktuM SaT sarAgANi ityAdi hArakAnAha-yA cittasya sarAgatA ityAdi | yA cittasya sarAgatA viSayAdisaktirUpatA pRthagjanasya, na sA cittasya yathAbhUtatA nyAyato mAyopamasvaprakAzarUpatA bhavati | zakyAzakyApaneyatvenAnayoryathAkramaM calAcalarUpatvAt | tathA AryANAM pratipakSabhAvanayA cittasya yA yathAbhUtatA anAsravarUpatA, na sA sarAgatA, tatpratipakSarUpatvAt | tasmAdazuddhAvasthAyAM sarAgANi cittAni saMvRtyA | ya: subhUte cittasya ityAdi | yazcittasya vigamo rAgavigamAvasthA pRthagjanasya, na sA cittasya sarAgatA rAgAvasthA | tayorbhinnarUpatvAt | tathA yA vItarAgasya viSkambhaNAdiprahANena prahINarAgasya cittasya @440 yathAbhUtatA tadviviktAtmasaMvedanatA, na sA cittasya sarAgatA | tasmAdvivekAvasthAyAM vigata- rAgANi cittAni | etadanusAreNa pariziSTeSu sadoSAdihArakeSu grantho vyAkhyeya: || vipulacittajJAnaM vaktuM vyatirekAnvayamukhena hArakadvayamAha-avipulAni cittAni ityAdi | asamutthAnayogAni subhUte tAni cittAnyasamutthAnaparyApannAni iti tattvato'nu- tpatte: kAraNasaMbandhazUnyatvenAsamutthAnayogAni prAdurbhAvavirahAt | kAmAdidhAtau apratibaddha- tvAt tAnyasamutthAnaparyApannAni, evamanupalambhAdavipulAni | na hIyante ityAdi | vinAzA- bhAvAnna hIyante | utpAdAbhAvAnna vivardhante | ata eva kvacidgamanAbhAvenAvigamatvAnna vigacchanti | evaM dharmadhAtusvAbhAvyAdvipulAni cittAnIti | mahadgatacittajJAnaM kathayituM vyati- rekAnvayamukhena hArakadvayamAha-amahadgatAni cittAni ityAdi | anAgatikAni subhUte tAni cittAnyagatikAnyaparyApannAni iti satkAryapratiSedhenAtItAdadhvanastadAgamanavaikalyAdanAgati- kAni cittAni | sarvAtmanA vinAzAdanAgate'pi kAle gamanAnupapatteragatikAni | pratyutpanne'pi ekAnekasvabhAvavaidhuryAdaparyApannAni | evamamahadgatAni | samatAsamAni subhUte tAni cittAni svabhAvasamAni iti tattvato'nutpAdarUpatvAdAtmAdini:svabhAvatulyatvena samatAsamAni cittAni | tathyasaMvRtyA tu sarvaguNAvAhakarUpeNa pratibhAsanAt mAyAsvabhAvasamAni | evaM mahadgatAni | apramANacittajJAnaM nirdizannAha-apramANAni cittAni ityAdi | anizrayatvAt iti | na hi pratiniyatasteSAmAzrayo vidyate ityapramANAni | anidarzanacittajJAnaM pratipAdayan pUrvavaddhArakadvayamAha-sanidarzanAni cittAni ityAdi | samadarzanAni subhUte tAni cittAni cittasvabhAvAni iti mAyopamAtmasaMvedanatayA samadarzanAni tulyopalambharUpANi sarvANyeva jJAnAni | kuzalAkuzalavAsanAbhizcitatvAccittasvabhAvAni saMcitavAsanArUpANi | evaM sanidarzanAni | alakSaNatvAt ityAdi | tattvato vartamAnasvarUpaviraheNAlakSaNatvAdatItA- nAgatarUpAbhyAM saha yathAkramaM kAryakAraNasaMbandhAnupapattyA arthaviviktatvAt trayANAM mAMsAdi- cakSuSAM sarveSAM vA paJcAnAmaviSayatvenAnavabhAsagatamadRzyaM cittam | evamanidarzanAni | yathoktajJAnameva sapratighAditvena kathaMcidvyAvRttyocyate iti pratipAdayan sapratighAni cittAni ityaSTau hArakAnAha-asatsaMkalpitAni ityAdi | asatA avidyamAnenotpAdAdi- rUpeNa saMkalpitAni adhyAropitAni cittAni zUnyAni asvabhAvAni, AlambanavazikAni, saMvRtyA AlambanaparatantrANi | evaM pramANabAdhitatvAt sapratighAni |advayabhUtAni ityAdi | utpAdAnutpAdarahitatvenAdvayabhUtAni | tattvato'bhavanameva saMvRtyA bhavanamityabhUtasaMbhUtAni | evaM pramANopapannatvAdapratighAni | subhUte sottarasya ityAdi |AtmAdyabhinivezena sottarasya nyUnAvasthAM prAptasya cittasya yA yathAbhUtatA nairAtmyasaMvedanatA, na tatrAsti manya- mAnatA satkAyAdidRSTyupalambhatA | tasmAdevaM saMvRtyA sottarANi |aNvapi ityAdi | yasmAtparamArthato'NumAtramapi cittaM vastusvarUpaM nopalabdham, tasmAdbuddhatvAvasthAyAmiva pRthagjanA- vasthAyAM prakRtivaiyavadAnikasvabhAvena sarvarUpAdinimittapagamAnniSprapaJcAni | evaM tattvato @441 niruttarANi cittAni | asamasamAni hi ityAdi | utpAdAdidoSavaiSamyAdasamena grAhyeNa samAni | tadgrAhakatvena pravRttAni cittAni vikSepAda kRtasamAdhAnatvenAsamavahitAni, evamasamA- hitAni | samasamAni hi ityAdi | sarvadoSavaiSamyAnupapatte: samo dharmadhAtu:, tena saha anu- tpAdAdinA tulyatvAt samAni | vikSepAt kRtapratIkAratvena samavahitAni | tattvato'vidyamAna- svabhAvatvena AkAzasamAni, evaM samAhitAni | svabhAvavimuktAni ityAdi | nyAyAnuyAyijanma- rahitatvAt svabhAvavimuktAni cittAnyavidyamAnasattArUpatvAda bhAvasvabhAvAni | tatazca bandhApa- nayanapUrvakamokSAbhAvAdavimuktAni cittAni | cittaM hi ityAdi | yasmAdekAnekasvabhAvavaidhuryeNA- sattvAccittaM traikAlikaM tathAgatenAnupalabdham, tasmAtprakRtyA dvividhAvaraNavigamAdvimuktAni | prabhedaM nirdizya idAnImadRzyacittajJAnaM vaktumAha-adRzyAni cittAni ityAdi | asattvAt subhUte adRzyam iti lakSaNazUnyatvenAsattvAdadRzyaM kalpitaM cittam | hetvabhAvenAbhUtatvA- davijJeyaM paratantram | svarUpAvidyamAnatvena apariniSpannatvAdagrAhyaM pariniSpannaM cittam | pratyekaM prajJAcakSurAdibhistribhi: saMbandhanIyam | paJcAnAM vA buddhadharamacakSurAdInAmanavabhAsa- gatatvAdadRzyAdikamavagantavyam | evaM hi subhUte prajJApAramitA ityupasaMhArapadaM saMkSiptacitta- jJAnAdihArakAnte'pi pratyekaM saMbandhanIyam | cittonmiJjitAdijJAnaM kathayannAha-unmiJjita- nimiJjitAni ityAdi | tatra vidhimukhena ya: svaviSaye cittaprasara:, so'yamunmiJja: | pratiSedhamukhena viSayAntarAccittasyApasarpaNaM nimiJja: | tatsaMjAtatvAdunmiJjitanimiJjitAni | laukikalokottaraprasiddhibhedAtparasattvAnAM parapudgalAnAmiti dvayamuktam | rUpanizritAni ityAdi | sarvANyeva vidhipratiSedhamukhena rUpAdipaJcaskandhAzritAnyutpadyante cittAnItyartha: | tadeva kathayannAha-bhavati tathAgata: ityAdi | maraNAduttarakAlaM tathAgato bhavati tirobhAva- rUpeNAvasthAnAt | kimiti kAkvA praznakaraNAt sAMkhyaprabhRtInAM rUpAdigato'yamunmiJjita- vikalpa: | tathaiva sarvAtmanA niranvayavinAzAnna bhavatIti laukAyatikAnAM nimiJjitavikalpa: | avasthAturekatvAdavasthAyAzca bhinnatvAdyathAkramaM pUrvavadbhavati na bhavatIti digambaraprabhRtInA- mubhayavikalpa: | tattvAnyatvarUpeNAvAcyatvAnna bhavati, na na bhavatIti pudgalavAdinAmubhayaprati- SedhAdhiSThAno vikalpa: | ete ca vikalpAstattvato'nutpannatvAdatathyasaMvRtibhAvinyAtmasvabhAve tathAgate na kathaMcit pratiSThAM labhante | tathA zUnyatAdezanAyAmavineyajanApekSayA avasthApa- nIyapraznatvena vyavasthApitA: pradezAntare | evaM zAzvata AtmetyAdayo'vagantavyA: | parSanmaNDale tasmin yathoktaprabhedAtmadRSTyupetAnAM saMnihitavineyajanAnAmAzayAnurodhAdetAvatprabhedopA- dAnam | tathatAkArajJAnaM vaktumAha-punaraparaM subhUte tathAgata: ityAdi | tathA subhUte tathAgato rUpaM jAnAti, yathA tathatA iti | ya: pratItyasamutpAda: zUnyatA saiva te matA -catu:stava-lokAtIta-20 iti tathatAkAreNa rUpAdiskandhaparijJAnAdunmiJJitAdInAmapi tathatAparijJAnamiti yAvat | samyaksaMbuddhasya tathatAvabodhatatparasamAkhyAnaprajJapanajJAnaM ca kathayannAha- evaM hi sUbhUte @442 tathAgatatathatayA ca skandhatathatayA ca ityAdi | tathatAM prajJapayati iti sarvadharmAnuyAyinI tathatAmekarUpeNa vyavasthApayati | anena tathatAprajJapanajJAnamuktam | tadevAha-yaiva ca ityAdinA | nanu dharmibhinnatve kathamabhedastathatAyA iti tatkasya heto: ityAzaGkyAha-uktaM hi ityAdi | yasmAtpaJcaskandhA loka iti saMjJAtA: saMkhyAtA iti bhagavatA paJcaskandhai: sarvadharmanirdezAdhikAre kathitam | tasmAnna loko'nyo nityAdilakSaNo bhinna:, kevalaM saMnihita- vineyapratipattyapekSayA bhinnadharmitvenokta: | tadeva vaktumAha-tasmAttarhi ityAdi | aneka- bhAvAbhAvApagatA iti tattvato'nutpAdarUpatvena vastudharmasamatikramAnnaikatvaM nApi nAnAtvamiti zUnyatArUpeNaikaivaiSA tathatA sarvadharmavyApinI ghaTapaTAderanekasmAdbhAvAt | prAgabhAvAdilakSaNA- ccAbhAvAdapagatA prayogamArge | tathA darzanabhAvanAvizeSaniSThAmArgeSu ca yathAkramamakSayatvA- davikAratvAdadvyadvaidhIkAratvAdekaivaiSA tathateti yojyam | prajJApAramitAmAgamyAbhisaMbuddhya ityanena tathatAvabodhajJAnamAveditam | lokasya lokaM saMdarzayati iti bhAvAbhinivezino lokasya mAyopamaM lokaM kathayati | kalpitaparatantrapariniSpannasvabhAvAnAM mAyopamatAdarzanA- dyathAkramaM tathatAM jAnAti, avitathatAM jAnAti, ananyatathatAM jAnAti iti padatrayaM vAcyam | tathatAmabhisaMbuddha: saMstathAgata ityucyate ityanena tathatAparijJAnamAveditam | ko'tra bhagavannanyo'dhimokSyate iti | naiva kazcidaniyatagotrAdiradhimuJcati, kiM tarhi viziSTa eva pudgala ityAha-avinivartanIya: ityAdi | abhisaMbuddhya AkhyAtAni iti tathatAsamAkhyAnajJAnamanena nirdiSTam | akSayA akSayaivAkhyAteti- "utpAdAdvA tathAgatAnAmanutpAdAdvA tathAgatAnAM sthitaivaiSAM dharmANAM dharmatA" iti vacanAdakSayA tathatA akSayatvena nirdiSTA | tathatAvabodhAdijJAnacatuSTayamekIkRtya nirdiSTam, evamato jJAnalakSaNaM sarvajJatAsaMgRhItaM SoDazaprakAraM bhavati | tathA coktam- tathAgatasya nirvRttau loke cAlujyanAtmake | sattvAnAM cittacaryAsu tatsaMkSepe bahirgatau ||14|| akSayAkAratAyAM ca sarAgAdau pravistRte | mahadgate'pramANe ca vijJAne cAnidarzane ||15|| adRzyacittajJAne ca tadunmiJjAdisaMjJakam | punastathatAkAreNa teSAM jJAnamata: param ||16|| tathatAyAM munerbodhe tatparAkhyAnamityayam | sarvajJatAdhikAreNa jJAnalakSaNasaMgraha:||17||iti|| tadanantaraM mArgajJatAdvAreNa jJAnalakSaNakathanArthamAha-atha khalu zakradevendrapramukhA: ityAdi | kathaM bhagavan atra lakSaNAni sthApyante iti | kena prakAreNa mArgajJatAdhikAre jJAnalakSaNAni nirdizyante | zUnyam ityAdi | zUnyatAnimittApraNihitAnutpAdAnirodhA- @443 saMklezAvyavadAnAbhAvajJAnAnyaSTau svazabdenoktAni | svabhAvajJAnaM nirvANam iti, ani- zritajJAnaM dharmadhAtu: iti, AkAzalakSaNajJAnaM tathatA iti evaM jJAnatrayaM vyavasthApitam | niryuktikamevedamiti tatkasya heto: ityAzaGkyAha-anizritAni hi ityAdi | yasmAdetAni jJAnalakSaNAni tattvato'nutpAdarUpatvAnna kvacit pratibaddhAni, tasmAdyathoktasvabhAvAnIti vAkyArtha: | dharmatAvikopanajJAnArthamAha-naitAni lakSaNAni ityAdi | cAlayitum iti vikopayitum | tathaiva tatkasya heto: ityAzaGkyAha-sadevamAnuSAsuro'pi hi ityAdi | etallakSaNa eva iti avikopitamAyopamo dharmatAsvabhAva: | asaMskArajJAnArthamAha-nApyetAni lakSaNAni kenApi hastena sthApitAni iti | asaMskRtatvAdeva bhAvAnAmiti bhAva: | avikalpajJAnaM vaktumAha-yo devaputrA: ityAdi | saMskRtatve kathaM na sthApitamiti tatkasya heto: ityAzaGkyAha-asaMskRtatvAt iti | ahetupratyayasamudbhUtatvAdityartha: | prabhedajJAnArthamAha- atha khalu bhagavaMstAn ityAdi | tathAgatena prakAzitatvAt | kathaM pUrvamavasthitAni iti tatkasya heto: ityAzaGkyAha-yathaitAni ityAdi | AkhyAtAni iti zUnyatAdirUpeNa | prabhedata iti zeSa: | alakSaNajJAnaM kathayannAha-gambhIrANi bhagavan ityAdi | asaGgajJAnam iti sarvAbhinivezarahitaM paramArthato'lakSaNajJAnaM niSpannAvasthAyAM yaduta prajJApAramitA buddhA- nAm | tadevAha-asaGgajJAnAya ityAdinA | niSpannAvasthAyAM punarasaGgajJAnAya bhAvyamAnA prajJApAramitA tathAgatAnAmeva sarvAkAragocaro jJAnaviSayIbhavati | asya lokasya saMdarzayitrI iti | yathoktai: SoDazaprakArairmArgajJatAjJAnairlokatattvasAkSAtkaraNAllokaM saMdarzayati | tathA coktam- zUnyatve sAnimitte ca praNidhAnavi{1. ##W## ^vivarjane.}varjite | anutpAdanirodhAdau dharmatAyA akopane ||18|| asaMskAre'vikalpe ca prabhedAlakSaNatvayo: | mArgajJatAdhikAreNa jJAnalakSaNamiSyate ||19|| iti || tadanantaraM sarvAkArajJatAdvAreNa jJAnalakSaNArthamAha-yathA subhUte tathAgatA: ityAdi | tatra svadharmopanizrayavihArajJAnaM samyaksaMbuddhasya kathayannAha-imaM dharmaM prajJApAramitAm ityAdi | asthAnata: ityanivezata: | viharanti iti dRSTadharmasukhavihArArthamadhigatamarthamAmukhI- kRtya viharanti | satkAragurukAramAnanApUjanAjJAnAni vaktumAha-dharmaM satkurvanti ityAdi | pUjayanti ityasyArthaM prayogapRSThAvasthAbhedenAha-arcayantyapacAyanti iti | sAmAnyena nirdizya vizeSArthamAha-prajJApAramitaiva ityAdi | vizeSagrahaNe kiM nibandhanamiti tatkasya heto: ityAzaGkyAha-ato hi subhUte ityAdi | tatra kRtajJA: pratyupakArakaraNAt, kRtavedino- 'lpasyApyupakArasya mahattvena smaraNAt | yAmaM mahAyAnaM pratipaddarzanAdimArga: | anugRhNIte anuparipAlayati iti | tayoreva yathAkramaM varNavadanAt | akRtakajJAnaM vaktumAha- punaraparaM subhUte tathAgatena ityAdi | tatra kArakahetorasattvAdakRtA:, vinAzaheto- rabhAvenAvikRtA:, saMskRtasvarUpavirahAdanabhisaMskRtA: | sarvatragajJAnaM kathayannAha-prajJApAra- mitAM hi ityAdi | evaM sarvadharmeSu jJAnaM pravRttamiti akRtakatvAdyavagamena jJAnamutpa- nnam | tattvato'nutpannatve bhAvAnAM kathaM dRzyadarzakadarzanamityAha-yadA bhagavan ityAdi | tatra manovijJAnena paricchedAbhAvAdajAnakA: | cakSurAdivijJAnenopalambhavirahAdapazyakA: | niryuktika evAyamanuvAda ityAha-kathaM ca ityAdi | yasmAtsarvadharmAstattvenotpAdAbhAvAcchUnyA grAhyagrAhakasaMbandhAnupapatteranizritA:, tasmAdajAnakA apazyakA ityartha: | prajJApAramitAM cAgamya itthaMbhUtadharmAvabodhena lokasyAdarzanameva darzanaM tattvata: |saMvRtyA tu yathApratItameveti bhAva: | adRSTArthadarzakajJAnaM nirdizannAha-rUpasyAdRSTatvAt ityAdi | rUpAdyadarzanameva lokasya tattvato darzanamiti bhAva: | tadevAha-kathaM bhagavan ityAdinA | na rUpAlambanam iti na rUpAdinirbhAsam | saiva lokasya dRSTatA iti | sacca saditi jAnAti, asaccAsaditi vacanAdasato lokasyAdarzanameva darzanam | pariziSTajJAnakathanArthamAha-kathaM ca ityAdi | iti loka: zUnya: iti lokazUnyatAkArajJAnamuktam | iti lokaM sUcayati iti lokazUnyatA- sUcakajJAnam | evaM jJApayati iti lokazUnyatAjJApakajJAnam | evaM lokaM saMdarzayati iti lokazUnyatAdarzakajJAnam | ityetAni trINi jJAnAni yathAkramaM saMgRhItaparipAcita- vimocitAnAM vineyAnAmarthAya veditavyAni | tisra: sarvajJatAzcAbhipretya trividhAryapudgalAdhi - kAreNa yathAkramaM pradezavRttimuddezavRttiM pratyakSavRttiM ca adhikRtya avagantavyAni ityAryavimukti- sena: | iti loko'cintya: iti acintyatAjJAnam | iti loka: zAnta: iti zAntatA- jJAnam | iti loko vivikta: iti lokanirodhajJAnam | iti lokAvizuddhyA ityAdinA saMjJAnirodhajJAnaM ca gaditamavagantavyam | sarvAkArajJatAsaMgRhItAni yayoktAnyeva SoDaza jJAnA- nyavasAtavyAni | tathA coktam- svadharmamupanizritya vihAre tasya satkRtau | gurutve mAnanAyAM ca tatpUjAkRtakatvayo: ||20|| sarvatra vRttimajjJAnamadRSTasya ca darzakam | lokasya zUnyatAkArasUcakajJApakAkSagam ||21|| acintyazAntatAdarzi lokasaMjJAnirodhi ca | jJAnalakSaNamityuktaM sarvAkArajJatAnaye ||22|| iti|| abhisamayAlaMkArAlokAyAM prajJApAramitAvyAkhyAyAM lokasaMdarzanaparivarto nAma dvAdaza: || @445 13 acintyaparivartastrayodaza: | sAmAnyarUpatayA jJAnAkAreNa paricchinnAnAM vizeSo jJeya: iti jJAnalakSaNAnantaraM vizeSalakSaNaM sAmAnyenopoddhAtayannAha-atha khalvAyuSmAn ityAdi | mahAkRtyena iti acintyAtulyAdivizeSaviziSTairdu:khAdisatyaviSayai: SoDazabhirdharmAnvayajJAnakSAntijJAnakSaNai- rvizeSalakSaNasvabhAvaistathAgatatvAdyarthAya pratyupasthitetyartha: | tathA coktam- acintyAdivizeSeNa viziSTai: satyagocarai: | vizeSalakSaNaM SaDbhirdazabhizcoditaM kSaNai: ||23|| ||iti|| batazabdo'vadhAraNe | ka: punaracintyAdivizeSa ityAha-acintyakRtyena ityAdi | acintyAtulyAprameyAsaMkhyeyatAbhistAvadvizeSairyathAkramaM du:khasatyacatu:kSaNasaMgRhItairvizeSalakSaNa- muktam | asamasamakRtyena iti sarveSAmevedaM vizeSaNam | eSAM ca vyAkhyAnaM granthata eva bhaviSyati | nirupapattika evAyamanuvAda iti vyAkhyAtumAha-kathaM ca ityAdi | tatra tathA- gatatvam ityAdi padacatuSTayamAdarzAdijJAnacatuSTayabhedena yojyamiti pUrvAcAryA: |tathAgatatvAdi- niSpAdanAdacintyakRtyatvam | evamuttaratrApyatulyakRtyatvAdikaM grAhyam | cittacaitasikAdi- pravRttau kathaM cintayituM na zakyamiti tatkasya heto: ityAzaGkyAha-na hi cittam ityAdi | cittaM manovijJAnam, cetanA mAnasaM karma, tajje vAkkAyakarmaNI caitasiko vA prajJAdi: AlambakabhAvenAtra buddhatvAdau na pravartate, sarvaviparyAsApagamAditi bhAva: | tulayituM vA iti buddhyA svarUpamavadhArayitum | aprameyaM hi iti yasmAtpramAtumazakyam | asaMkhyeyaM hi iti yasmAdekatvAdinA gaNayituM na pAryate | kuta: punaruttara iti samAbhAvAt asamasya kasmAtpunaruttara: prativiziSTo bhaviSyati ? ato'samenAtmanA samastulya ityasamasamo bhagavAn sarvajJa: | etaduktam-tatkasya tathAgatatvAdikameva sarvairacintyAdipadairvyAvRttibhedenocyate iti | padaparamatvena tathAgatatvAdikamevAcintyAdiviziSTamityavagamya rUpAdau saMdehAdAryasubhUtirAha- kiM puna: ityAdi | nyAyasya tulyatvAdityabhiprAyeNAha-evametat subhUte, evametat | rUpamapi ityAdi | pUrvavat tatkasya heto: ityAzaGkya acintyAtulyate tAvat pUrvoktAbhiprAyeNa katha- yannAha-rUpasya hi subhUte yA dharmatA ityAdi | rUpamapi subhUte aprameyam ityAdinA aprameyatAM vyAcaSTe | kathaM pramANasadbhAve'prameyA iti tatkasya heto: ityAzaGkyAha-rUpasya hi subhUte pramANaM na prajJAyate ityAdi | apramANatvAt iti tattvato'nutpannatvena sarvadharmANA- mapramANatvAt pramANaM na vidyate | ato na prajJApite iti yAvat | rUpamapi ityAdinA asaMkhyeyatAM kathayati | gaNanAsamatikrAntatvAt iti mAyopamatvenaiva ekatvAdigaNanAbhi- rasaMgRhItatvAt | acintyatvAdikameva spaSTayitumasamasamatApratipAdanArthamAha- rUpamapi subhUte asamasamam ityAdi | AkAzasamatvAt iti samAdhikAbhAvAdAkAzena tulyatvA- dasamasamA: | sAmAnyena punarapi pratipAdayannAha-tatkiM manyase ityAdi |no hIdam iti tattvato ni:svabhAvatvAditi bhAva: | dArSTAntikArthaM vaktumAha-evameva subhUte ityAdi | anena @446 paryAyeNa iti AkAzadRSTAntanirdezena | tathAgatadharmA: iti acintyAdibhireva sarvaprakAraM tathAgatAnAM dharmAdhigamAt | upasaMhArArthamAha-anenApi ityAdi | tadeva spaSTayannAha-ete ca subhUte tathAgatadharmA: ityAdi | vijJAnagatasya iti mAyopamapratibhAsaprAptasyArthasyAcintyatA- divyapadeza: saMvRtyA | upasaMhArArthamAha-tasmAt subhUte ityAdi | anAsravadharmadezanA saMpannahetukAnAM viphalA nAstItyAha-asyAM khalu puna: ityAdi | anupAdAyAsravebhya: iti klezavAsanAbIjAdhAnamakRtvA klezebhyazcittAni vimuktAni | virajo vigatamalaM dharmeSu dharmacakSurvizuddham iti | du:khasatyAdau dharmajJAnakSAntibhirviraja: | dharmajJAnairvigatamalam | jJeyaviSaye dharmacakSu: pUrvoktamapagatadoSamutpannam | kSAnti: pratilabdhetyanutpannA: sarvadharmA iti dharmanidhyAnakSAntirdu:khe dharmajJAnakSAntirvA prAptA | te ca iti viMzatimAtrA bodhisattvA: | yadyapyanAdirbuddhavaMza:, pratibuddhotpAde ca asaMkhyeyasattvaparinirvANam, tathApi saMsAriNAM parikSayo nAsti, anantatvAdAkAzavat | na hi parvatAdyanekAvaraNasaMbhave'pi nabhasa: parikSayo'stItyeke | ye pratipakSadharmasaMnidhAvapacayadharmANo dRSTAste pratipakSAtyantasamRddhau saMbhavadatyantApacayadharmANa:, yathA kanakamalAdaya: | nairAtmyAdilakSaNapratipakSasaMmukhIbhAvenA- pacayadharmANa: saMsAriNa iti svabhAvahetubalAt saMsAriNAmuccheda ityapare | sarvAryapudgalasaMgraha- vizeSaM samudaye prathamakSaNasaMgRhItaM vaktumAha-gambhIrA bhagavan ityAdi | mAtari buddhatvAdya- pratibandhAt kathaM mahAkRtyatvamiti tatkasya heto: ityAzaGkyAha-atra hi ityAdi | sarvajJatA- samAyuktA iti | sarvAkArajJatA prajJApAramitAyAM pratibaddhA | sarvakAryapratibaddhatvameva mAturdRSTAntenAha-tadyathApi nAma ityAdinA | mUrdhAbhiSiktasya iti aSTAdazamahAkulibhi- rabhiSikta: | yadvA rAjahastikarodakAbhiSikta: | janapadasthAmavIryaprAptasya iti svarAjyavigama- bhayAbhAvAjjanapadaviSaye sthAmaprApta: | tannigrahAnugrahasAmarthyayogAdvIryaprApta: | kRtyAni iti vyApArA: | amAtyasamAyuktAni iti mantripratibaddhAni | tatra kAyavAgvyApArAbhAvAdyathA- kramamalpotsuko'pahRtabhAra iti yojyam | parigrahAbhinivezamantareNAdhigamAnupapattirityA- zaGkyAha-kathaM bhagavan ityAdi | parihArArthaM pratipraznamAha-tarki manyase ityAdinA | parigrahaM vA abhinivezaM vA iti yathAsaMkhyaM grAhyagrAhakavikalpAbhyAmavagrahamityartha: | no hIdaM bhagavan iti | ayamatra samAsArtha:-yasmAdAryapudgalasya nirvikalpena jJAnena darzanamArgAdau sthitasya grAhyamidaM phalam, ahaM grAhaka ityevaMrUpo vikalpo na samudAcarati, sarvavikalpa- pratipakSatvAttathAbhUtajJAnasya | anyathA sAbhilApajJAnairyathAvasthitavastvanubhavAnupapattestathyajJAna- viyuktatvena mArgAsaMbhavAt klezaprahANavaikalpe sati arhattvaphalodayo na syAt, zrutacintA- vasthAyAmiva | tasmAnmArgAdyutthitasyaiva yogino'pagataikatvAbhinivezavacanAdivikalpavat samA- roparohitA grAhyagrAhakakalpanAmatirupajAyate | tathA ca vastutattvAgrahaNAt | nAhaM taM dharmaM samanupazyAmi iti | etadevAnuvadannAha-evametat ityAdi | aupalambhikajanAnukampayA Aha-sarvajJatApi bhagavan ityAdi | tasmAttebhyo na vaktavyamiti bhAva: || @447 puruSavizeSavedanIyatAvizeSaM dvitIyakSaNasaMgRhItaM kathayannAha-api nu khalu puna: ityAdi | tatra prakRtisamudAnItagambhIradharmAdhimokSagotratvena yathAkramaM hetusaMpannA:, dIrgha- rAtrAvaropitakuzalamUlA: | gotradvayasya tathAgatAdhiSThAnena vRddhayarthaM padadvayamadhye pUrvajina- kRtAdhikArA ityuktam | tatra gambhIrA durdRzA duranubodhA iti padatrayaM kalpitAdisvabhAva- trayAnupalambhato'vagantavyam | asAdhAraNatAvizeSaM tRtIyakSaNasaMgRhItaM nirdizannAha- sacedbhagavan ityAdi | zraddhAnusAribhUmau iti nirvedhabhAgIyAvasthAta: pUrvaM saMbhArabhUmau dAnAdyanuSThAnamupalambhayogena kuryu: | kSAntim iti dharmanidhyAnakSAnti: | zravaNAvasthAyAM prayogamaulabhedena rocayet gaMveSayet | cintAvasthAyAM tathaiva cintayet tulayet | bhAvanA- vasthAyAM pUrvavadupaparIkSeta upanidhyAyediti vAcyam | kSiprAbhijJatAvizeSaM caturthakSaNasaMgRhItaM pratipAdayannAha-evamukte bhagavAn ityAdi | yAvad iti vacanAdbodhisattvAdiparigraha: | nirvANam iti tathAgatatvam | anyUnApUrNatAvizeSaM nirodhe prathamakSaNasaMgRhItaM vaktumAha- atha khalu te kAmAvacarA: ityAdi | mahApAramiteyam iti nyUnaparipUrNatvAbhAvAnmahAnu- bhAvayuktA | avidUraM gatvA antarhitA: iti bhagavata: prAkRtadarzanaviSayaM yAvat padbhyAM gatvA apareNa svaddhryA gatA ityartha: || abhisamayAlaMkArAlokAyAM prajJApAramitAvyAkhyAyAm acintyaparivarto nAma trayodaza: || @448 14 aupamyaparivartazcaturdaza: | tIvrapratipattivizeSaM dvitIyakSaNasaMgRhItaM kathayannAha-yo bhagavan bodhisattva: ityAdi | sahazravaNena iti zravaNamAtrAnantaram | tatra zravaNacintAbhAvanAkriyAvirodhena yathAkramaM nAvalIyate na saMlIyate nAvatiSThate | yato'jJAnasaMzayamithyAjJAnavirahAt na dhandhA- yati na vicikitsati na kAGkSati iti padArtho vAcya: | abhilASayogAt abhinandati | na vipRSThIkariSyati mAnasam iti na vipratisAracittamutpAdayiSyati | kariSyatyanubandham iti dharmabhANakasyAparityAgAt | tadevAha-anugamiSyati dharmabhANakaM notsrakSyati iti | etadeva dRSTAntena vaktumAha-tadyathApi nAma subhUte ityAdi | kAyagatA vA ityurogatIkara- NAt | pustakagatA vA iti pustakadhAraNAt | samudAgamavizeSaM tRtIyakSaNasaMgRhItaM vaktu- mAha-syAdbhagavannetai: ityAdi | syAt bhavet | kim iti kAkvA prazna: | etaireva guNai: iti prajJApAramitAdhimokSAnavalayAdibhi: | anvayamukhena pariharannAha-syAt subhUte bodhi- sattva: ityAdi | vyatirekamukhenApi nirdizannAha-yena khalu puna: ityAdi | niryuktika evAyamiti tatkasya heto: ityAzaGkyAha-tathA hyasya asyAm ityAdi | etaduktam-yasmA- nmAturvAsanAdhAnavaikalyena kAGkSAyitatvAdikaM bhavati, tasmAt pUrvamaparipRcchakajAtIya: iti | tadeva spaSTayannAha-punaraparam ityAdi | tAvatkAlikI iti katipayadinAnubandhinIti | saMhriyate ca iti virodhipratyayabalAdapanIyate | asaMhAryA ca iti paripRcchAbAhulyena azakyottarA | tathaiva tatkasya heto: ityAzaGkyAha-evaM hyetat subhUte bhavati ityAdi | dharmataiSA yatkAraNAnuvidhAyi tatkAryamityartha: | yena pUrvaM na saMparipRSTA ityAdau tu sarvakAlamiti bhAva: | yato'nantaramevoktam-ekaM vAdinam ityAdi | kaMcit kAlaM chando- 'nuvartate iti katipayadinAbhyAsabalAttAvanmAtrAbhilASo bhavati | kAraNAnurUpatvAt kArya- syeti mati: | utkSipyate iti zraddhAto bhrazyate | avasIdati iti zraddhAyoge'pi | calAcala iti pratiniyatadharmAnAlambanAt | tadevAha-tUlapicUpamazca iti | tUlavartikaraNAya saMskRtaM tUlakaM tUlapicu: | tenAnavasthitasAdharmyAt sadRza: tadupama: | zravaNAdyavasthAsu prayogAdiSu vA yathAsaMkhyaM nAnugrahISyati nAnuvartiSyate nAnuparivArayiSyati iti vAcyam | Alambana- vizeSaM caturthakSaNasaMgRhItaM nirdizannAha-tadyathApi nAma ityAdi | bAhyAdhyAtmikopadravA- bhAvAt svastinA anantarAyeNa iti dvayorupAdAnam | tadevAha-akSatAzcAnupahatAzca iti | Thayadhvani ityantarAla eva vimArge vinAzamApatsyate asti zraddhA ityAdi | tatra zradhA astitvenAbhisaMpratyaya: | kSAntiranutpAdAdidharmakSamaNam | ruciravagraha: | chanda: kartukAmatA | vIryaM kuzalotsAha: | apramAda: kuzalAkuzalayoryathAkramaM sevanAsevane | adhimuktirnizcayA- vadhAraNam | adhyAzaya: paropakArAdipravaNaM cittam | tyAga: phalena saha sarvasvaparityaja- nam | gauravaM sarvatra namratA | prIti: saumanasyam | prAmodyaM harSavizeSa: | prasAdo guNavattA- darzanAdbhaktivizeSa: | prema zakyAnuSThAne'bhilASa: anikSiptadhuratA pratijJAbhArAparityAga: | @449 anAlambanAlambanodAharaNaM sAntaranirantarakAriNo: sarvAkArajJatAvipakSapratipakSabhAvaparidIpa- nArtham | AdhAravizeSaM mArge prathamakSaNasaMgRhItaM vaktumAha-tadyathApi nAma subhUte strI vA ityAdi | niryuktika evAyam iti tat kasya heto: ityAzaGkya vastudharmatvena pariharannAha- yathApi nAma ityAdi | parivahet ityudakaM nayet | tathaiva tatkasya heto: ityAzaGkya pUrvavadAha-yathApi nAma ityAdi | prajJApAramitopAyakauzalyena iti zUnyatAkaruNAbhyA- mityartha: | paripakvAmaghaTau pratipattidharmasyAdhArAnAdhArabhAvasaMdarzanArthau | sAkalyavizeSaM dvitIyakSaNasaMgRhItaM pratipAdayannAha-duSprajJajAtIya: ityAdi | anAkoTitAm iti udaka- pravezasthAne valkalAdAnAt | aparikarmakRtAm iti pUtikASThAnapanayanAt | bhArArtAmabhi- rUDha: iti gurubhArabharitAmutkalita: | asaMtIrNabhANDaiva saMsatsyati iti aprAptasthalapari- SkAraiva avasAdaM yAsyati | parihINa iti aprAptaparihANyA | antarA saMsatsyati vyavasAda- mApatsyate iti antarA bhedaM yAsyati | buddhabhUmiM ca viSAdamApatsyate | anAgatArthanizcayA- bhAvAt kathaM sthAsyatyayamiti tatkasya heto: ityAzaGkya avikalakAraNamAtrAnubandhiyogyatA- numAnAdAha-evaM hyetatsubhUte ityAdi | AkoTitAnAkoTitanaugrahaNaM pratipattivaikalya- sAkalyajJApanArtham | saMparigrahavizeSaM tRtIyakSaNasaMgRhItaM pratipAdayannAha-kazcideva puruSo jIrNa: ityAdi | tatra jarAjarjaritagAtratvAjjIrNa: | vaya:prAptatvena vRddha: | subhASitadurbhASitA- vivekatvAt mahallaka: | kSapita: ityupahata: | tathaiva tatkasya heto: ityAzaGkyAha- yathApi nAma ityAdi | jIrNapuruSasya parigrahAparigrahodAharaNaM prajJApAramitopAyakauzalaparigrahApari- grahAbhyAM yathAyogaM saMsAranirvANaikAntapAtApAtArthaparidIpanArtham || abhisamayAlaMkArAlokAyAM prajJApAramitAvyAkhyAyAm aupamyaparivarto nAma caturdaza: || @450 15 devaparivarta: paJcadaza: | anAsvAdavizeSaM caturthakSaNasaMgRhItaM nirdizannAha-AdikarmikeNa ityAdi | tatra kAyena vAcA parivArAdipradAnena ca ArAdhanAt yathAsaMkhyaM sevitavyAni bhaktavyAni paryupAsitavyAni iti yojyam | yogamApadyasva iti deyadAyakapratigrAhakAdyanupalambhayogena pratipattiparo bhava | mA rUpata: parAmRkSa: iti mA rUpAdyabhinivezayogena grahIrityartha: | tathaiva tatkasya heto: ityAzaGkyAha-aparAmRSTA hi ityAdi | tattvato'nutpAdarUpatvAt sarvA- kArajJatA na kenacit prakAreNa pratyavamarSaNIyA | peyAlam iti "tatsarvamanuttarAyAm iti yAvat kulaputra sarvajJatA" ityayaM grantha: zIlAdipAramitAcatuSTaye'tidezanIya: | anupUrveNa iti Adau AtmAdinirAkaraNena bAhye'rthe pratiSThApya, pazcAt kalpitaparatantrapariniSpannasvabhAva- kathanena traidhAtukacittamAtrAvagame niyojya, tadanu samyagarthakriyAsu yogyamayogyaM tathyAtathya- bhedena saMvRtisatyadvayamavicAraikaramyapUrvapUrvasvakAraNAdhInaM nirdizya tathayasaMvRtau sthitvA yathA- darzanaM mAyApuruSeNeva dAnAdyAcaritavyam, paramArthato'nutpAdazca bhAvayitavya:, ityevaM krameNa prajJApAramitAyAmavatArayitavya: | tadevaM SoDazaprakAraM vizeSalakSaNamAveditaM yena zrAvakA- dimArgebhyo bodhisattvAdInAM mArgajJatAdidvaye vizeSamArgo viziSyate | atasteSAM yathokta- vizeSavikalAbhijJAdyutpAdanalakSaNatvena sugamatvAnnokta: | tathA coktam- acintyAtulyate meyasaMkhyeyAsamatikramau | sarvAryasaMgraho vijJavedyAsAdhAraNajJate ||24|| kSiprajJAnyUnapUrNatve pratipatsamudAgamau | AlambanaM ca sAdhAraM sAkalyaM saMparigraha: ||25|| anAsvAdazca vijJeyo vizeSa: SoDazAtmaka: | vizeSamArgo mArgebhyo yenAnyebhyo viziSyate ||26|| iti || vizeSalakSaNenAvacchinnAnAM kiM kAritramiti kAritralakSaNaM vaktavyam | tatra hitasukha- kAritre nirdizannAha-duSkarakArakA bhagavan ityAdi | evaMrUpam iti buddhatvaniSpAdaka- mavikalaM kAraNamityartha: | tatra anAgatatadAtvasukhopasaMhArAbhiprAyeNa hitAya sukhAya iti dvayamuktam | etacca dvayamanukampayA syAdityAha-lokAnukampAyai saMprasthitA: iti |trANAdi- kAritrapratipAdanAyoddezamAha-lokasya trANaM bhaviSyAma: ityAdinA | tatra trANakAritraM nirdizannAha-kathaM ca subhUte ityAdi | tatra vyAyacchante vIryamArabhante iti prayogAsaMtuSTi- vIryAbhyAM yathAkramaM yojyam | trANaM bhavanti iti avipAkadharmatAyAM sthApanAt | zaraNakAritraM vaktumAha-kathaM ca ityAdi | tatra jAti: abhUtvAbhAva:, jarA purANIbhAva:, vyAdhirasvAsthyam, maraNaM pUrvakarmAkSiptanikAyaparityAga:, zoko vaimanasyam, parideva: priyaguNAnusmaraNasahitaM krandanam, du:khaM kAyikamasAtaM veditam, daurmanasyaM caitasikaM pUrvavat, upAyAso bhArodvaha- @451 nAdi:| zaraNam iti AtyantikahitopasaMhArArthena | layanakAritraM nirdizannAha-kathaM ca ityAdi | azleSAya iti rUpAdyanutpAdAya | layanamiti du:khahetunivartanArthena | azleSA- rthameva spaSTayannAha-kathaM bhagavannazleSa: ityAdi | |jJAnadarzanAt iti | asmin prasaGge yathA- nirdiSTArthasAkSAtkaraNaM jJAnadarzanam | parAyaNakAritraM pratipAdayannAha-kathaM ca subhUte ityAdi |yatsubhUte rUpasya pAraM na tadrUpam iti prakarSagamanArthena rUpasya yatpAramanutpAdo ni:svabhAvatA, na tadrUpaM bhavatIti saMvRtyA | paramArthata: punaryathA pAraM zUnyatA, tathA rUpam | dharmadhAtuvinirbhukto yasmAddharmo na vidyate | sUtrAlaMkAra-13.11 ityAha-yathA subhUte pAraM tathA rUpam iti | abhisaMbuddhA eveti idAnImapi zUnyatArUpatvAdbuddhatvAvasthAyAmiva adhigatA: sarvadharmA:, tasmAdetatsUtrAbhiyogo vyartha iti bhAva: | bhrAntyAtmakavikalpasadbhAvAt kathambhisaMbuddhA iti tatkasya heto: ityAzaGkyAha- na hyatra ityAdi | vikalpasyAnutpAdarUpatvAdrUpAdipAre vikalpo naivAstItyartha: | abhisaMbuddhA eva bhavanti sarvadharmA: iti | tattvata: iti zeSa: | saMvRtyA punaranAdikAlInasamAropApanaya- nAya sUtrAbhiyoga: saphalo bhavediti bhAva: | saMvRtyadhigamamevAvedayannAha-idamapi ityAdi | bahuzo bahudhA upAyaM bhAvayantyupanidhyAyanti, na ca sAkSAtkurvanti | idaM paramaduSkaraM sahasA kartumazakyam | na cAvalIyante dAnAdipAramitApUraNe ca kausIdyaM na pratipadyante | ete dharmA: iti prakRtiparinirvRtatvAdilakSaNA: | parAyaNaM bhavanti iti dharmadezanayA saMsAra- nirvANasamatopasaMpAdanArthena vAtAro bhavanti | dvIpakAritraM vaktumAha-kathaM ca subhUte ityAdi | udakaparicchinnA: iti jalamadhye sthitA: sthalabhAgA: | pUrvAntAparAntaparicchinnaM rUpam iti pUrvAnto heturaparAntaM kAryam, tAbhyAM paricchinnam, tanmadhyavarti mAyopamasvarUpam | etena subhUte paricchedena iti tattvato'nutpAdena | etacchAntam ityAdi padapaJcakena prayogadarzanabhAvanAzaikSavizeSamArgeSu yathAkramaM mArgasatyamAveditam | lokasya dvIpA bhavanti iti udakaparikSiptasthalasAdharmyeNa pUrvAntAparAntaparicchinnasarvadharmAdhigamAt tRSNAkSayavirAga- nirodhanirvANadaizikatvena svaparArthAdhigamAdhArabhAvopasaMhArAdAzrayaNIyA bhavanti |kathaM ca ityAdi | AlokakAritraM puna: sAlokaratnadvIpasAdharmyeNa avidyAndhakArakSayasya tRSNAdi- kSayAntarbhAvena dvIpakAritrameva | pRthakkaraNaM tu jJAnAlokasya ajJAnakSaye prAdhAnyAditi vedita- vyam | avidyANDa^ ityAdi | avidyaivANDakozapaTalaM grAhyagrAhakAkArAdipratibhAsa: | tena paryavanaddhAnAM samantAdbAhyenAjJAnena yuktAnAM sattvAnAM tamobhibhUtAnAm AntareNa avidyA- vAsanAbIjenAbhibhUtAnAM sarvAjJAnatamondhakAraM bAhyAbhyantaramajJAnaM vidhunvanti apanayantIti saMbandha: | kiM kurvANA ityAha prajJayA avabhAsayante iti | jJAnAlokaM kurvANA ityartha: | pariNAyakakAritraM kathayannAha-kathaM ca subhUte ityAdi | pariNAyakA bhavanti iti rUpAdi- sarvadharmANAM svabhAvenAnutpAdAnirodhAya dharmaprakAzanAt sArathibhAvena, parArthapratipattyupa- saMhArAt nAyakA: | anAbhogAdikAritratrayArthaM praznayannAha-kathaM ca ityAdi | lokasya @452 gatirbhavanti iti trividhakAritravyApAropasaMhArAdAzrayA bhavanti | tatra sarvajJatAdhikAradharmadaizi- katvena anAbhogapravRttasattvArthopasaMhArAdAzrayA bhavantItyanAbhogakAritraM tAvat kathayannAha- iha subhUte ityAdi | AkAzagatikam iti AkAzaniSTham | etadeva kathayannAha-yathAkAzam ityAdi | tatra dravyAbhAvamAtramAkAzam | atItAt kAlAdAgamanAbhAvAdanAgatamanAgate ca kAle gativaikalyAdagatam, kArakahetorasattvAdakRtam, vinAzahetuvirahAdavikRtam, sthApaka- saMskArAnupapatteranabhisaMskRtam, kAlatraye svabhAvaviyogAdyathAkramamasthitamasaMsthitamavyavasthi- tam, atazrvAnutpannamaniruddham | upasaMhArArthamAha-evameva subhUte ityAdi | AkAzakalpa- tvAdavikalpA iti khatulyatvAnnirvikalpA: | anAgatam ityAdi niryuktikamiti tatkasya heto: ityAzaGkyAha-yA subhUte rUpasya ityAdi | zUnyatA anutpAdarUpatA | yadi nAma tasyA gamanAgamanaM nAsti, tathApi rUpAdInAM kathaM na bhavatIti tatkasya heto: ityAzaGkyAha-zUnyatAgatikA hi ityAdi | anutpAdasvabhAvatvAt sarvadharmA: zUnyatAdi- svabhAvA: | tatra mAyopamatvAcchUnyatA | sarvanimittavigamAdAnimittam, prArthanAviSayAti- krAntatvAdapraNihitam | gaganavat prakRtiprabhAsvaratvAdanabhisaMskAra: | tAM gatiM na vyati- vartante iti taM svabhAvaM nAtikrAmanti, ato'nantaraM evaM khalu subhUte bodhisattvA mahAsattvA anuttarAM samyaksaMbodhimabhisaMbuddhA: santo lokasya gatirbhavanti iti vakSyamANena hArakAntena saMbandhata: | sarvajJatAdhikArastu hitAdyanAbhogaparyante sarvatra kAritre nirvANaparidIpanArthena veditavya: | mArgajJatAdhikAradharmadaizikatvena yathAyAnanirvANatadasAkSA- tkaraNopasaMhArAdgatirbhavantIti yAnatrayaniryANatatphalAsAkSAtkaraNakAritraM pratipAdayannAha- anutpAdagatikA hi ityAdi | tatra kalpitadu:khavivekAdanutpAdagatikA:, vikalpita- du:khavirahAdajAtigatikA:, dharmatAdu:khaviyogAdabhAvagatikA:, kalpitasamudayAbhAvAt svapno- pamapratibhAsamAtrasya vidyamAnatvena svapnagatikA: | yathA AtmA pramANabAdhitatvAnna vidyate tadvadvikalpitasamudayAsattvAdAtmagatikA: | dharmatAsamudayasya mAyopamatvenAvidyamAnapariccheda- tvAdaparyantagatikA: | kalpitAditrividhabhAvanirodhAdyathAkramaM zAntagatikA:, nirvANagatikA:, apratyuddhAragatikA iti padatrayaM vAcyam | tathaiva kalpitAditrividhamArgasvabhAvatvAdanAgatikA:, agatikA:, acalagatikA iti | ato'pyanantaraM pUrvavaddhArakAntena saMbandha: karaNIya: | gatikAritraM ca kathayannAha-rUpagatikA hi ityAdi| rUpAdigatikA dharmatAtmakarUpAdisvabhAvA: | lokasya gatirbhavanti iti sarvAkArajJatAdhikArikasarvadharmadaizikatvena bodhisattvAlokasyAzraya- NIyA bhavantIti | yathoktamekAdazavidhameva kAritralakSaNamavasAtavyam | tathA coktam- hitaM sukhaM ca trANaM ca zaraNaM layanaM nRNAm | parAyaNaM ca dvIpaM ca pariNAyakasaMjJakam ||27|| anAbhogaM tribhiryAnai: phalAsAkSAtkriyAtmakam | pazcimaM gatikAritramidaM kAritralakSaNam ||28|| iti || @453 15 devaparivarta: paJcadaza: | kAritralakSaNenAvacchinnAnAM svabhAvalakSaNaM kathayan pratipattyarthamAha-ke bhagavan imAm ityAdi | svarUpamAvedayannAha-ye subhUte caritAvina: ityAdi | svabhAvalakSaNakathanArthaM praznayannAha-kiMsvabhAvA: ityAdi | parihartumAha-vainayikaviviktasvabhAvA: iti | vinIyate- 'neneti vinayo dharmadhAtu:, tatprabhavo vipakSavivekAdvivikta:svabhAvo yeSAM te tathoktA: | ityanenaiva padena klezavivekasvabhAvo rAgAdiviktasvabhAvatvena, klezaliGgavivekasvabhAvo rAgAdiliGgakAyA didauSThulyaviviktasvabhAvatvena, klezanimittaviviktasvabhAvo rAgAdinimittAyonizomanasikAra- viviktasvabhAvatvena, vipakSapratipakSavivekasvabhAvo rAgArAgadveSAdveSamohAmohaviviktasvabhAvatvena ceti svabhAvacatuSTayaM sarvAkArajJatAgatikatvena adhimoktRNAM bhAvanAmArgopanyAsArthenAveditam | tAmeva gatiM nirdeSTumAha-kiM bhagavannevam ityAdi | evaMgatikA: iti sarvAkArajJatAgatikA: | sAdhUktatvenAha-evametatsubhUte ityAdi | duSkarasvabhAvaM vaktumAha-duSkarakAraka: ityAdi | evametat iti sarvadharmANAtyantatayA avidyamAnatvAttadasaMbaddhatAmupAdAya sarva sattvapari- nirvApaNaduSkarasaMnAhatvena duSkarakAraka: | saMnAhasvarUpaM spaSTayannAha-sa khalu punarayam ityAdi | tatra vartamAnarUpAdyabhinivezavirahAnna rUpAdisaMbandha: | anAgatatatprArthanAvimukhatvAnna rUpAderarthAya saMbandha: | niryuktikamevedamiti tatkasya heto: ityAzaGkyAha-sarvadharmAsaMbaddha: iti | tattvato'vicAraikaramyatvAditi mati: | ekAntikasvabhAvaM pratipAdayannAha-asya bhagavan bodhisattvasya ityAdi | evaM mahAsaMnAhasaMnaddhasya iti ekAntikasvabhAvena yuktasya | tatra zrAvakabhUmi: pratyekabuddhabhUmizca samyakpravRttatvAt bodhisattvasya na pratikAGkSitavyA | buddhabhUmi: punarabhilApayogena nAkAGkSaNIyA | kathamayamartho labhyate ityAha-kaM tvaM subhUte artha- vazam ityAdi | sarvopalambhapratipakSatvAt mAtu:, ityabhiprAyeNa pariharannAha-asthAnaM hi ityAdi | tatra hetuvaikalyAdasthAnamasaMbhava: | phalAsaMbhavAdanavakAzo'navasara: | zrAvakAdi- bhUmipAtAsthAnAnavakAzatvena caikAntikabhAvanA anabhinivezayogena paridIpitA bhavet | uddezasvabhAvaM nirdizannAha-api tu buddhabhUmireva ityAdi | pratikAGkSitavyA iti | mAyopamasarvadharmAdhimokSAditi bhAva: | anenoddezabhAvanA avyabhicAratvenodyotitA syAt | anupalambhasvabhAvaM kathayannAha-gambhIrA bhagavan ityAdi | sA na kenacidbhAvayitavyA, bhAvyabhAvakabhAvanAnupalambhAt | tadevAha-tAM hi ityAdinA | pUrvavat tatkasya heto: ityAzaGkyAha-na hi ityAdi | na hi kazciddharma: pariniSpanna iti kartRkarmakriyAdilakSaNa: | kathaM tarhi bhAvanA ityAha-AkAzabhAvanA iti tattvato mAyopamabhAvanA | tAmeva bhAvanAM sarvAkArajJatAdibhedenAha-sarvadharmabhAvanA ityAdinA | tatra sarvAkArajJatayA sarvAbhisamayAnutpAdasaMgrahAt sarvadharmabhAvanA | mArgajJatayA anabhinivezena sarvamArga- zikSaNAdasaGgabhAvanA | sarvajJatayA azeSavastusaMgrahAdanantabhAvanA | sarvAkArAbhisaMbodhena vizeSamArgarUpatvAdasaMbhAvanA | mUrdhAbhisamayena niSThAmArgalakSaNatvAdaparigrahabhAvanA | anabhinivezasvabhAvaM vaktum evametat subhUte, evametat iti svahastadAnapUrvakamAha-ato @454 hi subhUte gambhIrAyA: ityAdi | ata iti vakSyamANAt kAraNAdityartha: | kAraNamevAha- kaccit ityAdinA | kaccicchabdo yasmAdarthe vartate | nAbhinivezaM karoti iti na vastupari- grahaM karoti | parabhaNitAni paramantritAni nAbhinivizate iti nikAyabhikSUNAM nedaM buddhavacanamiti prakaTAbhidhAnaM parabhaNitam, pracchannakathanaM paramantritaM nAkarNayati | na parasya zraddhyA gacchati, iti pratyAtmavedyaprasAdalAbhAnna parapraNeyo bhavati | granthAdyavagamA- davagAhate | arthAlambanAdadhimucyate | tathaiva tatkasya heto: ityAzaGkyAha-tathA hi ityAdi janmAntaravAsanAdhAnamantareNa ca anuttrAsAdirna bhavatIti bhAva: | anutrtrAsAdibhizca mArgajJatA- kArabhAvanA kathitA syAt | AlambanasvabhAvaM nirdizannAha-yo bhagavan bodhisattva: ityAdi | AkAreNa iti grahaNaprakAreNa | vyavacAritA nirUpitA | sarvajJatAnimnayeti trisarvajJatAniSThayA cittasaMtatyA | anena trisarvajJatAbhAvanA kathitA syAt | nirjJAtasvarUpA saMtatiranyasya vyavacAraNe dakSetyAha-kathaM bhagavan ityAdi |prayogamaulapRSThAvasthAsu mAyopama- sarvadharmabhAvanAtmikayA cittasaMtatyA pUrvikayA sarvajJatAnimnA saMtatirvyavacAriteti pariharannAha- AkAzanimnayA ityAdi padatrayam | iyaM sA vyavacAraNA iti yathoktanizcitasaMtatyA sA vyavacAraNA samyagityartha: | niryuktikamevedamiti tatkasya heto: ityAzaGkyAha-aprameyA hi ityAdi | yasmAttattvena pramANaprameyatvasamatikramAdyathAyogamaprameyA apramANA ca sarvajJatA, tasmAnmAyopamabhAvanAnizcitasaMtatyA vyavacAraNA | anyathA prameyatvAdisadbhAvAdbhAvagraha: syAditi vAkyArtha: | etadeva spaSTayannAha-yatsubhUte ityAdi | tatra prApti: pRthagjanasya zIlAdisvabhAva: saMbhAramArga: | abhisamaya: saMbhRtasaMbhArasya nirvedhabhAgIyAtmaka: prayogamArga: | adhigama: sarvatragadharmadhAtuprativedhalakSaNo darzanamArga: | mArgo laukikadhyAnArUpyAlambano laukikabhAvanAmArga: | mArgaphalaM du:khasatyAdijJAnarUpo lokottarabhAvanAmArga: | jJAnamadhi- mAtrAdhimAtrAdiklezaprahANakArI mRdumRdvAdisvabhAvo mRdumArga: | vijJAnaM madhyAdhimAtrAdi- klezavidhvaMsako madhyamRdvAdilakSaNo madhyo mArga: | utpattirmRdvadhimAtrAdiklezonmUlako'dhimAtra- mRdvAdirUpo'dhimAtro mArga: | vinAzo bhAvanAmArge klezaprahANopAya: prayogamArga: | utpAda: klezaprahANena vimuktiprApaka: samyagAnantaryamArga: | vyaya: klezaviviktajJAnasAkSAtkArI vimuktimArga: | nirodha: pariziSTaklezaprakArasya prayogAnantaryavimuktimArgAtmako vizeSamArga ityeke | vaizeSikaguNAbhinirhArako vizeSamArgo nirodha ityanye | bhAvanA vajropama: samAdhi: sarvAvaraNAbhedyabhedaka: | vibhAvanA niSThAmArga: kSayAnutpAdajJAnam | dezo dezasAmAnyam | pradezo dezavizeSa: | na kenacidabhisaMboddhum iti rUpAdibhirAkArairna zakyA adhigantum | tadevAha-na rUpeNa ityAdinA | yattarhi idamuktam- AlambanaM sarvadharmA laukikA: kuzalAdaya: | abhisamayAlaMkAra-1.41 ityAdi, tatkathamiti tatkasya heto: ityAzaGkyAha-rUpameva hi ityAdi |yasmAdyogi- saMvRtyA rUpAdikameva mAyopamatAdhigataM buddhatvamityartha: | yathoktam- @455 prasiddhamAtrasya hi yAyathArthatA tadarthasaMbodhaphalaM hi zAsanam | iti || dAnapAramitaiva ityAdi | tatra dAnazIlakSAntipAramitAstisro vIryadhyAnapAramitayo- zcAMza: puNyasaMbhAra: | jJAnasaMbhArastu prajJApAramitA vIryadhyAnapAramitayozcAMza:, ityetatsarvaM mAyopamatvenAviziSTatvAttathAgatatvam | samyagdharmAvabodhena saMjAtaprasAdAtizayA bhagavatpAda- vandanApUrvakaM mAturmAhAtmyaM zakrAdaya: prakaTayantItyAha-atha khalu zakra: ityAdi | tatra gambhIrA rUpAditathatAsvabhAvatvAt | zrutacintAbhAvanAvasthAsu mAyopamatvAdyathAkramaM duravagAhA durdRzA duranubodhA | idamapyarthavazam iti | apizabdAnna kevalaM vineyAgrahaNAdi, kiM tarhi idamapi dharmagAmbhIryaM pazyata ityartha: | alpotsukatAyAm iti | nirvyApAratve cittamavanatam, na dharmadezanAyAm, tathApi brahmAdhyeSaNAnmahAkaruNayA dharmacakraM pravartitamiti bhAva: | sAdhUktatvenAnuvadannAha-evametat ityAdi | upasaMhArArthamAha-gambhIro batAyam ityAdi | keyaM gambhIratA ityAha-yatra na kazcit ityAdi | sarvalokavipratyanIkasvabhAvaM kathayannAha- AkAzagambhIratayA ityAdi | avicArakairamyakAraNatvAdAkAzagambhIratayA gambhIra: | tattvena mAyopamakAryasvabhAvatvAdAtmagambhIratayA gambhIra: | utpAdAbhAvAt sarvadharmAnAgamanatayA gambhIra: | vinAzaviyogAt sarvadharmAgamanatayA gambhIra: | etaduktam-svapnopamahetuphaladharmA- dhigatipUrvaka: kSayAnutpAdajJAnasvabhAvo mayA dharmo'bhisaMbuddho dezyate iti | yathoktasvabhAvameva spaSTayannAha-Azcaryam ityAdi | hetuvaiziSTyAdAzcaryam, phalAtizayAdadbhutam | sarvaloka- viparItatvAt sarvalokavipratyanIka: | tadeva vaktumAha-anudgrahAya ityAdi |ayam iti prajJApAramitAtmaka: || abhisamayAlaMkArAlokAyAM prajJApAramitAvyAkhyAyAM devaparivarto nAma paJcadaza: || @456 16 tathatAparivarta: SoDaza: | apratighAtasvabhAvaM nirdizannAha-atha khalvAyuSmAn ityAdi | nAyam iti trividha- sarvajJatAkArasuparipUrNAbhisamayatvena sarvatra rUpAdau jJAnadharmasyApratighAtitvAdayaM dezanAdharmo na kvacitpratihanyate | apadasvabhAvaM vaktumAha-apratihata ityAdi | sarvapadAnupalabdhita: iti jJAnajJeyasamatayA sarvapratiSThAnupalambhArthenApratihatalakSaNo'nabhibhUta: | advitIyatvAt iti ekAkitvAt apratimalakSaNo'sAdRzyalakSaNa: | ni:pratyarthikatvAt iti sarvapratipakSasamati- krAntatvAt apratilakSaNo'pratipakSalakSaNa: | anabhinirvRttatvAt iti ajAtatvAt apado'pratiSThAsvabhAva: | sarvopapattyanupapattitvAt iti devAdisarvagatiSvavidyamAnarUpa- tvAdanutpAda: | sarvapathAnupalabdhitvAt iti sarvamArgatvenAnupalambhAt apatho'mArga: | apada: ityasya prayogadarzanabhAvanAvizeSAzaikSamArgeSu vizeSaNArthamapratihatalakSaNa ityAdi paJcapadopAdAnam | agatisvabhAvaM kathayannAha-anujAto batAyam ityAdi | bhagavata: saMbandhI zrAvako'yam, anu pazcAjjAtastathAgata iva ityanujAta: | kathaM zrAvako'pi tathAgata ivAnujAta iti tatkasya heto: ityAzaGkyAha-tathA hi bhagavan ityAdi | yasmAtsarvameva dharmanadhigatArthaviSayamapi samyak zUnyatayA dezayati, tasmAttathAgata ivAnujAta ityartha: | vastudharmatvenAnujAtArthaM vighaTayannAha-yaddaveputrA: ityAdi | ajAtatvAt iti tattvenAnutpanna- tvAt | ajAtastathAgatasya zrAvaka: subhUtistasyaiva tathatAmanuyAta: prAptastAdAtmyenAnugata: | "tathAbhAvastathatetyata eva nirdezAdasya hrasvatvam" ityAcAryavasubandhu: | kathamityAha-yathA tathAgata: ityAdi | evaM hi subhUti: iti | yasmAdanantaroktatathatArUpeNa tathAgatatathatA- manuyAta:, tato'jAtatvAdanujAta iti pUrveNa saMbandha: karaNIya: | evamuttaratrApyavagantavyam | abhyAsayogena tattathatAprAptau kathaM na vastudharmatvenAnujAta: syAdityAha-Adita eva ityAdi | Adita: iti prathamata evetyartha: | niryuktikamevedamiti tatkasya heto: ityAGkyAha-yA hi ityAdi | sA sarvadharmatathatA iti dravyAbhimatAnAM rUpAdInAM sAmAnyadharmatA | anutpAda iti yAvat | evaM tathAgatasarvadharmatathatayo: parasparamabhedena tathAgatatathatAyA: sarvaviSayatvamAveditam | atazca saiva subhUterapi, ityAha-yA ca ityAdi | ato'nujAta iti tathatAprAptiyogAdanu- jAta: | tathatA tarhi dravyasatI syAdityAha-sApi ca ityAdi | atathatA iti nirviSaya- pratiSedhAnupapattestathatApi sAMvRtI | mAyopameti yAvat | tathAgatamanu jAta: iti anuzabdayoge karmavibhakti: | tathAgatasyeti pAThe tatsaMbandho vivakSita: | tattvato dharmatArUpatve kathamanujAta ityAha-tathAgatasya ityAdi | sthititA iti saMvRtyA prabandhadharmatA | yadyevaM vikArAdimAn subhUti: sthavira: syAdityAha-yathA tathAgata ityAdi | tatra adhikanyUnavikArAbhAvAdyathA- kramamavikArA nirvikArA | svaparavikalpaviyogAdavikalpA nirvikalpA | tathAgatatathatAvat subhUtitathatA kuto'vikArAdisvabhAvetyAha-yathA ca ityAdi | etadeva kuta: iti tatkasya heto: ityAzaGkyAha-yA ca tathAgatatathatA ityAdi | ekaivaiSA ityabhinnA, yasmAdbhedakakarma- @457 kartRkriyAnupalambhAdadvayA advaidhIkArA advayatathatetyarthabhedo vAcya: | sarvathA AdhAratvavirahAnna kvacit | hetorabhAvAnna kutazcit | saMbandhino'sattvAnna kasyacit | saMbandhibhAvAdau tu vastutvApattestathataiva na syAdityAha-yata: sA ityAdi | evaM hi subhUti: iti | tathAgatasarva- dharmatathatayorevamekasvabhAvatvena tathAgatatathatayA saMgRhItatvAnnirvikalpAdisvabhAvA subhUti- tathatA | tasmAdakRtatathatayA anujAta ityartha: | tathatArUpeNa sarveSAmanujAtatve subhUte: ko'tizaya iti cet, satyam | kiM tu yadeva vivAdAspadIbhUtaM tadeva nirdizyate | anyathA azrotRsaMskArakaM vAkyaM kurvANa: kathaM nonmatta: syAt ? etadeva spaSTayannAha-yA cAkRtatathatA ityAdi | na sA kadAcinna tathatA iti | sarvadaiva tathatetyartha: | upasaMhara- nnAha-yathA tathAgatatathatA sarvatra ityAdi | sarvatra iti sarvasmin kAle | abhinirmita: iti prabhAvato niSpAdita: | aluptam iti | luptamapratItamadRSTam, na luptamaluptaM dRSTam | pratIta- miti yAvat | bhedakAnupalabdhita: iti | pramANopannaikasvabhAvatvena tathatAyA bhedakapramANA- nupalambhena dvayamapyanantaroktamabhinnamityetadaluptam | sarvadharmatathAtAtmikA tathAgatatathatA, subhUtitathatA punarna tathAvidhA | tatkathaM tathatayA dvayamabhinnaM syAdityAha-yathA tathAgatatathatA ityAdi | nAnyatra iti nipAtavacanaM prathamArthe vartate | taduktam-syAt, yathA sarvadharmatathatAyA nAnyA tathAgatatathatA, kiM tarhi tadAtmikA, evaM subhUtitathatApIti | na sA kasyacinna tathatA iti | sarvasya sA tathatetyartha: | tadevAha-saiva sA ityAdinA | yaiva sA tathatA subhUte:, saiva sarvadharmatathateti yojyam | ananyatathatAnugamena iti AtmasvabhAvatathatAnukAreNa tAM tathatAM sarvadharmAnuvartinImupagata: | tathatAsvabhAvatve kathamanugama iti cet, Aha-na cAtra ityAdi | saMvRtyaivaM vyapadeza: kRta: | paramArthatastu naivAtra mAyopamatve kazcidbhAva: kvacidanu- gatiM sadRzatAM prApta: | traiyadhvikasarvadharmANAM tathatA traikAlikI, tathAgatatathatA tu prakRti- prabhAsvaratvenotpAdavirahAnna tathAvidhA | tatkathamanayorekatvamiti cet, Aha-yathA tathAgata- tathatA ityAdi | tatrotpAdapUrvakavinAzAbhAvAnna atItA, bhaviSyadutpAdaviyogAnna anAgatA, labdhasattAkatvAnupapatterna pratyutpannA | evaM sarvadharmatathatA iti | mAyopamatvaprasAdhakapramANasya sarvatra tulyatvAditi bhAva: | bhavatu vA sAMvRtabhAvopAdhibhedena tattathatAyAstraikAliko vyapa- deza:, tathApi tathAgatasarvadharmatathatayorabheda evetyAha-tathAgatatathatayApi ityAdi | na kevalamAtmatathatayA, kiM tarhi tathAgatatathatayApi | yasmAttathatAmanuprApta: san subhUtistayaiva tathAgatatathatayA atItAditathatAmanugata:, atItAditathatayA ca tathAgatatathatAmanugato bhavati, tasmAnnAsti vimukternAnAkaraNamiti bhAva: | atItAdipratyekasamudAyabhedena ca hArakacatuSTaya- mavagantavyam | upasaMharannAha-iti hi subhUtitathatA ityAdi | bodhisattvatathAgatAvasthayoreva tAvadbhinnarUpatvAttathatAyA: kuta: sarvadharmAbhinnasvabhAvatvamiti kasyacidAzaGkAyAmAha-yaiva ca ityAdi | iyaM sA tathatA iti | sarvadaikasvabhAvatvAdyukteyaM sA tathatA, yathA sarvaprakArAgantuka- malApagamenAbhisaMbodhAt | ye ekAnekasvabhAvA na bhavanti, na teSAM paramArthata: svabhAvo'sti, @458 yathA mAyAdirUpasya | na bhavanti caikAnekasvabhAvA: svaparoditA bhAvA iti vyApakAnupalabdhyA mAyopamastathAgata ityartha: | nAsiddho'yaM hetu:, yasmAtprekSAvatAM pravRtte: prayojanavattayA vyApta- tvAt{1. ##W## paramArthayogya^.}arthakriyAyogyapadArthaviSayo vicAra:, anyathA arthakriyArthinAM puMsAmasadarthapadArthavicArai: kiM prayojanam, ityarthakriyAkArI bhAvo'bhyupagantavya: | sa cAnyonyavyavacchedarUpatvAt jJeyarUpo vA bhavet, jJAnarUpo veti vikalpa: | tatra yadi Adya: pakSa:, tadA parasparasaMyukta- svabhAvo vA bhavet, bahubhirvA samAnajAtIyai: paramANubhi: parasparasAmarthyavidhRtairasamAzliSTa- svarUpai: sAntarai: parivRta:, yadvA nirantarai:, iti pakSatrayam | tatra prathame pakSe yadyekena sahaika- dezena saMyogo'parasya, tadA sAvayavatvaprasaGgAdekatvahAni:, aparAparasvabhAvairaNvantarasamA- zleSAt | sarvAtmanA saMyogapakSe'pi yadA pUrvo'NuraparANunA saha sarvAtmanA saMyujyate, tadA aparo'pi pUrveNa, ityata: saMyogasyobhayapadArthAdhInatvena parasparasvabhAvAnupravezAnna kasyacidaNorekasvabhAvatA | tathA hi-pUrvo'NurapareNa sarvAtmanA saMyujyate iti svasvabhAvaM parityajya sarvathA apararUpApattestasya ca saMyujyamAnasyAsattvam | tathA aparo'pi pUrveNa saMyujyate iti svasvabhAvaM vihAya sarvathA pUrvarUpabhavanAttasya saMyogAzrayasyAsattvam | tatazca ekasyaikadA parasparaparihArasthitalakSaNavidhipratiSedhAyogAt kathamekasvabhAvatA ? dvitIye- 'pi parivArakapakSe, yadi nAma samAnajAtIyai: saMsparzo neSTa:, tathApi chidrasyAloka- tamorUpatvAt vijAtIyairAlokatama:paramANubhirabhISTa eva | na hi AlokenAsamAkrAntasya tamorahitatA, tamasA vA anAspadIkRtasyAlokarahitatvaM yuktimat, tayoranyonyavirahita- dezAdimAtrapratibaddhodayatvAt | tathA ca anantaropavarNito doSa: samupanipatati | atha vijAtIyairapi saMsparzo nAnumanyate, tadA yo'sau madhyavartI paramANuryenaikena svabhAvena ekapara- mANvabhimukhAvasthita:, tenaivAnyaparamANvabhimukha: yadvA anyeneti vikalpadvayam | tatra yadyAdya: pakSa:, tadA yadekarUpaparamANvabhimukhasvabhAvaM tadekadezam, tadyathA tasyaiva paramANo: pUrvadi- gavasthitaparamANu: | ekaparamANvabhimukhasvabhAvAzca sarve parivArakA: paramANava iti svabhAvahetu: | tenaiva svabhAvenetyabhyupagamAnnAsiddhatA | sapakSe sadbhAvAnna viruddhatA | bhinnadezAvasthAne tu nAbhimataikaparamANvabhimukhasvabhAvA bhaveyu:, tasya paramANoraparAparasvabhAvAbhAvAt, asatA ca svabhAvenAbhimukhyAyogAditi na cAnaikAntikatA heto: | tatazca parivAryAvasthAnAbhAvena parivArakANAmaNUnAmekadezatAprasaGgAt tattvata: pracayAbhAve tatsAdhyArthakriyAvaikalyAdeva tasya paramANornaikasvabhAvAbhyupagamo yukta: | dvitIye tu pakSe, aparAparasvabhAvairaparAparaparamANvabhi- mukhayogAt sphuTatara eva sAvayavatAprasaGgAdekatvaviraho'NUnAm, svabhAvabhedalakSaNatvAt vastubhedasya | tRtIyastu nairantaryapakSa: saMyogapakSamevAnupatati, tatparyAyatvAt | na hyantarAla- dezavirahiNAM parasparasaMzleSaM muktvA anyA gatirasti | na ca zabdAntareNAbhidhIyamAna: sa evArtho'nyathA bhavati, atiprasaGgAt | atha asaMyukta eva paramANurbahubhistu dikzabdavAcyai: @459 samIpetaradezAvasthitai: paramANubhi: parivRta iti cenmatam, tadayuktam | na hyarvAkparabhAgayo- rabhAve vacanamidamarthavattAyAM vyavatiSThate | tadanyApekSayAnyasya yadrUpamavadhAryate | tadasat, tatra tattvena pArApArAdibhedavat || iti nyAyAnna bhUtArthena sAvayavatvamiti cet, na | pArApArayorapi bahirarthavAdinAM vyapekSAbhedenAsAMkaryAt pitAputrAdivat tAttvikameva rUpamityabhyupagantavyam | yadapekSayA hi tatpAraM na jAtu tadapekSayA tadapAramiti | anyathA pArApArayorapAramArthikatve kathaM pArApArAbhidhAnataTasthitayorasAMkaryeNAvasthAnam ? tathA hi-pArAbhimatAdanyatvameva vivakSitasya apArasya apAratvamucyate | tasya ca kalpitatve tayoraikyaprasaGga: | tathA ca na tadAzritAnA- masaMkIrNAvasthiti: syAt | na hi kalpanoparacito bhedo'rthakriyAGgam | atha saMvedanabalA- dviSayasthiterananubhUyamAnatvenArthasyAtyanta parokSatvAt, samanantarapratyayabalena pratiniyatasya kAryasyodayAt, tadvyatirekeNa kalpayitumazakyatvAcca svata:siddharUpamevAdvayaM jJAnamekasvabhAvaM paramArthato grAhyagrAhakabhAvarahitamahetukatve nityaM sattvAdiprasaGgAt, nityatve'rthakriyAdyanupapattezca svahetupratibaddhodayamudayAnantarApavargi kevalamanAdibhavabhAvibhAvAbhinivezavAsanAparipAka- prabhAvAdAkArAstatra pratibhAsante iti jJAnAtmako bhAvo yogAcArairabhyupagamyate | tatrApi kiM te AkArAstAttvikA eva, kiM vA pratibimbAdivadavicAraikaramyA: iti vikalpa: | yadi Adya:, tadA tAttvikAnekAkArAvyatirekAdAkArasvarUpavadanekatvaM vijJAnasya Asajyate, iti ekatA kuta: ? atha sakRdanubhUyamAnatvena vijJAnasyaikatvaM nizcitam, tadA ekajJAnAvyatirekA- dAkArANAmekatvaM vijJAnasvarUpavaddurnirvAram | bhavatvevamiti cet, naivam | tathA hi-yadyeka AkArazcalanatvAdiviziSTa: pratibhAsate, tadA pariziSTA apyAkArA: pUrvAkArAvyatiricya- mAnamUrtisvabhAvatvAttathAvidhA eva syu:, iti vaicitryAkArAnubhavo virudhyate | ato nAnAtvamaikAntikamevAkArANAmityekAnekatvayo: parasparaviruddhadharmAdhyAsayogAt pAramArthika- mevAkAravijJAnayornAnAtvaM sthitam, ityabhyupagatAdvayanayahAni: | atha sukhAdivannIlAdaya AkArA anubhavAtmakA eva, ityekasya citratvAnabhyupagamAnna yathoktadUSaNaprasaGga iti matvA samAnajAtIyAnyapi vijJAnAni bahUni vijAtIyajJAnavat sakRdutpadyante iti varNyate, tadA ayamanyo doSa: | tathA hi-yattanmadhyAbhimataM vijJAnaM parivRtANuprakhyamiSyate, tadyena svabhAvenaikasyAbhimukhyaM pratipadyate, kiM tenaivAnyasyApi, atha anyeneti vikalpa: | tenaiveti pakSe parivAryAvasthAnAbhAvena avaziSTAnAM na digantarAvasthitiryathArthA bhavet | atazca pUrvAparAdidigbhAgenAnutpatternIlAdimaNDalasaM- nivezapratibhAso na syAt | anyeneti pakSe svabhAvabhedalakSaNatvAdvastubhedasya ityekatA kuta iti paramANuvicArabhAvI doSa: samApatati | nanu amUrtatvAt jJAnAnAM na dezakRtaM paurvAparyamasti, tatkathamaNuvat madhyavartitvaM jJAnAnAM bhavet ? satyametat | ayamaparo'sya doSo'stu-yaddezavitAnapratibhAsinAmAkArANAM satyatva- @460 micchatA jJAnAnAmadezAnAmapi satAM bahUnAM tathA dezavitAnAsthAnenotpAda: parikalpyate | anyathA hi, yadyanekavijJAnotpAdakalpanAyAmapi tathA dezavitAnotpAdapratibhAso mithyA syAt, tadA anekavijJAnotpAdakalpanA vyarthaiva syAt | na ca dezavitAnAvasthitanIlAdi- pratibhAsamantareNa anyannIlAdyanubhUyate yatsatyaM bhavet | tasya ca alIkatve kimanyatsatyaM bhaviSyati ? iti yatkiMcidetat | nanu tathApyaNavo mUrtA:, vijJAnaM tvamUrtam, tatkathaM sa evAtra doSa iti cet, naiSa doSa: | tathA hi-tadeva nIlAdi nairantaryeNa bhAsamAnamekena paramANvAtmakamupagamyate, apareNa saMvidrUpamiti nAmamAtrameva kevalaM bhidyate, na tu dezanaira- ntaryAvasthAnalakSaNasyArthasya bheda: | na ca nAmamAtrapravRttidvArakRtaM tulyadoSatApAdanaM kriyate, api tu dezanairantaryAvasthAnakRtam | tacca nAmamAtrabhede'pyasti, iti kathaM tulyadoSatA na bhavet ? atha evamapi jJAnajJeyayorvaisAdRzyAt jJeyagataM dUSaNaM jJAnenAnumanyate, tadApyucyate yugapadaneka- jJAnodaye ghaTapaTAdiviSaya: pratIyamAno vikalpa: kramabhAvI na syAt | na caitacchakyate vaktum, nirvikalpakajJAnAnyeva yugapaditi tadanubhavanizcayadvAreNa vikalpAnAmutpatte: | tatazca na hi imA: kalpanA: svayamasaMviditarUpA utpadyante, iti sakRdanubhavanizcayaprasaGgAt kramabhAvI vikalpo'nubhUyamAno na syAditi pratyakSavirodha: | atha matam-ekameva vijJAnamAgRhIta- citrarUpaM mecakamaNipratibhAsavaditi, tadasat | tathA hi-yaccitraM tadekaM na bhavati, yathA nAnAsaMtAnavartina: pratyayA: | citraM cedaM vijJAnamiti viruddhopalabdhi: | citratvenopalambhA- nnAsiddho hetu:, sapakSe bhAvAnna viruddha: | kathaM punazcitraikatvayorvirodho yena citratvamekatva- mapanayet iti cet, ucyate | na hi nAnAsvabhAvavyatirekeNa anyaccitrazabdAbhidheyamasti | nAnaikatvayoranyonyasvarUpavyavacchedanAntarIyakatvAt parasparaparihArasthitilakSaNo virodha iti siddho virodha: | viruddhayorapyekasvabhAvatve sakalaM vizvamekaM dravyaM syAt, tatazca sahotpAda- vinAzAdiprasaGgo durnivAra: | anyathA nAmamAtrameva syAdekamiti | na ca nAmni vivAda iti na anaikAntikatA ca heto: | dRSTAnto mecakamaNipratibhAsastAvat siddha ityapi na vaktavyam | tatrApyekarUpatve nAnArUpatayA avyAptatvena nAnArUpAvabhAsitvAdyanupapattestulyaparyanuyoga- tvAt | atha syAt-pratibhAsamAnasya nIlAderdezakAlAntarasthAtpadArthAnna bheda: pratyakSeNa pratIyate, dvayorapratibhAsanena etasmAdidaM bhinnamityagrahAt | nApi samAnakAladezasthAt pratibhAsamAnAdasmAdidaM bhinnamiti pratyayo'sti, nirvikalpatayA pratyakSeNAgrahAt | tasmAdgrAhyagrAhakayorgrAhyANAM ca parasparaM bhedAgrahAccitrAdvayamevaikarUpaM pratyakSe pratibhAsate iti, tadapyetenaiva pratyuktam, ekasya citratvavirodhAt | atha abhinnayogakSematvAccitramapyekam, tadayuktam | anyonyavyAvRttarUpatvenAsyaikatvavirodhAt | na ca asyAnenAbhinnayoga- kSematvaM pratyakSeNAvagamyate, yugapatpratibhAsasyAbhinnayogakSemarUpatve svarUpAnyatvasyApi pratibhAsanAt kathaM na bhedapratibhAso bhavet ? yadi ca bhedasyAgrahAdadvaitaM kalpyate, tadA abhedasya asmAdidamabhinnamityevaM rUpasyAgrahAt | dvaitaM kiM na kalpyate ? atha bhedAbheda- @461 vinirmuktaM vastumAtraM gRhyate, kathaM tarhi nIlAdezcitrasya ca pratibhAsa: ? citrazcetpratibhAsa iSyate, sa eva loke bhedapratibhAsa ucyate, iti kathaM bhedApalApa: ? atha matam-yadi satyarUpA evAmI syurAkArA:, tadA sarvo'yaM virodha: | yAvatA zuddhasphaTikopalasaMkAzameva tadvijJAna- masaMprAptanIlAdyAkArabhedam, tasminnevaMvidhe'pyanAdikAlikaviparyAsavAsanApari- pAkaprabhAvAt mRcchakalAdiSu mantrAdyupaplutalocana puruSapratibhAsApannakarituragAdInAmi- vAkArANAmavabhAsana- miti | paramArthata ekarUpasyaiva jJAnasyAbhyupagame'lIkatvAnna virodha:, yato bhavatA doSAbhi- dhAnenAlIkatvamevAkArANAM pratipAdyate | taccAsmAbhirabhyupagatamiti | tadasat | tathA hi- yadatisphuTamAbAlapratItanIlAdyAkArarUpamanubhUyate tadalIkam, ananubhUyamAnaM tu sphuTaprati- bhAsyAkAravyatiriktamadvayaM jJAnaM yat tatsatyamiti kimata: paramiha subhASitamasti ? kimityati- parisphuTasaMvedanAnupapattirasattve'pi tattvata iti cet, ucyate | yadyatra asaMvidyamAnarUpaM na tattatra saMvedyate, yathA du:khe sukhAdirUpam | asaMvidyamAnAzcAkArA nIlAdayo vijJAne iti vyApakaviruddhopalabdhi: | alIkatvenAkArANAM nizcitatvAnnAsiddhatA, sapakSe bhAvAnna viru- ddhatA | tatra yadi paramArthato'saMvedanaprasaGga: sAdhyate, tadA siddhasAdhanam | sAmAnyena tadA sAdhyadharmaviparyaye sAdhanadharmasya bAdhakapramANAbhAvAtkathaM saMdigdhavipakSavyAvRttikatvaM hetorna bhavedityapi na vaktavyam | yata: sAmAnyenaivAtra sAdhyate, na cAtrAnaikAntikatA | tathA hi- dvividhaM saMvedanaM mukhyaM gauNaM ca | tatra mukhyaM yadajaDarUpam | sa ca jJAnasyaivAsAdhAraNa: svAtmabhUto dharma: kathamasata: AkArasya syAt ? tathA hi-yadajJAnarUpaM na tasya mukhyaM saMve- danamasti, yathA AkAzanalinasya | ajJAnarUpAzcAsattvenopagatA nIlAdaya AkArA: iti vyApakaviruddhopalabdhi: | gauNamapi na saMbhavati, yata: svAkAranirbhAsajJAnotpAdanameva gauNaM saMvedanamucyate | taccAsata: sarvasAmarthyazUnyasya turagaviSANasyevAyuktam, sarvasAmarthyaviveka- lakSaNatvAdasattvasya | tathA hi-yadasamarthaM na tasya gauNaM saMvedanaM yathA turagaviSANasya | asamarthA- zcAsattvenAbhimatA nIlAdaya AkArA iti vyApakaviruddhopalabdhi: | AkArANAmalIkatvAnnA- siddho hetu:, sapakSe bhAvAnna viruddha: | tadevaM mukhyopacaritAbhyAmanyonyaparihArasthitalakSa- NAbhyAM saMvedanasya vyAptatvAt, tasya ca vyApakasya nivRtte:, saMvedanasyApi tadvyAptasya nivRttireva, iti nAsattvAdityasya heto: saMvedane'vakAzo nAstIti nAnaikAntikatvam | nanu marIcyAdau jalAdyAkArasyAsato'pi saMvedanAdanaikAntikatvameveti cet, na | tatrApi hi jalAdyAkAro yadi nAntarnApi bahi:, tadA tasyAtyantAsata: kathaM saMvedanaM syAditi tulya eva paryanuyoga: | pratibandhabalenAnubhUyante ityapi na vaktavyam | tathA hi na jJAnasvabhAvatA AkArANAm, jJAnavat sattvaprasaGgAt | athAkArasvabhAvatA jJAnasyAnumanyate, tadA AkAravat jJAnasyAsattvaprasaGga: | na ca jJAnAdAkArANAmutpatti:, nIrUpasya janyarUpAsaMbhavAt | nApyA- kArebhyo jJAnasya, AkArANAmalIkatvenArthakriyAsAmarthyavirahAt | na ca tAdAtmyatadutpattibhyA- manya: saMbandho'sti | tatazca yasya yena saha pratibandho nAsti, na tattasmin saMvedyamAne @462 niyamena saMvedyate, yathA jJAnAtmani saMvedyamAne vandhyAsuta: | nAsti ca tAdAtmyatadutpatti- lakSaNo dvividho'pi pratibandho jJAnena sahAbhimatAnAmAkArANAmiti vyApakAnupalabdhi: | saMbandhAbhAvasya pratipAditatvAnnAsiddhatA, sapakSe bhAvAnna viruddhatA, sarvasaMvedanaprasaGgAnnA- naikAntikatA ca heto: | tatazca yo'yamAkAro jJAnasamAnakAlabhAvitvena bhavatA parikalpita:, tasyAhetukatve kathamapekSAbhAvAt kAdAcitkatvamityabhidhAnIyamatra kAraNam | yo'pi manyate alIkatve'pi yathA bhavatAM saMvRtyA jJAnajJeyayo: pratibhAsanam, tathA asmAkamapi nirAkAre tAttvike jJAne tadapratibaddhaiva avidyA alIkApi satI saMvRtyA anyatve'pi pratibhAsate iti, tadapyetenaiva pratyuktam | asmAkaM tu saMvRtyA jJAnameva jJeyarUpamiti saMbandhasyAbhyupagatatvAttayo: pratibhAsanamaviruddham | atha mA bhUdayaM doSa iti hetumattvamabhyupagamyate, tadA pratItyasamutpanna- tvAdgrAhyagrAhakAkArayo: kalpitatvAbhAvAt paratantratAsvabhAva: prasajyate | yato na pratItyasamutpatte- ranyatpAratantryam | yadyapyevaM tathApi pAramArthikI sattA kuto labhyate iti cet, ucyate | tathA hi-vijJAnasyApi na pratyayodbhavAt svabhAvAdanyA sattA, ityata: pratItyotpattyavinAbhAvinI pAramArthikI sattA durnivArA | tatazca paurvAparyeNa bhAvAdyaugapadyenAsaMvedanaprasaGge'pyupagatAkArA- lIkatvahAni: syAt | atha yathokto'pyAkAro nAbhyupagamyate, tadA upalabdhilakSaNaprAptatvena anAkArameva jJAnaM sadA sarvaprANabhRdbhi: saMvedyate iti prAptam | syAdetat-saMvedyate eva, kiM tvanubhUyamAnAkAropajanitavibhramabalenAnupalabdhilakSa- NaprAptatvAdarvAgdRzAm, ato'nubhUtani- zcitopalambhavaikalyAnna tasyopalambho'sti kSaNikatvavaditi, tadasat | tathA hi-yadyantarbahi- rvA AkArA: saMbhaveyu:, tadA teSAM saMvedanopajanitavibhramabalena saMvidyamAnamapi vijJAnaM na nizcinvantIti syAt | yadA tu nAntarna bahiste santi, tadA kasyAnubhavena vipralabhyeran yena saMvedayanto'pyadvayaM na vinizcinvantIti syAt ? atha matam-bhrAnterayameva svabhAvo yadalIkAkArasaMdarzanam | tena asato'pyAkArasya bhrAntivazAtsaMvedanaM bhaviSyatIti, tadapya- samyak | tathA hi-bhrAntizabdena vibhramotpattivAsanAhetubhUtajJAnAvasthA vA abhidhIyate, yadvA tathAvidhavAsanAprabhavaM bhrAntameva jJAnaM kAryarUpam ? tatra Adye pakSe tatra hetAvAkArANA- mapratibaddhatvAttadbalAtteSAM saMvedanamayuktam, atiprasaGgAt | na cApi tadutpattilakSaNa: pratibandho'styeveti yuktam, pUrvavat paratantratvaprasaGgAt | athApi dvitIya: pakSa:, tatrApi pratibandho bhavan AkArANAM tAdAtmyalakSaNo bhavet na tadutpattilakSaNa:, tatsamAnakAlamanu- bhUyamAnatvAt | samAnakAlayozca hetuphalatvAyogAt | tatazca bhrAntivattadavyatirekAtparatantra- tvaprasaGgo durnivAra iti yatkiMcidetat | syAdetat bhrAntagrAhyagrAhakAkArAbhAvAt suptAdyava- sthAyAM svasaMvittirekarUpA satyA bhaviSyatIti, tadasat | manovijJAnasya dharmadhAtvAlambana- tve'pi kevalacaitasikadharmAgrahaNAt kalApaparicchedena citrarUpatvAt | atha grAhyagrAhaka- bhAvarahita eva sasaMprayogavijJAnaskandhasya svabhAvo nizcita:, tathApi citratAmevAbhidhAvati | tathA hi bhrAntivAsanA vidyate iti bhavatA abhyupagamyate atha na, iti vikalpadvayam | @463 yadyAdya, tadA vitathAkArAbhinivezavAsanaivAvidyA, sA ca vAsanA zaktirucyate | zaktizca kAraNajJAnAtmabhUtaiveti | tena pUrvapUrvasmAt kAraNabhUtAdavidyAtmano jJAnAduttarottarakAryasya vitathAkArAbhinivezina utpatte:, avidyAvazAttathAkhyAtiryukteti balAccitratvamAyAtam | na ca samanantarapratyayAnniyama iti vaktavyam, yato yathoktameva jJAnaM samanantarapratyaya iti yatkiMci- detat | atha tatra vAsanAtmikA: zaktayo bhinnA iti cet, na | tAttvikAnekazaktyavyatirekAt zaktisvarUpavadyugapadanekatvaM vijJAnasyAsajyate | tatra cokto doSa: | tathaikajJAnAvyatirekAdvA zaktInAmekatvaM vijJAnasvarUpavat durnivAramiti kathaM samanantarapratyayabheda: ? atha neti dvitIya: pakSo mata:, tadA muktA: syurayatnena sarvadehina ityAdiprasaGgo'nirvArya: | atha sarvameva pRthagjanasya jJAnamanApannanIlAdyAkAroparAgaM pravartate, tatraikatvahAniprasaGgo na bhavi- Syati | acitrarUpatvAt nIlAdisaMvedanarUpatA yA tasya vyavasthApyate, sA tatsaMvedanarUpatvAt, na tu nIlAdirUpApatte: | tathA hi AlambanagrahaNaprakAra evAkAro na tu tAdrUpyam | yattu nIlAdi bahiriva pratibhAsamAnamAlakSyate, tanna jJAnAkAratayA, api tu jJAnaM nIlAdi- saMvedanamanubhavan pratipattA mohAttathA bahIrUpeNa nIlAdikamadhyavasyatIti | etadapi mithyA | tathA hi-yadi nIlAdinA sahagatasya kazcit pratibandho nAsti, tadA kathaM nIlAdisaMvedanaM syAt ? na hi tAdrUpyavyatirekeNAnyo nirIhasya jJAnasyAlambanagrahaNaprakAro'sti yena tAdrUpyavyatirekeNAkAro vyavasthApyate, atiprasaGgAt | api tu tAdrUpyotpattyaiva jJAnasya savyApAratA pratIyate | sa eva tasyAlambanagrahaNaprakAra ucyate | tatra cokto doSa: | nAstyeva sarvathA nIlAdiriti cet, naivam | tathA hi-yadi nIlAdi nAntarnApi bahirasti, tatkathamidamavikalpe cetasi sphuTataramanubhUyate iti vaktavyam | na caitacchakyate vaktuM naiva pratibhAsate iti | sarveSAmanubhavasiddhatvAttasya pratibhAsasya | na cApi sphuTAvabhAsino vikalpaviSayatA yuktA, yenocyate mUDhAtmanA tathAvasIyate iti | athaivamapyanumanyate vikalpe- nAvasIyate iti, tadasat | yasmAdyadi nirAkArameva sarvaM jJAnamanubhUtaM tadA tatpRSThabhAvinApi vikalpena pratiniyatasya nIlAderAkArasyAdhyavasAyo'pyayukta eva, pratibandhAbhAvAt | bhrAnterayameva svabhAva iti cet, uktamatra paratantratvaprasaGgAt kathaM bhrAntAvasya pratibandha iti | tasmAtpratibandhAbhAvAdvikalpaviSayatayApi nIlAderasata: saMvedanAnupapatterayuktametaditi | yadyevam, astu tarhi aparizuddhAvasthAyAM citrAvabhAsamalIkameva jJAnam, parizuddhAvasthAyAM bhrAntivigamAdadvayarUpamevaikasvabhAvaM bhaviSyatIti | ucyate | yadyazuddhAvasthAyAM sarvamalIkameva jJAnam, tadA zuddhAvasthAyAM tat satyarUpaM kuto jAtamiti vaktavyam | na ca alIkAtsatya- rUpasyotpattiryuktA, tasyAsamarthatvAt | sAmarthye vA tadalIkaM kathaM bhavet ? tathAvidhasyApyalI- katve'nyasyApi satyatvaM kathaM bhavet ? ato nirhetukameva tatsyAt | taccAyuktam, nityaM sattvAdiprasaGgAt | bhrAntivigamAdityApi na vaktavyam | yadi hi vizuddhAvasthAyAM sarveSA- mAkArANAM nivRtti: saMbhavet, tadA saMbhAvyate evaitat | yAvatA bhrAntinivRttAvapi nAkArANAM @464 nivRtti: saMbhavati, tatra teSAM yathoktanyAyena pratibandhAbhAvAt | na cApratibandhe sati eka- nivRttAvaparasya niyamena nivRtti:, gavAzvAdivadatiprasaGgAt | athApi syAt-kasyacinnisarga- siddhamevAdvayajJAnaM prapaJcApagatamekaM bhaviSyatIti, tadayuktam | nisargasiddhatve hi pratiniyatA- zrayaparigraheNAnAyattatvAnna tathAvidhA sattA kasyacidviramet | tatazca pratItyAdivirodho bhavet | syAdetat-sa tAdRzo hotudharmo yena pUrvapUrvapratipakSakSaNabalenotpAdAt pratiniyatakAraNAyatta- svabhAvatayA kasyacideva bhaviSyatIti | tadetannitarAmeva na rAjate | yathoditavidhibhi: sarvasya nIrUpatApAdanena paramArthata: kAryakAraNabhAvasyAnupapatteriti yatkiMcidetat | ato yadA vicAryamANo bhAvAnAM na kazcidaMzarUpo'pi svabhAva ekabhAgarahitatayA siddha:, tadA aneka: kathaM setsyati ? tatsamudayAtmakatvAdanekatvasyeti nAsiddho hetu: | nanu na sarvasya pratibhAsamAnasyaikA- nekasvabhAvarahitatvena ni:svabhAvatvaM pratyakSato'vabhAsate, bhAvaviSayatvAdasya | nApyanumAnata:, vyAptergrAhakasya pratyakSasyAbhAvAt | anumAnena ca grahaNe'navasthAnAdapratipatte: kathaM siddho heturiti cet, na | tathA hi-samuditAnumAnavidhibhirni: svabhAvatvamekasvabhAvarahitatvena vyAptamiti pratipAditam | teSAM ca madhye kasyacidanumAnasya pratyakSeNa vyApti:, kasyacit pratyakSagRhItavyAptikenAnumAnena gRhyate iti yathAsvaM pramANena nizcitapakSadharmagrahaNAtkuto'na- vasthA ? sapakSe bhAvAnna viruddha: | tathA hi-yadi yathoktahetu: sAdhyaviparyayasAdhanAt pAramArthika- svabhAve varteta, tadA tAdAtmyatadutpattibhyAM tatra pratibaddho'nyatra vicAravimardAsahiSNutvena tAttvikarUpavirahiNi mAyAdirUpe kathaM vartitumutsaheta ? bhAvadharmatvahAniprasaGgAditi kathaM prasiddhadRSTAntaM prati viruddhatA heto: ? atha matam-mAM prati dRSTAnta evobhayadharmAnugato na siddho vijJAnarUpeNa mAyAdInAM vastusattvenAbhyupagamAt, ato'naikAntikatA hetoriti, tadasat | tathA hi-vijJAnAnAM sarveSAmeva vastutvenAbhimatAnAM yathoditAnumAnavidhibhi- rnai:svAbhAvyaM pratipAditam | tato na svechAbalena vastUnAM tathA bhAvo lakSyate, yena pramANa- bAdhitasyApi mAyAdervijJAnarUpeNa siddhatvAdasiddho dRSTAnta: syAditi na kiMcidetat | syAdetat-pakSasapakSayo: sattve siddhe'pi kathaM vipakSAdvyAvRttirnizcIyate heto:, yena saMdigdha- vyatirekadoSaduSTatA na bhavatIti ? ucyate | yadrUpavyavacchedanAntarIyakaparicchedanaM hi yat, tat tatparasparaparihArasthitalakSaNam | tadyathA-bhAvo'bhAvavyavacchedanAntarIyakapariccheda: | paraspararUpavyavacchedanAntarIyakaparicchede ca ekatvAnekatve, tasmAt parasparaparihArasthita- lakSaNe iti | yau ca parasparaparihArasthitalakSaNau tAvekavidhAnasyAparapratiSedhanAntarIya- katvAdrAzyantarAbhAvaM gamayata:, tadyathA bhAvAbhAvau | te anyonyaparihArasthitalakSaNe ca ekatvAne- katve, tasmAdrAzyantarAbhAvAdekatvAnekatvAbhyAM svabhAva: kroDIkRta iti sAdhyaviparyaye heto- rastyeva vyatireka: | kuto yathoktadoSAvakAza: ? nanu ca atra pratijJArthaikadezatvAdasiddho hetu:, yasmAdekAnekayo: svabhAvaprabhedarUpatvAt tadviparyayorapi sAdhyasAdhanayorabheda eva | tatazca yadi sAdhyamasiddham, heturapi tadabhinnasvabhAvatvAdasiddha: | atha hetu: siddha: tadA ni:svabhAva- @465 vatvamapi bhAvAnAM siddham | na hyekAnekatvavirahiNi zazaviSANAdau kazcidbhAvasvarUpatA- mabhyupaitIti cet, tadasat | tathA hi-hetustAvadyathA siddha:, tathA vistareNa pratipAditam | tasmin siddhe'pi yadi nAma vidhirUpatayA sAdhyate nai:svAbhAvyam, tathApi vastvabhinivezasya dustyajatayA tattvata: samastavastuvyApinai:svAbhAvye nizcayAdyanutpAdAdvyAmUDhaM prati sarvabhAvAnAM ni:svabhAvatAvyavahArayogyatAprasAdhanAnna pratijJArthaikadezatA hetoryathopalabdhilakSaNaprAptAnupa- lambhena nAstitvasyeti acodyam | atha mUDhaM prati nai:svAbhAvyameva tAvatsAdhayitavyaM vyavahArArtha- mityabhinivizyate, tatrApyucyate-yadA tvekAnekatvayo: svabhAvavyApakayornivRttyA vRkSanivRttyA ziMzapAnivRttivadbhAvikI svabhAvanivRtti: sAdhyate, tadA kuta: pratijJArthaikadezatA heto: ? na hi vyApyavyApakavRttivacanayorbhinnavyavacchedarUpayo: paryAyatvam, na cAparyAyarUpasya pratijJArthaika- dezatvamiti yatkiMcidetat | nanu paramArthata iti vizeSaNamanarthakam | tathA hi-avisaMvAdako nyAya: paramArtha iti paramArthazabdena trirUpaliGgajanitA buddhirabhidhIyate, tadA tasyA api saMvRtirUpatvAt kathaM paramArthatvam ? yadi ca tadvazAdbhAvAnAM ni:svabhAvatvaM vyavasthApyate, tadA tasyAzca buddhe: kuto vyavasthApanIyam ? na tata eva sthApayituM yuktam, svAtmani vRttivirodhAt | nApi pramANAntarata:, anavasthAprasaGgAt | atha tAmekAM buddhiM muktvA vyavasthApyate, na tarhi sarvaviSayanairAtmyaM pratipAditaM bhavatIti | sAdhvetat, kiM tu sakalaprapaJcaparivarjitaparamArthasyAnukUlatvA- dyathoktabuddhe: paramArthatvam | ni:svabhAvatApi ca tata eva | na ca svAtmani vRttivirodha:, sAmAnyarUpeNa sarvadharmANAM ni:svabhAvatAvyavasthApanAt | tatra ca sAmAnyalakSaNe tadbuddhisvarUpasyAntargatatvAt yathA sarvadharmeSu sattvAdibhyo hetubhyo vinAzitvapratyayo bhavan nAtmAnaM virahayya bhavatItyacodyam | nanu samAropitatAttvikotpattyA- dyAkArarahitatayA avicAraikamanoharo bhAvasvabhAva eva ni:svabhAvatAzabdenocyate | tasya ca bhAvasvabhAvasya pratyakSatvAttatsvabhAvabhUtApi ni:svabhAvatA pratyakSaiva ghaTavivikte bhUtala ivopa- labdhe tadAtmabhUto ghaTaviveka: | anyathA bhinnayogakSematvAdavyatirekatA avahIyate | tatazca bhAvo ni:svabhAvo na syAt, asaMbandhAnni:svabhAvatAyA: | na ca tadutpattilakSaNa: saMbandha:, avastutvenAkAryatvAttasyA:, tasmAdbAlai: sA na pratyakSato'vasIyate iti pratyakSabAdhA | tathA upa- labdhilakSaNaprAptAnupalabdhyA ghaTavadabhAvavyavahArayogyatvAnnAstyeva ni:svabhAvatetyanumAnabAdhA | zazinyacandratvavadAgopAlajanasya ni:svabhAvatApratItivaikalyAtpratItibAdhApi durnivAraiveti cet, tadasat | tathA hi-samAropitAkAraviviktatA bhAvAnAM ni:svabhAvatocyate | sA ca bhAvasvabhAvagrahaNena gRhItApi kSaNikatvavadabhrAntyA samAropitatattvotpattyAdyAkAratiraskRta- rUpatvAnna bAlairnizcIyate | ato nizcayAnupapatte: pratyakSatAyA abhAvAnna pratyakSabAdhA | tathA gRhItApi vyavahArAyogyatvAdagRhItakalpaiveti nopalabdhilakSaNaprAptatvamasyA:, tato nAnumAna- bAdhA | paramArthata iti vizeSaNAcca bhAvapratIteranapahnavena pratItibAdhA nAstyeveti yatkiMci- detat | nirbIjabhrAnterayogAt kathaM tayA samAropita AkAra ityapi na vaktavyam | yata: @466 satyena saha alIkAyA bhrAnte: ka: saMbandha: ? na tAvat tatsvabhAvatA, satyAlIkayorvirodhAt | nApi tadutpatti:, alIkasyAkAryatvAt | ata: sAMvRtameva kAraNaM pUrvamupAdAnamasyA na viru- dhyate | tasyApi kAraNasya aparaM sAMvRtameva pUrvaM kAraNam | evaMvidhahetuparaMparAyA zcAnAditvAnna kadAcinnirupAdAnA bhrAnti: | kathaM pratiniyama iti cet, ucyate | tAttvikabhAvasvarUpavat sAMvRtasyApyayameva svabhAvo'parasAMvRtakAraNAdhIno yatpratiniyatasAMvRtakAryakAraNaM nAma | kathaM tarhi sAMvRtamiti cet, arthakriyAsamarthameva hi vastu vicAravimardAkSamatvAt sAMvRtamityucyate | tathA hi-tathyAtathyAbhyAM sarva eva rAzirvyApta:, tayoranyonyaparihArasthitalakSaNatvAt | tathyarUpatAyAM ca niSiddhAyAM sAmarthyAditaratrAvasthAnameSAmApatitam | ata: svayamevedaM rUpaM sarvabhAvai: svIkRtamityadoSa: | nanu hetumantareNeSTArthAsiddhe: sarvadharmanai:svAbhAvyaprasAdhanAya heto: parigrahaM kurvatAM tasya sattA abhyupagatA, sarvadharmanai:svAbhAvyapratijJayA ca asatteti paraspara- virodhAt svamAtRvandhyAtvapratijJAvat svavacanavirodha: | yato na heto: svata eva ni:svabhAvatA sidhyati, svAtmani kAritravirodhAt | nApyanyata:, anavasthAprasaGgAditi cet, na | ni:svabhAvatApi ca tata evetyAdinoktottaratvAt | evaM ni:svabhAvatve'pi saMvRtyA karmaphalasaMbandhavyavasthApanena AgamavirodhasyAbhAvAttadvirodho'pi nodbhAvanIya: | atha matam-ni:svabhAvatAvAdina: sarvArthAbhAvAdAzrayAsiddhatAdayo doSA durnivArA iti, tadasat | tathA hi-sarva eva anumAnAnumeyavyavahAra: parasparaparAhata- siddhAntAhitadharmabhedaparityAgena AbAlajanapratItaM dharmiNamAzritya pravartate | tatpratibaddho hetu: siddha:, tathA dRSTAnto'pi | anyathA yadi siddhAntAzrito heturdharmI dRSTAnto vA syAt, tadaikasiddhAntaprasiddhavizeSaNaviziSTo dharmI vivAdAspadIbhUtatvAdaparasyAsiddha iti viziSTa dharmiNo'siddherAzrayAsiddho hetu: syAt | tathA svarUpAsiddhau dRSTAntadharmiNazcAsiddhiriti sarvathaiva dhUmasattvAdibhyo dahanAnityatAdipratItivaikalyAt sAdhyasAdhanavyavahAroccheda: syAt | avijJAnAdirUpaparAvRttajJAnamAtrAde: kasyacit siddhatvAditi yatkiMcidetat | syAdetat- yo hi pratibhAsamAnaM dharmiNamAzritya samAropitAkAraniSedhanAya sAdhanaM prayuGkte, tasyAzrayA- siddhatAdayo doSA nAvataranti | tvayA tu pratibhAsamAna eva dharmI niSidhyate | tatkatha- mAzrayAsiddhatAdayaste nAvatarantIti ? naivam | tathA hi-paramArthata iti vizeSaNAt, pratibhAsamAne dharmiNi samAropitabhAvikasvabhAvaniSedha: sAdhyate, na tu dharmisvarUpaniSedha iti samAnam | atha matam-pAramArthikazcet svabhAvo niSiddha:, kimaparamavaziSyate tasya dharmiNo rUpaM yatpratibhAseteti ? tadapyasat | na hi pAramArthikasvabhAvatvena pratibhAso vyApta: yena tannivRttau nivarteta | alIkasyApi dvicandrakezoNDukAderbhAsanAt | na caitacchakyate vaktum-yadyapi dvicandrAdayo bahIrUpatayA alIkA:, jJAnarUpatayA tu te pAramArthikA eveti pratibhAsanaM yuktamiti citrarUpatayA dezasthatayA ca teSAM pratibhAsanAt | na hi jJAnamekaM citraM yuktam, ekatvahAniprasaGgAt | anekajJAnotpattezca pUrvaM niSiddhatvAt @467 nApi dezasthamamUrtatvAt | tasmAnna dvicandrAdaya: pAramArthikA: | tathA ca pratibhAsante iti na pAramArthikasvabhAvanivRttau pratibhAsanatA virudhyate iti tAttviko bhAvAbhyupagamo na kArya: | nApyabhAvAbhyupagama:, bhAvanivRttilakSaNatvAttasya | bhAvAsiddhau nirviSayasya naJo'prayogeNAsati niSedhye niSedhasyApravartanAt, tatpUrvakasya tasyApyasiddheraikAntikabhAvAbhAvapakSabhAvino doSA nAsmAnupAlIyante | tatazca anyonyavyavacchedarUpatvAdekapratiSedhanAnta- rIyakamaparadharmirvidhAnaM balAdApatitamiti yaducyate, tadasaMgatam, tattvato bhAvarUpasya vyavacchedyasyAbhAvAt | evaM ca bhAvAbhAvasvarUpAbhAve sAkSAtpAraMparyeNa vA jJAnajJeyayorapratibaddhavRttitvAnna tadviSayo vikalpa: sarvathA tAttvika iti siddham | na ca mantavyam-anAdivAsanodbhUto bhAvAbhAva- svarUpAbhAve'pi tadviSayo vikalpa: zazaviSANAdivikalpavadupajAyate iti | tathA hi- yadi nAma bAhye vastuni na pratibaddha:, tathApi pUrvake jJAne tadavyatiriktavAsanAprabodheno- tpAdanAttadutpattilakSaNa: pratibandho'syAstyeva | tathA samAnakAlabhAvini jJAne tadavyati- riktatvena tAdAtmyalakSaNa iti vikalpArUDhapratibimbasya kenacit prakAreNa vidhiprati- SedhAbhyAM vyavahAra: | ato yathoditavidhinA vAsanAprabhavajJAnAbhAvena tatpratibimbavirahA- dvikalpAnutpatte: kuto bhAvAbhAvasvarUpAbhAve vikalpa iti vaktavyam | etena yadeke varNayanti-prekSAvata: pramANopapanne'rthe satyatvenAbhinivezo'nyatrAlIkatvena yukta:, anyathA prekSAvattvahAniprasaGgAt | ata: satyAlIkatvAbhinivezasya dustyajatayA kathaM sarvaviparyAsa- prahANamiti ? tadapi pratyuktam | abhinivezasya jJAnAdavyatibhinnamUrtitvAttadabhAve katha- mabhinivezasya yuktarUpateti | tadevaM bhAvAbhAvavikalpAbhyAM sarvavikalpasya vyAptatvAt, vyApakAbhAve vyApyasyAsaMbhavAttattvato bhAvAbhAvaparAmarzarahitAnavicAraramaNIyAn antarbahi:- sAravirahiNa: kadalIskandhanibhAn sarvabhAvAneva sarvAkArajJatAdyaSTAbhisamayakrameNa prajJA- cakSuSA nirUpayato bhAvanAbalaniSpattau keSAMcit maNirUpAdijJAnavadutsAritasakalabhrAnti- nimitta eva svata:pramANabhUto yathAbhUtArthagrAhitvAt mAyopamAdvayajJAnAtmasaMvedano vizuddha- sAMvRtakAraNanirjAta: sarvaviparyAsaprahANAdurukaruNAprajJAsvabhAva: sAMvRto jJAnAloka: samupa- jAyate, pratItyasamutpAdadharmatayA yathA na puna: kalpanAbIjaM prAdurbhavati | evaM ca yaducyate kaizcit-vidyayA avidyAkSaya:, vidyA ca yathArthajJAnam | tAthAgatamapi yadi jJAnaM bhavatAM sAMvRtam, tasmAdavidyArUpatvAdvidyAyA: samutpAdAbhAve kathamavidyAvinivRtti: yAvacca avidyA na prahINA, tAvatkathaM muktiriti ? tadasaMgatam | tathA hi nityatvAdisamAropitadharmapratIti- ravidyA | tadviparItapramANAbAdhitadharmapratItistu vidyeti viparyAsAviparyAsanibandhanaM tayorvyava- sthAnamatipratItam | ata: sAMvRtatve'pi viruddhadharmodayAdyathAbhUtapadArthAvagatena viparyAsanivRttau kutastannibandhanamavidyAtvaM yena tadaprahANAnmuktirasaMgateti yakiMcidetat tadevaM kasyacit pAramArthikasya bhAvasya prajJAcakSuSA adarzanameva paramaM tattvadarzanamabhipretam na tu nimIlitAkSa- jAtyandhAdInAmiva pratyayavaikalyAdamanasikArato vA yadadarzanam | tato bhAvAdiviparyAsa- @468 vAsanAprahANAbhAvAdasaMjJisamApatyAdivyutthitasyeva bhAvAdiviparyAsavAsanAprabhavaklezajJeyAvaraNa- syotpatteramukta eva yogI bhavet | yasmAcca yathoktameva tattvajJAnaM muktyAvAhakaM nAnyathA, ati- prasaGgAt, ata: prAguktameva paramatattvadarzanaM grAhyam, tena sarvadoSavirodhinairAtmyadarzane pratyakSIkRte sati tadviruddhatvAt klezAvaraNaM jJeyAvaraNaM ca prahIyate | ata: pratibandhAbhAvA- dravikiraNavadapagatameghAdyAvaraNe nabhasi sarvatra pratItyasamutpanne vastuni tattvotpattyAdikalpanA- rahite'vyAhato yogipratyakSo jJAnAloka: pravartate | tathA hi-vastusvabhAvaprakAzarUpaM vijJAnam | tacca saMnihitamapi vastu pratibandhasadbhAvAnna prakAzayet | pratibandhAbhAve sati acintyazakti- vizeSalAbhAt kimiti sakalameva vastu na prakAzayet ? ata: saMvRtiparamArtharUpeNa sakalasya vastuno yathAvatparijJAnAt sarvAkArajJatvamavApyate | ato'yameva sarvAvaraNaprahANe sarvAkAra- jJatvAdhigame ca parama: panthA: | vizeSastvayaM yoginAM pRthagjanebhya:-te hi mAyAkArA iva mAyAyAM yathAvat prasiddhamAtrAsatyatAparijJAnAnna bhAvAn satyato'bhinivizante, tena te yogina ityucyante | ye tu tAM mAyAM bAlaprekSakajanavat satyatvenAbhiniviSTA:, tadvadbhAvamapi, te viparItAbhinivezAdbAlA ucyante iti sarvamaviruddham | tatazca yuktyAgamAbhyAM parividita- mAyopamAdvayacittAstattvAtattvAvabodhAbhyudyatamatayo- 'dvayaM mAyopamaM cittaM tathyasaMvRtirUpameva zrutacintAmayena jJAnena vyavasthApya pratItyasamutpAdadharmatayA sarvAkArajJatAdyaSTAbhisamayakrameNa sAdaranirantaradIrghakAlavizeSabhAvanayA bhAvayanta: saMhRtasakalavikalpamAbhavamanubaddhaM mAyopamAdvaya- vijJAnamAtraprabandhamAsAdayanti yogIzA: | sa eva mukhya: pratipakSa: | prathamaM tu mAyopamamiti sAbhijalpaM vijJAnaM vyavasthApakaM tadanuguNam, na tu mukhyapratipakSabhUtam | tathA hi-bAhyArtha- naye pudgalanairAtmyAdibhAvanApi na vasturUpaM cetasyavasthApya kriyate | vastuno nirvikalpajJAna- samAdhigamyatvAt, tasya cAdAvasaMbhavAt bhAve bhAvanAvaiyarthyaprApte:, tasmAttatrApyayaM paro nAmamAtrAnusyUtavikalpapratibimbe tattvAvadhAnAnukUlyabhA jivastvadhyavasAyI saMtuSyati | tadatra nAmAkArAbhyAsAt kathaM jalpo na vivardhito bhavati ? stimitAntarAtmana: krameNa vikalpasaMhAra iti cet, tadetaditaratrApi samAnamityalamatiprasaGgena || tadevaM sarvAkAraramaNIyatathatAnirdezasya mAhAtmyakhyApanAya dharmatAbalAnnimittamutpanna- mityAha-asyAM khalu puna: ityAdi | SaDvikAramaSTAdazamahAnimittamiti kriyAvizeSaNatvAdeka- vacanam | tatra ca [SaTsu vikAreSu] dvau vikArau bhAjanaloke, abhisaMskRtAmanabhisaMskRtAM ca pRthivImadhikRtya yathAsaMkhyaM calanabhunnamanaM ca | sattvaloke caturvidhasattvanikAyamakuzalinaM nAnAdevatAdhimuktaM mAninaM vidyAvantaM cAdhikRtya yathAkramamavanamanamUrdhvagamanamadhogamanaM ghoSo- nnadanaM ca | aSTAdazamahAnimittAni punareSAmeva SaNNAM vikArANAM mRdumadhyAdhimAtrakriyA- bhedenAkampat yAvatsaMprAgarjadityarthanirdezAdbhavanti | athavA madhyAdunnamati ante'vanamatItyeka: | ayameva ca viparyayeNa dvitIya: | tathA hi-pUrvA digunnamati aparA digavanamatIti tRtIya: | ayameva viparyayAccaturtha: | tathA dakSiNA digunnamati attarA digavanamatIti paJcama: | ayameva @469 viparyayeNa SaSTha iti SaD vikArA bhavanti | aSTAdazamahAnimittAni punastathaivAvagantavyAni | upasaMharannAha-evaM hi ityAdi | tathAgatamanujAta iti evaM sarvajJatAkArAnujAtatvenAnujAta: | ajAtisvabhAvaM kathayannAha-punaraparaM subhUti: sthaviro na rUpam ityAdi | tathaiva tatkasya heto: ityAzaGkyAha-tathA hi ityAdi | sugamam | evaM hi iti | evaM mAyopamatvAt mArgajJatAkArAnujAtatvena tathAgatamanujAta: | tathatAnupalambhasvabhAvaM nirdizannAha-gambhIra- caryeyam ityAdi | sarvAkArajJatAkArasvabhAvAnupalambhAttathatA gambhIracaryA | sAdhUktatvenAnu- vadannAha-evametat ityAdi | bhagavatAM na viphalA dharmadezanetyAha-asmin ityAdi | pUrvaparikarmakRtai: iti saMbhArabhUmyAdau samupArjitapuNyajJAnasaMbhArai: pUrvaparikarmabhi: kRtA niSpA- ditA ye tairmAyopamadharmabhAvanAyAM kSAntiradhimukti: pratilabdhetyeke | sarvatragadharmadhAtuprati- vedhAdanutpattikadharmakSAntiradhigatetyapare | kena kAraNena mahAyAnapravRttAnAM hInayAnAvakAzo bhavatItyAha-ko bhagavan hetu: ityAdi | tatra heturupAdAnakAraNaM pratyaya: sahakArikAraNam, prajJopAyakauzalyavaikalyaM kAraNamityAha-etai: zAriputra ityAdi | upacayArthamAha-kiMcApi ityAdi | spaSTArthaM ca dRSTAntamAha-tadyathApi ityAdinA | pakSiNa: zakuneriti pakSau dvAvasyeti pakSI, naro'pi mitrAripakSasadbhAvAt pakSI syAditi zakunigrahaNam | zivAdirapi zakuni: syAditi pakSIti vacanam | no hIdam ityAdivacanaM niryuktikameveti tatkasya heto: ityAzaGkyAha-gurudravyasyordhvapradezAt pAte vastudharmatvena niyamAt | kSatatvAdikamAha- evaM hyetat ityAdi | dArSTAntikArthamAha-evametat ityAdi | patati iti dAnAdiprayuktasyApi prajJApAramitopAyakauzalaprayogamantareNa zrAvakAdibhUmau pAto bhavati | anena ca tadubhaya- yogasya niryANe prAdhAnyamAveditam | yathAnirdiSTaM SoDazaprakArameva svabhAvalakSaNaM grAhyam | tathA coktam- klezaliGganimittAnAM vipakSapratipakSayo: | viveko duSkaraikAntAvuddezo'nupalambhaka: ||29|| niSiddhAbhinivezazca yazcAlambanasaMjJaka: | vipratyayo'vighAtI ca so'padAgatyajAtika: ||30|| tathatAnupalambhazca svabhAva: SoDazAtmaka: | lakSmeva lakSyate ceti caturthaM lakSaNaM matam ||31|| iti || yathoktaprayogaparijJAnaM mokSabhAgIyakuzalamUlavata eveti mokSabhAgIyaM vaktumAha-punaraparaM zAriputra bodhisattva: ityAdi | tatrAbhimukhIkaraNAt samanvAharati | nizcayaprabhAvenAva- dhArayati | nimittayogena iti ekAntAbhinivezayogena | laukikalokottarajJAnAbhyAmanava- gamAnna jAnAti, na pazyatIti yojyam | pariNAmayitumicchati iti | zUnyataivAnuttarA samyaksaMbodhi: iti pariNAmanAt | pUrvavat tatkasya heto: ityAzaGkyAha-evaM hi @470 ityAdi | mokSabhAgIyanirdezAdhikArAdvyatirekanirdezenedamuktaM syAt | animittAlambana- jJAnAkAreNa dAnAdisarvabuddhadharmANAM svasaMtAne prAdurbhAvAt samudAgame kartavye yat kauzalaM prajJApAramitopAyalakSaNam, tadasmin sarvAkArAbhisaMbodhe mokSabhAgIyamiSTam | mokSo'tra visaMyoga- vizeSa:, tadbhAgahitatvAt mokSabhAgIyam, prathamata: sarvAkArAbhisaMbodhAtmake zAsane'vatArahetu- bhUtaM zrutacintAmayam | ata: prajJopAyakauzalavirahAdbhUmidvaye pAta iti | tathA coktam- animittapradAnAdisamudAgamakauzalam | sarvAkArAvabodhe'smin mokSabhAgIyamiSyate ||32|| iti || kauzalamevaM spaSTayannAha-yathA aham ityAdi | bhASitasyeti sthAsyatyayaM zrAvakAdi- bhUmAvityasya yathA ahamarthamAjAnAmi, tathA bahupuNyasaMbhArAdinApi mahAbodhyadhigame saMzayo bhavati | kathaM tarhi prApyate ityAha-tasmAttarhi ityAdi | prajJApAramitA bhAvayitavyA, upAyakauzalena ca bhavitavyamiti | tatra prajJApAramitA sarvAkArairnikhiladharmaparijJAnam | upAyo buddhAdiviSaye zraddhA | dAnAdau vIryam | kalyANakAmatAde: smaraNam | karmakartR- kriyAnupalambhazca samAdhi: | tadevamindriyArthAbhAvAdanindriyasvabhAva zraddhAvIryasmRtisamAdhiprajJA- svabhAva paJcaprakAraM mokSabhAgIyaM kuzalamUlamupArjanIyamityuktaM bhavet | tathA coktam- buddhAdyAlambanA zraddhA vIryaM dAnAdigocaram | smRtirAzayasaMpatti: samAdhiravikalpanA ||33|| dharmeSu sarvairAkArairjJAnaM prajJeti paJcadhA | iti || sAdhUktatvenAnuvadannAha-evametat ityAdi | evamapi na sarvairanuttarA samyaksaMbodhi: zraddhAdibhi: prApyetyAha-gambhIrA ityAdi | madhyai: zraddhAdibhiraprApyamANatvAddurabhisaMbhavA | mRdubhistaireva anadhigamyamAnatayA paramadurabhisaMbhavA | tathaivAnuvadannAha-evametaddevaputrA: ityAdi | du:prajJai: ityAdi | sarvAkAradharmaparijJAnavirahAddu:prajJA: | dAnAdiviSayavIryavaikalyena hInavIryA: | sarvAvikalpanasamAdhiviyogena hInAdhimuktikA: | buddhAdyAlambanazraddhAbhAvAdanu- pAyakuzalA: | hitavastvAdismaraNavaidhuryAt pApamitrasaMsevina: | anenedamuktaM syAt-dharmateyaM yato'dhimAtrai: zraddhAdibhi: samyaksaMbodhi: subodhA, mRdubhistaireva durbodhetyarthAdidamAkSiptam | madhyai: pratyekabodhirmRdubhi: zrAvakabodhiriti | tathA coktam- tIkSNai: subodhA saMbodhirdurbodhA mRdubhirmatA ||34|| iti || paramArthasatyAzrayeNa durabhisaMbhavatvaM vighaTayannAha-yadbhagavAnevam ityAdi | kathamiti kSepeNaivetyartha: | kathaM na kiMcidabhisaMbudhyate iti tatkasya heto: ityAzaGkyAha-zUnyatvAt iti | anutpannatvAdabhisaMboddhavyo dharmo nAstItyartha: | tadeva spaSTayannAha-tathA hi bhagavan ityAdi | prahANAya iti klezAnAmAnantaryamArgeNa prahANArtham | abhisaMbudhyeta abhisaMboddha- vyam iti vimuktimArgAvasthAyAm | AjAnIyAdAjJAtavyam iti vizeSamArgeNa | anenApi @471 iti kartRkarmakriyAnupalambhenApi | zUnyatve'pi svabhisaMbhavatvaM nAstItyAha-asaMbhavatvAt ityAdi | tatra hetorasattvAdasaMbhavatvam, kAryAbhAvAdasadbhUtatvam | tato laukikalokottara- jJAnAviSayatvAdyathAkramamavikalpitatvamaviTha pitatvamiti padadvayaM yojyam | idamuktaM bhavati- dharmANAmanutpannatvena jJAnAviSayatvAtkathaM svabhisaMbhavA anuttarA samyaksaMbodhi: ? kiM tarhi evaM dharmAdhimokSe'pi puNyajJAnasaMbhAramupArjya yogisaMvRtyA mAyApuruSeNevAdhigamyamAnatvAddurabhisaM- bhaveti | etadevopodbalayannAha-zUnyamityanenApi ityAdi | tathaiva tatkasya heto: ityAzaGkyAha- na hyAyuSman ityAdi | abhisaMbhotsye iti | zUnyatvenAkAzasvabhAvasya bodhisattvasyAha- mabhisaMbhotsye ityevaM prayogAbhAvAdeva durabhisaMbhavetyartha: | evaM ca ityAdi | ni:svabhAvA evAbhi- saMboddhavyA: | pUrvavat tatkasya heto: ityAzaGkyAha-AkAza ityAdi | dharmA yasmAdAkAzasamA:, tathA cotpAdavaidhuryAddurabhisaMbhavA bodhirityartha: | saMvRtyApi svabhisaMbhavatvaM nirAkurvannAha- yadi cAyuSman ityAdi | na vivarteran ityabhilASasadbhAvAt, na tveva nivarteran | vyatirekamukhena nirdizya, anvayamukhenAha-yasmAttarhi ityAdi | vivRttireva na saMbhavati, tat kathaM tayA durabhisaMbhavatvamityAha-kiM puna: ityAdi | rUpAdayo dharmiNastadvyatiriktA vA tathatA rUpAditathatAlakSaNo dharmastatpRthagbhUto vA nivartamAno nivarteta | kimiti sarvatra prazne dharmatAbhiprAyeNa pRSTatvAdAha-no hIdam iti vAkyArtha: | pramuditAdisaptabhUmiSu sAmAnyena vivRttyasaMbhavaM nirdizya acalAdibhUmitraye punarbodhakabodhyadharmabhedenAha-kiM punarAyuSman zAriputra rUpamabhisaMbudhyate ityAdi | samantaprabhAM buddhabhUmimadhikRtyAha-tatkiM manyase ityAdi | tat katama iti tasmAnnivRttyasaMbhavAdeva kAraNAt yastasyAmeva dharmatAyAM zUnyatAyAM sarvAnabhinivezayogena sthita: katama: sa dharmo vivartate ? naiva kazcidityartha: | katamo vA iti | naiva kazcit | kacciditi nipAto'pi nuzabdArthe vartate | upasaMharannAha-evamAyuSman ityAdi | satyata iti paramArthasatyata: | sthitita iti prajJaptivyavasthAnata ityeke | jJAnajJeya- svabhAvatattvavirahAdyathAkramaM satyata: sthitita: ityapare | saMvRtisatyAzrayeNa svabhisaMbhavatvaM nirAkriyamANaM paramArthato yadi sAdhyate, tadA prakRtAnupayogItyAha-yathA ityAdi | yayA dharmanayajAtyA yena dharmANAmanutpAdaprakAreNa nirdizyate, tathA na kazcidvivartate, kiM tu saMvRtyA vivartate iti mati: | saMvRtireva nAstIti cet, tatra na kevalaM pratyakSAdibAdhA, kiM tarhi abhyupetabAdhApItyAha-ye ca khalu punarime ityAdi | vyavasthAnaM na bhavatIti sarvadharmAnutpAdanirdezena yasmAdekameva bodhyAtmakaM sattvaM cittaM tadeva yAtavyatvAdyAnaM bodhisattvayAnaM buddhayAnaM tathAgatabhUmisaMgRhItam, tasmAddhetvavasthAzrAvakAdiyAnatrayAnutpatte- stadyAnikabodhisattvAnAM trayANAM vyavasthAnaM na syAt | tathA abhyupetavirodha iti bhAva: | sarvadharmAnutpannatve'pi bodhisadbhAvena anyatamaikabodhisattvAbhyupagamAt kathaM trividhabodhisattva- vyavasthAnamApadyate ityAha-kiM punarAyuSman ityAdi | kimekamapi bodhisattvamAyuSmAn subhUti: sthaviro nAbhyupagacchati, yatastrividhapudgalAsattvaM codyate ityartha: | jAnannapi @472 tadvacanena parihAraM dApayitumAha-praSTavyastAvadAyuSmAn subhUti: sthavira: iti | tameva praznayannAha-kiM punastvam ityAdi | pratipraznena pariharan vaktumAha-kiM punarAyuSman ityAdi | tathatAyAstathateti anutpAdasyApi tattvato'sattvAt | na hyetat iti | vivRNvannAha-tathApi ityAdi | tribhirAkArairiti zrAvakayAnAdiprakArai: | vyavaccheda- phalatvAdvAkyasya ekena tarhyupalabhyate ityAha-kiM puna: ityAdi | ekenApi iti mahAyAnAtmakenApi prakAreNa | tulyatvAnnyAyasyetyAha-na hyetat iti | Adheyamapi nirAkartumAha-kazcitpuna: ityAdi | na hyetat iti gatArtham | prakRtArthamupasaMharannAha- evamAyuSman ityAdi | kutastavaivaM bhavati iti yogisaMvRtyA anuttarA bodhiriti na tadbalAtparamArthato bodhisattvAstitvam | tatazcAyaM zrAvakayAnika ityAdi kasmAttavaivaM bhavati ? api tu naivaM cittamutpAdayitavyamiti yAvat | codyaparaMparayA prasaGgAgata- mevArthaM mokSabhAgIyaliGgatve yojayannAha-evameteSAm ityAdi | pravibhAvyamAnAnAm iti nirUpyamANAnAm | tatra avizeSatA trividhabodhisattvasya bhedAnupalambhAt | nirvizeSatA tathataikarasatvenAvagamAt | nirnAnAkaraNatA yathoktaprakAravyatirekeNa pRthakkartumazakyatvAt | mRdumadhyAdhimAtramokSabhAgIyasamanvAgamAdyathAkramaM cittaM nAvalIyate ityAdi padatrayaM yojyam | dharmatAviruddhArthaM kathayannAha-sAdhu sAdhu ityAdi | anekaprakArabodhibhedAdAha-katamayA ityAdi | sugamam | utpannamokSabhAgIyasyotsAhino nirvedhabhAgIyArthamAha-anuttarAyAM bhagavan ityAdi | samaM sthAtavyamityuddezaM nirdizannAha-sarvasattveSu ityAdi | samacittamanunayA- bhAvAt | na viSamacittaM dveSavirahAt | maitracittena iti pratyutpannArthacittena iti | hita cittena iti anAgatArthacittena | maitrahitacittayorevArthamAha-kalyANacittena nihatamAnacittena iti | apratihatacittena iti pratighAviviktena | tadevAha-avihiMsAcittena iti | aviheThanAcittena iti bhayotpAdarahitena | mAtRsaMjJAm ityAdi sugamam | kiM tu bhrAtRbhaginImitrAmAtyajJAti- sAlohitasaMjJAzcopalakSaNatvenAvagantavyA: | tatra ca mAtApitrAdInAM dvayaM dvayamekaikaM kRtvA paJcAkArA vaktavyA: | sarvasattvAnAmahaM nAtha iti | idamuktaM syAt-samamaitrahitApratighA- viheThanAcittAkArai: paJcabhirmAtApitRbhrAtRbhaginIputraduhitRmitrA- mAtyajJAtisAlohitacittA- kAraizca sarvasattvAlambane samyagUSmagatakuzalalAbhAt sarvasattvAnAM trAteti | tathA coktam- AlambanaM sarvasattvA USmaNAmiha zakyate | samacittAdirAkArasteSveva dazadhodita: ||35|| iti || mUrdhAnamadhikRtyAha-svayaM ca ityAdi | idamuktaM syAt-svayaM sarvapApanivRttasya dAnAdyeSu pratipattyA sthitasya ca tathaivAnyeSAM pApanivRttau samAdApanena kuzalapravRttau samAdApanavarNavadanasamanujJAnAkArairAlambane mUrdhagatamutpadyate iti | tathA coktam- svayaM pApAnnivRttasya dAnAdyeSu sthitasya ca | tayorniyojanAnyeSAM varNavAdAnukUlate ||36|| mUrdhagam iti || @473 kSAntimadhikRtyAha-evaM satyeSu yAvadbodhisattvanyAmAvakrAntau iti | yathA mUrdhasu svaparAdhiSThAnabhedenAlambanAkArabhedo vyAkhyAta:, tathA du:khAdisatyacatuSTayaM prathamaphalAdikaM pramuditAdibhUmiM ca svayaM parijAnato'nyeSAM ca tatraiva samAdApanAdibhirAkArairAlambane kSAnti- rutpadyate ityartha: | tathA coktam- svaparAdhAraM satyajJAnaM tathA kSamA | iti || agradharmAnadhikRtyAha sattvaparipAcane ityAdi | tatrAnAvaraNaM rUpaM bodhisattvAbhijJAdi, saddharmasthitirbuddhatvam | idamuktaM syAt-svayaM sattvaparipAcanAdau sthitasya anyeSAmapi tatra samAdApanAdibhirAkArairAlambane'gradharmA bhavantIti | tathA coktam- tathAgradharmA vijJeyA: sattvAnAM pAcanAdibhi: ||37|| iti || etAni punarnirvedhabhAgIyAni mRdumadhyAdhimAtrabhedAt pratyekaM trividhAni bhavanti | tatra mRdUSmagataM samamaitracittAbhyAM tadAtve parAviheThanAmupAdAya, madhyaM hitAdicittatrayeNa AyatyAM parahitAzayatAmupAdAya | adhimAtraM mAtrAdicittotpAdena tadAtve AyatyAM ca pareSAmiSTopasaMhArakAmatAmupAdAya nirdiSTam | mRdumUrdhagataM pApanivRttau svaparaniyojanena anyeSAM du:khahetunivRttikAmatAmupAdAya | madhyaM dAnAdau svaparasthApanena anyeSAM sukhahetu- saMniyogAbhilASitAmupAdAya | adhimAtraM dvidhA-pratItyasamutpAdabhAvanAyAmAtmaparapravartanena anyeSAM sukhadu:khaviparyAsaprahANAbhiprAyatAmupAdAyoktam | mRdvI madhyAdhimAtrA ca kSAnti- ryathAkramameva satyeSu yAvadbodhisattvanyAmAvakrAntau ityanena anyeSAmAryamArge prathamaphalAdau buddhatve ca niyoktukAmatAmupAdAyoktam | kiM tvadhimAtrA kSAntiranekakSa{1. ##B## ekakSaNikI.}NikI grAhyA | mRdumadhyAdhimAtrAstvagradharmA yathAsaMkhyaM pareSAmavizeSeNa yAnatraye paripAcanAya vizeSeNa bodhisattvamArge niyojanAya sarvasaMpatprakarSaniSThAdhiSThAnakAmatAmupAdAya sattvaparipAcanAvaraNa- rUpasaddharmasthitivacanenoktA: | yaduktamabhidharmakoze- yathAdhimAtrA kSAntirekakSaNikI tathAgradharmA: | iti, tatsvArthAdhikArAt | iha tu parArthAdhiSThAnAnAM mRdumadhyAdhimAtrabhedo vyAkhyAta: | parArthaparasya tAratamyAvasthAsaMbhavAt, iti na tenedaM virudhyate | pratyabhisamayaM kasmAnnirvedhabhAgI- yAdinirdeza iti cet, ucyate | sarvAkAramArgavastuvibhAvanAbhedena yathAkramaM sarvAkArajJatAdi- trividhe'bhisamaye laukikanirvedhabhAgIyAdhigamapUrvako lokottaradarzanabhAvanAmArgAdhigama: | sarvAkArAbhisaMbodhAdau tu trividhe'bhisamaye bhAvanottarottarAvasthAvizeSeNa sarvAkAravizeSamArga- saMgRhItaM jJAnamanAsravaM mRdumadhyAdhimAtrakrameNotpadyate, iti sakRdutpattinirAsAya nirvedhabhAgI- yAdivyapadezo'bhihita iti kecit || abhisamayAlaMkArAlokAyAM prajJApAramitAyAM tathatAparivarto nAma SoDaza: || @474 17 avinivartanIyaparivarta: saptadaza: | avaivartikabodhisattvasaMghasya yathoktanirvedhabhAgIyamanyadapi darzanamArgAdikamityavaivartika- bodhisattvasaMgho vaktavya: | sa ca nirvedhabhAgIyaprayogamArgastha:, tathA kSAntijJAnasaMgRhItadarzana- mArgastha:, parazca prAbandhikabhAvanAmArgastha: iti tryavastho bhavati | tathA coktam- nirvedhAGgAnyupAdAya darzanAbhyAsamArgayo: | ye bodhisattvA vartante so'trAvaivartiko gaNa: ||38|| iti || tatra rUpAdinivRttinirvicikitsAdyAkArairvizati- prakArairnirvedhabhAgIyasthAnamavaivartika- lakSaNaM jJeyam | tathA coktam- rUpAdibhyo nivRttyAdyairliGgairviMzatigheritai: | nirvedhAGgasthitasyedamavaivartikalakSaNam ||39|| iti || tathatAsvabhAvatvAdrUpAdibhyo nivRttiM tAvatpratipAdayitumAha-avinivartanIyasya ityAdi | tatra AkArA: pratipakSasaMgRhItA: | liGgAni svAzrayacihnAni | nimittAni tatpari- bhogopakaraNagatAni | athavA AkAra: kAyiko harSavizeSo romodgamAzrupAtAdi: | liGgaM vacanavizeSa: praharSAdhyeSaNAdi: | nimittam anuSThAnavizeSa: zravaNadhAraNavAcanapUjanAdi: | pUrvapUrvavyAkhyAbhUtAnyamUni vA padAni | kathaM vA vayaM bhagavan jAnIyAma ityanena asaMkIrNa- pratipattinimittaM praznayannAha | pariharannAha-yA ca subhUte ityAdi | tathatAbhUmi: iti sarva- bhUmermAyopamatvAt | tadevAha-sarvA ityAdinA | yuktyAgamAbhyAM nizcitatvena anyathAkaraNA- saMbhavAdyathAsaMkhyaM na kalpayati, na vikalpayati | tato'pi iti parSanmaNDalAt | evametat iti rUpAdibhyo nivRttatvena | evametattathataiva satyA, moho'nya iti cintAzravaNakAle'dhi- muJcatyavagAhate | bhAvagrahAparidIpanAnna ca yatkiMcitpralApI bhavati | mAyopamArthaprakAzakatvena arthasaMhitAmeva vAcaM bhASate nAnarthasaMhitAm | dharmatAbhAvanAbhiyogAnna ca pareSAM kRtAkRtAni kAryAkAryANi vyavalokayati | dhArayitavya: iti- hetunA ya: samagreNa kAryotpAdo'numIyate | arthAntarAnapekSatvAt sa svabhAvo'nuvarNita: || iti nyAyAdyogyatAnumAnena nizcetavya: | avetya prasAdalAbhena vicikitsAkSayamAveda- yannAha-punaraparam ityAdi | mukhamullokayati iti jJAtavyatattvaparijJAnAdisaMbhAvanAzayena ArAdhanatayA na mukhaM nirIkSate | vyapAzrayate iti zaraNAdibhAvAnna svIkaroti | praNidhAna- samRddhyA aSTAkSaNakSayArthamAha-sa khalu puna: ityAdi | nApAyeSUpapadyate iti narakapretatirya- gupapattyabhAva: sAkSAtkathita: | upalakSaNatvAdasya mithyAdRSTibuddhavacanAzravaNapratyantajanapado- tpAdAbhAvo grAhya: | na ca strIbhAvaM parigRhNAti iti strIbhAvapratiSedhavacanAt indriyajaDamUka- bhAvaM na gRhNAtIti labhyate | cazabdAnna dIrghAyuSkadevopapattiM gRhNAtItyartha: | kAruNikatayA @475 svaparakuzaladharmaniyojanArthamAha-punaraparam ityAdi | tatra prANAtipAta: pareSAM jIvitakSaya: | sthAnAccauryeNa paradravyAvarjanamadattAdAnam | anaGgAdau stryAdyabhigamanaM kAmamithyAcAra: | valkalai: saguDai: kAcitkriyate madhunAparA | piSTakiNvajalairanyA surA jJeyA tridhA budhai: || maireyaM guDadhAtryambudhAtakIsaMskRtaM vidu: | madayedazitaM pItaM yattanmadyamiti smRtam || tadetattrividhaM sarvaM zukladharmavipakSata: | pramAdasthAnamityAha prasaGgAdAgataM puna: || abhUtAbhidhAnamanRtavacanam | parabhedakaM vaca: pizunavacanam | apriyAbhidhAnaM paruSavacanam | sarvaklezajanitaM vAkyaM saMbhinnapralApa: | abhidhyA paradravyeSu viSamaspRhA | vyApAda: sattvavidveSa: | nAstIti dRSTirmithyAdarzanam | sarveNa mantraprayogAdinA | sarvaM nikhilasattvaviSayam | sarvathA mRdvAdinApi prakAreNa | sarvaM taccittamapi nAdhyApadyeta na kuryAt | parAtmaparivartakatvena sarvasattvaviSayapariNAmitadAnAdi- kArthamAha-punaraparam ityAdi | yaM yaM dharmamiti sUtrAdikaM paryavApnoti svIkaroti | dadAti phalena saha prayacchati | samyagdharmAvabodhena gambhIradharmakAGkSaNArthamAha-punaraparam ityAdi tatra mArgAntarAbhilASo'paryAptitAmupAdAya kAGkSA | RjumArgavilomanaM vimati: | gotradharmasya vividhakuzalavRddhigamanAbhAvena vicikitsanAdvicikitsA | sarvathA bodhavaikalyAt dhandhatvam | parahitapratipannatvena maitrakAyavAGmanaskarmArthamAha-hitavacana: ityAdi | tatra maitrakAyakarmaNA yogAdanAgatapathyAbhidhAyitayA hitavacana: | tathaiva vAkkarmasadbhAvena parimitavacanAnmita- vacana: | maitrIparibhAvitacittasamutthApitatvena zrotrasukhAdikAritvAt snigdhavacana: | prayogasaMpattyA kAmacchando vyApAda: styAnamiddhamauddhatyakaukRtyaM vicikitsA ceti paJcanIvaraNAsaMvAsArthamupalakSaNatvenAha- alpastyAnamiddhazca bhavati iti | vibhAvitaprati- pakSatvena avidyAdisarvAnuzayahAnArthamAha-niranuzayazca bhavati iti | tatrAvidyAdRSTyAsrava- saMgRhItAnAmanuzayAnAmabhAvAnniranuzayatvam, na tu kAmabhavAsravasaMgRhItAnAm, bodhisattvasya saMcintyabhavopAdAnAt | nityasamAhitatvena smRtisaMprajJArthamAha-so'bhikrAman vA ityAdi | tatrAgamanam abhikrama: | gamanaM pratikrama: | saMprajJAnayogAnna bhrAntacitta: | smRtisadbhAvA- dupasthitasmRti: | bhinneryApathaparihArArthaM nAtimandaM na vilambitam | zAntarUpAbhidyotakatvAt sukham | ekapAdasya samyagapratisthAne'parapAdAnutkSepAnna ca sahasA pAdaM bhUmerutkSipati | saprANakadezaparihArArthaM na ca sahasA pAdaM bhUmau nikSipati | caukSasamudAcAratvena zuciparibhogya cIvarAdikArthamAha-tasya khalu puna: ityAdi | tatrAlpAbAdho'lpavyAdhi: | alpAdInavo'lpaparopadrava: | tadevamUSmagatAvasthasya ekAdazAkArA bhavanti | sarvalokAbhyupa- gatakuzalamUlatvena kAye'zItikRmikulasahasrAsaMbhavArthamAha-yAni khalu ityAdi | sarveNa @476 aNunApi rUpeNa, sarvaM kRmikulam | sarvathA varNAdiprakAreNa | sarvamazItisahasrasaMkhyam | tathaiva tatkasya heto: ityAzaGkyAha-tathA hi tasya ityAdi | kuzalamUlavizuddhyA cittA- kauTilyArthamAha-yathA yathA ca ityAdi | tatra kAyaparizuddhirlakSaNAdyalaMkRtagAtratA | vAkparizuddhirbrahmasvarAdirUpatA | dvayametaccittaparizuddhikAryatvenoktam | ata eva cittapari- zuddhivibhajanArthaM prAdhAnyAdAha-kA puna: ityAdi | tatra lAbhAdinirapekSatvAccittAlpakRtyatA | bhUtadoSaparicchadanAbhAvaccittAzAThyatA | abhUtaguNasaMdarzanavaikalyAccittAmAyAvitA | yathAbhUta- vAditvAccittAkuTilatA | mAtsaryAdiviviktatvAccittAvaGkatA | yayA ca iti mahAyAnapravaNayA | lAbhasatkArAdinirapekSatvena dvAdazadhutaguNasamAdAnArthamAha-punaraparam ityAdi | tatra lAbho dravyaprApti: | satkAro bahumAnatA | zloka: kIrti: | na tadguruko na tatpravaNo bhavati | tatreme dvAdaza dhutaguNA:-yadidaM pAMzukUlikatvam, traicIvarikatvam, sarvanAmatikatvam, paiNDapAtikatvam, aikAsanikatvam, pazcAtkhalubhaktikatvam, AraNyakatvam, vArkSamUli- katvam, abhyavakAzitvam, zmAzAnikatvam, naiSadyikatvam, yAthAsaMstharikatvam ceti | dAnAdivizeSapratipattyA pAramitAvipakSamAtsaryAdicittAnutpAdArthamAha- nerSyAmAtsaryabahulo bhavati iti | upalakSaNatvAt sarvapAramitAvipakSo grAhya: | dharmadhAtunA sarvadharmasaMgrahAddharmatA- viruddhaprajJApAramitAyogagamanArthamAha-na ca gambhIreSu ityAdi | cAlayitumazakyatvAt sthirabuddhi: | sUkSmArthadarzanAdgambhIrabuddhi: | saMyojanAt saMsyandayati | svAtmIkRta- sattvadhAtutvena parArthanarakAbhilASArthamAha-punaraparam ityAdi | gRhItabodhicittaparityAgAt pratidezaya | punaranutpAdanAt pratinisRja | dolAyamAnatvAbhAvAnna kSubhyati | gRhItAparityAgAnna calati | tadevaM mUrdhagatAvasthasya SaDAkArA bhavanti | adhigatasaMpratyayadharmatvenAparapraNaya- nArthamAha-punaraparam ityAdi | du:khAdisatyacatuSTayasya mAyopamatvenAvagamAt dharmatAm ityAdi padacatuSkopAdAnam | na parasya zraddhayA gacchati iti dharmatApratyakSakAritvAnna parasaMpratyayena pratipadyate | etadeva dRSTAntapUrvakaM spaSTayannAha-tadyathApi nAma subhUte ityAdi | anapaharaNIya- tvAdasaMhArya: | nivRttyasaMbhavAdapratyudAvartanIyadharmA | ekAntasthitatvAnniyato bhavati sarvajJatA- yAm | etadeva vistArayannAha-samyaksaMbodhiparAyaNa: ityAdi | viditabuddhatvopAyakauzalatvena pratirUpamArgopadezakamArasya mAratvAvabodhArthamAha-punaraparam ityAdi | eSA iti prajJApAra- mitAcaryA | ihaiva ityasminneva janmani | du:khasyAntaM kuru, caturAryasatyabhAvanayeti zeSa: | aho bata ityAdi | aho kaSTam, ihaiva tAvattavAyamAtmabhAvo dharmatAdhigamavaikalyena yadottara- kAlamapariniSpanno'nabhinirvRtto bhaviSyati, tadA kasmAtpunastvamanyamAtmabhAvaM praNidhAnAdi- balena sattvArthaM pratigrahItavyaM manyase ityartha: | mAro'yamityanyamArgopadezino'bodhena nivartanAsaMbhavAda vinivartanIya: | tadevaM kSAntigatAvasthasyAkAradvayaM syAt | trimaNDalavizuddhyA sarvatra buddhAnumoditapratipattyarthamAha-sacedbodhisattvasya ityAdi | cittaM parata: zrutvaivamiti parasmAtparato mArAdeva naitadbuddhabhASitamityAdIni vivekapadAni zrutvA cittaM dharmatAyA na @477 parihIyate ityartha: | prayogamaulapRSThAvasthAsu na parihIyate na pratyudAvartate, na cAnyathAbhAva zcittasyeti yathAkramaM yojyam | tathA caran iti buddhAnujJAtacaryayA carannityartha: | upasaMharannAha- sacedbodhisattvo mahAsattva: ityAdi | tadevamagradharmagatAvasthasyaika AkAra: syAt | yathoktai- revAkArairnirvedhabhAgIyasthito bodhisattvo'nuttarabodherna vivartate iti lakSaNIya: | tathA coktam- rUpAdibhyo nivRttizca vicikitsAkSaNakSayau | Atmana: kuzalasthasya pareSAM tanniyojanam ||40|| parAdhAraM ca dAnAdi gambhIre'rthe'pyakAGkSaNam | maitraM kAyAdyasaMvAsa: paJcadhAvaraNena ca ||41|| sarvAnuzayahAnaM ca smRtisaMprajJatA zuci | cIvarAdizarIre ca kRmINAmasamudbhava: ||42|| cittAkauTilyamAdAnaM dhUtasyAmatsarAditA | dharmatAyuktagAmitvaM lokArthaM narakaiSaNA ||43|| parairaneyatA mArasyAnyamArgopadezina: | mAra ityavabodhazca caryA buddhAnumoditA ||44|| USmamUrdhasu sa kSAntiSvagradharmeSvavasthita: | liGgairamIbhirviMzatyA saMbodherna vivartate ||45|| iti || nirvedhabhAgIyasthAvaivartikalakSaNAnantaraM darzanamArgasthAvaivartikalakSaNaM du:khe dharmajJAna- kSAntyAdibhi: SoDazabhi: kSaNairvaktavyam | tathA coktam- kSAntijJAnakSaNA: SaT ca paJca paJca ca dRkpathe | bodhisattvasya vijJeyamavaivartikalakSaNam ||46|| iti || tatra rUpAdidharmAvabodhavyAvartanena du:khe dharmajJAnakSAntiriti kathayannAha- punaraparam ityAdi | vyavasthitavizeSAnutpAdAnnAbhisaMskaroti | apUrvAkaraNAnnotpAdayati | pUrvavat tatkasya heto: ityAzaGkyAha-tathA hi ityAdi | svalakSaNazUnyai: iti svabhAvazUnyadharmatayA rUpAdidharmAvabodhAnupalambhAdbodhisattvanyAmaM du:khe dharmajJAnakSAnti- madhigato'vakrAnta: san tamapi dharmaM nopalabhate, yatastaM nAbhisaMskaroti, notpAdayatItyartha: | anutpAdajJAnakSAntika: iti yathAnirdiSTakSAntilAbhI | anuttarabodhi- cittadRDhatayA du:khe dharmajJAnamityAha-punaraparam ityAdi | darzanabhAvanAvizeSamArgeSvasattva- pratipAdanArthamAkAzasametyAdipadatrayopAdAnam, prayogAdiSu vA | zravaNacintAbhAvanAdiSvevaM jJAtavyamityAdi yojyam | tatra dRDhaM cittaM nirantarAyasAratayA | aprakampyaM dharmatApratyakSa- kAritayA | asaMhAryaM pareSAmaviSayatayA | samAdAnaprayogoddezAparibhraMzArthena vA yojyam | zrAvakapratyekabuddhayAnacittavinivartanAt du:khe'nvayajJAnakSAntirityAha-punaraparam ityAdi | @478 zrAvakapratyekabuddhabhUminivRtta: sarvajJatAyAM pravRtto bhavatIti tatra satyAM pravRttau yA nivRtti:, satyAM vA apravRttau yA pravRtti:, te tviha nivRttipravRttI nirdiSTe, na tu nivRttipravRttimAtre, tayo: samyagarthAkaraNAt | tathA tRtIye kSaNe'nvayajJAnasaMbandhena zrAvakAdibhUmipAta: saMbhavati, tasya traidhAtukapratipakSavAhakatvAt | atastannivRttyAkAra: kathita: | dharmapravicayasAmarthyAt dhyAnAdyaGgaparikSayeNa du:khe'nvayajJAnamityAha-sa AkAGkSan ityAdi | navAnupUrvasamApattyA- dyupalakSaNam | atra dhyAnAni dRSTadharmasukhavihArArthamabhimukhIkaraNAt dhyAnairviharati, tatphala- sAkSAtkaraNAd dhyAnaparijayaM ca karoti | tattadaGgaprahANenAdhigatAnvayajJAnasya rUpArUpyadhAtu- pratipakSatvajJApanArthamAlambanAdvyAnAni ca samApadyate | anukUlAtmabhAvasya parigrahAnna ca dhyAnavazenopapadyate | du:khe'nvayajJAnAvasthAyAM bodhisattvasya vairAgyalAbhAnupapattyA sa punareva kAmAvacarAn dharmAnadhyAlambate iti yojyam | apagatAkuzalatvena kAyaceto- lAghavAt samudaye dharmajJAnakSAntirityAha-punaraparam ityAdi | darzanaheyavikalpApagatatvena kAyacittalAghavotpAdAnna nAmAdiguruko bhavati | bAhyAdhyAtmikayazobhedAt kIrti: zloka iti dvayamuktam | viditasvalakSaNazUnyadharmatvAnnAmAdyalAbhe'pi vaimanasyAbhAvena asaMkSubhita- citta: | mAyopamabhAvanopAyakauzalasAmarthyena anabhinivezakAmopabhogAtsamudaye dharmajJAna- mityAha-sacet so'gAram ityAdi | agAraM gRham | prApteSu kAmeSu kAmAbhiSvaGgo'bhi- niveza: | aprApteSvabhiprAya: prArthanA | mAyopamanirvANadharmAvagamAnnirvitsaMjJI | etadeva dRSTAntena spaSTayannAha-tadyathApi nAma ityAdi | jIvitendriyAdinirodhabhayadarzanAduttrastasaMjJI | sabhayatvAdavizrabdham | anAgateSvanarthikA vartamAneSvagRddhA vinaSTeSvasaktA ityeke | prayogAdiSu cetyapare | prAsAdikasukhadatvAt priyarUpasAtarUpANi | te'gAramadhyAvasanta: anarthikA eva ca bhavanti iti pUrveNa saMbandha: | viSAyAdInavadarzanena sadA brahmacAritvAt | samudaye'nvayajJAnakSAntirityAha-na samaviSameNa ityAdi | na samaviSameNa noddhAravRddhi- nyAyena | nyAyopAttatvAddharmeNa | sadA brahmacAritvAnnAdharmeNa | zamathasnigdhasaMtAnatvAnna pareSA- mapamardanamupaghAtaM kurvanti | tathaiva tatkasya heto: ityAzaGkyAha-tathA hi tai: ityAdi | satpuruSai: ityAdi stutirityeke | SoDazakSaNadarzanamArgalAbhAt yathAkramaM satpuruSairityAdi- SoDaza padAnItyapare | satpuruSadharmatayA samyagupakaraNAjIvavizuddhatvAtsamudaye'- nvayajJAnamityAha- punaraparam ityAdi | vajrapANirityetsaMjJako'nya: kazcit prativiziSTo mahAyakSa: | anabhi- bhavanIyakAyavAkcittatvAdyathAsaMkhyam durdharSAnatikramaNIyadurAsadapadAni vAcyAni | basti- gatakoSaguhyatvAt puruSavRSabhendriyasamanvAgata: | AryatArAdimantraprakAro mantrajAti: | candra- sUryagrahotpAditabhRGgarAjAdiroSadhi: | mantrajAtyoSadhya eva vidyAbheSajAdi | AdizabdA- dyantrAdiparigraha ityeke | mantrajAtirlokottarA bahudravyasamAhAralakSaNauSadhi: | vidyA laukikI, bheSajamekAGgikamityapare | puruSadevatAsaMbandhAnmantrajAti: | utpannavyAdhipratIkArArthamoSadhi: | strIdevatAsaMbandhAdvidyA, bheSajamanAgatotpAtapratiSedhArthamityanye | kAyavAkkalahAbhAvAnna vigraha- @479 vivAdazIla: | zUnyatAvasthitatvena skandhadhAtvAyatanayogAnuyogavihArapratiSedhAnnirodhe dharma- jJAnakSAntirityAha-punaraparam ityAdi | yogAnuyogagrahaNena du:khasamudayasatyayornirodhamArga- satyayozca yathAkramaM yogAnuyogayo: paurvAparyaM jJApitam ityAryavimuktisena: | skandhAdiSu prathamo- 'bhinivezo yoga: | pazcAdatyantAbhinivezo'nuyoga ityapare | nirastavipakSatvena adhigamAntarAya- dharmakathAyogAnuyogavihArapratiSedhAnnirodhe dharmajJAnamityAha-na saMgaNikA ityAdi | kathA- grahaNena vastuvikalpasya du:khasamudayajJAnakAle eva utsannatvAnnirodhajJAnasya kathAmAtravikalpa- pratipakSatvamAveditam | etAM cAvasthAmadhikRtyocyate- nAmamAtramidaM sarvaM saMjJAmAtre pratiSThitam | abhidhAnAtpRthagbhUtamabhidheyaM na vidyate || iti || -prajJApAramitApiNDArtha:-45 parijJAtavikalpadopatvena bodhisaMbhArabhUtadAnAdipracuravicitradharmase- nAkathAyogAnuyoga- vihArapratiSedhAnnirodhe'nvayajJAnakSAntirityAha-na senAkathA ityAdi | tatra senA bodhi- saMbhAradharmasamUha: | nirodhajJAnAvasthAyAM prabhUtasamudAgasyopayuktatA anena sUcitA | tathA hi- prakRtizUnyatAyAM sthito na kasyaciddharmasya alpatvaM vA bahutvaM vA samanupazyatItyAryapaJcaviMza- tisAhasrikAvacanAdityeke | grAhyagrAhakayorheyatvena vipakSapratipakSaghAtyaghAtakayuddhakathAyogAnu- yogavihArapratiSedhAnnirodhe'nvayajJAnamityAha-na yuddhakathA ityAdi | evaMbhUtAvasthasya svarasata eva vipAkanirodhazcaturvidho bhavati yaduta indriyagrAmanirodha: prathama: | tathA indriyAzrayabhUta- bhautikanagaranirodho dvitIya: | tathA indriyaviSayanigamanirodhastRtIya: | yadAha-na grAma^ ityAdi | janapadAdayo nigamaprabhedA: | AtmAbhinivezanirodhazcaturtha: | yadAha-nAtmakathA ityAdi | Atmana eva AtmIyasaMbandhena prabhedArthaM na amAtyetyAdyupAdAnam | sa cAyaM caturvidho vipAkanirodha: pratyekaM traidhAtuko veditavya: | tatra kAmarUpadhAtvorindriyAdhAra- viSayanirodho'tipratIta: | ArUpye tu upekSAjIvitamana:saMjJendriyasadbhAvAdindriyanirodha: | nikAyaM jIvitaM cAtra nizritA cittasaMtati: | iti kRtvA indriyAdhAranirodha: | manoviSayadharmanirodhasaMbhavAdindriyaviSayanirodha: saMbhavati | sarvatra AtmAbhinivezastu vidyate eveti tannirodho'pyupapanna: | dAnAdivizeSAva- bodhena mAtsaryadau:zIlyAdiyogAnuyogavihArapratiSedhAt mArge dharmajJAnakSAntirityAha-na dharmaviruddhakathA ityAdi | dharmaviruddhakathAniSedhena kSAnterAnantaryamArgatvAt klezavisaMyoga- kAraNatvaM vijJApitam | kAyavAksamArambha: kalaha: | vAkcittakRtaM vairUpyaM bhaNDanam | vigraha- vivAdau vyAkhyAtau | kuzaladharmAnuvartanAddharmakAmA: | pratipattiphaladharmayo: saMskRtatvAdyathAkramaM hAnopAdAnakathanAdabhedavarNavAdina: | viziSTatarAvasthAprAptyabhilASAt mitrakAmA: | zrAvakA- dyasAdhAraNadharmagadanAddharmavAdina: | upapattivazitAlAbhAttatropapadyante | yathoktakSAntimeva spaSTayannAha-punaraparam ityAdi | kovidA iti paNDitA: | yadbhUyastvena iti bAhulyena | @480 sarvadharmatrivimokSamukhasvabhAvatvena aNumAtradharmAnupalambhAt mArge dharmajJAnamityAha-punaraparam ityAdi | mAyopamasarvadharmAvagamena aNumAtradharmopalambhavaikalyAt naivaM bhavatviti anivarta- nIyo vAhaM na vAhamavinivartanIya: iti | prayogAdyavasthAsu vicikitsAsaMzayasaMsIdanA- padAni yojyAni | vicikitsAdyabhAvatvena vimuktimArgatvAt jJAnasya visaMyogaprAptikAraNatvaM kathayati | tadeva dRSTAntapUrvakaM spaSTayannAha-tadyathApi nAma ityAdi | mArakarmAvabodhAdinA visaMyogaprAptikAritrameva jJApayati | punarapi dRSTAntena vistArayannAha-tadyathApi nAma subhUte puruSa: ityAdi | sarvathA apanayanAt prativinodayitum, tAvatkAlasamudAcArAt viSkambha- yituM vA cAlayituM vA | kampayituM veti svavasthAnAdapanetum | tatraiva adRDhIkartumityartha: | anena ca sadevakena lokenAzakyanivRttitvena sadevakaM lokamatikramya nyAmAvakramaNAt mArge dharma- jJAnasya traidhAtukapratipakSatvaM jJApitaM bhavet | jAtivyativRttasyApi iti janmAntaragatasyApi zrAvakAdicittAnutpAdena prayogasya yAnAntaraniryANAbhAvAdaikAntikatvamAveditam | abhisaM- pratyayalAbhena trisarvajJatAtmakasvabhUmitrayanizcitAvasthAnAt mArge'nvayajJAnakSAntirityAha- jAtivyativRttasyApyevaM bhavati-nAham ityAdi | svasyAM bhUmau iti trisarvajJatAyAm | tathaiva tatkasya heto: ityAzaGkyAha-tathA hi ityAdi | cittena iti paJcAbhijJAdhigamena | jJAnena iti satyAbhisaMbodhena | tathA tannAnyatheti arhattvaM bodhisattvairna sAkSAtkartavyamiti yathoktaM bhagavatA tathaiva tannAnyathetyartha: | evaM pratyavekSate, evaM samanvAharati iti pratyakSAnumAnAbhyA- mavadhArayati | buddhAdhiSThAnam iti buddharUpam | addhA batAyam iti avazyaM batAyam | tathaiva tatkasya heto: ityAzaGkyAha-tathA hyasya ityAdi | ekAntaniSThatvena sarvAkArajJatAdi- dharmArthaM jIvitatyAgAt mArge'nvayajJAnamityAha-punaraparam ityAdi | tatra kAyatyAgAdAtmapari- tyAga: | cittatyAgAjjIvitaparityAga: | ubhayAbhidhAnaM vyastasamastAtmaparityAgajJApanArtha- mityanye | prema sneha: | gauravaM bahumAnatA | mamApyeSa: ityanena visaMyogaprApte: saddharmapari- grahasabhAgatA jJApitA | yathoktajJAnameva vistArayannAha-punaraparam ityAdi | tathaiva tatkasya heto: ityAzaGkyAha-tathA hi tena ityAdi | yathoktairevAkArairacintyopAyavatAM bodhisattvAnAM dharmanairAtmyadyotakai: sAkSAtkRtA: SoDazakSaNA darzanamArgasthAvaivartikabodhisattvalakSaNaM grAhyam | tathA coktam- rUpAdisaMjJAvyAvRttirdArDhyaM cittasya hInayo: | yAnayorvinivRttizca dhyAnAdyaGgaparikSaya: ||47|| kAyacetolaghutvaM ca kAmasevAbhyupAyikI | sadaiva brahmacAritvamAjIvasya vizuddhatA ||48|| skandhAdAvantarAyeSu saMbhAre sendriyAdike | samare matsarAdau ca neti yogAnuyogayo: ||49|| @481 vihArapratiSedhazca dharmasyANoralabdhatA | nizcitatvaM svabhUmau ca bhUmitritayasaMsthiti: ||50|| dharmArthaM jIvitatyAga ityamI SoDaza kSaNA: | avaivartikaliGgAni dRGmArgasthasya dhImata: ||59|| iti || nanu kathaM yogisaMtAnapratyAtmavedyA: kSaNA: parapratipattaye lakSaNAni, iti cet, ucyate | yata: kSAntijJAnakSaNA: samyagadhigatA: santo'nabhiniviSTagrAhyagrAhakAkArazuddha- laukikapRSThacittasaMgRhItaM svAnurUpakAryaM rUpAdisaMjJAvyAvartanAdikaM parapratipattiviSayaM janayanti | adhigamAnurUpa eva sarvatra yoginAM vyavahAro'nyatra sattvavinayaprayojanavazAditi kRtvA | tasmAtte lakSaNAni bhavantIti || abhisamayAlaMkArAlokAyAM prajJApAramitAvyAkhyAyAm avinivartanIyAkAraliGganimittaparivarto nAma saptadaza: || @482 18 zUnyatAparivarto'STAdaza: | bhAvanAmArgasthAvaivartikalakSaNaM pratipAdayituM darzanamArgasaMbandhena prastAvayannAha-atha khalu ityAdi | asAdhAraNadharmayogAdAzcaryam | yathoktakSAntilAbhena darzanaheyaklezavisaMyogAt mahAguNasaM{1. ##W om.## ^saMbhAra^.}bhArasamanvAgata: | yathAnirdiSTajJAnalAbhena darzanaheyaklezApunarutpatterapramANaguNa- samanvAgata: | tadanu sarvAkArajJatAbhinirhArajJAnalAbhAdaparimita- guNasamanvAgata: | sAdhUktatvena evametat subhUte, evametat iti | anuvAdasya niryuktikatvAt tatkasya heto: ityAzaGkyAha- avinivartanIyena ityAdi | AkArAnantyAdanantam, sarvato'viSayatvenAparyantam, sarvalokA- kampyatvenAsaMhAryam | saMbandhamApAdya evaM prakRtArthamAha-pratibalo bhagavan ityAdi | yasmAdbhagavAnAkArAdikaM nirdeSTuM pratibala:, ata eva bhagavatA bhAvanAmArgasthAvaivartikalakSaNArthaM gambhIrANi sthAnAni kathanIyAnItyartha: | gambhIrANi gambhIrANi iti vIpsAbhidhAnaM pauna:- punyAbhyAsamArgajJApanArtham | sthAnAnIti sthityabhidhAnam | yatra bhAvanAmArge sthitvA bodhisattvAzcatvAri smRtyupasthAnAni yAvadaSTAdazAveNikAn buddhadharmAn paripUrayeyu:, tasya niravazeSAdhigamaparipUrikAraNatvajJApanena prAbandhikatAkhyApanArtham "nAgRhItavizeSaNA vizeSye buddhirutpadyate" iti nyAyAdbhAvanAmArgaM vizeSayannAha-sAdhu sAdhu ityAdi | gambhIrANi iti | gambhIro bhAvanAmArga ityartha: | nigamayitukAma: iti pratipAdayitukAma: | katama- tpunarasya gAmbhIryamityAha-gambhIram ityAdi | bhAvapradhAno'yaM nirdeza: | gAmbhIryamityartha: | tatra grAhakavivekena zUnyatA | grAhyAbhAvAdAnimittam | grAhyagrAhakaviviktAdvayajJAnasyApi vastusato'dhigantavyasyAsattvAdapraNihitam | jAtyAdilakSaNatrayavisaMyogAdanAbhogapravRttatvAdvA anabhisaMskAra: | hetorasattvAdanutpAda: | pratisaMdhivigamAdajAti: | darzanamArgavipakSa- virahAdabhAva: | bhAvanAmArgavipakSavizleSAdvirAga: | AyatyAM du:khAnutpattidharmatvAnnirodha: | animittazAntasukhavihArapadasthAnatvAnnirvANam | dRSTe dharme du:khApracAraphalatvAdvigama:, ityeva- meSAM zUnyatAdInAmarthabhedo vAcya: ityeke | sarvairapyetai: padai: vyAvRttibhedAddharmadhAtureva nirdizyate iti grAhyam | sA ca zUnyatAdInAM gambhIratA samAropApavAdAntadvayarahitateti pratipAdanArthaM kAkvA praznayannAha-eteSAmeva ityAdi | bhagavannityanantraraM kimiti zeSa: | parihArArthamAha- sarvadharmANAm ityAdi | tathaiva tatkasya heto: ityAzaGkyAha-rUpaM hi ityAdi | etadeva kuta iti praznayannAha-kathaM ca subhUte ityAdi | pariharannAha-yathA subhUte tathatA, tathA gambhIraM rUpam ityAdi | yathA zUnyatA gambhIrA, tathA tattvato'nutpannatvena rUpAdikamapi gambhIra- mityartha: | anena ca tathatAyAM na rUpAdikam, iti samAropAnta: pratiSiddha: | yathA rUpatathatA, tathA gambhIraM rUpamiti | ya: pratItyasamutpAda: zUnyatA saiva te matA | @483 iti vacanAdrUpAditathataiva saMvRtyA rUpAdikamavicAraikaramyamiti yAvat | anena ca nAnyatra rUpAdikAttathatetyapavAdAnta: pratikSipta: | upasaMharannAha-yatra subhUte na rUpam ityAdi | Azcaryam iti ekasyaiva yugapadarthadvayakathanAdvismaya: | yAvadvacanena abhiniveza- pratiSedhAnabhinivezavidhAnAdiparigraha: | sUkSmeNopAyena iti anuttrAsakrameNa | rUpatazca nivArito nirvANaM ca sUcitamiti tathatAyAM rUpAdipratiSedhAdrUpAdau pravRttinirAkaraNAya nivArita: | tatraiva zUnyatvenAbhyAsakaraNAnnirvANaM ca kathitaM syAt | tadayaM samAsArtha:- zUnyatAdike na rUpAdikam, na tato'nyacchUnyatAdikamiti yathAkramaM yA samAropApavAdAnta- muktatA, sA zUnyatAdergAmbhIryaM zUnyatAdikamiti gAmbhIryayogAdgambhIro'bhyAsapatha iti | tathA coktam- gambhIro bhAvanAmArgo gAmbhIryaM zUnyatAdikam | samAropApavAdAntamuktatA sA gabhIratA ||52|| iti || vizeSaNaM nirdizya evaM vizeSyabhAvanAmArgArthamAha-imAni subhUte ityAdi | cinta- yiSyati iti zrutamayyA prajJayA | tulayiSyati iti cintAmayyA | upanidhyAti iti bhAvanAmayyA | samAdhau vA prayogamaulapRSThabhAvinyA prajJayeti yathAkramaM yojyam | kasmin punarviSaye bhAvanAmArga ityAha-evaM mayA ityAdi | tatraivaM mayA sthAtavyam, yathA nirvedha- bhAgIyAdhikAreNa prajJApAramitAyAmAjJaptam | evaM mayA zikSitavyam, yathA darzanamArgAdhikAreNa prajJApAramitAyAmAkhyAtam | evaM mayA pratipattavyam, yathA bhAvanAmArgAdhikAreNa prajJApAra- mitAyAmupadiSTamiti vAcyam | tathA coktam- cintAtulananidhyAnAnyabhIkSNaM bhAvanApatha: | nirvedhAGgeSu dRGmArge bhAvanAmArga eva ca ||53|| iti || ata eva catvAri nirvedhabhAgIyAni darzanabhAvanAmArgau cAdhikRtya, tathA saMpAdaya- mAnastathopanidhyAyaMstathopaparIkSamANastathA prayujyamAnastathA ghaTamAnastathA vyAyacchamAna iti SaT padAni bhavanti | kathaM bhAvanAmArgasya sa eva viSaya: ? prAbandhikatvAtpUrvapUrvasyottarottara ityadoSa: | bhAvanAmArgAnuzaMsArthaM praznayannAha-ayam ityAdi | yo bodhisattvazcintAdi- prayukta: samyagekadivasamapyatra bhAvanAmArge yogamApadyate, so'yaM tenaikadivasena kiyatpuNyaM karoti ? parihArArthamAha-tadyathA ityAdi | nyUne'pi viSaye'dhikarAgatvAdrAgacarita: | rAgavikalpabAhulyAdvitarkacarita: | samudAyAvayavazobhatvAdyathAkramaM yoSidabhirUpA prAsAdikA | dRSTyanukUlatvena darzanIyA | amuSmin sthAne tvayA gantavyamityabhidhAnaM saMketa: | na vazayet iti na labhetetyeke, na pazyedityapare | AdimadhyaparyavasAneSu svAbhimatasuratAnukUlavyApAra- nirvartanAdyathAsaMkhyamevaM kariSyAmi, evaM ramiSyAmi, evaM krIDiSyAmi, sarvatra yatheSTapravartanAdevaM pravicArayiSyAmIti yojyam | iyata: iti rAgacaritapuruSavitarkasaMkhyAnityartha: | karmaNa: @484 kSayAcchorayati | viSkambhaNAdvipRSThIkaroti | apUrvasyAnutpAdanena saMsArAjjanmaprabandhato vyantI- karoti | tadevamapramANakuzalasaMparigrahAdaparimitakalpAnAM choraNavipRSThIkaraNavyantIkaraNalakSaNa- strividho'nuzaMso bhAvanAmArgakAritrajJApanArthaM kathita: syAt | ya iha ityAdi | nirvedha- bhAgIyAdhikAreNa yathAjJaptaM tiSThati | darzanamArgAdhikAreNa yathAkhyAtaM zikSate | mRdumadhyAdhi- mAtrabhAvanAmArgAdhikAreNa yathopadiSTaM yathAnirdiSTaM pratipadyate, upanidhyAyati, yogamApadyate iti saMbandha: | upasaMharannAha-evaM subhUte bodhisattva: ityAdi | ekadivasena sAvatkarma karoti ityanantaraM janmaprabandhato'parimitakalpAn yAvatA parityajatIti zeSa: || bhAvanAmArgasyedAnIM prakArabhedo draSTavya: | trayo hi mUlaprakArA: mRdumadhyAdhimAtrA: | teSAM puna: pratyekaM mRdumadhyAdhimAtrabhede kriyamANe nava prakArA bhavanti | yathA pratipakSasya, evaM vipakSasyApi nava prakArA veditavyA: | tatra ca mRdumRdunA mArgeNAdhimAtrAdhimAtra- vikalpasya prahANaM yAvadadhimAtreNa mRdumRduvikalpasyeti grAhyam | Adita eva adhimAtra- mArgAsaMbhavAdutpannAdhimAtramArgasya cAdhimAtraklezAbhAvAt | yathaudAriko malazcailAtpUrvaM nirdhUyate, pazcAtsUkSma: | yathaudArikaM ca tama: sUkSmeNAlokena hanyate, sUkSmaM cAdhimAtreNa | zuklAzca dharmA balavanta:, durbalAstu kRSNA:, kSaNikamRdukenApyAryamArgeNa anAdisaMsAraparaM- parApyAyitAnAmadhimAtraklezAnAmunmUlanAt | bahukAlasaMvardhitadoSANAM trivRtkarSaniSkarSaNavat, kSaNikAlpapradIpamahAtamoghAtavaccetyAcAryavasubandhu: | tatrAnyApadezenottarottarapuNyAdhikatva- pratipAdanAt pratipakSaprabhedamabhibhUyamAnapuNyavacanena ca vipakSaprabhedaM nirdizan vikalpaklezA bodhisattvA iti kRtvA adhimAtrAdhimAtravikalpaprakAraM vaktumAha-yazca prajJApAramitAvirahita: ityAdi | mRdumRdumArgArthamAha-ayameva tata: ityAdi | tata iti dAnadAtu: sakAzAdvi- ziSyate iti | asaMkhyeyAprameyApramANapuNyaparigrahAdviziSTatara: | adhimAtramadhyavikalpaM kathayannAha-punaraparam ityAdi | dadyAt pratiSThApayet iti niryAtayeccirasthitikaM ca kuryAdityartha: | mRdumadhyamArgArthamAha-yazca bodhisattva: ityAdi | bahutaramityasaMkhyeyAdi- svabhAvam | adhimAtramRduvikalpaM pratipAdayannAha-punaraparam ityAdi | yAvadvacanAtsakRdA- gAmiprabhRtInAM grahaNam | aNumAtrabhayadarzitvena zIleSu ca paripUraNakArI | mRdvadhimAtra- mArgArthamAha-yazca bodhisattva: ityAdi | tato manasikArAt iti prajJApAramitAbhAvanAta: | madhyAdhimAtravikalpaM khyApayannAha-punaraparam ityAdi | kSAntyA ca samanvAgata: iti parApakAramarSaNAdikSAntyA yukta: | madhyamRdumArgArthamAha-yazca ityAdi | dharmadAnamiti samyagarpaNam | ata eva dharmaM dezayediti pUrvasmAdidaM viziSyate | madhyamadhyavikalpamAvedayannAha- punaraparam ityAdi | uttaptavIryatvAdArabdhavIrya: | madhyamadhyamArgArthamAha-yazca khalu puna: ityAdi | pariNAmayet iti upalambhadRSTyA niryAtayet | ata evAnantaraM prajJApAramitoktena pariNAmeneti vizeSo vakSyate | ayameva dharmadAnapUrvakopalambhapariNAmo madhyamRduvikalpo vakSyamANapariNAmA- pekSayA syAt ! madhyAdhimAtramArgArthamAha-punaraparam ityAdi | prajJApAramitoktena iti sarva- @485 dharmAnupalambhayogena | tata: ityupalambhayogena pariNAmayitu: sakAzAt | mRdvadhimAtravikalpaM nirdizannAha-punaraparam ityAdi | pratisaMlAne na punareva yogamApadyate iti pariNAmottara- kAlaM prajJApAramitAvihAre na cittasamAdhAnatAM kuryAt | adhimAtramRdumArgArthamAha-yazca khalu puna: ityAdi | pratisaMlAne punareva yogamApadyeta iti bhUyo'pi manasi kuryAt | etadeva spaSTayannAha-pratisaMlAne ca punareva yogamApadyamAna: iti | mRdumadhyavikalpaM vaktumAha- yadA bhagavannabhisaMskAra: ityAdi | abhisaMskArazcittAbhogo vikalpo viparyAso yadA kathaM vikalpabIjAnugamAttadA bahutaraM puNyaM pariNAmanAkAle prasavatItyucyate | vikalpasyApi mAyopamatvenAnugamAdaviparyAsapravRttatvena saMvRtyA bahutaraM puNyamiti pariharannadhimAtramadhyamArgArtha- mAha-so'pIdAnIm ityAdi | sa ityabhisaMskAraprabhava: puNyarAzi: | idAnIm iti aSTama- prakArabhAvanAmArgAvasthAyAm, na tu pUrvam, tatra viparyAsaprabhavatvAt | adhyAtmabahirdhobhayazUnya- tAbhi: zUnyaka: | zUnyatAmahAparamArthazUnyatAbalAdriktaka: | saMskRtAsaMskRtAtyantAnavarAgrA- navakArazUnyatAbhistucchaka: | prakRtizUnyatAdibhirnavaprakArairasAraka: | saMnAhaprasthAnasaMbhAra- niryANapratipattibhiryathAkramaM zUnyaka ityAdi padacatuSTayamityanye | mRdumRduvikalpaM kathayannAha- yathA yathA khalu puna: ityAdi | yathA yathA iti yena yena adhyAtmAdizUnyatAdyAkAreNa | bodhisattvo mahAsattva: ityanantaraM saMkhyeyAprameyAdyadhigamasaMgRhIta iti zeSa: | evaM dharmAn iti mAyopamAn | adhimAtrAdhimAtramArgArthamAha-yathA ca yathA ca subhUte bodhisattva: ityAdi | sarvavikalpabIjavigamAdaprameyamasaMkhyeyaM puNyaM prasavati | aprameyamityanena apramANa- mapyAkSiptam | ko'rthabheda iti praznayannAha-aprameyasya ca ityAdi | kiM nAnAkaraNamiti kimupalakSaNam | kiM sAmAnyalakSaNamiti yAvat | ka: prativizeSa: iti | kiM svabhAvalakSaNaM kiM svalakSaNamityartha: | sAmAnyalakSaNArthamAha-aprameyam ityAdi | yatra pramANAnyuparamante iti yasmin puNyaviSaye pratyakSeNa viSayIkartumanumAnena ca mAtumazakyatvAt pratyakSAnumAna- pramANAni na pravartante, tadaprameyamapramANam | anenAdhigamasyAsaMskRtatvaM vibhutvaM ca jJApita- miti kecit | yanna zakyaM saMkhyayA kSapayitum iti avidyamAnasaMkhyatvena yatpuNyaM saMkhyayA niSThApayitumazakyam, tadasaMkhyeyam | anena tasya samatAdhigamo jJApita: ityeke | svabhAva- lakSaNArthamAha-syAdbhagavan ityAdi | paryAya: prabheda: | yat ityavyayatvAt yenetyartha: | aprameyam ityasaMkhyeyAdyupalakSaNam | sAdhUktatvena tadvacanamanuvadannAha-yatsubhUtirevamAha ityAdi | evamanUdya pratipAdayannAha-syAtsubhUte ityAdi | yena iti dharmadhAtusvabhAvAtma- keneti | paramArthata: zUnyatAlakSaNo'pi vikalpapratipakSayorbhedAdanAgamya dhyAnAntarAdinava- bhUmiSu mahopAyakauzalabalena vA kAmadhAtvAdinavabhUmiSu yathAsaMkhyaM yathoktanavaprakAra: prabandhena pravartamAno bhAvanAmArgo'vasAtavya: | tathA coktam- prAbandhikatvAdiSTo'sau navadhA ca prakArata: | mRdumadhyAdhimAtrANAM punarmRdvAdibhedata: ||54|| iti || @486 nanu ekaikameva prakAramadhikRtya bhinnArthAsaMkhyeyaprameyApramANapuNyaprasavakAryava- canasya prayogeNa kAraNAnAmapi bahudhA bhedAt kathaM navaprakAro bhAvanApatha ityabhiprAyavAnAha-kasya puna: ityAdi | pariharannAha-zUnyatAyA: ityAdi | trivimokSamukhasvabhAvabhAvanAmArgaprakAra- syetyartha: | prakarSaparyantavartitvAnnavamaprakArasyaivAdhivacana mityavagamAdAha-kiM zUnyatAyA: ityAdi | nAnyeSAm iti ato'nyeSAM sarvadharmANAM prathamAdiprakArANAM kiM nAdhivacanam ? tadvacanena parihartumAha-tatkiM manyase ityAdi | sarvadharmA iti prathamAdiprakArA: | zUnyA eveti nyAyasya sarvatra tulyatvAt trivimokSamukhasvabhAvA: sarva eva prakArAstathAgatenA- khyAtA: | sarvaprakArANAM zUnyatAdivacanamiti pratipAdya paryAyArthamAha-ye ca subhUte ityAdi | aprameyatApi iti | apizabdAdasaMkhyeyatAdaya: | yasmAdasaMkhyeyAprameyAdinirdezA vAgabhilApasvabhAvA: vyAvRttyapekSopajanitanAnAtvarUpeNa ekasminnarthe prayuktA:, tasmAtparamArthena yathoktalakSaNasya bhAvanAmArgasya bhedaM kartuM na kSamA ityAha-tasmAttarhi ityAdi | eSAm ityasaMkhyeyAdInAm | saMvRtyA tvanAlambanamahAkaruNAsvabhAvadharmadhA- tuniSyandabhUtAste dezanA- dharmasvabhAvA yathoktanirdezA bAlajanAnAM mahAphalodayaprakAzakatvenAbhimatAstathAgatasyetyAha- abhilApA: ityAdi | ete ityasaMkhyeyAdaya: | dezanAbhinirhAranirdeza: iti dezanA abhi- nirhriyate janyate'neneti dezanAbhinirhAro dharmakAya:, tasyodbhAvanAsaMvRtyA nirdeza iti vigraha: | tathA coktam- asaMkhyeyAdinirdezA: paramArthena na kSamA: | kRpAniSyandabhUtAste saMvRtyAbhimatA mune: ||55|| iti || tathAgatasya karuNAniSyandanirdezatvAdetai: sarvaviSayairbhavitavyamityAha-Azcaryam ityAdi | yAvadvacanAdaprameyatAdi parigraha: | sarvadharmANAm iti prathamAdinavaprakArANAm | dharmateti nirvANarUpatA, vyaJjanArthayorbhedAnupalambhAdanabhilApyA | bhASitasyetyanantaranirdezasya | tathA sarvadharmA: iti rUpAdaya: | sAdhUktatvAt evametat ityAdyanUdya pUrvavat tatkasya heto: ityAzaGkyAha-yA subhUte ityAdi | sarvadharmANAM zUnyatA iti jJeyatvAdibhedAntarapratikSepeNa zUnyatetyuktam | tata: zUnyA: sarvadharmA evAbhilapituM na zakyA ityartha: | nanu ni:svabhAvatayA tattvAnyatvAbhyAmavAcyasya paramArthato dharmatAsvarUpasya abhimatamArgavastuno vipakSapratipakSayo- ryathAkramamapagamodayau na yujyete, sarvathAtizayAdhAnAbhAvAdityAha-kiM punarbhagavan ityAdi | tattvenAha-no hIdaM subhUte ityAdi | yadyevaM bhAvanAsaMjJakena mArgeNa naiva kiMcidadhimAtrAdi navavidhaM vikalpajAtaM parityaktam, nApi kiMcinmRdumRdvAdi navaprakAraM mArgajAtaM prAptam ato'nupanyasanIya evetyabhiprAyeNa aniSTamApAdayannAha-sacedbhagavan ityAdi | anabhila- pyasya iti bhAvanAmArgasya | tatprabhedatvAdeva dAnAdInAmapi hAnivRddhyabhAva ityAdi-dAnapAra- mitAyA api ityAdi | bhavatvevam, ko doSa iti cet, Aha-sacedbhagavan ityAdi | kathamiti kSepe | naivetyartha: | upacayArthamAha-na ca bhagavan ityAdi | tathA coktam- @487 hAnivRddhI na yujyete nirAlApasya vastuna: | bhAvanAkhyena kiM hInaM vartmanA kimudAgatam ||56|| iti || paramArthato'niSTApAdanamapi na bhavatItyAha-evametat ityAdi | saMvRtyA tu yathA anuttarA samyaksaMbodhi:, tathA bhAvanAmArgo'kriyAkArIti kathayannAha-api tu khalu puna: ityAdi | naivaM bhavati iti dAnapAramitA vivardhate vA parihIyate veti vastUpalambhayogena naivaM cittamutpa- dyate | yathAnuttarA iti yathAdhipatyamAtreNa niratizayAdhAnA anuttarA samyaksaMbodhirvineyAnAM puNyajJAnAnurUpatayA viziSTArthapratibhAsicittajananadvAreNa pariNAmitapuNyavardhanAt saMvRtyA abhimatArthasya sAdhikA, tathA pariNAmayatItyartha: | tadvadayamapi AgantukamalApagamAdbhAvanayA sAkSAtkRto bhAvanAmArgo mAyopamatvAnniratizayAdhAno yathA saMvRtyA vipakSapratipakSayorapagamo- dayakrameNa arthakriyAkArI tathopanyasyate iti mati: | tathA coktam- yathA bodhistathaivAsAviSTasyArthasya sAdhaka: | iti || asyaivArthasya vistareNa nirdezArthaM punaraparam ityAdi paJcahArakopAdAnam | kiMlakSaNA bodhirityAha-kA punareSA ityAdi | tathataiSA iti tathatAsvarUpA | mAyopamaniSprapaJca- jJAnAtmakadharmakAyAdimayatathAgatasvabhAveti yAvat | bhAvanAmArge'pi tathatAsvabhAva evetyabhi- prAya: | tathA coktam- tathatAlakSaNA bodhi: so'pi tallakSaNo mata: ||57|| iti || na ca subhUte tathatA vivardhate vA parihIyate vA tatsvarUpatvAt, tathA bodhimArgA- vapIti zeSa: | evaM hi hetuphalayo: phalahetvorvA parasparasvabhAvAnuvidhAnAddhetuphalasaMbandhAvaipa- rItyaM samudbhAvitaM syAt | punarapi saMvRtyA mArgasya sAmarthyamAvedayannAha-sacedbodhisattva: ityAdi | tatpratisaMyuktai: iti bhAvanAmArgapratibaddhai: | abhIkSNaM bahulam iti prayogapRSThA- vasthAbhedena dvayopAdAnam | maulAvasthAyAM tanmayatvena viharaNAnupapatte: | evam iti tathArUpeNa | upasaMharannAha-evaM khalu subhUte ityAdi | arthasya iti bhAvanAmArgasya || abhisamayAlaMkArAlokAyAM prajJApAramitAvyAkhyAyAM zUnyatAparivarto nAmASTAdaza: || @488 19 gaGgadevAbhaginIparivarta ekonaviMza: | saMvRtyApyarthakriyAviziSTArtha pratibhAsicittajananadvAreNa na ghaTate ityAzaGkayannAha-kiM punarbhagavan ityAdi | ekaikasmiMzcitte pUrvAparIbhUte buddhabodhiniSpAdakasarvAkArajJatAdi- samastArthApratibhAsanAnnaiva ekaikena prathamena cittotpAdena pazcimena vA bodhimabhisaMbudhyate bodhisattva: ityartha: | ekavijJAnasaMtataya: sattvA iti vacanAdasaMbhavitvena kiM yugapadutpanna- samIhitArthaniSpAdakadharmapratibhAsena anekacittakSaNena bodhimabhisaMbudhyate iti pakSo nA- zaGkita: | viditAnuttarabuddhabodhiniSpAdakadharmasvarUpeNa kramotpattyupapannapUrvAparIbhUtAnekacitta- kSaNena bodhimabhisaMbudhyate ityayamapi pakSo na saMgacchate ityAha-paurvako bhagavan ityAdi | asamavahita: iti pazcimaprathamayoryathAkramaM niranvayodayavinAzena parasparamasaMbandhAdasaMzliSTa: | katham iti saMbandhAbhAvAdviziSTArtha pratibhAsicittAnutpAdAnnaiva kuzalamUlAnAmupacayo bhavati | tato na anuttarA samyaksaMbodhiriti bhAva: | pUrvoktapakSasyAnabhimatatvAt pazcimapakSe prasiddhadIpadRSTAntayogena parihArArthamAha-tatkiM manyase ityAdi | tailapradyotasya iti pradIpasya | prathamAbhinipAtena iti prathamakSaNamilitena | no hIdam iti pratyekamasAmarthyA- duktam | tadeva spaSTayannAha na hi bhagavan ityAdi | prathame jvAlAvartyormIlanakSaNe dvitIya- kSaNamantareNa svakAraNaparaMparAkramAyAtasamAnakAlasaMhato- tpattyaviziSTatvAt kAryakAraNalakSaNa- dAhyadAhakabhAvAnupapattau nArciSA prathamAbhinipAtena sA vartirdagdhA | pazcimenaiva dIpakSaNena tarhi dagdhA, iti cet, Aha-na ca prathamAbhinipAtamanAgamya arciSA sA vartirdagdhA iti | api tu prathamaM dIpakSaNamapekSya arciSA pazcimena sA vartirdagdhA, prathamakSaNamantareNa pazcimakSaNAsaMbhavAt | prathamakSaNavat pazcimakSaNasyApi naya ityAha-na ca bhagavan ityAdi | dvitIye'pi viziSTajvAlAvartyorutpattikSaNe prathamakSaNamantareNa nityasattvAdiprasaGgatayA saMvRtyutpAdAbhAvAt kAryakAraNalakSaNadAhyadAhakabhAvavirahe pazcimAbhinipAtena arciSA na sA vartirdagdhA | prathamenaiva tarhi dIpakSaNena dagdheti cet, Aha-na ca pazcima ityAdi | api tu pazcimaM dIpakSaNamapekSya arciSA pUrveNa vartirdagdhA, pazcimakSaNamantareNa prathamakSaNasya dAhe'sAmarthyAt | pratyekamasAmarthye'rthAdubhayorabhyupagatasAmarthyasya Ahatya pratipAdanArthaM punarapi praznayannAha-tatkiM manyase subhUte, api nu sA vartirdagdhA iti | abhyupagatArtha- syAnyathAkartumazakyatvAdAha dagdhA bhagavan ityAdi | yadi nAma pUrvottarakSaNayoryathAkramaM tulyakAlaniranvayavinAzodayAt parasparAsaMsRSTatvam, tathApi yadA saMhataviziSTotpannaM prathamadIpavartikSaNaM idaMpratyayatAtmakapratItyasamutpAdadharmatayA samapekSya, avicAraikaramyatvena hetuphalasaMbandhabalAdAhitasAmarthyAtizaya eva viziSTo dvitIyadIpavartikSaNa: syAt, tadA nirhetukavinAze'pi kAryakAraNalakSaNadAhyadAhakabhAvasadbhAvAt prathamapazcimakSaNAbhyAM varti- rdagdhetyartha: | anantaramarthaM prakRtArthe niyojayannAha-evameva subhUte ityAdi | subodham | pUrvAparIbhUtAbhyAM pratyekamanabhisaMbodhiryugapadutpannaistarhyabhisaMbudhyate iti cet, Aha-na ca @489 taizcittotpAdai: iti | yugapadutpannairapi bahubhizcittakSaNairnAbhisaMbudhyate | ekavijJAnasaMtataya: sattvA iti vacanAdasaMbhavitveneti bhAva: | anyathA tarhi budhyate iti cet, Aha-na cAnyatra tebhyazcittotpAdebhyo'bhisaMbudhyate iti | yathoktacittavyatirekeNa cittAntareNa nAbhisaMbudhyate, asaMbhavAt | sarvathA tarhi bodhyasaMbhava: syAdityAha-abhisaMbudhyate ca ityAdi | pUrvAparI- bhUtakSaNayorekaviSayopayogajJApanapareNa dIpadRSTAntanyAyena bodhiniSpAdakakatipayapadArtha- pratibhAsi prathamavijJAnaM pUrvavatpratItya tatpratibhAsArthAbhyadhika viziSTArthapratibhAsipazcima- vijJAnodayAdAbhyAM cittotpAdAbhyAmabhisaMbudhyate bodhisattvo'nuttarAM bodhimityartha: | yathoktenaiva ca dIpadRSTAntena aSTaprakArA gambhIradharmatA pratisartavyA | tathA coktam- pUrveNa bodhirno yuktA manasA pazcimena vA | dIpadRSTAntayogena gambhIrA dharmatASTadhA ||58|| iti || prasaGgAgataM nirdizya idAnIM bhAvanAmArgasthabodhisattvA nAmavaivartikalakSaNakathanAya yasmin viSaye'STavidhagAmbhIryaM tadvaktavyam, ityutpAdagAmbhIryaM tAvatkathayannAha-gambhIro'yaM bhagavan ityAdi | abhisaMbudhyate ca ityAdinA saMvRtyA kSaNadvayena bodhyadhigamo'bhyupagata: | so'pi na yukta ityAha-tatkiM manyase ityAdi | yaccittaM prathamakSaNavarti niruddham, api nu tatkiM dvitIyakSaNe saMvRtyA punarutpatsyate, yata: kSaNadvayena bodhiryuktA syAt ? niranvaya- vinaSTasya punarutpAdAsaMbhavAdAha-no hIdam iti | hetumantareNa phalAsaMbhavAt, pazcima- kSaNavyApAre'pi pAraMparyeNa prathamakSaNavyApAropacArAt kSaNadvayena bodhiryuktA | na tu saMvRtyApi prathamakSaNasya mukhyato vyApAra ityartha: | tatazcedamuktaM syAt-na pUrvAparakSaNAbhyAM na ca tAvanAgamya viziSTArthotpAdanam | idamutpAdagAmbhIryamiti | nirodhagAmbhIryArthamAha-tatkiM manyase subhUte yaccittamutpannam, api nu tannirodhadharmi iti | tatrotpannamatItaM vinaSTa- sattAkamiti yAvat | tattvena nirodharUpatvAdAha-nirodhadharmi iti | nirodha: zUnyatA, sa eva dharmo'sya vidyate iti nirodhadharmi, tathatAtmakamityartha: | tasya kiM dvitIye kSaNe nirodha ityAha-tatkiM manyase subhUte yannirodhadharmi api nu tannirotsyate iti | utpannamAtrameva tannirodhagrAsatAM gataM tatprakRtitvAt, kiM punarnirotsyate ityabhiprAyAdAha-no hIdaM bhagavan iti | anAgataM kiM nirodhadharmopetamityAha-tatkiM manyase subhUte yaccittamanutpannam, api nu tannirodhadharmi iti | no hIdam iti bhAvanivRttisvabhAvatvAdvinAzasya naivAnutpannaM nirodha- dharmi | tasya kiM nirodho'sti kSaNAntare ityAha-tatkiM manyase subhUte yannirodhadharmi api nu tannirotsyate iti | no hIdam iti prathamakSaNAbhAvena dvitIyakSaNanirodhavirahAnnaiva kSaNAntare nirotsyate | vartamAnasya tarhi nirodha iti cet, Aha-tatkiM manyase subhUte yaccittamanutpAdAnirodhadharmi, api nu tannirotsyate iti | vartamAnamaparotpAdavaiyarthyA- danutpAdadharmi | sattAkAle vinAzAbhAvAt anirodhadharmi | no hIdam iti ekAneka- svabhAvavaidhuryAditi mati: | yadyevamabhAvastarhi nirudhyate ityAha-tatkiM manyase subhUte yo @490 dharma: prakRtyA svabhAvaniruddha eva, sa dharmo nirotsyate iti | svarUpeNa svabhAvaniruddho rUpAdisvabhAvarahito yo dharmo'bhAvasaMjJaka:, sa eva dharma: kiM nirotsyate ? no hIdam iti anantaraM traiyadhvikavastunirodhanirAkaraNAdavidyamAnatvenAbhAvo naiva nirudhyate | mAyopamatA tarhi nirudhyate ityAha-tat kiM manyase subhUte yA dharmANAM dharmatA sA nirotsyate iti | no hIdaM bhagavan iti | dharmatA avicAraikaramyatA alIkarUpatvAt tattvena naiva nirudhyate | kiM tu sarvasyaivotpannasya vastuna: prakRtyA mAyopamasya saMvRtyA nirodhAnnirodhagAmbhIryamityucyate | tathatAgAmbhIryArthamAha-tat kiM manyase subhUte tathaiva sthAsyati yathA tathatA iti | bodhisattve iti zeSa: | avikalpajJAnaviSayopetatvAdAha-tathaiva bhagavan sthAsyati yathA tathatA iti | traiyadhvikabodhisattvAnAM tathatAvadavasthAne nityA tathatA syAditi cedAha-tat kiM manyase subhUte yadi tathaiva sthAsyati yathA tathatA, tadA mA akUTasthA bhUd iti | akAraprazleSAd akUTasthA anityA mA bhUt, api tu nityA kUTasthA tathatA syAditi kiM manyase ? ya: pratItyasamutpAda: zUnyatA saiva te matA | iti vacanAt sAMvRtakSaNikapadArthasvabhAvatvAdAha-no hIdam iti | padArtharUpatvAnnaiva tarhi gambhIreti cedAha-tat kiM manyase subhUte gambhIrA tathatA iti | gambhIrA bhagavan iti rUpAdipadArthAvagame'pi tadavyatiriktA sAkSAtkartumazakyatvAt tathatA gambhIrA | durbodhA iti yAvat | jJeyagAmbhIryArthamAha-tat kiM manyase subhUte tathatAyAM cittam iti | tathatAyA- mAdhArabhAvasya avidyamAnatvAdAha-no hIdam iti | tathatAvyatiriktaM tarhi cittaM syAdityAha- tat kiM manyase subhUte cittaM tathatA iti | no hIdam iti saMvRtiparamArthayo: parasparapari- hArAccittaM tathatA naiva | arthAdanyaccittaM tathatAyA: sakAzAditi cedAha-tat kiM manyase subhUte anyat tathatAyAzcittam iti | dharmadhAtuvinirmukto yasmAddharmo na vidyate | -sUtrAlaMkAra-13.11 ityabhiprAyavAnAha-no hIdam iti | etaduktam-tathatAto na vyatiriktaM nApyavyati- riktaM cittamAtramidaM sarvaM vastu jJeyagAmbhIryamiti | jJAnagAmbhIryArthamAha-samanupazyasi tvaM subhUte tathatAm iti | no hIdam iti tathatAsvabhAvatvAt tathatAM tattvato na pazyAmi, ato'darzanameva darzanaM jJAnagAmbhIryamiti mati: | caryAgAmbhIryArthamAha-tat kiM manyase subhUte ya evaM carati, sa gambhIre carati iti | evam iti tathatArUpeNa | tattvena naiva kvaciccaratItyAha-yo bhagavannevaM carati sa na kvaciccarati iti | etadeva spaSTayan tatkasya heto: ityAzaGkyAha-tathA hi ityAdi | etaduktam-yasmAttathatAyAM sthitasya te anuSThAna- vizeSA: samudAcArA: tAttvikahetuphalAbhAvAdyathAkramaM na pravartante na samudAcaranti, tasmA- ddharmatayA sarvatrAcaraNameva caraNam | idaM caryAgAmbhIryamiti | advayagAmbhIryArthamAha-ya: subhUte bodhisattva: ityAdi | kva carati iti kasmin viSaye anutiSThati | paramArthe iti nimittAnimittadvayasamudAcArAbhAvAddharmadhAtau carati | evamadvayagAmbhIryaM syAditi bhAva: | tadeva spaSTayannAha-tat kiM manyase subhUte yo bodhisattvo mahAsattva: paramArthe carati, sa @491 nimitte carati | no hIdam iti nimittAnimittasaMjJApratiSedhAdbhAvAbhAvAbhi- nivezalakSaNe nimitte naiva carati | upAyakauzalagAmbhIryArthamAha-tat kiM manyase subhUte, api nu tasya nimittamavibhAvitam iti | avibhAvitamaprahINam | atyaktamiti yAvat | no hIdam iti sarvadharmAnupalambhabalAnnaiva nimittamavinaSTamasti | yadyevaM tarhi nimittaM prahINamiti cedAha- tat kiM manyase subhUte, api nu bodhisattvasya mahAsattvasya prajJApAramitAyAM carato nimittaM vibhAvitaM bhavati iti | prahANe yatnAbhAvAnnaiva nimittaM prahINamityAha-na sa bhagavan ityAdi | bodhisattvacaryAM carannihaiva pratyutpanne janmani kathamahaM nimittaprahANamanu- prApnuyAmiti naivaM bodhisattvo ghaTate | vyAyacchate iti yAvat | tatprahANe ca ko doSa ityAha-sacet puna: ityAdi | kathamekasya prahANAprahANe iti cedAha-etattad bhagavan ityAdi | etaduktam-saMvRtyA mAyopamaM yallakSaNaM yatsvarUpaM yannimittaM yaddhetukaM rUpAdi jAnAti tattvato'nutpannatvAt, Animitte ca dharmadhAtau parijayaM karoti, evaM paramArthena prahANaM saMvRtyA ca aprahANam | idamupAyakauzalagAmbhIryamiti | tadevamacintyavimokSamukhalAbhAt, parasparaviruddhArthAnuSThAnenotpAdAdyaSTavidha- gAmbhIryamadhigamAnurUpavyavahArapravartanAt, SoDazakSaNa- vat bhAvanAmArgasthAvaivartikalakSaNaM grAhyam | tathA coktam- utpAde ca nirodhe ca tathatAyAM gabhIratA | jJeye dAne ca caryAyAmadvayopAyakauzale ca ||59|| iti || avaivartikalakSaNakathanena zaikSo bodhisattvasaMgho'bhihita: | tadanu saMklezavyavadAna- vikalpaprahANena tadubhayasamatAdhigamAdazaikSo bhavati, pareNa zikSitavyAbhAvAt | ato'zaikSa- saMghalakSaNaparidIpanAya saMsAranirvANasamatA vaktavyetyAha-ya AyuSman subhUte bodhisattva: ityAdi | apinuzabda: kiMzabdArthe prazne vartate | kiM prajJApAramitA vivardhate ? vRddhimupa- yAtItyartha: | naiva vivardhata ityAha-sacet ityAdi | atra saMsAravyavadAnAvikalpajJAnaM yathA- kramaM svapnadivasAbhisaMdhinoktam | abhiprAyastvevaM lakSyate-yadi vipakSapratipakSavikalpaprahANa- madhikRtya tadubhayasamatAvagamAdyathA divasagatasya bhAvanAvRddhi:, tadA tathA svapnAntaragatasyApi vivardheta yAvatA yathA divase na vivardheta tathA svapne'pIti | etadeva spaSTayituM tatkasya heto: ityAzaGkyAha-avikalpo hi ityAdi | yadi divase carata: prajJApAramitA vivardheta, tadA abhyAsasAmarthyAt svapne'pi vipulatA syAt | yAvatA naiva, yasmAt sAMsArikavaiyavadA- nikadharmANAM pratibhAsamAtrasvabhAvasvapnasadRzatvenAvagamAt saMsAranirvANayo: svapnadivasasvabhAva- yornAnAtvena vipakSapratipakSavikalpAbhyAM vikalpayitumazakyatvAt svapnazca divasazcAvikalpa: samatAtmaka ityukto bhagavateti yAvat | tathA coktam- svapnopamatvAddharmANAM bhavazAntyorakalpanA | iti || nanu sarvadharmANAM svapnasadRzatve sati dazAkuzalAdInAmabhAva: svapnAvasthAyAmiva jAgraddazAyAmapi syAdityAha-yatpunarAyuSman subhUte strI vA ityAdi | kimiti kSepAbhidhA- @492 yitvAnnaiva ityartha: | svarUpopacayAdAcaya:, kAryajananasAmarthyAdupacaya: | tadvat svapnatulyatvena prayogAdInAmabhAvAddivase'pi zubhAzubhakarmaNo'bhAva: syAditi bhAva: | paramArthato naivAcayopa- cayAvityAha-yathA svapnopamA ityAdi | saMvRtyA tu karmaphalasaMbandhasyAbhISTatvAt middhenopahataM cittaM svapne tenAsamaM phalam | iti dRSTAntAsiddhi: syAdityAha-atha punarAyuSman ityAdi | tasya karmaNa iti svapnAvasthAbhAvina: | etadeva spaSTayannAha-kathaM ca ityAdi | tatra prayogAdiniSpAdanAt kAyavAkcittopaghAtAdvA "aho hata:, sAdhu hata:, suSThu hata:, sarvatrAtmavyApAropalambhAnmayA hata:" ityarthabhedo vAcya: | etaduktam-yathA bAhyArthanaye kSaNikatayA nirhetukavinAze "karmajaM lokavaicitryam" iti siddhAntAcca paramArthato na kazcinna kenaciddhato nApi kasyaciddravyaM kenacidgRhItamityAdyupagame pravRttasaMtAnaviruddhapadArthotpAdanAt mAraNAdyadhyavasAyadvAreNa ayonizomanaskArAdimato'kuzalAdivat prANAtipAtAdayo divase vyavasthApyante, tathA svapne api upacitakuzalAkuzalasya prabuddhAvasthAyAm | aho hata ityAdivikalpena prayogAvasthAdyabhi- nivezaparipuSTyA paripoSaprApterbahirarthanayenApi svapnAvasthAyAmiveti dRSTAntAsiddhi: | ato madhyamakanayena jAgradavasthAyAmapi svapnasadRze vastuni tadanurUpArthe bhAvAdyabhinivezena akhaNDitasakalaviparyAsabandhanAnAM kuzalAdayo vyavasthApyante | kiM tu middhAdikabhrAnti- kAraNatvena aspaSTAkuzalapratipattyA svapne nyUnaM phalaM jAgradavasthAyAM tu middhAdikabhrAnti- kAraNavigamAt spaSTAnAkulapratibhAsatvena adhikaM phalam | svapnAvasthAyAmapi karmaphala- sadbhAvasyAbhimatatvAt abhikSutvAdidoSo nodbhAvanIya: | zikSAdAtRkavat saMvarAsaMvaratvasya bhagavatprajJaptivazAdeva avasthApyamAnatvAditi | vikalpabalAdyadi karmaNa: paripoSa:, tadA pratipakSavirodhe'pi vikalpAnuvRttyA tathAgatasyApi syAdityAha-sacedAyuSman subhUte ityAdi | vikalpayan kSayasaMjJAmutpAdayati iti-kSINA me saMsAriNa: skandhA: ityAdi kSayasaMjJAM karoti | tasyApi karmaNa: iti klezaprahANakAriNo manaskArasya karmaNa: svarUpopacayA- dAcaya:, kAryajananasAmarthyAdupacaya: syAt | tatazcopacitasya karmaNa: prAptavyaphalavizeSa- sadbhAvAdapariniSpanna eva tathAgata: syAditi bhAva: | vineyAnurodhena tathAgatasya kSINA me jAti: ityAdivikalpo vyavasthApita:, na tu tattvata ityAha-no hIdam iti | etadeva samarthayituM tatkasya heto: ityAzaGkyAha-sarvakalpavikalpaM ityAdi | sarvakalpA rUpAdaya: svasAmAnyalakSaNAtmakA nirvikalpasavikalpajJAnAlambanasthAnIyA:, teSu vikalpastadupalambha: tena prahINo rahito nirvikalpadharmatAdhigamAdityartha: | AlambanopalambhamantareNa mAnasaM karma cittaM ca anyeSAM kasmAnna pravartate iti cedAha-evameva ityAdi | dharmataiSA pratItya- samutpAdadharmatayA yasmAdanAlambanaM karma cittaM ca notpadyate, tasmAt sAlambanamevotpadyate iti | etadeva spaSTayannAha-dRSTazruta^ ityAdi | tatra- tadatadrUpiNo bhAvAstadatadrUpahetujA: | -pramANavArtika-3.251 @493 iti nyAyena kAcidbuddhi: saMklezAlambanA saMklezaM parigRhNAti, kAcidbuddhirvyavadAnA- lambanA vyavadAnaM parigRhNAti | cetanA iti buddhirityeke | "cetanA mAnasaM karma" iti vacanAt karmaivaM paryAyeNoktamityapare | upasaMharannAha-tasmAttarhi AyuSman ityAdi | atItAnA- gatasyAsattvena AlambanabhAvAnupapatte:, vartamAnasya cArthasya sAkArajJAnAdibhirgrahItumazakyatvena sarvAlambanazUnyatve sAlambanApi cetanA kathamutpadyate ityAha-yadAyuSman subhUte ityAdi | viviktAni iti AlambanabhAvarahitatvena zUnyAni | saMvRtyA abhUtaparikalpAlambanAdutpadyate ityAha-nimittIkRtya ityAdi | rUpAdigatamasAdhAraNaM cihnaM tattvenAnimittamapi yathAdarzanaM nimittIkRtya | Aropya iti yAvat | yAvat ityanena vijJAnapratyayaM nAmarUpamityAdiparigraha: | lokavyavahAramupAdAya iti saMvRtimadhikRtya | utpadyate ityanantaram ucyate iti zeSa: | svapne'pi karmaphalasaMbandhAstitve pratipAdite punaraupalambhikajanAnurodhena AzaGkayannAha- yadAyuSman subhUte ityAdi | parihRte'pyarthe punarAzaGkAyAmAnantyena ka: sacetA: pariharatItya- bhiprAyAdAha-ayamAyuSman zAriputra maitreya ityAdi | kAyasAkSI iti arhattvapratipannako- 'nAgAmI nirodhalAbhI kAyasAkSI | tadvat buddhatvapratipannakatvenAryamaitreya: kAyasAkSI | enamartham iti svapne pariNAmitam | kiM taddAnamiti praznam | subhUtivacanAdeva AryamaitreyamAmantra- yannAha-atha khalvAyuSmAn ityAdi | pratipAdite'pyarthe pratyekavineyabhedena puna: punarAzaGkAyAM bhUyo bhUya: parihArAbhidhAne'pi na sarveSAmekabuddhotpAdakAla eva viparyAsApanayanaM zakyaM kartuM bhavyAnAmevArthakaraNAt, ityetatprazna visarjanAdhikAreNaivAnAgatabuddhaparaMparotpatti: ityapari- samAptinirdezo'yaM prazna: | tatparisamAptau satyAM kartavyAbhAvAdanAgatabuddhotpAdavaiyarthyaprasaGga- zcetyabhiprAyavAn parihartukAmatvenAha-yadAyuSmAn subhUtirevamAha ityAdi | saMbhavamadhikRtya vikalpayannAha-kiM punarAyuSman subhUte yadetannAmadheyam ityAdi | tatra tAvanna zUnyatA visarja- yatItyAha-yA khalu puna: ityAdi | na sA pratibalA iti avidyamAnatvAnna sA samarthA | rUpAdayo'pi na zaktA ityAha-tamapyaham ityAdi | kartRkarmakriyAnupalambhabhedena yo dharmo visarjayet, yo dharmo visarjayitavya:, yena dharmeNa visarjayedityupAdAnamAtmAnaM viSayI- kRtyoktam-yo dharmo vyAkRta: iti | sarvadharmAnupalambho na ghaTate ityAha-kaccitpuna: ityAdi | kaccit iti yadi | etaduktam-yadi tvayA ete rUpAdayo dharmA evaM sAkSAtkRtA: yathainAn dharmAn vAcA bhASase, tadA vikalpArthopalambhavadadhigatArthopalambhasadbhAve visarjaka- bhAvena kathaM sarvadharmAnupalambha iti | naivamadhigata ityAha-na mayA AyuSman ityAdi | prayo- gAdyavasthAsu na vedmItyAdi yojyam | kathaM tarhItyAha-api tu khalu puna: ityAdi | eta- duktam-sarvadharmAnupalambharUpeNa nirvikalpakajJAnena evaMsvabhAvA: sarvadharmA mAyopamatvenA- svabhAvatvAt sAkSAtkRtA:, yathA adhigamAvasthAyAM vikalpAsamudAcArAnna kAyena spRzyeta, na vAcA bhASyeta, na manasA samanvAhniyeta | yasmAdvikalpAnugame viparyAsasamudbhavAdadhigamo na syAt, tatazca adhigamottarakAlamudbhAvanAsaMvRtyA vyavahAra iti | zrAvakAgocaro @494 nirvikalpakajJAnAdhigama ityAha-gambhIraprajJa: ityAdi | zrAvakANAmIdRza evAdhigama ityAha- kutaste zAriputra ityAdi | nirvikalpajJAnamAtreNAdhigamasya tulyatvAdgambhIraprajJo'yamiti naivaM cittamutpAdanIyamityartha: | tulyatvameva kathayannAha-samanupazyasi tvam ityAdi | taM dharmaM kSayAnutpAdajJAnalakSaNamarhattvaM vikalpajJAnena adhigamakAle kiM tvaM samanupazyasi ? upalabhase iti yAvat | viparyastatvena adhigamavirodhitvAnnaivetyAha-na hyetat iti | bodhisattvAnAmIdRza eva adhigamakAle nyAya ityAha-evameva zAriputra ityAdi | tadevaM karmAbhAvAdi- codyAnAM yathoktA eva pratisamAdhayo grAhyA: | tathA coktam- karmAbhAvAdicodyAnAM parihArA yathoditA: ||60|| iti || saMsAranirvANasamatAmupasaMhartuM taddezanAyAstAdAtvikaM prayojanamadhikRtyAha-sa carannottra- syati ityAdi | anupalambhacaryAyAM labdhazaktitvAnnAhaM nAbhisaMbhotsye, api tu niyatamabhi- saMbhotsye ityevamayaM yogamApadyate | vibhAvitobhayasamato buddho bhavati | svabuddhakSetre ityantaraM sattvabhAjanalokabhedena dvividhabuddhakSetravizuddhiM nirdizannAha-punaraparaM zAriputra ityAdi | tatra sattvalokasyAzuddhiryA jighatsAdikA, tasyA: pratipakSeNa divyopabhogAdi- zuddhyupasaMhArata:, tathA bhAjanalokasya azuddhiryA sthANukaNTakAdikA, tasyA: pratipakSeNa samapANitalajAtAdizuddhyupasaMhArato yathAkramaM dvividhabuddhakSetravizuddhirityabhisaMkSepata: | tathA coktam- sattvalokasya yA zuddhistasyA: zuddhyupahArata: | tathA bhAjanalokasya buddhakSetrasya zuddhatA ||61|| iti || vistarastu yathAsUtraM subodham | tatra kiMciducyate | tathaiva tatkasya heto: ityA- zaGkyAha-tathA hi tena sarvam ityAdi | etadeva spaSTayannAha-tenaivaM cittam ityAdi | tatra sarveNa varNasaMsthAnavasturUpeNa, sarvaM tajjAtibhedabhinnaM vastu, sarvathA tadekaikajAtiprakArabhedena, sarvatra yathAsaMbhavaprakAraM svarUpavirahAnna bhaviSyanti | tatkRtacihnAbhAvAnna prajJAsyante | tathaiva tatkasya heto: ityAzaGkyAha-sarvasvaparityAgakuzalAbhiratA hi ityAdi | etadeva vistArayannAha-tenaivaM cittam ityAdi | vyApAdakrodharoSA iti | vyApAda: sattvavidveSa: | krodha: sattvAsattvayorAghAta: | roSo vairAnubandha: | cittavizeSotpAdAt tathA ca kariSyAmi | pratipattyA saMpAdanAt tathA ca pratipatsye | atizayavIryakaraNAt vyApatsye | pAnIyAbhAvAt pAnIyakAntAraM tadbhayam | tathaiva tatkasya heto: ityAzaGkyAha-asaMtrasta^ ityAdi | aSTAGgopetapAnIyaM sugandhi svAdu zItalam | laghvacchaM zuci pAtuzca kukSikaNThau na bAdhate || ityudakalAbhAdaSTAGgopetapAnIyalAbhina: | mRdumadhyAdhimAtrabhedena sukhitA: sukhasamaGgina: sarvasukhasamarpitA: | darzanapathaprAptatvena prAdurbhaviSyati | upabhogayogyatvenotpatsyate | sthitihetutvAdannAdayo jIvitapariSkArA: | cireNetyatidIrghakAlena | pUrvavat tatkasya heto: @495 ityAzaGkyAha-yo hi cittakSaNe ityAdi | yasmAdyazcittakSaNastattvato'nutpanna: saMvRtyA, saiSA cirakAlavatI prathamakAraNarahitatvAdanAdirapUrvA koTi: | paryanto bhAgo buddhatvAvasthA- zUnyatAsvabhAvatvAdyaduta akoTi:, tasmAccireNAbhisaMbodhAduttrAsAdi na kartavyam | duSkarasaMjJA ca notpAdayitavyA ityartha: | bhayabhairavebhya: iti | bAhyaM vyAlAdi bhayam | adhyAtmaM jvarAdi bhairavam || yathoktabuddhakSetraparizodhane'zakyAnuSThAnatvAnna kazcit pravartate iti cedAha-atha khalu tatra parSadi ityAdi | atra sthAne iti abhyAsayogena zakyatvA- nnirdiSTabuddhakSetraparizodhane | tadAzayasaMpattibalAdvyAkaraNanimittaM jAtamityAha-atha khalu bhagavAn ityAdi | mUrdhanyantaradhIyata iti | dharmataiSA yadA tathAgatena vyAkaraNaM kartavyam, tadA uSNISasaMdhau razmayo'ntarlInA: | nimittadarzanAt saMjAtAtizayatvena AryagaGgadevA vihitapUjetyAha-samanantaraprAduSkRte ca ityAdi | bahudhA gRhItasaMbandhatvena smitaprayojanaM praznayannAha-atha khalvAyuSmAnAnanda: ityAdi | svarUpamAvedayannAha-iyamAnanda ityAdi | samyaksaMbodhimabhisaMbhotsyate iti vyAkaraNena pArSadAnAmevaMvidhabuddhakSetravizuddhilAbhasaMpratyaye sAkSibhAva: sUcita: iti kecit | abhisaMbodhyavasthAta: prAgapi vyAkurvannAha-seyamAnanda ityAdi | vyAkRtAnAmeva tatrotpAdAdvismaya ityAha-atha khalvAyuSmata ityAdi | sAdhUkta- tvAdAha-evametad ityAdi | tatra klezAvaraNaprahANAduttIrNapaGkA: | mUrdhAbhisamaye'vasthitatvA- dbodhipariniSpattyupagatA: | zrAvakasaMghamapi vyAkurvannAha-tasya khalu puna: ityAdi | tathaiva tatkasya heto: ityAzaGkyAha-tAvanta ityAdi | kRtapuNyAnAM niSpannapraNidhAnatvenAha-tena khalu puna: ityAdi | upasaMharannAha-suvarNapuSpasya ityAdi | atyAzcaryaM zrutvA pUrvayogaM praznayannAha-anayA bhagavan ityAdi | svarUpamAvedayannAha-anayA Ananda ityAdi | praNidhAnAnurUpamevedaM sarvaprakAravyAkaraNamityAha-kRtaparikarmA ityAdi | tatra prAptadarzanamArga- tvAt kRtaparikarmA | viditabhAvanApathasvabhAvatvAt kRtaparyantA | tathaiva svahastayannAha- evametad ityAdi || abhisamayAlaMkArAlokAyAM prajJApAramitAvyAkhyAyAM gaGgadevAbhaginIparivarto nAmaikonaviMzatitama: || @496 20 upAyakauzalyamImAMsAparivarto viMza: | niSpAditabuddhakSetravizuddhinopAyakauzalena saMbhAraM paripUrya pazcAdyathAbhavyatayA buddhakRtyaM svabuddhakSetre karaNIyamityupAyakauzalaM vaktavyam | tatrAsya viSayaM pratipAdayituM praznayannAha- prajJApAramitAyAm ityAdi | parihArArthamAha-iha subhUte ityAdi | rUpamiti tAM dharmatAM dharmatayeti, tAM dharmatAM zUnyatAM dharmatayA zUnyatayA rUpaM vastviti pratyavekSamANo yathA na samanupazyecchUnyatAM zUnyatAsvabhAvena, astIti yathA nopalabheta, tathA pratyavekSitavyamiti yAvat | etaduktam-mAyopama: zUnyatAdirupAyakauzalaviSaya: iti | kathaM punarabhyAse'pi nAdhigacchatItyAha-yadbhagavAn ityAdi | asya parihAreNopAyakauzalaprayogaM nirdizannAha- yata: subhUte ityAdi | sarvAkAravaropetAm iti dAnAdyavikalAm | asamAhita eva iti | prajJApAramitA ca mahopAyakauzalAtmikA mayA parigRhItA bhaviSyati, na ca zUnyatA sAkSA- tkRtA, ityabhiprAyAdatanniSTha eva zUnyatAsamAdhau cittaM dhArayati | atra ca madhye jinajananI- sAmarthyAnna parihIyate bodhipakSairdharmai:, na cAsravakSayaM kAmabhavAsravaprahANaM saMcintya sattvArthaM pratijanmaparigrahAt karoti | zUnyatAsamAdhyAlambanAdAsravakSaye ca parijayaM karotItyartha: | etadeva spaSTayannAha-yasmin samaye ityAdi | kathamabhyAse'pi na sAkSAtkartavyamiti tatkasya heto: ityAzaGkyAha-evAmArUDhakuzalA ityAdi | bhUtakoTiM na sAkSAtkaroti iti | etaduktam-sarvAkArabhAvanAparijayapratyavekSA sAkSAtkaraNakAlAkAlajJAnaprayogasAmarthyAttasmin samAdhau sthito'pi na zUnyatAmadhigacchediti | upAya: punardazavidho bhavati | tatra tAvat pratibandhasamatikramaNena AntarAyikadharmasamatikramaNopAyArthamAha-tadyathApi nAma ityAdi | tatra zauryarUpaguNairmRdumadhyAdhimAtrai: yathAkramamupetatvAt paramazUrazca bhavedityAdi nava padAni vAcyAni | granthArthagrahaNasamarthatvAnmedhAvI | karaNapATavAdvacanasamartha: | praznaparihArakauzalAt prativacana- samartha: | stambhitatvAbhAvAt pratibhAnasaMpanna: | svIkArArthasaMpAdanAt pratipattisaMpanna: | heyopAde- yatvena kAlAdInAM parijJAnAt kAlajJa: | dezajJa: sthAnajJa: | mukhyato dhanuSi suzikSitatvAdiSvastre ca paramagatiM gata: | bahUnAM dRDhAnAM ca praharaNAnAM nivArakatvAdbahupraharaNAvaraNo dRDhapraharaNA- varaNa: | parAvarjanakarA: kAyAdivikArA: kalA: | citrakarmAdIni zilpasthAnAni | smRtimAn ityAdi sugamam | nirvartanasAmarthyAnnistaraNasamartha: | kenacideva kAraNasAmagrIyogena amitrA- dyupanipAtena | cittavAkkAyavikArApAdanAdyathAkramaM mahApratibhayaM bhISaNaM romaharSaNam | sarvopa- dravarahitatvena zAntyA kSemeNa apakramayiSyAmi | zarIrasausthityAt puSTyA svastinA parimocayi- SyAmi | ekadravyAbhilASAdvairAnubandhena pratyarthikA: | amitrapakSapatitA: pratyamitrA: | dayAlu- tvAdatisnigdha: | dAkSiNyayogAt sAnukroza: | tathaiva tatkasya heto: ityAzaGkyAha-tathA hi bhagavan | ityAdi | kAyacittapIDArahitatvAdakSato'nupahata: | dRSTAntamevaM nirdizya dArSTAnti- kArthamAha-evameva subhUte bodhisattva: ityAdi | tatra sattveSu sukhasaMyogadu:khaviyogasukhAvizleSa- hitakaraNAzayasamRddhau saparivArA: samAdhayo yathAkramaM maitrIkaruNAmuditopekSA: | tathaiva tatkasya @497 heto: ityAzaGkyAha-tathA hyasya ityAdi | etadeva spaSTayannAha-yasmin samaye ityAdi | mArapakSaM cAtikramya ityanena AntarAyikadharmasamatikramaNopAya: sUcita: syAt | upasaMhara- nnAha-yasmin ityAdi | vibhAvitasarvasamatvena apratiSThitavihAropAyaM kathayannAha-tadyathApi nAma subhUte pakSI ityAdi | na ca tatrApi nizrito na ca pratiSThita: iti AkAzasyA- sattvAnna tatra buddhyA nizrito nApi kAyena sthita: | atha ca tasminneva ca viharati ityapratiSThitavihAropAyo jJApita: syAt | dArSTAntikArthamAha-evameva subhUte bodhisattva: ityAdi | praNidhAnasamRddhyA pUrvapraNidhAnAnuvRttyupAyaM nirdizannAha-tadyathApi nAma subhUte balavAn ityAdi | yAvannAkAGkSet ityanena praNidhAnAvedhamupAdAyAnuvRttirjJApitA | prakRtArthaM bodhisattve niyojayannAha-evameva subhUte ityAdi | bhAvanAvizeSamArgAbhyAM yathAkramaM paripakvAni suparipakvAni | upasaMharannAha-tasmAttarhi subhUte ityAdi | svabhyastasarvaduSkaratvenAsAdhAraNopAyaM pratipAdayannAha-duSkarakArako bhagavan ityAdi | zrutacintAbhAvanAbhiryathAkramaM zUnyatAyAM caratItyAdi yojyam | sAdhUktatvenAnuvadannAha-evametad ityAdi | tathaiva tatkasya heto: ityAzaGkyAha-tathA hi ityAdi | amumevArthaM samarthayannAha-yadA bodhisattva: ityAdi | pUrvavat tatkasya heto: ityAzaGkyAha-tathA hyasya ityAdi | na sAkSAtkaroti iti sarva- sattvAparityAgAzayasAmarthyena bhUtakoTeranadhigamAdasAdhAraNopAyo jJApita: syAt | sarvadharmA- nupalambhAdasaktyupAyaM vaktumAha-punaraparaM subhUte yadA bodhisattva: ityAdi | sattvasaMjJayA iti bhAvAbhinivezena | na ca parihIyate iti AsvAdanopalambhena parihANisaMbhavA- nmaitryAdisarvakuzaladharmAparihANivacanAdanAsvA- danopAya: sUcita: syAt | tathaiva tatkasya heto: ityAzaGkyAha-upAyakauzalyaparigRhIto hi ityAdi | zUnyatAvimokSamukhatvenAnupa- lambhopAyArthamAha-punaraparaM subhUte bodhisattvasya mahAsattvasyaivaM bhavati | dIrgharAtramamI sattvA upalambhe caranti ityAdi | zUnyatAsamAdhivimokSamukhaM samApadyate iti zUnyatA- mAdhivimokSamukhabhAvanAparipUrigamanAdanupalambhopAya: paridIpita: | nimittAnupalambhAdani- mittopAyArthamAha-punaraparaM subhUte bodhisattvasya mahAsattvasyaivaM bhavati | dIrgharAtramamI sattvA nimittasaMjJayA ityAdi | AnimittaM samAdhivimokSamukhaM samApadyate iti | animitta- samAdhivimokSamukhabhAvanAparipUrigamanenAnimittopAyo gadita: | praNidhAnAnupalambhenApraNi- dhAnopAyArthamAha-punaraparaM subhUte bodhisattvasya mahAsattvasyaivaM bhavati-dIrgharAtramamI sattvA nityasaMjJayA ityAdi | apraNihitaM samAdhivimokSam iti apraNihitasamAdhivimokSamukha- bhAvanAparipUrigamanena apraNidhAnopAya: sUcita: | zUnyatAdInAM zrAvakAdisAdhAraNatve'pi tadupAyavizeSaNArthamAha-yo hi kazcit subhUte bodhisattva: ityAdi | tatra zUnyatAditri- vimokSamukhaviparyayeNopalambhe caritAvina: ityAdi tridhoktam | tasyaiva ca vyAkhyAnaM piNDa- saMjJAyAmityAdinA yathAkramaM kRtam | zUnyatAta: ityAdAvadvyAditvena saptamyantAttasi: | etaduktam-kRpAdiyogAdevaM jJAnadharmasamanvAgato bodhisattva: zUnyatAdau patedityasthAnameta- @498 diti | praznapUrvakAvaivartikadharmakathanenAvaivartikali- GgopAyArthaM praznaM kartuM zikSayannAha-evaM hi subhUte bodhisattva: ityAdi | vyatirekamukhena nirdizannAha-sacet ityAdi | tathaiva tatkasya heto: ityAzaGkyAha-yo hyasau ityAdi | tatra AveNiko dharma: sarvasattvAparityAga:, taM zrutacintAbhAvanAmayajJAnotpAdanArthaM yathAkramaM na sUcayati, na prabhAvayati, nopadarzayati, yato na prajAnAti, paripRSTo na vyAkaroti, na visarjayatIti yathAsaMkhyaM yojyam | tAM bhUmimityupAyakauzalyam | anvayamukhena pratipAdayituM kAkvA praznayannAha-syAtpunarbhagavana ityAdi | tathaiva pariharannAha-syAtsubhUte ityAdi | evaM pratipadyeta iti upAyakauzalyaM sarvasattvAparityAgazcAbhyasanIya ityavagacchet | evaM visarjayet iti parai: pRSTasya avaivartikA- dhigamAnurUpavyAkaraNAvyAkaraNAbhyAmavaivartikA- navaivartikabhAvadhAraNena avaivartikaliGgopAya: sUcita: syAt | sarvaviSayajJAnatvena apramANaviSayopAyArthaM cAha-tena hi bhagavan ityAdi | asaMhAryA iti teSAM bodhisattvAnAmasaMhAryatvenopAyasya viSayApramANatA jJApitA bhavet | tadevaM viSayaprayogAbhyAM samanvAgataM yathoktameva dazavidhamupAyakauzalaM grAhyam | tathA coktam- viSayo'sya prayogazca zAtravANAmatikrama: | apratiSTho yathAvedhamasAdhAraNalakSaNa: ||62|| asakto'nupalambhazca nimittapraNidhikSata: | talliGgazcApramANazca dazadhopAyakauzalam ||63|| iti || ka: punastrisarvajJatAyA: sarvAkArAbhisaMbodhasya ca vizeSa: ? pratiniyatAkAraviSayA- stisra: sarvajJatA: yathoktenAkArapratiniyamena | samastAkAraviSayastu sarvAkArAbhisaMbodha iti kecit | lAkSaNikaM trisarvajJatAvyavasthAnam | prAyogikastu sarvAkArAbhisaMbodha ityanye | vipakSapratipakSavyavasthAnaprabhAvita: sarvAkArAbhisaMbodha:, trisarvajJatAstu na caivam, prakRti- zAntAkAratvAdityapare || samApta: sarvAkArAbhisaMbodha: || prAptasarvAkArAbhisaMbodhasya idAnIM prakarSaparyanto'dhigama iti mUrdhAbhisamayo vaktavya: | tatra liGgaM tAvadasyAbhidhAnIyaM yenAsau liGgyate | tata: svapnAvasthAyAmapyatyabhyAsAt svapna- sadRzasarvadharmekSaNaM prathamaM liGgaM vaktumAha-sacet puna: subhUte bodhisattvo mahAsattva: svapnA- ntaragato'pi ityAdi | etaduktam-evaM prajJopAyaparigRhItA bodhisattvasya yogadharmabhAvanA mUrdhaprAptA, yA svapnAntare'pyasyA yogavidarzanAmanaskArAstathA- bhUtadharmAsAkSAtkaraNena sattvadhAtu- sApekSA eva pravartante iti | dvitIyazrAvakAdibhUmispRhAcittAnutpAdanaliGgA- rthamAha-punaraparaM subhUte ityAdi | tatrApUrvaprAptyabhilASa: spRhA | prAptAviyogecchA anuzaMsAcittam | tRtIya- tathAgatAdidarzanaliGgArthamAha-anekazatAyA: parSada: ityAdi | caturthabuddharddhivikurvitopalabdhi- liGgArthamAha-vaihAyasamabhyudgamya ityAdi | paJcamasvapnopamadharmadezanAcittotpAdaliGgArthamAha- @499 bodhisattvo mahAsattvo nottrasyati ityAdi | SaSThasvabuddhakSetrApAyaprahANAnusmaraNali- GgArthamAha- nairayikAn sattvAn ityAdi | kimidamupAyavizuddhilakSaNaM nAmeti praznayannAha-tatra subhUte katham ityAdi | pariharannAha-sacet subhUte bodhisattva: ityAdi | saptamanagarAdidAhapraza- manasatyAdhiSThAnasamRddhiliGgArthamanvayamukhenAha- nagaradAhe vA ityAdi | mRdumadhyAdhimAtrabhedena apagamAdyathAkramamupazAmyatu zItIbhavatu astaM gacchatviti yojyam | vyatirekamukhenApi kathayannAha-sacennopazAmyati ityAdi | ubhayathApi nirdizannAha-sacetpuna: ityAdi | karma vipacyate iti saddharmapratyAkhyAnam | dRSTadharmasaMvartanIyameva karma satyAdhiSThAnAniSpatterdaurmanasyA- dinA anubhUyate | tata eva iti janmAntarasaMgRhItAt | aSTamayakSAdyamanuSyApagamasatyavAkya- niSpattiliGgArthaM vyatirekamukhenAha-punaraparaM subhUte yairAkArai: ityAdi | tatra svayaMpravezA- dgRhIta: | sAmarthyAdhAnena kAyAdivikArApAdanAdAviSTa: | sarvAkArajJatAdipaJcavidhAbhisamayena sarvapadArthAvagamAdyathAkramamajJAtamityAdIni paJca padAni neti pUrveNa yojyAni | anvayamukhenApi kathayannAha-sacet puna: subhUte ityAdi | abhisamayAlaMkArAlokAyAM prajJApAramitAvyAkhyAyAm upAyakauzalyamImAMsAparivarto nAma viMzatitama: || @500 21 mArakarmaparivarta ekaviMza: | mArAdhiSThAnenApakramaNe sati nedamaSTamaM liGgamityAha-tatra khalu puna: ityAdi | tathaiva tatkasya heto: ityAzaGkyAha-mAro hi ityAdi | acirayAnasaMprasthitasya iti mUrdhAbhi- samaye'dhunA pravRttasya svarUpamahattvAdbalavattaram, kAryanirvartakatvAttejovattaram, gauravAkAraNA- davamaMsyate, hAsyasthAnIyatvAduccagghayiSyati, atizayoktyabhidhAnAdullApayiSyati, nindA- kAraNAt kutsayiSyati, vairUpyanizcAraNAt paMsayiSyati, mAnasyotpAdanavizeSAdhAnAt mAnaM janayiSyati, mAnaM saMjanayiSyati | tathaiva atimAnamAnAtimAnAbhimAna bhedena padaSaTkam- mAnaM vardhayiSyati, mAnaM saMvardhayiSyati, mAnaM stambhayiSyati, mAnamupastambhayiSyati, mAnaM bRMhayiSyati, mAnamupabRMhayiSyati, iti yathAkramaM yojyam | mithyAmAnakaraNAt mAnamutpAda- yiSyati | sa tena mAnena ityAdi | hInAdahaM zreyAn, sadRzena vA sadRza iti cittonnati- rmAna: | sadRzAdahaM zreyAn, zreyasA vA sadRza ityatimAna: | zreyasa: zreyAnahamiti mAnAtimAna: | aprAptAdhigame prAptyabhiprAyAdabhimAna:| aguNavato'pi guNavAnahamiti mithyAmAna: | dUrIkariSyati sarvajJatAm ityAdi | etaduktam-mAnena dUrIkariSyati sarvajJatAM trisarvajJatAtmikAm | atimAnamAnAtimAnAbhimAnairyathAkramaM dUrIkariSyatyanuttaraM buddhajJAnaM sarvAkArAbhisaMbodham, svayaMbhUjJAnaM mUrdhAbhisamayam, sarvajJajJAnamanupUrvAbhisamayam | mithyAmAnena ca dUrIkariSyatyanuttarAM samyaksaMbodhimekakSaNAbhisaMbodhapUrvakaM dharmakAyAbhi- samayamiti | na seviSyate ityAdipadatrayaM zrutAdijJAnotpAdanArtham, kalpitaparatantrapariniSpanna- svarUpaparijJAnArthaM vA yathAsaMkhyaM yojyam | prasaGgAnmArakarmaprabhedaM nirdizan mRdumArakarmArthamAha- punaraparam ityAdi | nAmApadezena iti tannAmakathanena | nAmAdhiSThAnena iti mAtrAdinAma- vyapadezena | tathaiva tatkasya heto: ityAzaGkyAha-tava hIdaM nAmadheyam ityAdi | tatra grAmaM parityajya krozamAtreNAvasthAnAdAraNyaka: | gRhItapiNDapAtasamAdAnatvAt paiNDapAtika: | rathyAkarpaTacIvaratvena pAMzukUlika: | samastaM bhaktAdikamAdAya bhojanAtpazcAtkhalubhaktika: | ekAzanopavezena yatheSTaM paribhogAdekAzanika: | yathAsaMstIrNakarpaTAdau zayanAdyAthAsaMstarika: | saMghATyAditricIvaramAtratvAt traicIvaraka: | zmazAne sthitatvena zmAzAnika: | tathA vRkSamUlika: | niSadyayA rAtrau sthAnAt naiSadyika: | uparyAvaraNAbhAvena AbhyavakAzika: | dhRtorNAcIvarAditvena nAmatika: | adhikAbhilASAbhAvAdalpeccha: | tAvanmAtreNa saMtoSAt saMtuSTa: | Apattirahitatvena pravivikta: | alpecchatvAdapagatapAdamrakSaNa: | pUrvavat tatkasya heto: ityAzaGkyAha-tathA hi ityAdi | madhyamArakarmArthamAha-taM ca mAra: ityAdi | tathaiva @501 tatkasya heto: ityAzaGkyAha-tathA hi tava ityAdi | adhimAtramArakarmArthamAha-tasya khalu puna: ityAdi | pUrvavat tatkasya heto: ityAzaGkyAha-tathA hi ityAdi | sadbhUtatve kathaM punaridaM mArakarme- tyAzaGkyAha-ye khalu puna: ityAdi | tathaiva tatkasya heto: ityAzaGkyAha-ye hi ityAdi | pradhAna- buddhatvAvasthAnAmavyAkaraNena mArakarmArthamAha-punaraparam ityAdi | tatra prayogAdyavasthAsu yathAkrama- manuvartitamanuvitarkitamanuvicAritam | zrutamayAdijJAnena veti kecit | tadubhayaM tulayitvA iti | yattena vicintitam, yacca mAreNa nirdiSTaM nAmadheyam, tadetadubhayaM sameti tulyameti (saMgacchate) iti nirUpya maMsyate iti saMbandha: | tathaiva satyatve kathaM mArakarmetyAzaGkyAha- yAni ca mayA ityAdi | evaM nAmApadezena bodhisattvAnAM tiraskAriNo durlabhA bodhirityAha- sacetpuna: ityAdi | saMdhAvya saMsRtyeti pApadezanayA AtmAnaM nirmalIkRtya | nirabhimAnatAM prApyetyartha: | etadeva spaSTayannAha-yadi cAsau ityAdi | tatra vidUSaNApratipakSeNa vigarhi- Syati | samudAcArapratipakSeNa vAntIkariSyati | svaparApekSalajjayA jugupsiSyati | Azraya- balAt pratini:srakSyati | pratyApattibalAt pratidezayiSyati | dIrghakAlalabhyatvena durlabhA | tathaiva tatkasya heto: ityAzaGkyAha-tAvadgurutaraM hi ityAdi | parApamAnasamutthatvena yasmAnmana- nApattisthAnaM tAvadgurutaram, yena bodhirdurlabhA bhavati, na tvasaMbhavinItyartha: | tathA hi ye pratipakSasaMnidhAvapacayadharmANaste saMbhavadatyantonmUlanadakSapratipakSA:, tadyathA kanakamalAdaya: | yathoktadharmANazca sarva eva saddharmAvaraNAdaya iti nyAyAnni:zeSaM kSayaM yAtyeva mananApatti- sthAnam | yatpuna: "na praNazyanti" ityAdi vacanam, tadasatyAM pratipakSabhAvanAyAmiti jJeyam | anyathA yuktivirodho bahutarasUtrAntavirodhazca syAt | niyatavacanamapyetenaiva vyAkhyAtam | aniyatavacanaM punarasatyAmapi pratipakSabhAvanAyAM kAdAcitkaphalatvAdityavasAtavyam | mananA- pattisthAnasya gurutvameva dRSTAntena spaSTayannAha-tadyathApi nAma ityAdi | catasro mUlApattaya iti vadhasteyamaithunAnRtasaMjJitA: pradhAnApattaya: | bhikSusaMvarabhraMzAdabhikSu: | zrAmaNeratvAbhAvA- dazramaNa: | upAsakabhAvaviyogAdazAkyaputrIya: | janmAntare'pyadhigamAbhavyatvAdgurutarApattiriyaM mananApatti: | atigurutvamAvedayannAha-tiSThantu ityAdi | paJcabhya: iti tathAgataduSTacitta- rudhirotpAdAdibhya: | gurutara: iti mAnasahagatacittotpAdanasaMkhyAvacchinnanarakavA- sAnubhavanAt | nAmApadezena evaM mArakarma nirdizya vivekaguNenApi mRdumArakarmArthamAha-punaraparam ityAdi | tatra vanaprastho vanavizeSa: | pazcAdvipratisAritvena yAvatsamAdheranadhigamAdaparizuddhakAyavAGmana- skarmAnta: | tadviparyayAt parizuddhakAyavAGmanaskarmAnta: | tathaiva tatkasya heto: ityAzaGkyAha- tathA hi ityAdi | madhyamArakarmArthamAha-kiMcApi ityAdi | imaM vivekam iti prajJApAra- mitopAyakauzalyAtmakam | nizrita: ityAdi | mRdumadhyAdhimAtrAvagrahabhedAttatra viveke @502 araNyavAsAdau yathAkramaM nizrita: AlIno'dhyavasita:, tenaivAtmotkarSAdadhyavasAyamApanna: | pUrvavat tatkasya heto: ityAzaGkyAha-ya: subhUte ityAdi | tena vivekena iti tenAraNyavAsA- dinA vivekena viharan asmin bodhisattvaviveke mahopAyakauzalAdau na saMdRzyate | adhi- mAtramArakarmArthamAha-tamevam ityAdi | saMkIrNavihAreNa iti zrAvakAdimanaskAropetatvAt | AkIrNavihAreNa iti mahAyAnAdbahirgatavihAratvAt | anyairbodhisattvairaspRzyatvAdbodhisattva- caNDAla: | svaparabodhicittadUSaNAdbodhisattvadUSI | vAGmAtreNa bodhisattvacaryAbhyupagamAdvodhisattva- pratirUpaka: | bodhisattvadharmaviyogAdbodhisattvaprativarNika: | bodhisattvasaMghasasyopaghAtAdbodhi- sattvakAraNDavaka: | akalpikaparibhogAccaura: | tathaiva tatkasya heto: ityAzaGkyAha-abhimAna- patitA hi ityAdi | pApadharmayogAdavizuddhadharmANa: | kalyANamitravirahAdanAcAryA: | anyathA- vAditvAdanAryadharmANa: | navamasvayamabhijJAparAkramakalyANamitra sevanaliGgArthamAha-yasya khalu puna: ityAdi || abhisamayAlaMkArAlokAyAM prajJApAramitAvyAkhyAyAM mArakarmaparivarto nAmaikaviMzatitama: || @503 22 kalyANamitraparivarto dvAviMza: | navamameva liGgaM kathayannAha-atha khalu bhagavAn ityAdi | tatra phalAvasthA: SaT pAramitA: zAstA, prathamAdhigamamArgasaMdarzanAllabdhAlokAvasthA mArga:, adhikAlokarUpatvAt vRddhAlokAvasthA Aloka:, grAhyagrAhakAbhAvatattvaikadezapraviSTatvAt tattvArthaikadezaprasRtAvasthA ulkA, anantaratattvajJAnodayAdAnantaryasamAdhyavasthA avabhAsa:, sarvopadravanivAraNAt prathamAyAM bhUmau trANam, tadAzayaprayogAvandhyatvapadasthAnena dvitIyAyAM zaraNam, niravadyarativastutvAt tRtIyAyAM layanam, paramAryatvAgamanapadasthAnena caturthyAM parAyaNam, traidhAtukaparicchinnatvAt paJcamyAM dvIpa:, prajJApAramitAsvabhAvatvAt SaSThyAM mAtA, upAyarUpatvAt saptamyAM pitA, praNidhAnAtmakatvAt aSTamyAM jJAnAya, balapAramitAlakSaNatvAt navamyAM bodhAya, jJAnapAra- mitAtiriktatvena dazamyAmanuttarAyai samyaksaMbodhaye saMvartante ityarthabheda: | anuccalanakAraNa- bhogAgArasaktipratipakSeNa yathAkramaM dAnazIlapAramite | nivRttikAraNasAMsArikasattvaviprati- pattija du:khadIrghakAlikazuklapakSaprayogaparikhedapratipakSeNa yathAsaMkhyaM kSAntivIryapAramite | vipraNAzakAraNavikSepadauSprajJyapratipakSeNa tathaiva dhyAnaprajJApAramite ca, ityevaM vipakSapratipakSa- vyavasthAnata: SaT, iti saMkhyAvyavasthAnam | tathA {1 ##B## catasRbhi: ##for## tAbhi:.}ca tAbhi: pAramitAbhiravikSepakAraNai: ekA pAramitA | avikSepa: saMpadyate, yamavikSepaM nizritya yathAvat dharmatattvAvabodhAt buddhadharmA: samudAgacchanti, ityevaM sarvabuddhadharmasamudAgamapadasthAnata: saMkhyAvyavasthAnam | tathA dAnapAramitayA sattvAnugrahAt, zIlapAramitayA anupaghAtAt, kSAntipAramitayA upaghAtamarSaNAt, vIryapAramitayA kRtyavyApAragamanAt, sattvAn paripAcane yogyAn kRtvA vikSiptacittAnAM samAdhAnAya dhyAnapAramitayA, samAhitacittAnAM vimokSAya prajJApAramitayA, avavAdanAt paripAka:, ityevaM sattvaparipAcanAnukUlyato'pi saMkhyAvyava- sthAnamavaseyam | tathaiva tatkasya heto: ityAzaGkyAha-atra hi ityAdi | kalyANamitrArthameva spaSTayannAha-ye'pi te subhUte ityAdi | pUrvavat tatkasya heto: ityAzaGkyAha-Asu hi ityAdi | yAvAMzca kazcit buddhadharma ityasya sarvAkArajJatAdyaSTAbhisamayakrameNa vibhajanAt buddhajJAnamityaSTa padAni | upasaMharannAha-tasmAt tarhi ityAdi || dazamasarvaprakAraprajJApAramitAzikSaNaliGgArthamAha- Asu khalu puna: ityAdi | tathaiva tatkasya heto: ityAzaGkyAha-eSA hi ityAdi | darzanabhAvanAvizeSAzaikSamArgaprApaNAt yathAkramaM nAyiketyAdi padacatuSTayam | Adau utpAdanAt janayitrI | pazcAt saMvardhanAt dhAtrI | pUrvavat tatkasya heto: ityAzaGkyAha-prajJApAramitA ityAdi || ekAdazasarvAnabhinivezaliGgArthamAha-kiMlakSaNA ityAdi | asaGgalakSaNA iti anabhinivezasvabhAvA | padaparamatvAdAha-syAdbhagavan ityAdi | nyAyasya tulyatvAdAha- @504 evametat ityAdi | tathaiva tatkasya heto: ityAzaGkyAha-sarvadharmA hi ityAdi | tatra hetuphalabhAvarahitatvAt yathAsaMkhyaM viviktA: zUnyA iti kecit | zUnyatve saMklezAdyabhAva ityAha-yadi bhagavan ityAdi | sa dharmo nopalabhyate iti | zUnyatvAdeveti bhAva: | asya bhASitasya iti saMklezAdyanupapattau viviktazUnyatAdezanAyA: | pratipraznena parihartumAha- tatkiM manyase ityAdi | saMklezo vyavadAnaM ca prajJAyate iti etaduktam-zUnyatve'pi sarvadharmANAM saMvRtyA karmaphalasaMbandhasya vidyamAnatvAt yathA abhinivezastathA saMkleza:, yathA ca anabhinivezastathA vyavadAnaM ca prajJAyate iti | dvAdazabuddhabodhyAsannIbhavanaliGgArthamAha- evaM ca bhagavan caran bodhisattva: ityAdi | tathaiva tatkasya heto: ityAzaGkyAha-anabhi- bhUtam ityAdi | AdarzAdijJAnacatuSTayabhedena buddhatvamityAdi padacatuSTayam | tathaivAnuvada- nnAha-evametat ityAdi | etAvantyeva liGgAnyavasAtavyAni | tathA coktam- svapnAntare'pi svapnAbhasarvadharmekSaNAdikam | mUrdhaprAptasya yogasya liGgaM dvAdazadhA matam ||1|| iti || liGgenaivaM lakSitasya katiprakArA vivRddhiriti jambUdvIpakAdisattvatathAgatasatkArAdi- puNyAdikAM prathamAM vivRddhiM vaktumAha-sacet puna: subhUte ye jambUdvIpe sattvA: ityAdi | jambUdvIpasyopalakSaNatvAt trisAhasramahAsAhasralokadhAtavIyasattvAnAmapyatra grahaNam, paJca- viMzatisAhasrikAyAM tathAbhidhAnAt | tathaiva tatkasya heto: ityAzaGkyAha-yathA yathA hi ityAdi | dakSiNIyatAM gacchati iti puNyakSetratAM pratipadyate | etadeva kuta iti tatkasya heto: ityAzaGkyAha-tathA hi ityAdi | sthApayitvA iti parityajya | pUrvavat tatkasya heto: ityAzaGkyAha-apratipudgalA hi ityAdi | pratyakSAnumAnAgamArthAnAmadhigamAdaprati- pudgalA: ityAdi padatrayam, daizikatvAt ityapare | prakArAntareNApi puNyAbhibhavatvaM vaktumAha- kathaM ca ityAdi | vadhyagatAniva iti maraNArhAniva | kSaNAMzca virAgayata: iti | pApA- nuSThAnena manuSyAdibhAvAnnAzayata: | dAyakAnAm iti samAdAyakAnAm | dAnapatInAm iti sAkSAddAtR#NAm | [dakSiNAM] vizodhayanti iti samyak phalavatIM kurvantItyartha: | anena manasikAreNa iti sattvAnAM mArgopadezAdisvabhAvena | tathaiva tatkasya heto: ityAzaGkyAha- yo hyenAn ityAdi | sa eva iti mahopAyakauzalAyA mAturAlambane sa eva sattvopakAra- manaskAra: | yathAyam iti maitryAdisvabhAvo manaskAra: | kSapayet ityatikrAmayet || dvitIyaviziSTaprajJApAramitAmanaskArasvabhA- vavivRddhyarthamAha-tadyathApi nAma subhUte kenacideva ityAdi | maNiratnajJAne vartamAnena iti tatparIkSAzAstraparijJAnAt | maNiratna- jAtijJena iti lakSaNaparijayAt | yAvat sA vA anyA vA pratilabdhA bhavati iti | sA vA prajJApAramitA anyA vA samAdhirAjAdisUtrAntadharmatA prAptA bhavati | pustakApekSayA sA vA anyA vA, iti kecit | zUnyatvAdivirahitatvaM na ghaTate ityAha-yatpuna: ityAdi | pariharannAha-sacet ityAdi | tathaiva tatkasya heto: ityAzaGkyAha-prajJA ityAdi | etaduktam- @505 yasmAt prajJApAramitA zUnyA, tattvato vivRddhiparihANirahitA, tasmAt zUnyA: sarvadharmA:, ityAlambanAt manaskArasyApi zUnyatvAdhimokSe sati aviparyastatvAt prajJApAramitAmanaskArA- virahitA iti || tRtIyAtizayAnutpattikakSAntilAbhasvarUpavi- vRddhyarthaM praznayannAha-sacet bhagavan ityAdi | pariharannAha-na khalu puna: ityAdi | bodhaye samudAgacchati ityAdi | etaduktam-yata: prajJApAramitAyA hAnivRddhipratiSedhavat bodhisattvasya paramArthato hAnivRddhipratiSedha:, tato mAyopamabhAvanayA saMvRtyA puNyajJAnasaMbhAraM samudAnayati, anuttarAM ca samyaksaMbodhimabhisaMbudhyate, anyathA tattvato hAnivRddhisaMbhave viparyAso'sanneveti | etadeva tattvamityAha-sacet subhUte bodhisattva: ityAdi | caratyayaM bodhisattva: ityanena kazcittAttviko dharma: samAkSipta ityabhiprAyAdAha-kiM punarbhagavan prajJApAramitA carati ityAdi | kathaM puna: ityAdi | yadi yathoktaprakArapratiniSedhena sarvatra no hIdam ityucyate bhagavatA, kathaM puna: prakAntareNa carati, yena caratyayaM bodhisattva: iti prAguktamityartha: | saMvRtyA taduktamityAha-kiM puna: subhUte samanupazyasi ityAdi | tattvata: iti bhAva: | upasaMharannAha-evaM khalu ityAdi | sarvadharmAnupalambhAdeva paramArtha- dvAreNAnupapattau mAyopamabhAvanayA saMvRtyA caraNAdanutpattikeSu dharmeSu viziSTAdhimuktirbhavati | vaizAradyapratipadAdibhi: sarvopalambhabhayAbhAvAnnirbhIkRtA pratipat | zrutamayAdijJAnotpAdAya evaM caran ityAdi padatrayam | AdarzAdijJAnabhedena ca anuttaraM buddhajJAnam ityAdi padacatuSTayaM yojyam || caturthabodhyabodhakadharmAnupalambhalakSaNavivR- ddhyarthamAha-yA bhagavan sarvadharmANAm ityAdi | saMvRtyA vyAkaraNam iti pratipraznenAha-kiM puna: subhUte ityAdi | tathaiva tatkasya heto: ityAzaGkyAha-sarvadharmeSu ityAdi | na me evaM bhavati iti | anena avikalpA mUrdhAbhisamaye prajJApAramitA iti kRtvA bodhisattvasyaivaM vikalpAbhAvaM svavyAjenAha || abhisamayAlaMkArAlokAyAM prajJApAramitAvyAkhyAyAM kalyANamitraparivarto nAma dvAviMzatitama: || @506 23 zakraparivartastrayoviMza: | paJcamaviziSTakuzalamUlasamanvAgamAtmakavRddhya- rthamAha-tena khalu puna: ityAdi | bAla- janottrAsakaratvAt AkAzagambhIratayA gambhIrA | hetubhAvarahitatvena yathAkramaM viviktatvA- hurdRzA, zUnyatvAdduranubodhA | darzanabhAvanAvizeSamArgotpAdanArthaM yathAsaMkhyaM zikSiSyante, pratipatsyante, yogamApatsyante iti vAcyam | saMvarasattvArthakriyAkuzaladharmasaMgrAhakatrividha- zIlaskandhAnAM vipakSadharmarahitatvAt akhaNDena ityAdi padatrayam | teSAmevAnukUladharma- sadbhAvAt paripUrNena ityAdyaparaM padatrayamiti kecit | kAyikavAcikamAnasAvadyAbhAvAt akhaNDo'cchidro'kalmaSa: | zrutacintAbhAvanAjJAnasaMpannatvAt paripUrNa: parizuddho'zabala: zIlaskandha ityapare | kSAntisaMpannA: ityAdi padatrayaM du:khavAsanAditrividhakSAntibhedAt | AlabdhavIryA ityAdi padacatuSTayam ArambhaparikarmapratyavekSApratipattivIryabhedAt | dhyAnA- rAmA: ityAdi SaT padAni anAgamyadhyAnAntaraprathamadvitricaturtha- dhyAnAdhigamayogAt | pUrvavat tatkasya heto: ityAzaGkyAha-yo hi bodhisattva: ityAdi | SaSThasarvadevanikAyopasaMkramasvabhAva- vivRddhyarthamAha-evaM zikSamANaM ca prajJApAramitAyAm ityAdi | ahamapi iti zakra: | notpatsyante iti tathAgatAdyadhiSThAnAditi bhAva: || abhisamayAlaMkArAlokAyAM prajJApAramitAvyAkhyAyAM zakraparivarto nAma trayoviMzatitama: || @507 24 abhimAnaparivartazcaturviMza: | saptamasarvamArAbhibhavena svarUpavivRddhyarthamAha-atha khalu bhagavAn ityAdi | zikSate ityAdi padatrayaM prayogAnantaryavimuktimArgabhedAduktam | zokazalyaviddhA: iti svagocarAti- krameNa vaimanasyaprAptA: | caratyasamAhitena cittena, yogamApadyate samAhitena | na hyevamatra yujyamAnam iti | yathA anyeSu sUtrAnteSu bhASitam, tathA naivAtra ghaTamAnavastu nirdiSTam, ato'sya bhASitasya zrutacintAmayajJAnena boddhumazakyatvAt yathAkramam AgAdhamAsvAdaM ca na prApnuyAmityartha: | mudumadhyAdhimAtrasukhodayena tuSTa udagra AttamanA: | tathaiva trividhasaumanasyo- tpAdAt pramudita: prItisaumanasyajAta: | prayogAdiSu vighnakaraNasAmarthyAt saMharSajAto harSitacitta: prItiprAmodyajAta: | tathaiva tatkasya heto: ityAzaGkyAha-dUrIkaroti ityAdi | udgatA ityutsadA:, adhyAkrAntA: ityabhibhUtA: | aniSTatvAya ityAdi padacatuSTayaM naraka- tiryakpretAsuragatisaMvartanIyatvAditi kecit | tatra svasthAne vAkyasArambhAt kalahAyati | rAjakulAdau vivadanAt vivadati | daNDAdigrahaNAt vigRhNIte | du:khaM prati samAjJAnAt Akrozati | prahAraniyamanAt paribhASate | dveSopanipAtAt vyApadyate | krodhotpAdAt doSamutpAdayati | saMnAha: saMnahya: iti | yadi sarvajJatA parityaktA, tadA kalahAdisamuttha- pApApanayanArthaM cittotpAdasaMkhyAvacchinnakalpapramANaM vIryaM karaNIyamityartha: | gurutaratvAt pApasya ni:saraNamasaMbhAvayan praznArthamAha-asti bhagavan ityAdi | saMbhavapratipattipakSatvena sarveSAmeva saMpratikakarmako dharma iti vyAptamAvedayannAha-sanisaraNa: ityAdi | etaduktam- zrAvakayAnikAdInAM svayAne saMghAdizeSAdyApatte: pratikriyAdezanayA saMpratikadharmako dharma- dezika: tathA mahAyAnikAnAM bodhisattvapiTakAdau dezita iti | prAdhAnyAt bodhisattvA- nArabhya spaSTayannAha-tatra Ananda yo'yam ityAdi | kRtapApadezanAt na dezayati | akaraNa- saMvarAkaraNAt nAyatyAM saMvarAya pratipadyate | utsArayitavyA: ityAdi padatrayaM mRdumadhyAdhi- mAtravigrahAdyapanayanAt | durlabdhA: iti | yo'haM jalpite sati parasmin pratijalpAmi amI kalahAdayo'prazastatvena durlabdhA ityevaM cittamutpAdayatItyartha: | paruSaM vA karkazaM vA iti | zrotrAsukhakAritvAt paruSam, vaimanasyakaratvAt karkazam | duruktAni ityAdi paizunyapAruSyasaMbhinnapralApabhedAduktam | tathaiva tatkasya heto: ityAzaGkyAha-na mayA adhyA- sayata ityAdi | kSobha: saMrambha: | bhrukuTi: lalATasaMkoca: | sarvasattvAnAmantike sthAtavyam iti yathoktakrameNa mArakarmaNAmabhibhavanAt sattvaviSaye vartitavyam || aSTamazAstRsadRzajanasamAnAvasthAlakSaNavivR- ddhyarthamAha-kathaM ca Ananda ityAdi | tatra ekayAnasamArUDhA: tulyasaMnAhapratipattyA | ekamArgasamArUDhA: sadRzaprasthAnapratipattyA | samAnAbhiprAyA: saMbhArapratipatterekatvena | samayAnasaMprasthitA: niryANapratipattestulyatvena | yatra iti dAnAdau | yathA ityanupalambhayogena || abhisamayAlaMkArAlokAyAM prajJApAramitAvyAkhyAyAm abhimAnaparivarto nAma caturviMzatitama: || @508 25 zikSAparivarta: paJcaviMza: | navamopAyakauzalaparizuddhazikSAsvarUpavivRddhyarthaM praznayannAha-ka puna: ityAdi | kSayAdau zikSamANo buddhatve zikSate ityAvedayannAha-sacet ityAdi | tathataiva vyAvRttibhedAt yathA kSayAnutpAdAdibhirvyapadizyate tathA vyAkhyAtA | kathamanyatra zikSAyAmanyatra zikSA vidhIyate iti pRcchannAha-kiM kAraNam ityAdi | yatsubhUte ityAdinA tadvacanamanUdya prati- praznena pariharannAha-tat kiM manyase ityAdi | tathatA iti sarvajJatA | buddhatvamiti yAvat | tathaiva tatkasya heto: ityAzaGkyAha-akSayo hi bhagavan kSaya: iti | kSIyante'smin sarvavikalpA iti buddhatvaM kSaya:, dharmadhAtu: vinAzarahitatvAdakSaya iti | tAdAtmyasaMbandhena kSayAdisvabhAvA sarvajJatetyartha: | utpadyate ityAdyanutpAdAdiviparyayeNAvagantavyam | parizuddhazikSatvena prazaMsArtha- mAha-tasmAttarhi ityAdi | pUrvavat tatkasya heto: ityAzaGkyAha-sarvasattvasArA hi ityAdi | tatra pakSighAtakA: zAkunikA:, mAMsavikrayakAriNo niSAdA: | kaivartA dhIvarA: | mRgAdi- ghAtanAdaurabhrikA: | cakSu:zrotravijJAnAbhAvAt andhabadhirau | ekAkSivaikalyAt kANa: | hastAdicchedAt kuNTha: | vakrapRSThatvAt kubja: | kUrparopari hrasvaparvatvAt kuNi: | visadRza- jaGghorutvAt laGga: | skhaladgatitvAt khaJja: | sahasA vaktumasamarthatvAt jaDa: | kvacit jaDDa iti pATha: | tatrApyayamevArtha iti kecit | laula iti uccAryavacanAt lola: | gurulakAra- muccAryAbhidhAnAt lalla: | uccai:zravaNAt kalla: | hastapAdAdyalpapramANatvena hInAGga: | nyUnA- tirekAGgo vikalAGga: | vairUpyAt vikRtAGga: | tathaiva tatkasya heto: ityAzaGkyAha-asti hi tasya ityAdi | prakRtiparizuddhitvena balAdivizuddhyAdhigamo nopapadyate ityAha-yadA bhagavan ityAdi | saMvRtyadhigamAdAha-evametat ityAdi | pUrvavat tatkasya heto: ityA- zaGkyAha-sarvadharmA hi ityAdi | etaduktam-prakRtiparizuddhatve'pi sarvadharmANAM svabhAvazuddha- dharmAparijJAnavatAM sattvAnAM tathAbhUtajJAnotpAdanArthaM mAyopamadharmabhAvanayA, saMsIdanatvena saMvRtyA balAdiparizuddhiM prApnotIti || dazamabuddhagotrIbhavanalakSaNavivRddhyarthamAha- tadyathApi subhUte alpakAste mahApRthivyAm ityAdi | kSAraprAcuryAt USarA: | rUkSatvAt ujjaGgalA: | alpakAste bodhisattvA: ityanena buddhagotrANAM mUrdhAbhisamaye vivRddhilAbhayogyAnAmalpIyastvaM jJApitaM syAt || ekAdazamabuddhatvaphalaprAptinimittAtmakavivRddhyarthaM mRdumadhyAdhimAtradRSTAntabhedena hAraka- trayamAha-punaraparaM subhUte tadyathApi nAma ityAdi | prajJApAramitAmArgam iti tathAgataprApti- nimittAtmakaikAdazIM vivRddhimityartha: | dvAdazapAramitAvipakSacittAnutpAdasvabhAvavivRddhyartha- mAha-evaM hi subhUte prajJApAramitAyAm ityAdi | tatra kalpitaparatantrapariniSpannavastvabhi- nivezena yathAkramaM saMgRhItA: parigRhItA udgRhItA: | viparyAsarahitatvenAvabodhAdanugatA: | caturdazasarvapAramitAsaMgrahajJAnalakSaNavivR- ddhyarthamAha-tadyathApi nAma subhUte satkAyadRSTau ityAdi | dvASaSTidRSTayo brahmajAlaparipRcchAdau draSTavyA: | granthaprAcuryAt na likhyante | @509 25 zikSAparivarta: paJcaviMza: | yathoktavivRddhimeva spaSTayannAha-tadyathApi nAma subhUte puruSasya ityAdi | paJcadazasarva- saMpatpratilambhArthavivRddhyarthamAha-tasmAttarhi subhUte bodhisattvena ityAdi | tathaiva tatkasya heto: ityAzaGkyAha-puNyAgratvAt iti | amumevArthaM vistArayituM praznayannAha-tatkiM manyase ityAdi | pUrvavat tatkasya heto: ityAzaGkyAha-evaM mahArthikA hi ityAdi | tatra darzanAdimArgacatu- STayAdhigamAdanuttaratAM gantukAmena ityAdi padacatuSTayam | dharmasaMbhoganirmANakAyatrayapratilambhAya buddhavikrIDitam ityAdi padatrayaM vAcyam | sarvasaMpatprAptau zrAvako'pi syAdityAha-kiM puna: ityAdi | anyArthatayA abhyasanAt naiva zrAvaka ityAha-zrAvakasaMpattirapi ityAdi | SoDazasamyaksaMbodhau AsannIbhAvasvabhAvavivRddhyarthamAha-evaM zikSamANa: subhUte bodhisattvo mahAsattva: ityAdi | tatrApyabhinivezo bandhanamityAha-sacet puna: ityAdi | na caratIti bhAvopalambhaviparyAsAditi bhAva: | anabhiniveza eva tattvamityAha-atha tAmapi ityAdi | yathoktA eva vivRddhayo grAhyA: | tathA coktam- jambudvIpajaneyattAbuddhapUjAzubhAdikAm | upamAM bahudhA kRtvA vivRddhi: SoDazAtmikA ||2|| iti || abhisamayAlaMkArAlokAyAM prajJApAramitAvyAkhyAyAM zikSAparivarto nAma paJcaviMzatitama: || @510 26 mAyopamaparivarta: SaDviMza: | vivRddhyA evaM vardhitasya mUrdhAbhisamayasya AtmIbhAvagamanaparyantalakSaNAM nirUDhiM vaktuM prazaMsayannAha-caranneva tAvat ityAdi | spRhaNIyAste iti anena mUrdhAbhisamayalAbhinAM durlabhatAM kathayati | saMjAtaprasAdAtizayatvAt iSTAzaMsanAM kurvan adhunA nirUDhimAvedayannAha- yairbodhisattvayAnikai: ityAdi | uhyamAnAn iti preryamANAn | sarvadoSavaiSamyAbhAvAt same | pArime tIre nirvANe | buddhatve iti yAvat | svaparobhayArthasaMpatsaMpAdakatvena yathAkramam abhIpsitA: paricintitA: parigRhItA iti kecit | trisarvajJatAniSpAdakatvena ityanye | buddhadharmANAm ityuddezapadam | sarvajJatApratisaMyuktadharmANAM svayaMbhUdharmANAm asaMhAryadharmANAma iti sarvAkArajJatAditrisarvajJatAbhedena nirdiSTam | tadevaM trisarvajJatAdharmANAmanuttarA paripUri: kathitA syAt | sA ca aparityaktasattvArthanirUDhirityAha-na me bhagavan ityAdi | mahAkaruNayA samanvAgatA: iti | evaMbhUtAdhigamAvasthAyAmapi nirvANapAtaparihArArthaM mahAkaruNAsaMmukhIkaraNAt sattvAvatAraNAdicittotpAdAcca mahAkaruNayA yuktA: | tathaiva tatkasya heto: ityAzaGkyAha-tayA mahAkaruNayA ityAdi | darzanabhAvanAvizeSAzaikSamArgAdhi- gamabhedAt yathAkramaM vayaM tIrNA ityAdi padacatuSTayam | etaduktam-samyagupAyakauzalabalena evaM nirvikalpAdhigamAvasthAyAM mahAkaruNAdisaMmukhIkaraNabhAvena aparityaktasattvArthalakSaNA yathoktasarvAkArajJatAditrisarvajJatAdharmANAmanuttarA paripUrirnirUDhiriti | tathA coktam- trisarvajJatvadharmANAM paripUriranuttarA | aparityaktasattvArthA nirUDhirabhidhIyate ||3|| iti || nirUDhyA evaM nirUDhasya sthirIbhAvalakSaNAM cittasaMsthitiM pratipAdayituM praznayannAha- yasteSAM bhagavan ityAdi | yo'numodate kiyat sa puNyaM prasavatIti saMbandha: | prathamayAnasaMprasthi- tAnAM caryApratipannAnAmanivartanIyAnAmekajAtipratibaddhAnAm ityanena yathAsaMbhavaM pUrvoktacatu- rvikalpapratipakSayo: darzanabhAvanAmArgayo: caturvidhAdhigantRvyapadezAt cAturvidhyaM khyApita- mityeke | liGgavivRddhinirUDhicittasaMsthitisvarUpAva- bodhabhedAdityanye | adhimukticaryAbhUmau prathamayAnasaMprasthitA: | pramuditAdisaptabhUmiSu caryApratipannA: | acalAdibhUmidvitaye'vini- vartanIyA: | dazamyAM bhUmau ekajAtipratibaddhA ityapare | cittasaMsthitimAvedayan praznaparihArArtha- mAha-syAt khalu puna: ityAdi | palAgreNa iti palapramANena | etaduktam-saMbhavatpramANasya vastuno yogibhi: iyattayA palapramANena parimANaM pramAtuM zakyate iti nyAyAt caturdvIpAdi- trisAhasralokadhAtupramANaM gRhyate, na tu anumodanApuNyapramANam, ityarthAntaravyAjena pramANAtikrAntapuNyasvarUpA samAdhilakSaNA cittasaMsthiti: kathiteti | tathA coktam- caturdvIpakasAhasradvitrisAhasrakopama: | kRtvA puNyabahutvena samAdhi: parikIrtita: ||4|| iti || @511 etAni ca liGgAdIni yathAkramam USmAdicaturnivedhabhAgIyasvarUpANi mUrdhAbhisamaye veditavyAni || nirvedhabhAgIyAnantaraM darzanamArga: | tatra caturvidho vipakSo grAhyagrAhakavikalpa: sapratipakSo vaktavya ityAdau tAvat sakalapravRttipakSAdhiSThAnaM prathamaM grAhyavikalpamAvedayannAha- mArAdhiSThitAste bhagavan ityAdi | mArAdhiSThitA mArapAkSikA mArabhavanacyutA iti mRdumadhyAdhimAtranindAbhidhAnAt padatrayam | tathaiva tatkasya heto: ityAzaGkyAha-mArabhavana- vidhvaMsanakarA hi ityAdi | vyatirekamukhena nirdizya anvayamukhena tameva vikalpaM kathaya- nnAha-anumoditavyA bhagavan ityAdi | mAyopamabhAvanayA dvayAdvayasaMjJAvigatAnAM bodhi- sattvAnAmevaMvidhacittotpAdAnumodanAdau pravRtti: kAryetyartha: | sAdhUktatvAdanuvadannAha- evametat kauzika ityAdi | dvitIyaM nivRttipakSAdhiSThAnaM grAhyavikalpaM kathayannAha-yai: kauzika kulaputrai: ityAdi | na virAgayiSyanti iti heye vastuni | nivRttigrAhyavikalpa- balAditi bhAva: | tathaiva aviparItatvena prazaMsayannAha-evametat bhagavan ityAdi | etaduktam-anupalambhopalambhasvabhAvau pravRttinivRttipakSau yathAkramamAdAnasaMtyAgAkAreNa grAhyau iti pravRttinivRttipakSAdhiSThAnau grAhyavikalpau vastunyapratibaddhavRttitvena vitathapratibhAsitvAt ayathAviSayasvarUpau vakSyamANaviSayabhedena pratyekaM navaprakArau vibandhakatvAt klezavat vipakSau jJeyAviti | tathA coktam- pravRttau ca nivRttau ca pratyekaM tau navAtmakau | grAhyau vikalpau vijJeyAvayathAviSayAtmakau ||5|| iti || evaM grAhyavikalpadvayaM nirdizya grAhakavikalpadvayaM vaktavyam iti prathamaM dravyasatpRtha- gjanapuruSAdhiSThAnaM grAhakavikalpaM kathayannAha-evaM tairanumodanAsahagatai: ityAdi | tathaiva tatkasya heto: ityAzaGkyAha-tathA hi tai: ityAdi | dravyasanneva AtmA grAhaka iti vikalpAbhinivezena pRthagjanairanumoditAni kuzalamUlAni, yatastasmAt satkArAdikaM phala- muktam, na tvanyat buddhatvAdikamityartha: | nanu ca anAtmAna: sarvadharmA ityapi pRthagjanA: pratipadyante, ityavyApinI prathamagrAhakavikalpavyavasthA | adhimuktimanaskAra: sa teSAm, tattvamanaskArazceha vivakSita ityasAram | dvitIyaM prajJaptisadAryapudgalAdhiSThAnaM grAhakavikalpaM vaktumAha-yairapi bhagavan chandamutpAdya ityAdi | samyaksaMbodherAhArakA bhaviSyanti iti prajJaptisannevAtmA grAhaka iti vikalpAbhinivezena AryANAmanumodanAcittotpAdAt vivardha- mAnA bodheranuttarAyA: samutpAdakA mukhyato bhaviSyantItyartha: | dharmatAviruddhatvAdanuvadannAha- evametat kauzika ityAdi | mRdumadhyAdhimAtrAnumodanAbhedAdanumoditAni ityAdi padatrayaM vAcyam | nanu ca AryasyApyevaM bhavati, azrauSamahaM bhikSavo rAtryA: pratyUSasamaye zRgAlasya prANino vAzitazabdam, tathAhaM sa tasmin samaye'nandito nAma mRgarAjo'bhUvam, ityavyApinI dvitIyagrAhakavikalpavyavasthA | sAMvyavahArikamAryANAmevaMvidhaM vacanaM na @512 pAramArthikamityasAram | etaduktam-pRthagjanAryapudgalayoryathAkramaM dravyaprajJaptisatpuruSAdhiSThAnau grAhakau, iti dvAvetau grAhakavikalpau | yadA tadviSayabhAvApannagrAhyAvarthau na tathA grAhyarUpeNa bhavata:, tadA na kasyacit tau grAhakAviti | grAhakarUpeNa anayorviviktaM rUpamiti vitathapratibhAsitvAt ayathAviSayasvarUpau vakSyamANaviSayabhedena pratyekaM navaprakArau vibandha- katvAt vipakSAviti | tathA coktam- dravyaprajJaptisatsattvavikalpau grAhakau matau | pRthagjanAryabhedena pratyekaM tau navAtmakau ||6|| grAhyau cenna tathA sto'rthau kasya tau grAhakau matau | iti grAhakabhAvena zUnyatAlakSaNaM tayo: ||7|| iti || tatra kathaM viSayabhedena prathamo grAhyavikalpo navadheti prathamavikalpArthamAha-kathaM bhagavan ityAdi | kathamiti kena prakAreNa | na mAyopamaM cittaM na mAyA nApyanyo dharmastattvena kathaMcidabhisaMbudhyate iti pratipraznena pratipAdayannAha-tatkiM manyase ityAdi | yazcAtyantavivikto dharma: iti | yo dharma: svabhAvazUnya:, so'nutpannatvAt astitAM na pratipadyate | na ca nirviSaya: sAdhu: prayogo vidyate naJa: | vikalpApAzrayatve vA sAMvRta: syAnna tAttvika: || iti nyAyAt nAstitAM ca na pratipadyate ityartha: | pUrvavat tatkasya heto: ityAzaGkyAha- na hi bhagavan ityAdi | viviktatvAdeva sarvadharmANAM na hetuphalabhAva ityAha-yazca dharmo'tyantavivikta: ityAdi | AvAhako vA nirvAhako vA iti utpAdako vA nAzako vetyartha: | amumevArthaM vistArayannAha-kathaM ca bhagavan ityAdi | tattvato naiva bodhyabodhakamityupasaMharannAha-yadA bhagavan ityAdi | subhASitatvAt svahastayannAha-sAdhu sAdhu ityAdi | kiM tu saMvRtyA suvizuddhAt kAraNAt suvizuddhaM phalamityAha-yata eva subhUte ityAdi | mAyopamatvena kAryakAraNayoraviparyastatvAditi bhAva: | viviktatA ityapyabhi- nivezo na kArya: ityAha-sacet subhUte bodhisattva: ityAdi | zUnyatA sarvadRSTInAM proktA ni:saraNaM jinai: | yeSAM tu zUnyatA dRSTistAnasAdhyAn babhASire || madhyamakazAstra-13.8 iti nyAyAt viviktatAbhinivezasyApi viparyAsarUpatvAt naiva prajJApAramitA syAt | kathaM tarhi tAmAgamya abhisaMbudhyate iti cedAha-evaM khalu subhUte ityAdi | evamavicAraika- ramyatvena saMvRtirUpatayA iti yAvat | ata eva paramArthamadhikRtyAha-nApi subhUte prajJApAramitAm ityAdi | saMvRtyA upasaMharannAha-abhisaMbudhyate ca ityAdi | bhASitasya iti nAbhisaMbudhyate'bhi- saMbudhyate ca, ityasya | tathaivAnuvadannAha-evametat ityAdi | duSkarakAraka: iti saMvRtisatyA- @513 zrayeNeti bhAva: | ata eva paramArthasatyamadhikRtyAha-yathAhaM bhagavan ityAdi | bhASitasya iti duSkarakAraka ityasya | tathaiva tatkasya heto: ityAzaGkyAha-tathA hi bhagavan ityAdi | kartRkarma- kriyAnupalambhadezanAyAmanavasAdAdinA svabhAvavikalpavirahAt samyakpravRttatvena jinajananyAM caratItyAha-sacet bhagavan ityAdi | dvitIyavikalpArthamAha-tadyathApi nAma bhagavan ityAdi | avikalpatvAdbhagavan ityanena gotravikalpanirAso jJApita: | tRtIyavikalpArthamAha- mAyApuruSasya ityAdi | naivaM bhavatyanuttarA ityanena pratipattau samudAgamavikalpaniSedha: kRta: | caturthavikalpArthamAha-pratibhAsasya ityAdi | pratibhAsadRSTAntena AlambanavikalpApoho darzita: | paJcamavikalpArthamAha-tathAgatasya kazcit priyo vA ityAdi | avikalpatvAdeva bhagavan ityanena bodhisattvasyApi tathAgatapriyApriyAsaMvidyamAnadRSTAntena pratipakSavipakSa- vikalpApoho darzita: | SaSThavikalpArthamAha-yathaiva hi bhagavan ityAdi | sarvakalpa- vikalpaprahINa: iti svAdhigamavikalpAnupalambho darzita: | saptamavikalpArthamAha-tathAgatenArhatA ityAdi | tathAgatanirmitodAharaNena nirmANAnvayakartRvikalpApoho darzita: | aSTamavikalpArtha- mAha-sa nirmitako yasya ityAdi | anena ca dRSTAntena kAritravikalpaviveko nivedita: | navamavikalpArthamAha-dakSiNena palagaNDena ityAdi | sa ca dArusaMghAto'vikalpa ityanena kriyAsAphalyavikalpaviraho nigadita: | etaduktam-viviktena viviktAnavabodhasvabhAve acalAdibhUmipravezena niyatabuddhagotre mAyopamapratipattyA darzanAdimArgasamudAgame pratibhAsa- mAtreNa abhrAntajJAnAlambane guNadoSadarzanapUrvakopAdeyaheyatvena pratipakSavipakSe sarvatragAditvena svAdhigame hInApraNItatvena zrAvakAdibhUmidUrIkaraNe yathAzayAnurUpanirmANena sattvArthavyApAre samyagupAyakauzalabalena sarvajananirvANapratiSThApanakriyAphale ca nirdoSatayA sarvathA upAdeya- tvena pravRtti: kAryA, ityevaM pravRttipakSAdhiSThAna: prathamo grAhyavikalpo navaprakAro mUrdhAbhi- samaye darzanamArgaprayogAvasthAyAM bodhisattvAnAM praheya: tattatpratipakSAvasthApratipAdanena vyatirekamukhena pratipAdita iti | tathA coktam- eSa svabhAve gotre ca pratipatsamudAgame | jJAnasyAlambanAbhrAntau pratipakSavipakSayo: ||8|| svasminnadhigame kartRtatkAritrakriyAphale | pravRttipakSAdhiSThAno vikalpo navadhA mata: ||9|| iti || abhisamayAlaMkArAlokAyAM prajJApAramitAvyAkhyAyAM mAyopamaparivarto nAma SaDviMzatitama: || @514 27 sAraparivarta: saptaviMza: | kathaM nivRttipakSAdhiSThAno dvitIyo grAhyavikalpo navadhA; iti prathamavikalpArthamAha- sAre batAyam ityAdi | prajJAkaruNayo: saMsAranirvANApAtakAritratvena sakalAdhigamAdhipatyAd ya: prajJApAramitAyAM carati, sa sAre pradhAne carati ityanena nyUnatAdhigamavikalpo niSiddha: | kiM tu tatrApi sAratvAbhinivezo na kArya ityAha-asAre batAyam ityAdi | sAratvAva- grahAbhAvAdasAra: | dvitIyavikalpArthamAha-namaskartavyAste ityAdi | kalyANamitrAdisaMpari- graheNa yuktA ye prajJApAramitAyAM caranti, te namaskaraNIyA ityanena saMparigrahAbhAvavikalpo nirasta: | tRtIyavikalpArthamAha-ye ceha gambhIrAyAM prajJApAramitAyAm ityAdi | na ca tAM dharmatAM sAkSAtkurvanti ityanena pratipattivizeSajJApanAt pratipattivaikalyavikalpAbhAvo darzita: | caturthavikalpArthamAha-atha khalvAyuSmAn ityAdi | na sAkSAtkurvanti iti yat bodhisattvAnAM bhUtakoTerasAkSAtkaraNam, naitadduSkaram, adhigame svAtantryalAbhAditi bhAva: | ata: parapratyayagAmitvavikalpo nirasta: | paJcamavikalpArthamAha-idaM tu devaputrA: ityAdi | sattvAn vineSyAma: iti mAyopamatve'pi sarvadharmANAM sattvavinayArthamavyAvRttigamanayogena anyayAnagamanAbhAvena ca anuttarabodhyadhigamaprasthAnAt sarvAkArajJatoddezAparibhraMzena uddeza- nivRttivikalpaviraha: sUcita: | SaSThavikalpArthamAha-AkAzaM sa devaputrA: ityAdi | tathaiva tatkasya hetorityAzaGkyAha-AkAzaviviktatayA ityAdi | sattvAnAM kRtaza: saMnAhaM saMna- hyante iti AkAzopamanikhilasattvadhAtuvinayanArthaM saMnahanena apradezikamArgavyApArakathanAt prAdezikakAritravikalpaviveko'rthAt kathita: | saptamavikalpArthamAha-AkAzena sa ityAdi | sattvAnAmAkAzasvabhAvopagamanajJApanAt anenAdhigamanAnAtvavikalpAbhAvo darzita: | aSTama- vikalpArthamAha-ayaM ca saMnAha: ityAdi | sattvAnAmarthAya saMnahanena prekSApUrvakAritvAt sthAnagamanAjJAnavikalpAsaMzleSo darzita: | navamavikalpArthamAha-sA ca atyantatayA ityAdi | tathaiva tatkasya heto: ityAzaGkyAha-sattvaviviktatayA ityAdi | pAramArthikadravyAnupalambhAt rUpAdInAM mAyopamatA anugantavyA | yAvat ityanena dvAdazAyatanAdiparigraha: | tathAgatA- dyadhigamadharmANAmapi zUnyatvAt sarvadharmaviviktatA | upasaMharannAha-evaM devaputrA: sarvadharma- viviktatA draSTavyA iti | evamanupalambhadezanAyAmanavasAdAt caraNam ityAha | evaM devaputrA: sarvadharmaviviktatAyAm ityAdi | anuttrAse ko heturityAha-kiM kAraNam ityAdi | kartRkarmakriyAnupalambhAt pariharati-viviktatvAt iti | upasaMharannAha-anena bhagavan ityAdi | etaduktam-zUnyatvAdeva bhettRbhItibhettavyAnAmabhAvAt yato na saMsIdati, tatazcarati mukhyato niryANasvabhAvAyAM prajJApAramitAyAm | evaM ca pRSThato niryANavikalpA- poho darzita: syAt | etaduktam-saMsAranirvANAnyataraprapAtitvena nyUnatAdhigame kalyANa- mitropAyakauzalavikalpatvena saMparigrahAbhAve samastajJeyAvaraNApratipakSatvena pratipadvaikalye tathAgatAdyupadezasApekSatvena parapratyayagAmitve sarvasattvAgratAmahattvAdyapravRttatvena uddezanivRttau @515 klezAvaraNapratipakSatvena prAdezikamArgavyApAre sopalambhatve prathamaphalAdyadhigamanAnAtve sarvAvidyAnuzayAprahINatvena sthAnagamanAjJAne mahAyAnasarvasaMgrAhakatvena sarvAkArajJatA- sarvanirvANapazcAdanugamane ca sadoSatayA grAhyatvena vinivRtti: kAryA | ityevaM nivRtti- pakSAdhiSThAna: zrAvakapratyekabuddhasaMtAnopAdeyatvasamudbhavo dvitIyo grAhyavikalpo bodhi- sattvAnAM darzanamArge cittacaittapravRttyavasthAyAM praheya: tattatpratipakSAvasthApratipAdanena vyati- rekamukhena pratipAdita iti | tathA coktam- bhavazAntiprapAtitvAnnyUnatve'dhigamasya ca | parigrahasyAbhAve ca vaikalye pratipadgate ||10|| parapratyayagAmitve samuddezanivartane | prAdezikatve nAnAtve sthAnaprasthAnamohayo: ||11|| pRSThato gamane ceti vikalpo'yaM navAtmaka: | nivRttipakSAdhiSThAna: zrAvakAdimanobhava: ||12|| iti || kathaM dravyasatpRthagjanapuruSAdhiSThAna: prathamo grAhakavikalpo navadhA iti prathamavikalpArtha- mAha-nApi bhagavan kazcit ityAdi | grahaNamokSaNavikalpAbhAvAditi bhAva: | etadeva spaSTayannAha-tatkasya heto: ityAdi | dvitIyavikalpArthamAha-api tu khalu puna: ityAdi | evaM carati carati prajJApAramitAyAm iti sarvadharmAnupalambhadezanAyAm evamanavasAdAdinA yazcarati sa manasikAravikalpAbhAvAt samyak carati jinajananyAmityartha: | tRtIyavikalpArtha- mAha-evaM carantaM bodhisattvam ityAdi | evaM carantaM namasyanti iti traidhAtukazleSavikalpa- virahAnmahAnubhAvatvaprAptyA namaskurvanti | caturthavikalpArthamAha-ye'pi te subhUte aprameyeSu ityAdi | buddhacakSuSA pazyanti iti sthAnavikalpavivekAt viziSTArthotpAdanAbhiprAyeNa nirUpa- yanti | kAryaniSpAdanAdanugRhNanti | bhavyatArUpeNAvadhAraNAt samanvAharanti | tathAgatAnugrahA- deva praznayannAha-ye ca khalu puna: ityAdi | pUrvavat tatkasya heto: ityAzaGkyAha-ye subhUte ityAdi | etadeva vistArayannAha-tiSThantu ityAdi | paJcamavikalpArthamAha-dvAbhyAm ityAdi | aparityaktA bhavanti ityanena abhAvAbhinivezavikalpo niSiddha: | sarvadharmAzcAnena zUnyatAto vyavalokitA bhavanti, ityanena bhAvAbhinivezavikalpazca pratikSipta: | SaSThavika- lpArthamAha-aparAbhyAM subhUte dvAbhyAm ityAdi | dharmavastuprajJaptivikalpo mayA prahAtavya ityuktArthasya niSpAdanAt yathAvAdI tathAkArI ca bhavati | ata eva ca samanvAhriyate | saptamavikalpArthamAha-evaM carata: subhUte ityAdi | yaduta prajJApAramitAvihAreNa iti | saktivikalpaprahANakAritvAdasya vihArasyeti bhAva: | etadeva spaSTayannAha-tatkasya heto: ityAdi | samAhitAsamAhitabhedAt viharan evaM caran iti boddhavyam | pramuditAM bhUmimArabhya yAvat samantaprabhAbuddhabhUmyadhigamalAbhAt yathAkramaM nAtho bhaviSyasItyAdyekAdazapadAni vAcyAni | upasaMharannAha-evaM te devaputrA: ityAdi | tathaiva tatkasya heto: ityAzaGkyAha- @516 etena hi subhUte ityAdi | yasmAt yathoktavihAreNa viharato bodhisattvasya buddhA bhagavanto nAmAdikIrtanadharmadezanApUrvakamudAnamudIrayanti, tasmAdutsAhaM vardhayiSyantItyartha: | etadeva dRSTAntena spaSTayannAha-tadyathApi nAma ityAdi | sarvabodhisattvAnAmAnantyAt nAmagrahaNA- zakyatvAt atidizannAha-apareSAm ityAdi | zAkyamunitathAgatabuddhakSetre prazaMsanArhA bodhisattvA na vidyante iti cet, Aha-evameva subhUte ityAdi | etaduktam-yathAhaM svabuddhakSetrAvasthitabodhisattvotsAhanAya aparatathAgatakSetrAvasthitabodhisattvAnAM nAmAdikIrtana- paro dharmaM dezayAmi, evameva te'kSobhyAdayo'pi tathAgatA madbuddhakSetrAvasthitabodhisattvAnAM nAmAdikIrtanaparA dharmaM dezayantIti | aSTamavikalpArthamAha-kiM sarveSAmeva ityAdi | no hIdam iti parihAravacanaM vivRNvannAha-na subhUte ityAdi | kiM tarhi subhUte ye te'vinivarta- nIyA: iti | pratipakSavikalpavigamAt ye'STamyAdibhUmau avinivartanIyatAM prAptA ityartha: | navamavikalpArthamAha-santi bhagavan avinivartanIyAn ityAdi | vidyante ityAha-santi subhUte ityAdi | etadeva te puna: katama ityAzaGkya pratipAdayannAha-ye etarhi ityAdi | akSobhyasyeti vacanaM bAhulyena tadbuddhakSetre parizuddhasaMtatInAmutpAdAt | anyAnapyatidiza- nnAha-ye'pi te subhUte ityAdi | ratnaketubodhisattvagrahaNaM tatsamAnajAtIyabodhisattvopalakSaNaparaM jJeyam | prativiziSTakalyANamitrAdiparigrahabalena acalAyA bhUmerapi prAk kathaMcit yatheccha- gamanavyAghAtavilpavirahAt RddhivazitAM prAptA ye'kSobhyAdibuddhakSetre bodhisattvA viharanti, te'vinivartanIyAn sthApayitvA nAmAdikIrtanaviSayA vidyante ityartha: | etaduktam-yathAvat saMvRtyA grahaNamokSaNe tattvato'manaskAreNa manaskaraNe, dharmatayA traidhAtukopazleSaNe, zUnyatAna- vasthAnena anavasthAne, anabhinivezena sarvAbhiniveze, dravyasadbhAvena sarvadharmaprajJAptau, tattva- jJAnAsaktyA a{1 ##W## abhiniveza^.}nabhinivezapUrvakasaktau, samatAbhAvanApratipakSatayA pratipakSe, samyagavijJAta- prajJApAramitatvena yathecchagamanavyAghAte ca pAramArthikabhAvAbhinivezena dravyasanneva AtmA grAhaka: pravartate, ityevaM pRthagjanasaMbandhI prathamo grAhakavikalpo navaprakAro bodhisattvAnAM darzanamArgaprayogAvasthAyAM praheya:, tatpratipakSAvasthApratipAdanena vyatirekamukhena pratipAdita iti | tathA coktam- grAhaka: prathamo jJeyo grahaNapratimokSaNe | manaskriyAyAM dhAtUnAmupazleSe trayasya ca ||13|| sthAne cAbhiniveze ca prajJaptau dharmavastuna: | saktau ca pratipakSe ca yathecchaM ca gatikSatau ||14|| iti || kathaM prajJaptisatpuruSAdhiSThAno dvitIyo grAhakavikalpo navadheti prathamavikalpArthamAha- punaraparaM subhUte ityAdi | adhimuJcanti iti sarvasattvAgratAdyuddezagamanAbhiprAyeNa anutpa- ttikA: | zAntA iti vA | sarvadharmAn manasi kurvanti | na ca tAvat prakarSavatImanutpa- @517 ttikadharmakSAntimavinivartanIyavazitAprAptiM ca adhigatA bhavanti, ityevamuddezAniryANavikalpA- bhAvo darzita: | dvitIyavikalpArthamAha-yeSAM khalu puna: ityAdi | prahINA teSAM zrAvakabhUmi: pratyekabuddhabhUmizca ityanena mArgAmArgAvadhAraNavikalpAbhAvamAha | buddhabhUmireva teSAM prati- kAGkSitavyA ityanenApi svamArgAvadhAraNavikalpaviraho darzita:, anyathA viparyAsasadbhAvena buddhabhUmerasaMbhavAt | tRtIyavikalpArthamAha-te'pi vyAkariSyante'nuttarAyAm ityAdi | pUrvavat tatkasya heto: ityAzaGkyAha-yeSAM hi subhUte ityAdi | evaM prajJApAramitAyAM caratAm iti utpAdanirodhavikalpavivekena anutiSThatAmityartha: | caturthavikalpArthamAha-punaraparaM subhUte ityAdi | avinivartanIyatAyAM sthAsyanti iti ye bodhisattvA: kAGkSAdikamakRtvA vistareNa zravaNAdikaM kariSyanti, teSAM cAntike brahmacaryacaraNAdikamanuSThAsyanti, te'pi saMyogaviyoga- vikalpavirahAt avinivartanIyatve sthAsyantItyartha: | paJcamavikalpArthamAha-ka: punarvAdo ya enAm ityAdi | rUpAdisthAna vikalpAnupalambhena ye tvadhimucya prajJApAramitAM tathatvAya ca sthitvA buddhatvanimittaM sattvebhyo dharmaM dezayiSyanti, te nitarAmavinivartanIyatve sthAsyantIti pUrveNa saMbandha: | SaSThavikalpArthamAha-yadA bhagavan tathatA ityAdi | yatsubhUte ityAdinA tadvacanamanUdya pariharannAha-na subhUte tathatAvinirmukto'nya: ityAdi | dharmadhAtusvabhAvatvAt sarvadharmANAM tathatAvyatiriktAnyadharmAnupalambhe sati naiva kazcit paramArthatastathatAyAM sthAsyati, saMvRtyA punargotravipraNAzavikalpavirahAt sthAsyatIti bhAva: | paramArthamevAdhikRtya spaSTayannAha- tathataiva tAvat ityAdi | saptamavikalpArthamAha-na subhUte tathatA anuttarAm ityAdi | tattvato na tathatA, nAnyo vA dharmo bodhimabhisaMbudhyate | kiM tu saMvRtyA prArthanAbhAvavikalpavirahAt prArthayitavyavastUpalambhena abhisaMbudhyate iti mati: | aSTamavikalpArthamAha-na subhUte tathatA dharmaM dezayati iti | tattvato na tathatA dharmaM dezayati, api tu saMvRtyA hetvabhAva- vikalpavirahAt hetusadbhAvena dezayatItyabhiprAya: | navamavikalpArthamAha-so'pi subhUte nopalabhyate yo dharmo dezyeta iti | pratyarthikadharmopalambhavikalpAbhAvena dezyamAnadharmAnupalambha ityartha: | etaduktam-zrAvakAdiniyArNatvena yathoktoddezAniryANe hitAhitaprAptiparihAratvena mArgAmArgAvadhAraNe saMvRtikAryakAraNabhAvena utpAdanirodhe nirantaretarapratibhAsatvena samasta- vastusaMyogaviyoge vyomAvasthitazakunisadRzatvena rUpAdisthAne, bodhicittotpAdAdidvAreNa zrAvakAdigotravinAze tathatAprativiziSTadharmatAbhAvena abhilASAbhAve paramArthasatyAzrayeNa hetva- bhAve abhyastamAtsaryadharmatayA pratyarthikamArAdivastUpalambhe ca tAttvikabhAvAbhinivezena prajJapti- sanneva AtmA grAhaka: pravartate, ityevamAryANAM saMbandhI dvitIyo grAhakavikalpo navaprakAro darzanamArgacittacaittapravRttyavasthAyAM bodhisattvAnAM praheya: tattatpratipakSAvasthApratipAdanena vyatirekamukhenokto bhavati | tathA coktam- yathoddezamaniryANe mArgAmArgAvadhAraNe | sanirodhe samutpAde vastuyogaviyogayo: ||15|| @518 sthAne gotrasya nAze ca prArthanAhetvabhAvayo: | pratyarthikopalambhe ca vikalpo grAhako'para: ||16|| iti || syAt-grAhyavikalpo na grAhakavikalpa iti catuSkoTikam | tatra prathamA koTi: {1. ##B## yat ##for## SaD^.}SaDviSayapratibhAsA grAhyAkArA vijJapti: | dvitIyA tu ekakSaNikI grAhakAkArA | tRtIyA saiva kSaNAntare | caturthI tadAkAravinirmuktA prajJApAramiteti | syAt-gotrameva na gotravikalpa iti pazcAtpAdaka: | yastAvadgotravikalpo gotramapi tat, tadyathA pratipakSasamudAgamakAle gotram | syAt-gotrameva na gotravikalpa:, tadyathA samudAgacchadgotramiti | syAt-samudAgama- vikalpo nAlambanavikalpa iti pUrvapAdaka: | yastAvat samudAgamavikalpa: Alambana- vikalpo'pi sa:, tadyathA samudAgacchata: samyagAlambane prayoga: | syAt-Alambana- vikalpa eva na samudAgamavikalpa:, tadyathA apariniSpannamAlambanamiti | anayA dizA zeSo'bhyUhya: | darzanamArgo vipakSaM sapratipakSamevaM nirdizya yat mahAbodhiniSpattaye darzanamArgo yena trividhakAraNena sahita iSyate, tadidAnIM vaktavyamiti mahAbodhau darzanAdimArgasaMdarzanena anyeSAM pratiSThApanaM prathamaM kAraNaM kathayannAha-gambhIrA bhagavan ityAdi | pUrvavat tatkasya heto: ityAzaGkyAha-na ca nAma bhagavan ityAdi | sarvadharmAnutpAde'pyavalayanAdikamakRtvA ye anuttarAM bodhiM saMvRtyA boddhukAmA:, te duSkarakArakA ityutsAhapravedanAt bodhau darzanAdimArgasaMdarzanA anyeSAM pratipAditA syAt | paramArthasamAzrayaNe na kiMcidduSkaramityAha- yat kauzika evam ityAdi | subhASitatvena prazaMsayannAha-yadyadeva AryasubhUti: ityAdi | na kvacit sajjati iti na kvacidabhinivizate | svoktArthaM draDhayannAha-kaccidaham ityAdi | dharmasya ca anudharmamiti yathApraNihitasya zUnyatAdharmasya pratipattim | sAdhUktamityAha- yatkhalu tvam ityAdi | tathaiva tatkasya heto: ityAzaGkyAha-yadyadeva hi ityAdi | etadeva kuta: iti tatkasya heto: ityAzaGkyAha-subhUtirhi kauzika ityAdi | kAmAdidhAtutraye pratyekaM mRdumadhyAdhimAtraklezaprahANakAriNo darzanamArgasya zUnyatArUpeNa darzitatvAt yathAkramaM prajJApAramitAmapi tAvannopalabhate ityArabhya yAvaddharmameva tAvannopalabhate iti nava padAni vAcyAni | sAmAnyena sarvadharmANAM kAryakAraNayoranupalambhAt yathAsaMkhyaM sarvadharmaviviktavihAra:, sarvadharmAnupalambhavihArazca grAhya: | yadyevaM bodhisattvai: samAna eva zrAvakANAM vihAra iti cet, Aha-ya: khalu puna: ityAdi | teSAm iti tathAgatavihAravyatiriktAnAmanyeSAm | anena vihAreNa vihartavyam iti bodhisattvavihArAnuzaMsakathanenaiva mahAbodhau darzanAdi- mArgasaMdarzanA anyeSAM nigaditA syAt || abhisamayAlaMkArAlokAyAM prajJApAramitAvyAkhyAyAM sAraparivarto nAma saptaviMzatitama: || @519 28 avakIrNakusumaparivarto'STAviMza: | yathoktabodhisarzanAdimArgasaMdarzanayA saMpannahetukairdarzanamArgAdhigamAt bhikSubhi: kRtA pUjetyAha-atha khalu ityAdi | gRhItamAndAravapuSpadevaputrasaMnipAto bhikSUNAM puSpaprAptaye pUrvapraNidhAnabalAt ityavagantavyam | adhigamasaMpratyayalAbhAt uttarottarAbhivRddhyarthaM praNidhAnaM ca kRtavanta ityAha-evaM ca vAcamabhASanta ityAdi | atha khalu bhagavan ityAdi vyAkhyAtam | viMzatikalpasahasrANi iti aparimitAyuSo manuSyAnArabhya yAvat dazavarSAyuSo jAyante ayaM zastrarogAbhyAM durbhikSeNa ca nirgamAdapakarSa: prathamo'ntarakalpa: | tebhyo dazavarSAyuSkebhya: krameNo- tkarSaM gacchanto'zItivarSasahasrAyuSo bhavanti | punazca tathaiva AyurapakarSaM pratipadyamAnA dazavarSA- yuSa:, ityevamutkarSApakarSabhedena aSTAdazAntarakalpA:, tato'pi dazavarSAyuSkebhya eva utkarSaM prApnuvanta: azItivarSasahasrAyuSa: ityayamutkarSo viMzatitamo'ntarakalpa: | tathA yAvAneva anyeSA- mutkarSaNApakarSaNakAla:, tAvAneva prathamasyAntarakalpasyApakarSakAla:, pazcimasyotkarSakAla iti samAnakAlA: sarve bhavanti | evamekenAntarakalpena bhAjanAnAM dhvaMsAt ekonaviMzatyA zUnyIbhavanAt viMzatimantarakalpAn loka: saMvartate, viMzatimantarakalpAn saMvRtastiSThati | tathA ekenAntarakalpena bhAjanAbhinirvartanAt ekonaviMzatyA vAsanAt viMzatimantarakalpAn loko vivartate, viMzatimantarakalpAn vivRttastiSThati, evamazItyantarakalpasaMkhyAvacchinno mahA- kalpo'yam, bhadrakalpAditArakopamastu kalpo naivaM praNidhAnakuzalamUlAdhipateyatvena atidIrgha- tvAt | ato'pakarSa eva kAle yathoktAntarakalpapramANena kAlasya paricchedAt viMzatikalpa_ sahasrANItyucyate | bodhinimittArthamevAnyeSAM samyak granthArthAdidvAreNa prajJApAramitApratyarpaNaM dvitIyaM kAraNaM vaktumupoddhAtayannAha-ye hi kecit Ananda ityAdi | tathaiva tatkasya heto: ityAzaGkyAha-tathA hi manuSyeSu ityAdi | na pratikrozanti ityAdi sapta padAni yathAkramaM sarvAkArajJatAdisaptAbhisamayavilomanAditi vAcyAni | na visaMvAdayiSyati praNidhAnam iti anuttarabodhiviSaye pravRttapraNidhAnam | yadyanyathApraNidhikaraNAt na visaMvAdayiSyati, evaM tatkuzalamUlaM zrAvakapratyekabuddhatvAya na dAsyati vipAkamityartha: | upoddhAtaM kRtvA idAnIM tathAgatasaMbandhena mRduparIndanArthamAha-tasmAt tarhi ityAdi | parIndAmi pratyarpayAmi | anu- parIndAmi punarapi pratyarpayAmi | udgrahaNAdyarthaM pratyarpaNAdeva AryAnando'syA mAtu: saMgItikAra iti kecit | dhAraNAdyarthameva pratyarpaNAt mahAvajradhara eva saMgItakAra ityapare | tatra vipra- NAzanam anyathAkaraNam | utsarjanaM sarvathA pratyAkhyAnam | vismaraNam amanasikaraNam | padasAmantaka: padaikadeza: | kAyatrayaprApaNAt yathAkramaM mAtA jananI janayitrI | tasmAdeva sarvajJatAyA: samutpAdanAt AhArikA | madhyaparIndanArthamAha-udgrahItavyeyam ityAdi | adhi- mAtraparIndanArthamAha-yathA tat ityAdi | tattaditi kartavyaM vA ityAdinA saMbandha: | tayA hitaiSitayA iti tathAgatahitaiSitayA | bodhisattvasaMbandhenApi mRduparIndanArthamAha-ye'pi te ityAdi | madhyaparIndanArthamAha-ye'pi kecit ityAdi | adhimAtraparIndanArthamAha-eSA hi @520 Ananda ityAdi | bodhiprAptaye ca avyavahitaM svata: pracurataraprajJApAramitA bhAvanAdipuNyalakSaNaM tRtIyaM kAraNaM kathayannAha-sacet tvamAnanda zrAvakayAnikAnAm ityAdi | ekakSaNalava- muhUrtamapi iti kSaNAdigrahaNaM yathAkramaM tIkSNamadhyamRdvindriyapudgalajJApanArtham | tatrAdhvaparyanta: kSaNa: | viMzatkSaNazataM punarastatkSaNa: | te puna: SaSTirlava: | triMzallavA muhUrta: | sarvAntyo'pi hi varNAtmA nimeSatulitasthiti: | ti nyAyAt kathaM kSaNenaikena dharmaM dezayatIti cet, ucyate | dezakabodhisattvAdhipatyAt zrotu: kSaNenaikena dezanAdharmanirbhAsavata: pratyayasyotpAdAt, tena tasya dharmo dezita iti vyapadizyate | yathoktAnyevaM trINi samyaksaMbodhiprAptikAraNAnyavagantavyAni | tathA coktam- bodhau saMdarzanAnyeSAM taddhetozca parIndanA | tatprAptyanantaro hetu: puNyabAhulyalakSaNa: ||17|| iti || yathAnirdiSTakAraNasahitasyaiva darzanamArgasya vikalpApratibhAsane sAmarthyamiti prati- pAdayitumakSobhyatathAgatasaMdarzanAnAbhAsagama- nodAharaNaM kathayannAha-atha khalu bhagavAn ityAdi | tatra sarvaguNaratnAkaratvAt sAgaropamA, gambhIradharmAvabodhAt gambhIrA, sarvamAra- viSayAtikrAntatvAt akSobhyA | dArSTAntikamarthaM vaktumAha-evamAnanda sarvadharmA: iti | caturvidhagrAhyagrAhakavikalpAnAM darzanamArge'nAbhAsasaMdarzanArthaM sarvadharmA na cakSuSo'pyAbhAsa- mAgacchanti ityAdi padacatuSTayam | etadeva samarthayitumAha-tatkasya heto: ityAdi | etadeva kuta iti tatkasya heto: ityAzaGkyAha-nirIhakA hi ityAdi | etaduktaM bhavati- kalpito dharmo'jAnako yasmAdAkAzanirIhakatayA nirIhaka:, tathA paratantro'pazyako yato mAyApuruSopamatvena acintya:, pariniSpanno'pi na kAryasamartha: yasmAdasadbhAvatvena avedaka iti | upasaMharannAha-evaM caranta: ityAdi | kA punariyaM mahAbodhi: yadarthaM yathoktakAraNatraya- sahAyo darzanamArgo'bhipreta iti mahAbodhiM vaktumupoddhAtayannAha-sarvazikSAparamapAramitAM mahAbodhim ityAdi | tathaiva tatkasya heto: ityAzaGkyAha-eSA hi ityAdi | utkSipya punareva nikSipeyu: ityUrdhvamunnIya punareva pAtayeyurityartha: | na ca teSAmityAdi vineyajana- pratibhAsApekSayocyate | na tu bhagavatAM vikalpa: samudAcarati | tatkasya heto: ityAzaGkyAha- aprameyA ityAdi | nirvikalpatvAditi bhAva: | nanu anyadAnAdizikSAsadbhAve kasmAt prajJApAramitAzikSA vidhIyate ityAha-yAvatya Ananda ityAdi | sAmAnyenopoddhAtaM kRtvA idAnIM mahAbodhisvarUpaM kathayannAha-akSayA hi ityAdi | kSayAbhAvAt akSayajJAnasvabhAvA mahAbodhi: prajJApAramitA | etadeva tatkasya heto: ityAzaGkya kathayannAha-asattvAt iti | kSayAbhAvAdityartha: | etadeva vistArayannAha-AkAzasya hi ityAdi | tatra pratyakSeNa svarUpa- pariccheda: pramANam | anumAnena viviktatAvabodha: kSaya: | Agamena ubhAbhyAM vA iyatAva- dhAraNaM paryanta: | ayamabhiprAya:-yathA AkAzasya dravyAbhAvamAtrasvabhAvatvAt pramANAdi @521 grahItuM na zakyate, tathA mAturapIti | etadeva spaSTayannAha-tatkasya heto: ityAdi | granthapramANakathanena pramANAdikamAkhyAtamiti cet, Aha-na mayA Ananda ityAdi | prajJApAramitAyAstattvarUpAyA iti bhAva: | kasyAstarhi pramANAdikaM syAdityAha- nAmakAyA: ityAdi | tatra dharmANAM svabhAvAdhivacanaM nAmakAyA:, teSAmeva vizeSAdhivacanaM padakAyA:, tadubhayAzrayAkSarANi vyaJjanakAyA: | nAmAdisvabhAvA pramANabaddhA, sApi na mukhyata: prajJApAramitetyartha: | tadeva spaSTayitumAha-tatkasya heto: ityAdi | etaduktam- paramArthatastAthAgataM jJAnaM prajJApAramitA, tatpratipAdanAt upacAravRttyA granthAtmikA prajJApAramitA, na tattvata iti | ata eva tattvamadhikRtyAha-na hi pramANavatI- yam ityAdi | tattvarUpAyA: pramANAkathane kAraNaM pRcchannAha-kena puna: ityAdi | parihArArthamAha-akSayatvAt ityAdi | viviktatvAt iti utpAdAbhAvena anutpAdajJAna- svabhAvatvAdityartha: | viviktasya iti anutpannasya bhAvasya zUnyatA nopalabhyate, dharmiNo- 'sattvAditi bhAva: | aprameyatvAt iti kSayotpAdAbhAvena pramAtumazakyatvAt | traiyadhvika- tathAgatAnAM kSayAnutpAdajJAnaprabhAvitatvamityAha-ye'pi te Ananda ityAdi | tatra kSaNikA- nityatayA kSINA, prabandhAnityatayA parikSINA | upasaMharannAha-tasmAt tarhi ityAdi | etaduktam-klezajJeyAvaraNamalAnAmutpannAnutpannatvena kalpitAnAm- dharmadhAtuvinirmukto yasmAddharmo na vidyate | iti dharmadhAtusvabhAvAnAmAkAzasyeva nirodhotpAdAbhAvAt ekAnekasvabhAvakAryakAraNa- vicAraNapramANAdyupapannabhAvavaidhuryAt gaganakamalavad yathAkramaM malAnAM kSayotpAdAbhAvAt akSayAnutpAdajJAnAtmikA sarvadharmAviparItAdhigatilakSaNA mahAbodhiryathAvat prajJApAramitA dharmakAyo'bhidhIyate iti | tathA coktam- kSayAnutpAdayorjJAne malAnAM bodhirucyate | kSayAbhAvAdanutpAdAtte hi jJeye yathAkramam ||18|| iti || evaM ca tattve nirdiSTe kecit bahulataropalambhAbhinivezena bhAvavinAzAbhisaMdhinA kSINe kSINamiti jJAnaM kSayajJAnam, anAgatabhAvAnutpAdAbhisaMdhinA ca anutpAdajJAnaM varNayanti | iti mahAbodhisvarUpaM vipratipattisthAnatvena Ahatya{1 ##W## satyaM ##for## Ahatya.} pratipAdayitumAha-gambhIramidam ityAdi | tathaivAnuvadannAha-akSayA ityAdi | AkAzAkSayatvAt sarvadharmAnutpAda iti AkAzasyeva kSayAbhAvAt dharmANaM cotpAdAbhAvena kSayAnutpAdajJAnAtmikA mahAbodhi- rakSayetyartha: | AdikarmikAvasthAyAmupalambhAbhinivezena bhAvanAyAM kasmAdIdRzI prajJApAramitA adhigamyate ityAha-kathaM bhagavan ityAdi | naiSa doSa:, yasmAt prayogakAlamevAramya vinAzotpAdavigatAn mAyopamAn sarvadharmAn bhAvayatItyAha-rUpAkSayatvena ityAdi | prakArAntareNApi spaSTayannAha-evaM khalu subhUte ityAdi | tatra pUrvajanmani klezAvasthA iha @522 avidyA, tathA puNyAdikarmAvasthA: saMskArA:, tathA iha janmani pratisaMdhikSaNe paJca skandhA vijJAnam | saMdhicittAt pareNa SaDAyatanotpAdAt pUrvaM nAmarUpam | tato yAvadindriya- viSayavijJAnatrikasaMnipAto na bhavati, tAvat SaDAyatanam | yAvat vedanAtrayakAraNa- paricchedasamartho na bhavati, tAvat trikasaMnipAtAt sparza: | maithunarAgAt prAk sukhAdyanu- bhavAvasthA vedanA | viSayaparyeSaNAvasthAta: prAk kAmaguNamaithunarAgasamudAcArAvasthA tRSNA | viSayaparyeSaNAvasthA upAdAnam | viSayaprAptihetuparidhAvanopArjitapaunarbhavikaM karma bhava: | tena karmaNA AyatyAM puna: pratisaMdhirjAti: | tata: pareNa yAvadvedanAvasthA sA jarAmaraNam | ityAdyantayordve dve madhyasthau iti trikANDo dvAdazAGga: pratItyasamutpAdo'sya kSayAbhAvA- dakSayatveneti pUrvavat | zAzvatocchedarahitatvena antadvayavarjitA pratItyasamutpAdavyavalokanA | anAdyantamadhyaM tam iti mAyopamatvena janmanAzasthitivirahitaM taM pratItyasamutpAdaM vyavalokayati | itthaMbhUta eva pratItyasamutpAdo grAhya ityAha-evaM vyavalokayata: ityAdi | tatra manasikAra: akSayAbhinirhAra: | upAyakauzalyaM pratItyasamutpAdavicAraNA | tadeva kathayannAha-kathaM prajJApAramitAyAm ityAdi | saMvRtestarhyuccheda iti cet, Aha-evaM khalu puna: ityAdi | ahetukamiti saMvRtyA hetorvidyamAnatvAt | nityam ityAdi | tatrotpAdahetorasattvAt nitya: | utpannasya vinAzAbhAvAt dhruva: | AvirbhAvatirobhAvarUpeNa avivartanAt zAzvata: | avasthAntaraprAptivirahAdavipariNAmadharmaka: | kathaM punarupalabhyamAna- rUpAdIn akSayAkAreNa abhimukhIkuryAt ityAha-yasmin samaye subhUte ityAdi | rUpAdi- sarvadharmAnupalambhena sarvAtmadharmagrAhaprahANAt darzanamArgavyApAro dyotita: syAt | yasmAdevaM sarvadharmAdarzanam, ato ye bhAvavinAzAbhisaMdhinA kSINe kSINamiti jJAnaM kSayajJAnaM bhAvAnu- tpAdAbhisaMdhinA ca anutpanne'nutpannamiti jJAnamanutpAdajJAnaM varNayanti, teSAM kSayAnutpAda- vaikalyAt etajjJAnaM na ghaTate | tathA hi-utpannAnutpannayoryathAkramaM kSayotpattivighAtalakSaNa- nirodhena aniruddhAyAM paramArthatastathatArUpAyAM prakRtau satyAM kataradvikalpAdirUpamutpannaM kSINam, kataracca anutpannamanutpattidharmakaM jAtaM darzanamArgabalena vitathabhAvAbhinivezinAM vAdinAm ? yAvatA naiva kiMcit | tasmAdyathoktameva kSayAnutpAdajJAnaM pratipattavyam | tathA coktam- prakRtAvaniruddhAyAM darzanAkhyena vartmanA | vikalpajAtaM kiM kSINaM kiM vAnutpattimAgatam ||19|| iti || anyathA tAttvikadharmasattopagame bhagavata: sarvathA vikalpaklezajJeyAvaraNaprahANaM durupapAdaM syAt | tathA hi-udayavyayazUnyatvAt nAstyAtmeti vibhAvayan AtmAbhinivezaM parityajya tadviviktasva{1. ##B## ^svabhAvAdikaM^}bhAvaM skandhAdikaM pratItyasamutpannamudayavyadharmakaM samupalamya nIlataddhiyo: sahopa- lambhaniyamAt cittamAtramevedaM na bAhyo'rtho'stIti manasikurvan aparityaktagrAhakAkAra- @523 cittAbhinivezo bAhyArthAbhinivezaM tiraskRtya grAhyAbhAve grAhakAbhAva iti nidhyAyan tAmapi grAhakAkAralakSaNAM vijJaptimAtratAmavadhUya advayajJAnameva kevalaM bhAvato bhAvarUpamiti nizcitya tadapi pratItyasamutpannatvAt mAyAvanni:svabhAvaM tattvato'pagataikAntabhAvAbhAvAdiparAmarzarUpa- miti bhAvayan bhAvanAbalaniSpattau keSAMcit maNirUpyAdijJAnavadutsAritasakalabhrAnti- nimittAyA mAyopamAtmapratibhAsadhiyo nirvikalpAyA: kathaMcit pratyAtmavedyAyA: samutpAde jJeyAvaraNaM samyag yogI prajahyAt | anyathA parai: sarvadA AkAzasya dravyAbhAvamAtrarUpa- dhAraNavat anAdheyAnapaneyasvarUpadhAraNAddharmANAM kSaNikAnAM jJAnamAtrarUpANAM jJeyalakSaNAnAM ca yadi paramArthato vidyamAnatA syAt, tadA pratipakSabhAvanayA AkAzasyeva teSAM na kiMcit kriyate | ato bhAvAbhinivezaviparyAsAvinivRttyA yadbhagavata: sarvathA jJeyAvaraNaprahANaM dharmANAM ca yat sattopagamyate tat parasparaviruddhArthAbhyupagame vismayasthAnIyaM bhavet tathA coktam- sattA ca nAma dharmANAM jJeye cAvaraNakSaya: | kathyate yatparai: zAsturatra vismIyate mayA ||20|| iti || yasmAdevaM bhAvAbhinivezena mukteranutpatti:, ato'pavAdasamAroparUpamapanayanaprakSepaM kasyaciddharmasyAkRtvA idameva pratItyasamutpannaM saMvRtyA tathyarUpaM rUpAdini:svabhAvAdirUpato nirUpaNIyam, evaM ca mAyAgajenAparamAyAgajaparAjayavat viparyAsanivRttyA tattvadarzI vimucyate iti pratipattavyam | tathA coktam- nApaneyamata: kiMcitprakSeptavyaM na kiMcana | draSTavyaM bhUtato bhUtaM bhUtadarzI vimucyate ||21|| iti || yathoktAviparyastatattvabhAvanayA sakalavipakSadharmAtikrama iti mArANAM vaimanasyaprati- pAdanenAha-yasmin samaye subhUte ityAdi | pUrvavat tatkasya heto: ityAzaGkyAha-prajJApAra- mitAvihAreNa hi ityAdi | upasaMharannAha-tasmAttarhi ityAdi | nanu mukhyato darzanamArgasya mahAbodhikAraNatvAt kathaM prajJApAramitAyAM caritavyamityuktamiti tatkasya heto: ityAzaGkya prakRtameva darzanamArgaM vistareNa vaktumAha-prajJApAramitAyAM hi ityAdi | pratyekamevaM nirdizya samudAyatvena vaktuM punarapyAha-prajJApAramitAyAm ityAdi | "SaTpAramitApUrNAdhivacanametat yaduta prajJApAramitA" iti prAgvacanAt prajJApAramitAcaryayaiva SaT pAramitA bhAvanAparipUriM gacchantItyartha: | iha tu granthasaMkSepasya abhi{1 ##W## vivakSitatvAt.}pretatvAdupalakSaNatvena pratyekaM dAnAdipAra- mitAcaryayApi SaDeva pAramitA bhAvanAniSpattiM pratipadyante ityavagantavyam | tathA coktaM paJcaviMzatisAhasrikAyAm-"iha subhUte bodhisattvasya dAnaM dadata: sattveSu maitraM kAyavAGmana- skarma pratyupasthitaM bhavati, evaM zIlapAramitA | tasyaiva pratigrAhakANAmAkrozaparibhASAdi- kSamaNena kSAntipAramitA | tasyaiva yAcakAkrozaparibhASAdibhirdAnotsAhAparityAgAt vIrya- @524 pAramitA | tasyaiva ca taddAnaM sarvAkArajJatAyAM pariNAmayata: zrAvakapratyekabuddhabhUmivikSepa- cittAbhAvena dhyAnapAramitA | tasyaiva dAnaM dadato mAyAbuddhipratyupasthAnena kasyacidupakArA- pakArAdarzanAt prajJApAramitA" iti | evaM zIlaM rakSato yAvat prajJAM bhAvayata: pratyekaM SaTpAramitAparipUrisaMgraho yathAsUtraM vAcya: | tasmAdetaduktaM bhavati-dAnAdiSaTpAramitAnAM pratyekamekaikabhAve dAnAdau ya: parasparaM sarvapAramitAsaMgraha:, so'traikakSaNiko mUrdhAbhisamaye du:khadharmajJAnakSAntisaMgRhItastrimaNDalavizu- ddhiprabhAvita: SaTtriMzadAkAranirjAto darzanamArgo- 'vasAtavya: iti | tathA coktam- ekaikasyaiva dAnAdau teSAM ya: saMgraho mitha: | sa ekakSaNika: kSAntisaMgRhIto'tra dRkpathe ||22|| iti || evaMvidhavikalpAnAM prAgeva prahANasaMbhavAt kathamasyAM prakarSaparyantAdhigamAvasthAyAM prahANaM nirdizyate iti cet, nAyaM doSa: | yasmAt sUkSmaguhyAnupravezamahAbhijJAvibandhaka- saMmohau tadbIjaM ca dazamyAM bhUmau prahIyate ityAryasaMdhinirmocanAdisUtre paThyate | tasmAt yathokta- savAsanAsaMmohanidAnasamucchedena nidAninAmevaMvidhagrAhyagrAhakacaturvikalpAnAM prakarSaparyantA- dhigamasvabhAvatvena dazamyAM bhUmau pratividdhe mUrdhAbhisamaye niyamAt prahANaM pratipadyate | anyatra tu kAdAcitkaM prahANamiti pUrvAcAryA: | mandabuddhInAM vyutpAdanAdanugrahAbhiprAyeNa yathAnirdiSTavikalpAnAM viSayabhedAt pratyekaM navadhA bheda: kRta: | tIkSNabuddhInAmavajJAnirA- karaNAya nAtiprabheda:, tathA pratipakSANAmityavagantavyam | ayaM punariha samAsArtha:- yathoditA grAhyagrAhakavikalpA: sarva eva viparyAsasamutthA: | sa ca viparyAso'nAdikAlIna- bhAvAdyabhinivezalakSaNa:, tasmAttadviparItAlambanAkAratayA tadvirodhinai:svAbhAvyajJAnAtprahIyate eva | tasmin prahINe tanmUlA grAhyavikalpAdaya: kathamavasthAnaM labheranniti | asmiMzca darzanamArge samutpanne kAmarUpArUpyadhAtubhedena pratyekaM caturvikalpanavaprakAratayA aSTottara- zatagrAhyagrAhakavikalpaprahANena tatsaMgRhItavikalpajanakavAsanAklezASTottara- zataprahANaM pratItya- samutpAdadharmatayopalabhya tatra vazitvArthaM tAmeva puna: punarbhAvayatItyAha-sarvANi copAya- kauzalyAni ityAdi | sa darzanamArgaprApto yogI klezajJeyAvaraNabhayAbhAvAt siMhavijRmbhitaM nAma samAdhiM samApadya uttarakAlamavidyApratyayA: saMskArA: ityAdyanulomaM ityAdyanulomaM jarAmaraNanirodho jAtinirodhAt ityAdi pratilomaM pratItyasamutpAdaM nirUpayati | idamatropAyakauzalaM pratipattavyam | tathA coktam- sa samAdhiM samApadya tata: siMhavijRmbhitam | anulomaM vilomaM ca pratItyotpAdamIkSate ||23|| iti || darzanamArgamevamabhidhAya vipakSaprahANAdikamAdhArapratipattipUrvakaM subodham ityAdhAraM bhAvanAmArgaM vaktumAha-sarvopAyakauzalyAni subhUte ityAdi | sarvopAyakauzalyamatra bhAvanAmArga: | sa punarnavAnupUrvasamApattisaMgRhIta:, tA: punaravaskandasamApattisaMgRhItA ityavagantavyam | @525 tasmAdetaduktaM bhavati-prathamadhyAnamArabhya yAvannirodhaM gatvA tato nirodhamArabhya yAvatprathama- dhyAnamAgamya evamanulomapratilomakramadvayena caturdhyAnacaturArUpyanirodhalakSaNA nava samApattI- rgatvA Agamya puna: prathamaM dhyAnaM samApadya tato vyutthAya nirodham, evaM yAvat naivasaMjJAnA- saMjJAyatanAnnirodhaM samApadya, tato vyutthAya anantarasamApattimAlambya kAmAvacaraM vijJAnaM maryAdArUpeNAvasthApya upAyakauzalyabalena vyutthAya tadeva vijJAnamasamAhitamAmukhIkRtya, tato nirodhaM tato'samAhitaM tato nirodhamekaM parityajya naivasaMjJAnAsaMjJAyatanaM tato'samAhitam, tato dvayaM parityajya AkiMcanyAyatanaM tato'samAhitam, evaM yAvadaSTau parityajya prathamaM dhyAnaM tato'samAhitam, ityekAdiparityAgena anirodhaM yAvat visadRzadvAreNa gacchati, ityatulyagA- mavaskandasamApattiM vazitvalakSaNAM bhAvanAmArgasvabhAvAM sarvopAyakauzalyAtmikAM parigrahItu- kAmena prajJApAramitAyAM caritavyamiti | tathA coktam- kAmAptamavadhIkRtya vijJAnamasamAhitam | sanirodhA: samApattIrgatvAgamya nava dvidhA ||24|| ekadvitricatu:paJcaSaTsaptASTavyatikramAt | avaskandasamApattirAnirodhamatulyatA ||25|| iti || paJcaviMzatisAhasrikAyAmamumevArthamadhikRtya vistareNa "punariha subhUte bodhisattvo mahAsattvo viviktaM kAmairviviktaM pApakairakuzalairdharmai: savitarkaM savicAraM vivekajaM prItisukhaM prathamadhyAnamupasaMpadya viharati" ityAdyabhidhAnAt na saMdeha: kArya: | yastvAha- gatvAgamya dvidhA bhUmIraSTau zliSTaikalaGghitA: | vyutkrAntakasamApattirvisabhAgatRtIyagA || iti vacanAt kathamevamavaskandasamApattiriti | kiM khalu vAyasasya pAyasena sAlakSaNyam ? anyadevedaM prasthAnam | yasmAt itthaMbhUtopAyakauzalavatAM bodhisattvAnAmasaMkhyeya- kalpakoTiniyutazatasahasraprasthAnAparimitabu- ddhaparyupAsanena hetumahattvena bhAvanAmArgasya prati- viziSTatA syAt ityadoSa: | tathAgatAnusmaraNapUrvakaM bhAvanAmArgAlocanaM vidheyamityAha- yasmin samaye subhUte ityAdi | divasasyAtyayena iti divasaikaparyavasAnenApyantazo'cchaTA- saMghAtamAtrakamityartha: | bhAvanAmArgAbhyAsasya pracuravicitrAnuzaMsaparidIpanArthamAha-yazca subhUte aupalambhika: ityAdi | prajJApAramitAmabhinirharet iti bhAvanAmArgamutpAdayet | gatiprazna- parihArabhedena punarapyanuzaMsaM kathayannAha-tathAgatasamanvAhRtasya hi ityAdi | kA gati: iti kIdRzI sabhAgatA ? nAnyA gatiriti, api tu samyaksaMbodhigati: | ime'pi subhUte guNA iti, ime'pyanuzaMsA iti bahupuNyaprasavanAdiguNA:, tathAgatasamanvAhArAdayo'nuzaMsA: || abhisamayAlaMkArAlokAyAM prajJApAramitAvyAkhyAyAm avakIrNakusumaparivarto nAmASTAviMzatitama: || @526 29 anugamaparivarta ekonatriMza: | bhAvanAmArgamevamabhidhAya tatra praheyazcaturvidho grAhyagrAhakavikalpa: vipakSapratipakSa- pratipAdanaparatvena vaktavya ityupoddhAtayannAha-punaraparam ityAdi | tatra ca prathamo grAhya- vikalpo viSayabhedAnnavadheti prathamavikalpArthamAha-sarvadharmAsaGgata: prajJApAramitAnugantavyA iti | sarvadharmasaMkSepavikalpaprahANArthaM sarvadharmAnabhinivezAt bhAvanAmArgo bhAvayitavya: | evamuttaratra vikalpAdhikAre prajJApAramitArtho bhAvanAmArgArtha ityavagantavyam | dvitIyavikalpArtha- mAha-sarvadharmAsaMbhedata: iti | dharmavistaravikalpaprahANArthaM sarvadharmANAM dharmadhAturUpeNA- saMbhedAt ekarUpatvAt | tRtIyavikalpArthamAha-sarvadharmAsaMbhavata: iti tathAgatasAnAthyA- bhAvavikalpaprahANArthaM sarvadharmANAM tattvenAnutpAdAt | caturthavikalpArthamAha-sarvadharmA nirvi- kArasamA iti | prayogamArgaguNAbhAvavikalpaprahANArthaM sarvadharmANAM dharmadhAtunA nirvikAreNa tulyatvAt | paJcamavikalpArthamAha- sarvadharmANAmanAtmAvijJaptita: prajJAnubodhanata: iti | darzanamArgaguNAbhAvavikalpaprahANArthaM sarvadharmANAmanAtmarUpeNa avijJaptirUpamiti prajJayA avabodhAt | SaSThavikalpArthamAha-sarvadharmAzca nAmamAtreNa vyavahAramAtreNAbhilapyante iti | bhAvanAmArgaguNAbhAvavikalpaprahANArthamanta- rjalpabahirjalpamAtreNa sarvadharmANAM saMvRtyA abhi- lapanAt, bahirjalpe tu kasyacidabhiniveza ityAha-vyavahArazca ityAdi | saptamavikalpArtha- mAha-sarvadharmA avyavahArA: ityAdi | prayogamArgavikalpaprahANArthaM sarvadharmANAM mAyopamatvena zrutacintAlaukikalokottarajJAnairyathAkramamabhila- pitumazakyatvAt avyavahArA avyahArA avyava- hRtAvyAhRtatvena | aSTamavikalpArthamAha-sarvadharmApramANata: iti | darzanamArgavikalpaprahANArthaM dharmadhAturUpeNa sarvadharmANAmapramANatvAt | tadeva spaSTayannAha-rUpApramANata: ityAdi | navama- vikalpArthamAha-sarvadharmAnimittata: iti | bhAvanAmArgavikalpaprahANArthaM sarvadharmANAM zUnyatvena animittatvAt | etaduktaM syAt-saMkSiptarucisattvAnugraheNa dharmasaMkSepe vistararucisattvAnu- kampayA dharmavistare yathAvihitArthAnanuSThAnena buddhasAnAthyAparigrahe samutpannaniruddhatvena prayoga- mArgaguNAbhAve samyagutpattivaidhuryAt darzanamArgaguNAbhAve anAgatAsattvena bhAvanAmArgaguNAbhAve zAntatvAdinA nirvANaprayogamArge zUnyatAbhinirhAratvena darzanamArge nai:svAbhAvyabhAvakatvena bhAvanAmArge ca mAyopamatayA pravRttirmayA kAryA, ityevaM pravRttipakSAdhiSThAna: prathamo grAhya- vikalpo navaprakAro bhAvanAmArgaprayogAvasthAyAM bodhisattvAnAM praheya: tattatpratipakSAvasthAprati- pAdanena vyatirekamukhenokta iti | tathA coktam- saMkSepe vistare buddhai: sanAthyenAparigrahe | traikAlike guNAbhAve zreyasastrividhe pathi ||26|| eko grAhyavikalpo'yaM prayogAkAragocara: | iti || prathamamevaM nirdizya dvitIyo grAhyavikalpo navaprakAro vaktavya iti prathamavikalpArtha- mAha-sarvadharmanirvedhata: iti | bodhicittAnutpAdavikalpApanodArthaM sarvadharmANAM dharmadhAtu- @527 rUpeNAdhigamAt | dvitIyavikalpArthamAha-sarvadharmaprakRtiparizuddhita: iti | bodhimaNDAmanasi- kAravikalpApanodArthaM sarvardhamANAM svabhAvavizuddhiparijJAnAt | tRtIyavikalpArthamAha-sarva- dharmAvacanata: iti | zrAvakayAnamanasikAravikalpApanodArthaM sarvadharmANAM vAkpa{1 ##W## vAkyArthAtikrAntatvAt}thAtikrAntatvAt caturthavikalpArthamAha-sarvadharmANAmanirodhata: prahANasamatayA iti | pratyekabuddhayAnamanasikAra- vikalpApAnodArthaM sarvadharmANAmutpAdAbhAvenAnirodhAt prahANatulyatvena | paJcamavikalpArthamAha- sarvadharmANAM nirvANaprAptita: iti | samyaksaMbodheramanasikAravikalpApanodArthaM tathatAsamatayA sarvadharmANAM nirvANAdhigamAt | SaSThavikalpArthamAha-sarvadharmA: ityAdi | bhAvanAvikalpApanodArtha- matItAnAgatAdhvanorasattvAt yathAkramaM nAgacchanti na gacchanti, tasmAdajAnAnA: santo dharmA vartamAne notpannA:, dharmadhAturivAtyantAnutpAdAt | saptamavikalpArthamAha-AtmaparAdarzanata: iti | abhAvanAvikalpApanodArthaM svaparAnupalambhAt | aSTamavikalpArthamAha-sarvadharmA: ityAdi | naivabhAvanAnAbhAvanAvikalpApanodArthamutpAdAdi doSAbhAvAt AryA:, bhAvanArhAt arhanto yasmAt mAyopamatvena svabhAvavizuddhatvAt | navamavikalpArthamAha-apahRtabhArA: iti | ayathA- rthavikalpApanodArthaM klezajJeyAvaraNabhArAbhAvAt apahRtabhAratvena | etaduktaM bhavati-kalyANa- mitrAdivaikalyAt bodhicittAnutpAde viziSTabuddhAlambanapuNyAbhAvAt bodhimaNDAmanaskAre zrAvakagotratvAt tadyAnamanaskaraNe pratyekabuddhagotratvAt tadyAnAmukhIkaraNe prajJApAramitAprati- pattivaidhuryAt samyaksaMbodhyamanaskaraNe sopalambhatvena bhAvanAyAM nirupalambhavattvena abhAva- nAyAmanupalambhAnanupalambhatvAt nabhAvanAnAbhAvane viparItAbhinivezAt, ayathArthatve ca bhAvAdyabhinivezAt duSTatvena nivRttirmayA kAryA, ityevaM nivRttipakSAdhiSThAno dvitIyo grAhyavikalpo navaprakAro bhAvanAmArgacittacaittapravRttyavasthAyAM bodhisattvAnAM praheya: tattatprati- pakSAvasthApratipAdanena vyatirekamukhenokta iti | tathA coktam- dvitIyazcittacaittAnAM pravRttiviSayo mata: ||27|| anutpAdastu cittasya bodhimaNDAmanaskriyA | hInayAnamanaskArau saMbodheramanaskRti: ||28|| bhAvane'bhAvane caiva tadviparyaya eva ca | ayathArthazca vijJeyo vikalpo bhAvanApathe ||29|| iti || dvitIyamevaM grAhyavikalpaM nirdizya prathamagrAhakavikalpo navaprakAro vaktavya iti prathamavikalpArthamAha-sarvadharmAdezApradezata: iti | sattvaprajJaptivikalpanirAsArthaM sarvadharmANAM prakRtyA dharmadhAtusvabhAvatvena sAmAnyaviziSTadezaviviktatvAt | tadeva spaSTayan tatkasya heto: ityAzaGkyAha-rUpaM hi ityAdi | prakRtisvabhAvata: iti zUnyatAprakRtitvena sAmAnyavizeSa- dezaviviktasvabhAvatvAt | dvitIyavikalpArthamAha-sarvadharmanirodhaprahlAdanatvAt iti dharmaprajJapti- vikalpanirAsArthaM sarvadharmANAM nirodhasya zUnyatorukaruNAdyapramANaguNagarbhatvena harSakaraNAt | @528 tRtIyavikalpArthamAha-aratyaviratita: iti | azUnyatvavikalpanirAsArthaM sarvadharmeSu mAyopamatvena abhinivezAnabhinivezaviyogAt | caturthavikalpArthamAha-araktAviraktatayA iti | sakti- vikalpanirAsArthaM sarvadharmANAM dharmadhAtusvabhAvatvena rAgArAgaviviktatvAt | tadeva kathayituM tatkasya heto: ityAzaGkyAha-rUpaM hi ityAdi | satattvena iti | tattvaparyAya eva satattva- zabdo draSTavya: | paJcamavikalpArthamAha-prakRtiparizuddhatvAt iti | dharmapravicayavikalpa- nirAsArthaM sarvadharmANAM svabhAvAnutpannatvena parizuddhatvAt | SaSThavikalpArthamAha-sarvadharmA: ityAdi | vastUddezavikalpanirAsArthaM mAyopamatvena saGgAsaGgavigamAdasaktatvena sarvadharmANAm | saptamavikalpArthamAha-bodhi: ityAdi | yAnatritayaniryANavikalpanirAsArtham- dharmadhAtuvinirmukto yasmAddharmo na vidyate | iti buddhajJAnAvabodhanatayA sarvadharmANAM bodhisvabhAvatvena | aSTamavikalpArthamAha-sarva- dharmazUnyAnimittata: ityAdi | dakSiNAzuddhivikalpanirAsArtham | sarvadharmANAM trivimokSa- mukhasvabhAvatvena | navamavikalpArthamAha-sarvadharmAbhaiSajyam ityAdi caryAvikopanavikalpanirA- sArtham | maitrIsvarUpatayA dveSAdidoSaprazamanena sarvadharmANAM bhaiSajyasvAbhAvyAt | etaduktam- dravyasadanupapattyA sattvaprajJaptau pratibhAsamAtratvAt dharmaprajJaptau sarvatragatvAt sarvAkArajJatAdi- dharmAzUnyatve sarvathA abhinivezAprahANAt dharmasaktau ni:svabhAvAvabodhena dharmapravicaye samuddezAkaraNena vastUddezakaraNe rUpAdyupalambhatvAt yAnatrayaniryANe samyagapratipannatvena dakSiNAzuddhau dAnAdyupalambhapratipattyA caryAvikopane ca dravyasanneva AtmA grAhaka ityevaM dravyasatpuruSAdhiSThAna: prathamo grAhakavikalpo navaprakAro bodhisattvAnAM bhAvanAmArgaprayogA- vasthAyAM praheya: tattatpratipakSAvasthApratipAdanena vyatirekamukhenokta iti | tathA coktam- grAhaka: prathamo jJeya: sattvaprajJaptigocara: | dharmaprajJaptyazUnyatve saktipravicayAtmaka: ||30|| kRtena vastuno yAnatritaye ca sa kIrtita: | dakSiNAyA azuddhau ca caryAyAzca vikopane ||31|| iti || prathamamevaM grAhakavikalpaM nirdizya dvitIyo grAhakavikalpo navaprakAro vaktavya iti prathamavikalpArthamAha-sarvadharmA maitrIvihAriNa: ityAdi | sarvAkArajJatAvaraNasaMmohavikalpA- panayanArthaM sarvadharmANAM caturbrahmavihArasvAbhAvyAt | dvitIyavikalpArthamAha-sarvadharmA brahmabhUtA: ityAdi | mArgajJatAvaraNasaMmohavikalpApanayanArthaM sarvadoSANAmahetutvena anutpAdakatvAt sarvadharmANAM nirvANarUpatvena | tRtIyavikalpArthamAha-sarvadharmANAm ityAdi | sarvajJatAvaraNa- saMmohavikalpApanayanArthaM sarvabhAvAnAM prArthanApratighaviviktatvena | caturthavikalpArthamAha- samudrAparyantatayA iti | sarvazAntamArgasaMmohavikalpApanayanArthaM sarvadharmANAM dazabalAdi- guNaratnahetutvena samudrasamatvAt samudrAparyantatvena | paJcamavikalpArthamAha-gaganAparyantatayA iti | tathatAdisaMyogaviyogasaMmohavikalpApanayanArthaM sarvadharmANAM zUnyatvena gaganasamatvAt @529 gaganAparyantatayA | SaSThavikalpArthamAha-meruvicitratayA iti | asamatvasaMmohavikalpApanaya- nArthaM sarvAniSTopanipAtAkSobhyatvena merusamatvAt, sarvadharmANAM meruvicitratvAt | saptama- vikalpArthamAha-rUpAparyantatayA iti | du:khAdisaMmohavikalpApanayanArthaM dharmadhAtusvarUpatvAt rUpAdInAmaparyantatvena | aSTamavikalpArthamAha-sUryarazmi^ ityAdi | klezaprakRtisaMmohavikalpA- panayanArthaM prakRtiprabhAsvaratvena sUryamaNDalarazmyutpAdasamatvAt sarvadharmANAM suryarazmimaNDalA- paryantAvabhAsanatayA | navamavikalpArthamAha-sarvazabdAparyantatayA iti | advayasaMmohavikalpA- panayanArthaM nAmamAtrasvabhAvena sarvazabdAparyantasamatvAt sarvadharmANAM sarvazabdAparyantatayA prajJApAramitA anugantavyA | etaduktam-sarvAkArAparijJAnena sarvAkArajJatAvaraNasaMmohe, sarvamArgAparijJAnena mArgajJatAvaraNasaMmohe, sarvavastvaparijJAnena sarvajJatAvaraNasaMmohe prajJApAra- mitAparijJAnena sarvazAntamArgasaMmohe, tathatAjJeyarUpAdyaparijJAnena tathatAdisaMyogaviyogasaMmohe, mArAdisvarUpAparijJAnena asamatvasaMmohe, yathArutArthagrAhitvena du:khAdisatyasaMmohe, rAgAdi- svabhAvAparijJAnena klezaprakRtisaMmohe, grAhyagrAhakalakSaNAparijJAnena advayasaMmohe ca sattva- prajJaptitadvyavasthApanapratibhAsamAnahetuviSaya: prajJaptisannevAtmA grAhaka iti prajJaptisatpuruSA- dhiSThAno dvitIyo grAhakavikalpo navaprakAro bhAvanAmArgacittacaittapravRttyavasthAyAM bodhisattvAnAM praheya: tattatpratipakSAvasthApratipAdanena vyatirekamukhenokta iti | tathA coktam- sattvaprajJaptitaddhetuviSayo navadhApara: | bhAvanAmArgasaMbuddho vipakSastadvighAtata: ||32|| sarvajJatAnAM tisR#NAM yathAsvaM trividhAvRtau | zAntimArge tathatAdisaMprayogaviyogayo: ||33|| asamatve ca du:khAdau klezAnAM prakRtAvapi | dvayAbhAve ca saMmohe vikalpa: pazcimo mata: ||34|| iti || yathoktabhAvanAmArge vipakSamevaM sapratipakSaM nirdizya tadadhigamenaiva caturvikalpaprahANAt sarvaguNasaMpado bhavantItyAha-sarvabuddhadharmasamudAgamAparyantatayA iti | etaduktam-bhAvanA- mArgAbhyAsAt AsAM caturvikalpajAtInAmupadravatvena itInAM kSaye sati saMrodhavaikalyena saMharSocchvAsaprAptA iva sarvA: triyAnasaMgRihItA guNasaMpada: kRpApAratantryAt sarvaprakAra- jagatsaukhyotpAdanadakSA: sarvathAbhimukhyAgamanaprakAreNa prakarSaparyantAdhigamaphalai: prAptazobhaM bhAvanAmArgasthaM bodhisattvamAzrayante mahAsamudramiva nadya:, ityevaM sarvabuddhadharmANAM samudAgamA- paryatantvena mahAnuzaMsAsvabhAvena bhAvanAmArgo'vasAtavya iti | tathA coktam- AsAM kSaye satItInAM cirAyocchvasitA iva | sarvAkArajagatsaukhyasAdhanA guNasaMpada: ||35|| sarvA: sarvAbhisAreNa nikAmaphalazAlinam | bhajante taM mahAsattvaM mahodadhimivApagA: ||36|| iti || @530 bhAvanAmArgAnantaramAnantaryamArga ityAnantaryasamAdhyarthamAha-sarvasattvadhAtu^ ityAdi | etaduktam-zrAvakapratyekabuddhabhUmau bodhisattvanyAmAvakrAntau ca trisAhasramahAsAhasraloka- dhAtavIyasattvAn pratiSThApya kazcit yatpuNyaM prasavati, tadupamIkRtya tadviziSTapuNyabahutvena yA sarvAkArajJatA tadbuddhatvam, iti buddhatvaprApteravyavahito ya: pUrvasamanantara: samAdhi:, so'tra AnantaryasamAdhi: | tasyaivaM sarvasattvadhAtupuNyajJAnasaMbhArAt prativiziSTatvena aparyantatayA prajJApAramitA bhAvanIyeti | tathA coktam- trisAhasrajanaM ziSyakhaDgAdhigamasaMpadi | bodhisattvasya ca nyAme pratiSThApya zubhopamA: ||37|| kRtvA puNyabahutvena buddhatvApteranantara: | AnantaryasamAdhi: sa sarvAkArajJatA ca tat ||38|| iti || asya ca AnantaryasamAdhe: sarvadharmAbhAva Alambanapratyaya:, smaraNaM cAdhipatipratyaya:, prakRtizAntatA ca AkAro'rthAdAkSipto veditavya: | anyathA AnantaryasamAdheradhigantu- mazakyatvAt | tathA coktam- AlambanamabhAvo'sya smRtizcAdhipatirmata: | AkAra: zAntatA cAtra iti || atra ca sthAne duravagAhatvAdaviditopAyakauzalAnAM pravAdinAM nAnAcodyamukhaparaMparA- prasarpiNI vipratipattiridAnIM nirAkartavyeti prathamavipratipattyarthamAha-pRthivIdhAtvaparyantatayA iti | saMskRtAsaMskRtadhAtvorabhAvatvena Alambanopapattau vipratipatternirAkaraNAya mAyopamatayA sarvaguNapratiSThAbhAvAt pRthivIsamatvena saMvRtyA sarvadharmANAmAlambanasvAbhAvyAt pRthivIdhAtva- paryantatayA AnantaryasamAdhiranugantavya ityartha: | evamuttaratrApyAnantaryasamAdhi: prajJApAra- mitArtho'sminnadhikAre pratipattavya: | sarvathA nIrUpatvAt AlambanasvabhAvadhAraNe dvitIya- vipratipattiM nirAkartuM prakRtivizuddhatvAt apsamatvena sarvadharmANAM tathaivAlambanasvabhAva- vyavasthApanAt abdhAtvaparyantatayA | bhAvAbhAvAnupalambhena sarvAkArajJatAjJAne tRtIyaviprati- pattinirAcikIrSayA prakRtiprabhAsvaratvAt teja:samatvena sarvadharmANAM pUrvavat sarvAkAra- jJatAjJAnarUpatvAt tejodhAtvaparyantatayA | tathatAsvabhAvatvena saMvRtiparamArthasatyadvaye caturtha- vipratipattipatternirAkaraNAya anavasthitavRttitvAt vAyusamatvena sarvadharmANAM saMvRtyA nizcitasatyadvayarUpatvAt vAyudhAtvaparyantatayA | dAnAdyanupalambhena prayoge paJcamavipratipattiM nirAkartuM prajJaptisattvAt AkAzasamatvena sarvadharmANAM pUrvavat prayogasvabhAvanizcayAt AkAza- dhAtvaparyantatayA | boddhavyAbhAvAt buddharatne SaSThavipratipattinirAcikIrSayA vijJaptimAtrAtmaka- tvAt vijJAnasamatvena sarvadharmANAM tathaiva tathAgatarUpatvAt vijJAnadhAtvaparyantatayA ca prajJApAramitA anugantavyA ityAha-evamabdhAtutejodhAtu^ ityAdi | saptamavipratipattyarthamAha- kuzalAkuzala^ ityAdi | nAmadheyamAtratvAt dharmaratne vipratipatternirAkaraNAya tattvato'nutpanna @531 tvAt kuzalAkuzaladharmasaMcayavigatatvena sarvadharmANAM saMvRtyA vyavasthApitadharmarUpatvAt kuzalA- kuzaladharmasaMcayApramANatayA | aSTamavipratipattyarthamAha-sarvadharma^ ityAdi | rUpAdyAlambanaprati- SedhAt saMgharatne vipratipattiM nirAkartuM mAyopamatvAt sarvadharmasaMcayavigatatvena sarvadharmANAM pUrvavat saMgharUpatvAt, sarvadharmasaMcayApramANatayA | navamavipratipattyarthamAha-sarvadharmasamAdhi^ ityAdi | dAnadyAnupalambhenopAyakauzale vipratipatternirAcikIrSayA dharmadhAturUpatvAt sarvadharma- samAdhyaparyantatAsamatvena sarvadharmANAM tathaivopAyakauzalasadbhAvAt sarvadharmasamAdhyaparyantatA- pratilambhitayA | dazamavipratipattyarthamAha sarvabuddhadharmA ityAdi | bhAvAbhAvobhayarUpAdhi- gamapratiSedhAt tathAgatAbhisamaye vipratipatternirAkaraNAya tathatArUpeNa buddhadharmasvabhAvatvAt sarvadharmANAM yogisaMvRtyA tathAgatAbhisamayAvasthAnAt sarvabudddhadharmAparyantatayA | ekAdaza- vipratipattyarthamAha-sarvadharmAparyantatayA iti | prapaJcavyavasthApitAnityAditvena nityAdi- viparyAse vipratipatternirAcikIrSayA dharmatArUpeNa aparyantadharmatAtmakatvAt sarvadharmANAM pUrvavat vyavasthApitAmityAdiviparyAsAbhAvAt sarvadharmAparyantatayA | dvAdazavipratipattyarthamAha-zUnyatA- paryantatayA iti | vibhAvitamArgaphalAsAkSAtkaraNena mArge vipratipatternirAkaraNAya mAyopama- tvena zUnyatAparyantadharmatvAt sarvadharmANAM sattvenAdhigamAbhAvAt zUnyatAparyantatayA | trayodaza- caturdazavipratipattidvayArthamAha-cittacaitasikAparyanta- tayA iti | hAnopAdAnAbhAvena vipakSe pratipakSe ca vipratipattiM nirAkartumavidyodbhutapratibhAsAccittacaitasikAparya- ntatvena sarvadharmANAM saMvRtyA vyavasthApitavipakSapratipakSabhAvAt cittacaitasikAparyantatayA | paJcadazavipratipattyartha- mAha-cittacaritAparyantatayA iti | dharmyabhAvAt dharmalakSaNe vipratipatternirAcikIrSayA pratibhAsanibandhamAtrapadArthAvasthAnAt cittacaritotpattilakSaNatvena sarvadharmANaM tathaiva sthita- lakSaNabhAvAt cittacaritAparyantatayeti | SoDazavipratipattyarthamAha- kuzalAkuzaladharmAparimANa- tayA iti | svasAmAnyalakSaNAnupapattyA bhAvanAyAM ca vipratipatternirAkaraNAya bhUtakoTirUpeNa kuzalAkuzalAnupalabdhisvabhAvatvAt sarvadharmANAM pUrvavat bhAvanAsadbhAvAt kuzalAkuzaladharmA- parimANatayA prajJApAramitAparimANatA anugantavyA | viSayabhedena bhedAdanantyo'pi viprati- pattInAM saMnihitavineyajanavipratipattinirAcikIrSayA yathoktA eva parasparaviruddhA bhASArthA- nuSThAnena anuyujyamAnatayA saMzayarUpA: SoDaza vipratipattI: yathAnirdiSTaviSayatvena sarvAkAra- jJatAdhiSThAnA: | sarveSAmeva aviditabodhisattvopAyakauzalajanapravAdinAM yathAsaMbhavamubhayasatyA- zritopAyakauzalena nirAkRtya samyak sarvathA nizcayamutpAdya kalyANakAmairbodhisattvairAnantarya- samAdhiradhigamyate iti pratipattavyam | tathA coktam- jalpAjalpipravAdinAm ||39|| Alambanopapattau ca tatsvabhAvAvadhAraNe | sarvAkArajJatAjJAne paramArthe sasaMvRtau ||40|| @532 prayoge triSu ratneSu sopAye samaye mune: | viparyAse samArge ca pratipakSavipakSayo: ||41|| lakSaNe bhAvanAyAM ca matA vipratipattaya: | sarvAkArajJatAdhArA SoDhA daza ca vAdinAm ||42|| iti || iti mUrdhAbhisamayAdhikAra: paJcama: | prAptamUrdhAbhisamayo vyastasamastatvena adhigatAnarthAnanupUrvIkRtya sthirIkaraNAya vibhAva- yati ityanupUrvAbhisamayArthamAha-siMhanAdanadanatayA iti | etaduktam-trimaNDalavizuddhi- prabhAvitadAnAdiSaTpAramitAsarvAkAraparipUraNena prajJApAramitAntargatapAramitAcatuSTayatvAt samyak dazabhUminiSpAdakena smRtyupasthAnAdinA saptabodhyaGgAkAreNa AryASTAGgamArgatayA ca paramArthato'smaraNalakSaNena trividhabuddhAnusmaraNena yathAkramaM nirvedhabhAgIyadarzanabhAvanAmArgadyota- kena, tathaiva kuzalAkuzalavyAkRtadharmAnusmaraNena pUrvavat AryAvaivartikabodhisattvasaMghasmaraNena, tathaiva zIlatyAgadevatAnAmanusmaraNena rUpAdisarvadharmAbhAve svabhAvAvabuddhena ca yo'dhigama:, sA anupUrvakriyA matA ityevamaviparItArthapratipAdanena siMhanAdasamatvAt sarvadharmANAM siMha- nAdanadanatayA anupUrvAbhisamayo'nugantavya iti | tathA coktam- dAnena prajJayA yAvadbuddhAdau smRtibhizca sA | dharmAbhAvasvabhAvenetyanupUrvakriyA matA ||1|| iti || iti anupUrvAbhisamayAdhikAra: SaSTha: | vibhAvitAnupUrvAbhisamayasya teSAmeva svabhyastIkaraNAya teSAmeva kSaNenaikenAdhigama: ityekakSaNAbhisaMbodhArthamAha-sarvadharmAkopyatayA iti | ekakSaNAbhisaMbodhaM prati anyathA- kartumazakyatvena akopyatvAt rUpAdInAM sarvadharmAkopyatayA prajJApAramitA anugantavyetyava- yavArtha: | samudAyArtha: sUcyate-lakSaNenaikakSaNAbhisaMbodhazcaturvidha iti | prathamaM tAvadeko bhAva: sarvabhAvasvabhAva:, sarve bhAvA ekabhAvasvabhAvA: | eko bhAvastattvato yena dRSTa: sarve bhAvAstattvatastena dRSTA: | iti nyAyAt na kevalaM bahubhirekasya saMgraha:, api tu ekakSaNadAnAdijJAnena Alambya- mAnena apagatapratiniyatavastugrahaNaviparyayarUpeNa anAsravadAnAdyazItyanuvyaJjanalakSaNAnAM dharmANAM saMgraheNa bodhisattvasyAvabodhAt avipAkAnAsravasarvadharmaikakSaNalakSaNo bhavati ityeka- kSaNAbhisaMbodha: prathama: | tathA coktam- anAsravANAM sarveSAmekaikenApi saMgrahAt | ekakSaNAvabodho'yaM jJeyo dAnAdinA mune: ||1|| iti || kimevaM punarekAnAsravajJAnAlambane sarvAnAsravasaMgraha iti cet, ucyate | yathA ekApi @533 padikA puruSapreritA sakRt ekavAraM sarvamaraghaTTaM sacchilpipUrvaparikarmasAmarthyAt calayati, tathA pUrvapraNidhAnAdhAnAvedhadharmadhAtusAmarthyAt ekasminneva kSaNe jJAnamekamanAsravamAlambyamAnaM kAryakAraNasaMbandhabalAt sarvaM sajAtIyamabhimukhIkArayatIti | tathA coktam- araghaTTaM yathaikApi padikA puruSeritA | sakRtsarvaM calayati jJAnamekakSaNe tathA ||2|| iti || tadanu yadA bodhisattvasya pratipakSabhAvanayA sarvavipakSApagamena sakalavyavadAnapakSa- vipAkadharmatAvasthA sarvakalaGkApagamena zaradindujyotsnAvat zuklasvabhAvA jAtA, tadA ekasminneva kSaNe vipAkAvasthAprAptAnAmanAsravasarvadharmANAM bodhAt jJAnaM prajJApAramitA, ityevaM vipAkadharmatAvasthAnAsravasarvadharmaikakSaNalakSaNo bhavati, ityekakSaNAbhisaMbodho dvitIya: | tathA coktam- vipAkadharmatAvasthA sarvazuklamayI yadA | prajJApAramitA jAtA jJAnamekakSaNe tadA ||3|| iti || tadanu pUrvaM svapnopamasarvadharmAbhyAsena saMbhAradvayamanubhUya adhigamAvasthAyAM svapnasvabhAveSu sarvadharmeSu upAdAnaskandhAdiSu sthitvA dAnAdiSaTpAramitApratipattyA dAnAdirUpanirUpaNA- kAreNa alakSaNA: sarvadharmA iti saMklezavyavadAnarUpANAM dharmANAmekenaiva kSaNena alakSaNatvaM jAnAti, ityevamalakSaNasarvadharmaikakSaNalakSaNo bhavatyekakSaNAbhisaMbodhastRtIya: | tathA coktam- svapnopameSu dharmeSu sthitvA dAnAdicaryayA | alakSaNatvaM dharmANAM kSaNenaikena vindati ||4|| iti || tadanu nirantaradIrghakAladvayapratibhAsaprahANAbhyAsasAtmI bhAvAdunmUlitadvayapratibhAsa- vAsano yadA bodhisattvo grAhyagrAhakayogena svapnaM grAhyaM svapnadarzinaM grAhakaM nekSate, tadA sarve'pyevaMdharmANo dharmA iti dharmANAmadvayaM tattvamekenaiva kSaNena pazyati | ityevamadvayalakSaNa- sarvadharmaikakSaNalakSaNo bhavatyekakSaNAbhisaMbodhazcaturtha: | tathA coktam- svapnaM tadda{1. ##W## taddarzanaM.}rzinaM caiva dvayayogena nekSate | dharmANAmadvayaM tattvaM kSaNenaikena pazyati ||5|| iti || || ekakSaNAbhisaMbodhaM prati hetuphalabhedena yathAkramamavipAkavipAkadharmatAvasthAnAsravasarva- dharmaikakSaNAbhisaMbodhadvayaM nirdizya, evaM viziSTAdhigamAvasthAyAM dharmataikarasatvenAsaMbhedAt svapnasvabhAvI bhUtasarvadharmAvagamArthaM tRtIyamalakSaNasarvadharmaikakSaNAbhisamayaM pratipAdya, svapnAvasthAyA- mapi grAhyagrAhakayostattvenAnupalambhAdadvayapratipattyartha- madvayalakSaNasarvadharmaikakSaNAdhigamo nirdiSTa: | ityevaMlakSaNenaikakSaNAbhisamaya: catu:prakAro'pi yogibhiradhigantavya ityeke | anye tu-yadi @534 nAma catu:prakAra: saMnihitavineyajanAnurodhena vyAvRttibhedAt kathaMcidupAtta:, tathApyanyatama evaika: prakAro yoginA kenacit sAkSAtkartavya: iti manyante || ityekakSaNAbhisamayAdhikAra: saptama: | kasmAt samudrAparyantatayA prajJApAramitAparyantatA anugantavyetyucyate iti tatkasya heto: ityAzaGkyAha-rUpaM hi subhUte samudrasamam ityAdi | yena sAdharmyeNa rUpAdInAM samudrA- dibhistulyatvaM tathA samudrAparyantatayetyAdipadavyAkhyAne prAgeva vyAkhyAtamiti na punarucyate | upasaMharannAha-evaM hi subhUte ityAdi | vibhAvitaikakSaNAbhisaMbodhasya dvitIye kSaNe dharmakAyAbhi- saMbodha iti tadarthamAha-yadAyaM subhUte bodhisattva: ityAdi | yadA sarvamAyAvivarjitairmanasikArai- ryathoktakrameNa prajJApAramitAmenAM sarvadharmamAyopamatAM sarvAkArajJatayA anugamiSyati, mArgajJatayA vyavacArayiSyati, sarvajJatayA avatariSyati, sarvAkArAbhisaMbodhenAvabhotsyate, mUrdhAbhisamayena cintayiSyati, anupUrvAbhisamayena tulayiSyati, ekakSaNAbhisamayenopaparIkSiSyate, dharmakAyA- bhisaMbodhena ca bhAvayiSyati, tadA nAsya bodhisattvasya durlabhA sarvaguNAnAM dharmakAyasvabhAvAnAM buddhakSetrasya sAMbhogikakAyalakSaNasya anuttarANAM ca buddhadharmANAM sakarmakanirmANakAyasvarUpANAM paripUrirityavayavArtha: | samudAyArthastUcyate-sa ca dharmakAyAbhisaMbodha: svAbhAvikakAyAdibhedena caturvidha iti | tatra prathamo ye smRtyupasthAnAdayo jJAnAtmakA lokottarA dharmadhAturUpatvAt anAsravAmalAnAmAgantukatvena sarvaprakArAM vizuddhiM prakRtiviviktalakSaNAM prAptA:, teSAM yA prakRti: svabhAvo'nutpAdarUpa:, ayaM munerbuddhasya bhagavato lokottareNa mArgeNa prApyate, na kriyate, itya- kRtrimArthena mAyopamavijJAnasarvadharmapratipattyA adhigata: svAbhAvika: kAya: | pariziSTakAyatrayaM tathyasaMvRtyA pratibhAsamAnaM paramArthato dharmatArUpaM yathAdhimokSaprabhAvitaM buddhabodhisattvazrAvakA- digocaratvena vyavasthApitamiti kathanAya- viviktAvyatirekitvaM vivekasya yato matam | iti nyAyAt tadavyatireke'pi pRthagvyavasthApyate ityavasAtavyam | tathA coktam- sarvAkArAM vizuddhiM ye dharmA: prAptA nirAsravA: | svAbhAviko mune: kAyasteSAM prakRtilakSaNa: ||1|| iti || tadanu smRtyupasthAnAryASTAGgamArgAntA bodhipakSA: pUrvavadapramANAni maitryAdicaturbrahma- vihArA: | adhyAtmaM rUpyarUpI bahirdhA rUpANi pazyatIti dvau | zubhaM vimokSaM kAyena sAkSAtkRtvA upasaMpadya viharatItyeka: | AkAzavijJAnAkiMcanyanaivasaMjJAnA- saMjJAyatanAnIti catvAra: | saMjJAveditanirodha ityeka: | ityaSTau vimokSA: | rUpadhAtucaturdhyAnAni caturArUpya- samApattayo nirodhasamApattiriti nava samApattaya: | pRthivyaptejovAyunIlapItalohitAvadAta- vijJAnAkAzamiti kRtsnaM dazavidham | adhyAtmarUpArUpasaMjJinau pratyekaM parIttAdhimAtrA- kArAbhyAM bahirdhA rUpANi pazyatastAnyabhibhUya jAnIte iti catuSTayam | adhyAtmArUpasaMjJI @535 eva nIlapItalohitAvadAtAnabhibhUya pazyatIti catuSTayam, ityaSTavidhamabhibhvAyatanam | parasaMtAnagataklezaraNaprabandhonmUlanAt samAdhi: ityaraNA, samyagapagatasarvanimittasaGgavyAghAtaM saMzayApanayanakAripraNidhAnasamRddhayA AsaMsAramasamAhitAvasthAyAM pravartate iti praNidhAnam, SaDabhijJA:, catasrazca pratisaMvida: pUrvoktA AzrayAlambanacittajJAnaparizuddhaya: iti catasra: zuddhaya: | AyuzcittapariSkArakarmopapattyadhimuktipraNidhAnarddhi- jJAnadharmavazitA iti daza vazitA: | balAni daza | catvAri vaizAradyAni pUrvamuktAni | parizuddhakAyavAGmana:samudAcArastathAgata:, nAstyasya viparItasamudAcAratA, yAM paraparijJAnabhayAt pracchAdayitavyAM manyeta ityarakSaNaM trividham | dharmadezanAyAM zrotukAmAzrotukAmobhayakAmeSu yathAkramamanunayapratighobhayavivikta evopekSaka: smRtimAn viharatIti smRtyupasthAnaM tridhA | sattvArthakriyAkAlAnatikramalakSaNe- tyasaMmoSadharmatA | klezajJeyAvaraNAnuzayarUpabIjaprahANAt vAsanAyA: samuddhAta: sakalajana- hitAzayatA, mahatI karuNA jane'STAdazAveNikA: buddhadharmA: sarvAkArajJatA ca iti | tathA mArgajJatAdayo'pi prAguktA: | sarve ca AsrayaparAvRttyA parAvRttA bodhipakSAdayo niSprapaJca- jJAnAtmakA dharmakAyo dvitIyo'bhidhIyate iti kecit | tathA coktam- bodhipakSApramANAni vimokSA anupUrvaza: | navAtmikA samApatti: kRtsnaM dazavidhAtmikam ||2|| abhibhvAyatanAnyaSTaprakArANi prabhedata: | araNA praNidhijJAnamabhijJA: pratisaMvida: ||3|| sarvAkArAzcatasno'tha zuddhayo vazitA daza | balAni daza catvAri vaizAradyAnyarakSaNam ||4|| trividhaM smRtyupasthAnaM tridhAsaMmoSadharmatA | vAsanAyA: samuddhAto mahatI karuNA jane ||5|| AveNikA munereva dharmA ye'STAdazeritA: | sarvAkArajJatA ceti dharmakAyo'bhidhIyate ||6|| iti || anye tu- sarvAkArAM vizuddhiM ye dharmA: prAptA nirAsravA: | svAbhAviko mune: kAyasteSAM prakRtilakSaNa: || iti yathArutatvena lokottarAneva anAsravAn dharmAnabhyupagamya teSAM yA prakRtiranutpAdatA tallakSaNa: svAbhAvika: kAya: | sa eva ca dharmatAkAyo dharmakAya: iti bhAvapratyayalopAt vyapadizyate iti vyAkhyAya, ke punaste'nAsravA dharmA yeSAM prakRtilakSaNo dharmakAya ityAzaGkya, bodhipakSetyAdikArikAmavatArayanti | teSAM yogisaMvRttyA viziSTArthapratibhAsa- jananadvAreNa AzrayaparAvRttyA parAvRttA dharmadezanAdyarthakriyAkAriNo'vazyamadvayA- zcittacaittA: kathamabhyupagantavyA: ? saMgRhItA ityapare || @536 ya: pratItyasamutpAda: zUnyatA saiva te matA | iti nyAyAt dharmatAtmakakAyapratipAdanAdeva advayajJAnAtmako dharmakAya: pratipAdita iti cet, evaM tarhi nyAyasya tulyatvAt sAMbhogikanairmANikakAyadvayamapi pratipAditam, iti pRthaGnirderzo na kartavya: syAt | atha pravacane paThitatvAt yogisaMvRtyA tannirdeza iti matam, amunaiva nyAyena advayajJAnAtmako'pi dharmakAyastathaiva pRthaGnirdizyatAmiti prAptam | kecit kAyacatuSTayavyAkhyAne- svAbhAvika: sasAMbhogo nairmANiko'parastathA dharmakAya: sakAritrazcaturdhA samudIrita: || iti kArikAyAM svAbhAvikazabdAnantaraM dharmakAyazabdasyApAThAt kAyatrayameveti | anye tu upadarzitaprayojanasAmarthyAt kArikAbandhAnurodhena jJAnasyaiva kAritreNa saMbandhArthaM caivamuktam, ato'viruddhaM sarvaM pradezAntarAbhihitaM kAyacatuSTayaM bhavatIti | syAdetat-zrAvakA- dyaraNAsamAdhestathAgatasya ko vizeSo'raNAsamAdheriti | mA asmaddarzanAt kasyacit klezotpatti: syAt, iti manuSyaklezotpattiparihAritA zrAvakAdyaraNAsamAdhi: | tathAgatAnAM tu sakalajana- klezaprabandhonmUlanaM syAditi grAmAdiSu araNAsamAdhivizeSa: | tathA coktam- zrAvakasyAraNAdRSTernRklezaparihAritA | tatklezasrota ucchittyai grAmAdiSu jinAraNA ||7|| iti || zrAvakAdipraNidhijJAnAt tathAgatapraNidhijJAnasya ko vizeSa iti cet, ucyate | nirnimittatvena svarasapravRttaM vastvanabhinivezAt rUpAdisaGgavigataM savAsanaklezajJeyAvaraNa- prahANAt sarvajJeyAvyAghAtam AsaMsAramavasthAnAt sadA sthitam, samyak pratisaMvillAbhAt praznavisarjanakAri tAthAgataM praNidhijJAnamiti zrAvakAdipraNidhijJAnAdviziSTamiSTam | tathA coktam- anAbhogamanAsaGgamavyAghAtaM sadA sthitam | sarvapraznApanudbauddhaM praNidhijJAnamiSyate ||8|| iti || savAsanAsusUkSmaklezajJeyAvaraNasaMmohadvayaprahA NaprativiziSTatvena sarveSAmeva tathAgatasaMtAna- vartibodhipakSAdidharmANAM niratizayavizeSasadbhAvAt etadvizeSaNadvayamantaroditamupalakSaNatvena grAhyam | syAdevam-nityaM mahAkaruNAmayadharmakAyAvasthAne kathaM sakalaprANabhRtAM sadA nArtha- kriyeti | kalyANamitrAdisamavadhAnAt buddhAdyAlambane paripoSaM gate hetau pUrvAvaropitakuzala- mUlabIje sati, yasya sattvasya yasmin kAle dharmadezanAdikaM kriyAmANamAyatipathyaM bhavati, tadA tasyArthakaraNAya pUrvapraNidhAnasamRddhyA tatpratibhAsAnurUpeNa arthakriyAkArI bhagavAniti mahAkaruNAsvabhAvadharmakAyAvasthAnena sarvadA cintAmaNiriva upasthito'pi svakarmAparAdha- janitahetuvaidhuryAnna phaladAyaka: pratibhAsate | tato yathA devarAje varSatyapi sati pUtIbhAvAdinA @537 abIjIbhUtaM bIjaM tilAdi na prAdurbhavati, tadvat buddhAnAM sakalamanorathaparipUraNadakSANAM samutpAde'pi abhavyo na bhadraM saddharmazravaNAdikaM prApnotItyavasAtavyam | tathA coktam- paripAkaM gate hetau yasya yasya yadA yadA | hitaM bhavati kartavyaM prathate tasya tasya sa: ||9|| varSatyapi hi parjanye naiva bIjaM prarohati | samutpAde'pi buddhAnAM nAbhavyo bhadramaznute ||10|| iti || yathoktanyAyenaivaM sarvatra pratibhAsadvAreNa arthakriyAkaraNavaipulyAt prabandhatayA AsaMsAra- mavasthAnena ca bhagavata: kSayAbhAvAt yathAkramaM buddho vyA{1. ##B## avyayo ##For## vyApI.}pI nitya ityabhidhIyate | tasmAt kathaM jJAnAtmako dharmakAya: pratiniyatayogisaMtAnAdhAravartI pratikSaNamutpadyamAno vyApI nitya ityApi kathyate iti na mantavyam | tathA coktam- iti kAritravaipulyAt buddho vyApI nirucyate | akSayatvAcca tasyaiva nitya ityapi kathyate ||11|| iti || tadanu dazabhUmipraviSTamahAbodhisattvai: saha paramAnavadyamahAyAnadharmasaMbhogaprItisukhopa- bhogAt sAMbhogiko'yaM kAyo dvAtriMzallakSaNAzItyanuvyaJjanavirAjitagAtro rUpakAyasvabhAva- stRtIyo buddhasya bhagavato grAhya: | tathA coktam- dvAtriMzallakSaNAzItivyaJjanAtmA munerayam | sAMbhogiko mata: kAyo mahAyAnopabhogata: ||12|| iti || tAni punardvAtriMzallakSaNAni-yaduta (1) gurUNAmanugamanapratyudgamanAdinA cakrAGka- hastapAdatA | (2) dRDhasaMvarasamAdAnatvAt kUrmavat supratiSThitapAdatA | (3) catu:saMgraha- vastusevanAt rAjahaMsavat jAlAvanaddhAGgulipANipAdatA | (4) praNItakhAdyabhojyAdidAnAt mRdutaruNahastapAdatA | (5) praNItataralehyAdidAnena samucchritahastapAdaskandhagrIvApradeza- tvAt saptocchrayatA | (6) vadhyamokSaNatvAt dIrghAGgulitA | (7) jIvitAnugrahakaraNAt AyatapArSNitA | (8) prANAtipAtaviratyA bRhadRjugAtratA | (9) kuzaladharmasamAdAnAt ucchaGkhapAdatA | (10) gRhItakuzalasamAdAnavardhanAt UrdhvagaromatA | (11) satkRtya vidyAzilpAdidAnAt eNeyajaGghatA | (12) saMvidyamAnArthayAcanakajanApratyAkhyAnAt paTUrubAhutA | (13) sarvajanabrahmacaryasamAdApanaguhyamantrArakSaNAt kozagatabastiguhyatA | (14) praNItopAstaraNadAnAt suvarNavarNatA | (15) prAsAdavaradAnAt zlakSNacchavitA | (16) saMgaNikAdiparivarjanAt pradakSiNAvartaikaikaromatA | (17) sarvagurujanayathAsthAna- nivezanAt UrNAGkitamukhatA | (18) sarvathA mukharavacanAnavasAdanAt siMhapUrvArdhakAyatA | (19) priyavAditvasubhASitAnulomatvAt susaMvRtaskandhatA | (20) bhaiSajyAdidAnAt @538 citAntarAMsatA | (21) glAnajanopasthAnAt rasarasAgratA | (22) vanArAmAdikaraNa- samAdApanAt nyagrodhaparimaNDalatA | (23) vihArAdyabhyadhikapradAnAduSNISaziraskatA | (24) zlakSNAdivacanAt prabhUtajihvatA | (25) sarvalokadhAtusattvasaddharmavijJapanAt brahma- svaratA | (26) saMbhinnapralApaviratyA siMhahanutA | (27) sarvajanasaMmAnAdinA zukla- dantatA | (28) vizuddhAjIvatvAt samadantatA | (29) satyavacanasamudAcArAt avirala- dantatA | (30) pizunavacanAnabhyAsAt samacatvAriMzaddantatA | (31) sarvasattvaikaputra- darzanAt abhinIlanetratA | (32) pratighAdivivekadarzanAt gopakSmanetratA ceti | tathA coktam- cakrAGkahasta: kramakUrmapAdo jAlAvanaddhAGgulipANipAda: | karau sapAdau taruNau mRdU ca samutsadai: saptabhirAzrayo'sya ||13|| dIrghAGgulirvyAyatapArSNigAtraM prAjyaM tvRjUcchaGkhapadordhvaromA | eNeyajaGghazca paTUrubAhu: kozAvanaddhottamabastiguhya: ||14|| suvarNavarNa: pratanucchavizca pradakSiNaikaikasujAtaromA | UrNAGkitAsyo haripUrvakAya: skandhau vRtAvasya citAntarAMsa: ||15|| hIno rasa: khyAti rasottamo'sya nyagrodhavanmaNDalatulyamUrti: | uSNISamUrdhA pRthucArujihvo brahmasvara: siMhahanu: suzuklA: ||16|| tulyA: pramANe'viralAzca dantA anyUnasaMkhyA dazikAzcatasra: | nIlekSaNo govRSapakSmanetro dvAtriMzadetAni hi lakSaNAni ||17|| yasya yasyAtra yo heturlakSaNasya prasAdhaka: | tasya tasya prapUryAyaM samudAgamalakSaNa: ||18|| gurUNAmanuyAnAdirdRDhatA saMvaraM prati | saMgrahAsevanaM dAnaM praNItasya ca vastuna: ||19|| @539 vadhyamokSasamAdAnaM vivRddhi: kuzalasya ca | ityAdiko yathAsUtraM heturlakSaNasAdhaka: ||20|| iti || azItyanuvyaJjanAni punaryaduta- (1) sarvasaMskAraviraktatvena tAmranakhatA | (2) sarvasattvahitAdhyAzayatvena snigdha- nakhatA | (3) zreSThavaMzaprasavatvena tuGganakhatA | (4) vRttAnavadyatvena vRttAGgulitA | (5) samupacitakuzalamUlatvena citAGgulitA | (6) samyaganupUrvapravRttatvena anupUrvAGgulitA | (7) sunigUDhakAyAdikarmAntAjIvatvena gUDhaziratA | (8) klezagranthibhedakatvena nirgranthiziratA | (9) sunigUDhadharmamatitvena gUDhagulphatA | (10) sarvadurgasthAnajanottArakatvena aviSamapAdatA | (11) narAbhibhavanakuzalatayA siMhavikrAntagAmitA | (12) nAgAbhibhavanakuzalatayA nAgavikrAntagAmitA | (13) vaihAyasaMgamakuzalatayA haMsavikrAntagAmitA | (14) puruSa- vRSabhakuzalatayA vRSabhavikrAntagAmitA | (15) pradakSiNamArgAnuyAtatayA pradakSiNagAmitA | (16) prAsAdikakuzalatayA cArugAmitA | (17) nityamavakracittatayA avakragAmitA | (18) vizuddhaguNAkhyApakatayA vRttagAtratA | (19) pramRSTapApadharmatayA mRSTagAtratA | (20) vineyAnurUpadharmadezakatayA anupUrvagAtratA | (21) kAyAdizucisamudAcAratvAt zucigAtratA | (22) karuNAcittatvAt mRdugAtratA | (23) vizuddhacittatvAt vizuddha- gAtratA | (24) paripUrNadharmavinayatvAt paripUrNavyaJjanatA | (25) pRthucAruguNAkhyAnAt pRthucArumaNDalagAtratA | (26) sarvatra samacittatvAt samakramatA | (27) suvizuddha- dharmadezanAt vizuddhanetratA | (28) sugamadharmadezanAt sukumAragAtratA | (29) nitya- madInacittatvAt adInagAtratA | (30) samudgamanakuzalatvAt utsadagAtratA | (31) kSINapunarbhavatvena susaMhatagAtratA | (32) suvibhaktapratItyasamutpAdadezakatvena suvibhaktAGga- pratyaGgatA | (33) suvizuddhapadArthadarzanAt vitimirazuddhAlokatA | (34) vRttasaMpanna- ziSyasaMvartanIyatvena vRttakukSitA | (35) pramRSTasaMsAradoSatvena mRSTakukSitA | (36) bhagna- mAnazRGgatvena abhagnakukSitA | (37) dharmakSayavinivartakatvena akSAmakukSitA | (38) pratividdhadharmagambhIratvena gambhIranAbhitA | (39) pradakSiNagrAhiziSyasaMvartanIyatvena pradakSiNAvartanAbhitA | (40) samantaprAsAdikaparivArasaMvartanIyatvena samantaprAsAdikatA | (41) zucicittatvena zucisamudAcAratA | (42) vyapagatAkAladharmavinayatvena vyapagatatilakAlakagAtratA | (43) kAyAdilAghavaprApakadharmadezakatvena tUlasadRzasukumAra- pANitA | (44) pratilabdhasnigdhamahAzramaNatvena snigdhapANilekhatA | (45) gambhIra- dharmasthAnatvena gambhIrapANilekhatA | (46) samyagAyatiparizuddhadharmadezakatvena Ayata- pANilekhatA | (47) pracuratarazikSAdezakatvena nAtyAyatavacanatA | (48) pratibimbavat viditasarvalokatvena bimbapratibimbopamauSThatA | (49) mRduvacanavinayatvena mRdujihvatA | (50) prabhUtaguNopapannatvena tanujihvatA | (51) raktabAlajanaduravagAhadharmavinayatvena @540 raktajihvatA | (52) sarvatrAsApagatatvena meghagarjitadoSatA | (53) madhurAdyAlApatvena madhuracArumaJjusvaratA | (54) nivRttabhavasaMyojanatvena vRttadaMSTratA | (55) durdAntajana- damakatvena tIkSNadaMSTratA | (56) paramazukladharmavinayatvena zukladaMSTratA | (57) samabhUmi- pratiSThitatvena samadaMSTratA | (58) samyaganupUrvAbhisamayaprakAzatvena anupUrvadaMSTratA | (59) prajJAprakarSasthApakatvena taGganAsatA | (60) zucijanasaMpannatvena zucinAsatA | (61) paramodAradharmatvena vizAlanayanatA | (62) samupacitasattvarAzitvena cita- pakSmatA | (63) sarvayuvatijanAbhinanditvena sitAsitakamaladalanayanatA | (64) nitya- mAyatidarzitvena AyatabhrUkatA | (65) zlakSNadharmavinayakuzalatvena zlakSNabhrUkatA | (66) kuzalasnigdhasaMtAnatvena susnigdhabhrUkatA | (67) samantadoSadarzitvena samaroma- bhrUkatA | (68) paramapIDAnivartakatvena pInAyatabhujatA | (69) vijitarAgAdi- samaratvena samakarNatA | (70) sarvasattvAnupahatasaMtAnatvena anupahatakarNendriyatA | (71) sarvadRSTikRtAnyathAvipariNAmatvena aparimlAnalalATatA | (72) sarvavAdi- pramathanatvena pRthulalATatA | (73) paripUrNottamapraNidhAnatvena supUrNottamAGgatA | (74) viSayarativyAvartakatvena bhramarasadRzakezatA | (75) prahINadarzanabhAvanAprahAtavyAnuzayatvena citakezatA | (76) zlakSNabuddhiparijJAtazAsanatvena zlakSNakezatA | (77) rAgAdya- saMluThitacetanatvena asaMluThitakezatA | (78) nityamaparuSavacanatvena aparuSakezatA | (79) bodhyaGgakusumAvakIrNatvena surabhikezatA | (80) sarvathA zobhAsaMvartanIyatvena zrIvatsasvastikanandyAvartalalitapANipAdatalatA ceti | tathA coktam- tAmrA: snigdhAzca tuGgAzca nakhA aGgulayo mune: | vRttAzcitAnupUrvAzca gUDhA nirgranthaya: zirA: ||21|| gUDhau gulphau samau pAdau siMhebhadvijagopate: | vikrAntaM dakSiNaM cArugamanamRjuvRttatA ||22|| mRSTAnupUrvate medhyamRdutve zuddhagAtratA | pUrNavyaJjanatA cArupRthumaNDalagAtratA ||23|| samakramatvaM zuddhatvaM netrayo: sukumAratA | adInossadagAtratve susaMhatanagAtratA ||24|| suvibhaktAGgatA dhvAntapradhvastAlokazuddhatA | vRttamRSTAkSatAkSAmakukSitAzca gabhIratA ||25|| dakSiNAvartatA nAbhe: samantAddarzanIyatA | samAcAra: zuci: kAlatilakApagatA tanu: ||26|| karau tUlamRdU snigdhagambhIrAyatalekhatA | nAtyAyataM vaco bimbapratibimbopamauSThatA ||27|| @541 mRdvI tanvI ca raktA ca jihvA jImUtaghoSatA | cArumaJjusvaro daMSTrA vRttAstIkSNA: sitA: samA: ||28|| anupUrvI gatAstuGgA nAsikA paramaM zuci: | vizAle nayane pakSmacitaM padmadalAkSitA ||29|| AyatazlakSNasusnigdhasamaromnau bhruvau bhujau | pInAyatau samau karNAvupaghAtavivarjitau ||30|| lalATamaparimlAnaM pRthupUrNottamAGgatA | bhramarAbhAzcitA: zlakSNA asaMlulitamUrtaya: ||31|| kezA aparuSA: puMsAM saurabhyAnyapahAriNa: | zrIvatsa: svastikaM ceti buddhAnuvyaJjanaM matam ||32|| iti || tadanu yena zAkyamunitathAgatAdirUpeNa AsaMsAraM sarvalokadhAtuSu sattvAnAM samI- hitamarthaM samaM karoti, asau kAya: prabandhatayA anuparato nairmANiko buddhasya bhagavata: sarvabAlajanasAdhAraNazcaturtho'vasAtavya: | tathA coktam- karoti yena citrANi hitAni jagata: samam | A bhavAtso'nupacchinna: kAyo nairmANiko mune: ||33|| iti || tatra prathamaM prazastAprastagatyanabhinivezAvasthAnalakSaNaM gatiprazamanaM karma kRtvA, dAnAdicatu:saMgrahavastuni pratiSThApya, zrutamayAdijJAnena vipakSapratipakSaheyopAdeyadvAreNa bodhayitvA, mAyAkAra iva anunayAdiviviktatayA maitryAdilakSaNe parArthe sa sattvArthayAthAtmye pratiSThApya, tadanu svArthe trimaNDalavizuddhiprabhAvitaSaTpAramitAbhyAse, tadanantaraM svaparArthalakSaNe dazakuzalakarmapathe buddhamArge, tata: sarvadharmaprakRtizUnyatAbhyAse, tadanu dAnapAramitAdhiSThAnena prathamAyAM bhUmau sarvatragadharmadhAtuprativedhalakSaNe'dvayadharme, tato dvitIyAdibhUmau saMbhAraparipUri- hetubhUte zIlAdipAramitAsarvadharmasAMketikajJAne nivezayati | evamanukrameNa prajJApAramitA- dhiSThAnena SaSThyAM bhUmau jJAnajJeyabhAvAnabhinivezalakSaNe sarvadharmAnupalambhe, tadanantaraM saptamyAmupAyapAramitAbalena sattvaparipAke, tato balapAramitAbalena aSTamyAM zrAvakA- dyasAdhAraNe bodhisattvamArge, punastatraiva sarvabhAvAbhinivezaprahANe, tadanu navamyAM praNidhAna- pAramitAsAmarthyAt bodhiprAptau, tadanantaraM jJAnapAramitAbalAddazamyAM bhUmau vividhabuddha- kSetravizuddhau pratiSThApya, punastatraiva ekajAtipratibaddhasvarUpe samyaksaMbodhipratiniyame dazadiglokadhAtavIyasattvArthe sarvalokadhAtubuddhopasaMkramaNAdiguNe ca nivezayati | eva- manukrameNa punastatraiva vizeSamArgasvarUpe samastabodhyAvAhakadharmalakSaNe bodhyaGge, karmaphala saMbandhAvipraNAze, yathAbhUtasarvapadArthAdhigame, sarvaviparyAsaprahANe, nirvastukaviparyAsaprahANe jJAne, prakRtiparizuddhilakSaNe bodhisattvavyavadAne, sarvakalaGkApagatavyavadAnahetau saMbhAre, zUnyatAsvabhAvena saMskRtAsaMskRtAvyatibhedaparijJAne ca pratiSThApya tAthAgatyAM bhUmau nirvANe @542 nivezayati | ityevaM dharmakAyavat asya AsaMsAraM saptaviMzatiprakAraM karma vineyajanaprati- bhAsabhAk tadAdhipatyAzrayeNAyAtaM saMvRtyA eva sAMbhogikakAyAdi pratibhAsotpAdadvAreNa arthakriyAkArIti dharmakAyasyeSyate iti kAritramavasAtavyam | tathA coktam- tathA karmApyanucchinnamasyAsaMsAramiSyate | gatInAM zamanaM karma saMgrahe ca caturvidhe ||34|| nivezanaM sasaMkleze vyavadAnAvabodhane | sattvAnAmarthayAthAtmye SaTsu pAramitAsu ca ||35|| buddhamArge prakRtyaiva zUnyatAyAM dvayakSaye | saMkete'nupalambhe ca paripAke ca dehinAm ||36|| bodhisattvasya mArge'bhinivezasya nivAraNe | bodhiprAptau jinakSetravizuddhau niyatiM prati ||37|| aprameye ca sattvArthe buddhasevAdike guNe | bodheraGgeSvanAze ca karmaNAM satyadarzane ||38|| viparyAsaprahANe ca tadavastukatAnaye | vyavadAne sasaMbhAre saMskRtAsaMskRte prati ||39|| vyatibhedAparijJAne nirvANe ca nivezanam | dharmakAyasya karmedaM saptaviMzatidhA matam ||40|| iti || evameva kArikAzAstraprAmANyAt bhAvAdhyAhArAdipadAdibhirabhisamayakramAnurUpo granthArtho vAcya: | tatazca kenacidabhisamayAlaMkArakArikApAThaM bAhulyena anyathA kRtvA "pratibhAtu te subhUte" ityAdi vAkyamArabhya asyA mAturyadasaMbaddhaM samyaksamudAyAvayavArthA- nabhidhAnAdvyA{1 ##W## vyAkhyAnaM kRtam ##for## vyAkhyAtam.}khyAtam, tatsanta eva jJAtumarhantIti nopanyasya nirAkRtam || abhisamayAlaMkArAlokAyAM prajJApAramitAvyAkhyAyAm anugamaparivarto nAmaikonatriMza: || @543 30 sadApraruditaparivartastriMza: | yathoktASTAbhisamayasvabhAvaprajJApAramitAvigamaM prati pUrvayogakathAmukhena AdikarmikA- vasthAmArabhya paryeSamANakramamAvedayannAha-punaraparam ityAdi | sadApraruditastu bodhicittasamA- dAnadAnAdizubhasaMcayavAn | ghoSAnugatvAdupalambhaprahANArthikatvAcca saMbhArabhUmau sthitastadu- ttarottaranirvedhAGgAdyavavAdaparyeSaNaparastadeti lakSyate | adhunA tu dazabhUmIzvara eva kAye'na- rthikena iti asthimajjAdidAnAzayAt | jIvitanirapekSeNa iti hRdayadAnaM prati utsAhitatvAt | lAbhasatkArazlokeSu iti | tatra lAbho dravyasaMpat | satkAro bahumAnatA | zloko digantara- vyApinI kIrti: | prathamaM saMbhArabhUmau | dharmasrotasi buddhebhyo'vavAdaM labhate tadA | iti vacanAt, aprAptadharmasrota:samAdhitvena antarIkSAnnirghoSa: zruto'bhUt | mA vAmena iti vAmapArzvena | mA dakSiNena iti dakSiNapArzvenAvalokayan mA gamiSyasItyartha: | mA pUrveNa ityAdi mA pUrvAdidigbhAgena | yathA nAtmato na satkAyatazcalasi ityAdi | AtmA- dInAmapratibhAsamAnAnAM vidyamAnatvenAnavagamAt, rUpAdInAM darzanapathArUDhAnAM nirAtmakAnA- mavidyamAnatvenAvabodhAt yathA tebhyo na calasi, tathA gacchetyartha: | vitiSThate iti vinivartate | etaduktaM bhavati-sarveNaitena samAdhivibandhakakAyaklamathAdyutpAdaniSedhenopala- kSaNatayA sarvasyaiva samAdhe: kausIdyamAlambanasaMpramoSo layauddhatye tathA anAbhoga: punarAbhoga: iti SaDdoSANAM pratipakSeNa aSTAbhi: prahANasaMskArai: samanvAgatena samAdhinA prajJApAramitAM manasi kurvan pUrvAM dizaM gaccha, evaM zroSyasItyavavAdo datta: syAt | tathA hi-samAdhiguNeSvabhisaMpratyaya- lakSaNayA yogina: zraddhayA chanda: samutpadyate | tata: chandabalAdvIryamArabhate | tato vIryabalena kAyacittaprasrabdhimAsAdayati | tata: prasrabdhakAyacetasa: kausIdyaM vyAvartate | tasmAcchraddhAdayazcatvAra: kausIdyaprahANAya bhavanti | smRti: AlambanasaMpramoSasya pratipakSa:, tayA samyagAlambanopasthApanAt | saMprajanyaM layauddhatyayo: pratipakSa: | tena prAmodyavastu- buddhAdiguNamanasikArAllayasya, saMvegavastvanityatAdimanasikArAdauddhatyasya prahANAt | layauddhatyAprazamanakAle tvanAbhogadoSa: | tatpratipakSeNa cetanA abhyasanIyA | layauddhatyaprazame sati yadA cittamAlambane niSprakampyamanabhisaMskAravAhi pravRttaM bhavati, tadA punarAbhoga- doSa:, tena cittavikSepAt | atastatpratipakSeNopekSA bhAvanIyeti | samyagavavAdalAbhAdabhyupa- gamArthamAha-evaM vai kariSyAmi iti | niryuktika evAyamabhyupagama: iti tatkasya heto: ityAzaGkyAha-ahaM hi sarvasattvAnAmAlokaM kartukAma: ityAdi | sugama: | pudgalanairAtmya- mukhenAnuzAsya dharmanairAtmyadvAreNAnuzAsayannAha-punarapi zabdamazrauSIt ityAdi | parijJAyai prahANAya puna: sAkSAtkriyAM prati | zUnyatAdisamAdhInAM tridhArtha: parikIrtita: || @544 iti vacanAt yenAkAreNa pratibhAsate, sa ghaTAdyAkAra: kalpitasvabhAva: | tasya parijJAnArthaM zUnyatAsamAdhirukta: | kalpito hi svabhAva: parijJeyo bhrAntikhyAtimAtreNa sattvAt | sarvadharmAbhinivezaviviktamAyopamajJAnasya sAkSAkriyArthamAnimitta: samAdhi: | yogisaMvRtyA tathArUpasya pariniSpannasyAdhigantavyasvabhAvatvAt pudgaladharmAbhinivezasya paratantrasya prahANArthamapraNihita: samAdhi: | grAhyagrAhakAbhinivezasya viparyAsaprabhavatvena praheyatvAt | zrutacintAbhAvanAmayajJAnotpAdakAleSu mAyApuruSeNeva Acaritavyamiti pratipAdanArthaM nimitta- parivarjitena ityAdi padatrayamityeke | zUnyatAdisamAdhau prayogamaulapRSThAvasthAsvityapare | kalyANa- mitralakSaNArthamAha-yAni zUnyatA ityAdi | tatra saMbhArabhUmau puNyasaMbhAropArjanArthaM zUnyatA- nimittApraNihitAnadhimukticaryAbhUmau tu jJAnasaMbhArAtmakanirvedhabhAgIyotpAdanArthaM yathAkrama- manutpAdAjAtAniruddhAbhAvAn sarvadharmAn dezayantItyartha: | paritulayamAnena iti parigaNayatA | dharmArthikena iti anAgatadharmaprayojanadarzanAt | dharmagauraveNa iti pratyutpannAnuzaMsopalambhAt | aSTaSaSTyAM trisahasrai: sArdhaM paJcabhi: kAmaguNai: samanvitamAryaM dharmodgataM bodhisattvaM dRSTvA na cittasyAnyathAtvaM kAryamityAha-mArakarmANi ca tvayAvaboddhavyAni ityAdi | tAMzcAsAvabhi- bhUya iti tadAyattatvAbhAvenAbhibhUya | upAyakauzalyameva kathayannAha-eSa sattvavina- yena ityAdi | saMvRtisatyAzrayeNopAyaM nirdizya paramArthasatyAzrayeNAha-tatkSaNaM ca tvayA ityAdi | tatkSaNamiti paJcakAmaguNakrIDanadarzanAnantaram | tathaiva tatkasya heto: ityAzaGkyAha-sarvadharmA hi ityAdi | svabhAvena zUnyA iti tattvena anutpannA: | rUpAdi- paJcaskandhAnAM nirAtmakatvapratipAdanArthaM sarvadharmA hi ni:sattvA: ityAdi paJcapadopAdAnam | mAyopamA: ityAdi | punaruktadezanAyA: prAguktaM prayojanaM sapta varSANi ekasamAdhisamA- pannamAryadharmodgataM bodhisattvamupalabhya na zithilavIryeNa bhAvyamityAha-aparamapi tvam ityAdi | prativANi: iti pratikUlatA | kiyaddUraM mayA gantavyam iti saMbhArabhUmau | dhyAne'bhijJAbhinirhArAllokadhAtUn sa gacchati | pUjArthamaprameyANAM buddhAnAM zravaNAya ca || aprameyAnupAsyAsau buddhAn kalpairameyagai: | karmaNyatAM parAmeti cetasastadupAsanAt || iti vacanAdabhijJAsadbhAve'pi AryadharmodgatavimokSadarzanazaktivaikalyAt Aryadharmodgatasyaiva cAdhiSThAnAt tatparipAcanopAyakauzalyAtizayAt adarzanena AryadharmodgatavimokSaprabhAvita- gandhavatyA nagaryA: kiyaddUraM mayA gantavyamiti nirghoSo mayA na paripRSTa ityartha: | tatra ruditamuccai:svareNa, kranditaM tadviparyayAt ityeke | ruditamazruvimokSaNam, kranditaM tadeva sazabdamityapare | zokazcittavaimanasyam, paridevo "hA kaSTaM vaJcita:" ityAdi vacanam | pUrvoktadharmapudgalanairAtmyAvavAdAdatyArabdhaprajJA- pAramitAmanaskAratvAcca saMbhArabhUmAveva cittakarmaNyatAyAM satyAM dharmasroto nAma samAdhiM pratilabhate, yasya pratilambhAt granthArthagrahaNa- @545 samartho bhavati | tasmiMzca samAdhau pratilabdhe buddhebhyo'vavAdaM samAdhiprajJayorabhivRddhyarthaM prApnotItyAha-atha khalu subhUte sadApraruditasya bodhisattvasya ityAdi | tathA utkaNThitasya iti tathA saMjAtAbhilASasya | saMnAhakuzalasattvArthavIryabhedAdetenaiva vIryeNa ityAdi padatrayam | chandikatA anuprAptIcchA | anubadhyeti antarAparityAgAbhAvAt anubandhaM kRtvA | tatrAntardhAnasadbhAvAt ruddhA | tadviparyayAt sphItA | paracakropadravAdivirahAt kSemA | annAdiprAcuryAt subhikSA | hastyazvAdimanuSyabAhulyAt AkIrNabahujanamanuSyA | antarApaNavIthI iti ApaNakavIthI | ekAntamArabhya aparAntagamanAt nirviddhA | samasamai: iti | tulyapramANairiti kecit | vIpsayA dvirabhidhAnamityanye | anutpIDajanayugyayAna- saMkramaNasthAnasthApitai: iti | tatra janayAnasthAnam, hastyazvAdiyAnasthAnam, yugyayAna- sthAnam, zibikAdiyAnasthAnam, padbhyAM gamanasthAnaM saMkramaNasthAnam | anutpIDAni jana- yugyayAnasaMkramaNasthAnAni sthApitAni yeSvantarApaNavIthIzateSu tAni tathoktAni | atastai: sumApitA | niSpAditetyartha: | niSThAntatvena sthApitazabdasya na pUrvanipAto lakSaNasya vyabhicArAt | khoDakazIrSANi iti kramazIrSANi | kiMkiNIjAlena iti ghaNTikAsamUhena | tatra zobhanatvAt valgu: | hRdayaMgamatvAt manojJa: | harSakaratvAt raJjanIya: | paJcAGgikasya tUryasya iti vINAvaMzAdiyuktavAdyavizeSasya | anusArivArivAhinya: iti pradakSiNAvarta- jalavAhinya: | vAriNa: iti kRtpratyaye kartari saMbandhavivakSAyAM SaSThI | puNDarIkaM padmam | anyai: iti saugandhikacandanotpalAdibhi: | zakaTacakrapramANapariNAhAni iti | pariNAho mANDalyam | nIlAni ityAdi | tatra nIlAnItyuddeza: | sahajanIlatvAt nIlavarNAni | sAMyogikanIlatvAt nIlanidarzanAni | ubhayo: prabhAnirmokSabhAsvaratvAt nIlanirbhAsAni | evaM pItAni ityAdi jJeyam | buddhanetrI ityAdi | buddhanetrI prajJApAramitA, tasyAM citrIkAra: prasAda:, tenAnugataM yuktaM suSThu gatamavabuddhaM zrutacintAmayaM jJAnaM yeSAM te tathoktA:, teSAM pUrvakarmavipAkeneti pUrveNa saMbandha: | gandhavatyAM nagaryAM madhye iti gandhavatyAM nagaryAmabhilakSya- bhUtasthAnasya zRGgATakasya madhye iti saMbandha: | mRdumadhyAdhimAtropabhogabhedAt gRhaparibhoge- tyAdi padatrayam | karketanamayI iti karketanam indranIlam | samarpita: ityutpAditakAya- sukha: | samanvaGgIbhUta: iti saMjAtacittasaumanasya: | Atmani sati parasaMjJA svaparavibhAgAtparigrahadveSau | anayo: saMpratibaddhA: sarvaklezA: prajAyante || iti nyAyena AtmAtmIyagrahAbhinivezapUrvakatvena sarva eva rAgAdaya: klezA du:khavipAka- hetavo bhavanti | mAyopamasarvadharmabhAvanayA puna: sattvavinayanamupAdAya klezavazitvalAbhena AzayavizeSAt mAyApuruSasyeva kAmaparibhogo jinAtmajAnAM na doSakRt | tathA- bodhisattvA hi satataM bhavantazcakravartina: | prakurvanti hi sattvArthaM gRhiNa: sarvajanmasu || @546 klezo bodhyaGgatAM yAta: saMsArazca zamAtmatAm | mahopAyavatAM tasmAdacintyA hi jinAtmajA: || iti vacanAt kAmaparibhogo bodhisattvAnAM na doSakRt | gRhItaniyamAnAmeva kAmapari- bhogasya duSTatvAt | tUlikAstIrNaM vA iti | tUlikA jJAyate eva | goNikA tu viziSTa- kambalajAti: | garbholiko masUraka: | cailavitAnam iti vastravitAnam | astitva- guNavattvazakyatvAbhisaMpratyayaprasAdAbhilASAkAra- zraddhApratipAdanArthaM dharmANAM saMnizrayatayA ityAdi padatrayopAdAnam | aviSThitam iti avicchinnam | cirakAlaprArthitArthaprAptyupAya- zravaNena mRdumadhyAdhimAtrasukhasaumanasyalAbhAt yathAkramaM tuSTa ityAdi SaT padAni | tathAgatA- vavAdena AzayavizuddhilAbhAt prajJApAramitAzravaNaM jAtamityAha-atha khalu sadAprarudita: ityAdi | saMpannahetukAnAM dharmazravaNaM nAphalavadityAha-sRNvaMzca ityAdi | anizritasaMjJAm iti mAyopamasaMjJAm | dharmanairAtmyaprabhAvitazca sarvo'dhigama ityAha-tasyAnekAni ityAdi | yasmin samAdhau vyavasthita: sarvadharmANAM svabhAvaM mAyopamatvAdinA vyavalokayati, sa sarva- dharmasvabhAvavyavalokano nAma samAdhi: | evaM sarvadharmasvabhAvAnupalabdhirnAma samAdhirityAdayo vyAkhyeyA: | tatra mRdumadhyAdhimAtracaturnirvedhabhAgIyAdhigamabhedAt sarvadharmasvabhAvavyava- lokanAdidvAdazasamAdhaya: | tannirjAtAstvadhimukticaryA bhUmAveva mAyAvivarjita ityAdaya: paJcA- zat samAdhayazcAvagantavyA: | AryaratnameghasUtre ca asyAmeva adhimukticaryAbhUmau vartamAno bodhisattva: pRthagjano'pi sarvabAlavipattisamatikrAnto'saMkhyeyasamAdhi- dhAraNIvimokSAbhijJAdi- guNAnvita: kathyate iti | AzayaparizuddhibalAdeva prathamabhUmyadhigamArthaM samAhitAvasthAyAM tathAgatapratibhAsapUrvako vistareNAvavAdo jAta ityAha-sa eSu samAdhiSu sthita: ityAdi | "pramuditAdibhUmau buddhazatAdikaM pazyati" iti pradezAntare yadvacanaM tadavazyaMbhAvitveneti pratipattavyam, anyatra vidhipratiSedhayoraniyamAt | ato'dhimukticaryAbhUmAvasaMkhyeyatathAgato- palambho bhavati | nanu dvayostathAgatayorekasmin lokadhAtau saMbhavavirodhAt kathamevamiti cet, lokadhAtvantare sthitAnaprameyAn buddhAn bhagavata: pazyati smetyeke | yatkhalvidam "apUrvAcaramau dvau tathAgatau loke notpadyeyAtAm" iti sakRjjanmaniSedhanaM tacchAsanapravRtti- mabhiprAyIkRtyoktam, ato na dvayostathAgatayoryugapalloke zAsanaM pravartate ityayamevArthastatra saMtiSThate | yasmAt parArthaparatantrotpattitvena iyameva tayorutpattiryaduta zAsanapravRtti: | evaM ca sati ihalokadhAtusthAneva samAnAbhiprAyatvena vihitaikazAsanakramAnavikalakAraNatvAt yugapadutpannAnekatathAgatAn pazyati smetyapare | nApUrvAcaramAviti vacanAt krameNa teSA- mutpattiranujJAtaiva | te tUtpannA:, parinirvANAbhAvAt dharmasaMbhogakAyAbhyAM vidyante eva | kevalamapuNyavatAM nAbhAsIbhavanti | puNyavadbhi: punaryathApuNyamalpIyAMso vA samupalabhyante ityanye | tadAnIM tatratyaikatathAgatAdhiSThAnena AryadharmodgatasAmarthyena vA prAtihAryakaraNakAle pRthagjanAnAmivAmeyanirmitatathAgatadarzanamiti kecit | acintyavimokSamukhabhAvanAbalAdAdi- @547 karmikANAmiva svacittasyAmeyatathAgatapratibhAsAnugatatvenotpAdAt apramANatathAgatadarzana- mityapare | cailoNDukamiva iti vastragulakamiva | zirasA parikarSe: dhArayestvamityartha: | tathaiva tatkasya heto: ityAzaGkyAha-tasya hi ityAdi | paritasanam iti vaimanasyam | tena mUlyena iti yAvajjIvamAtmabhAvavikraye parapratibaddhatayA tatra gamanAsaMbhavAt nitarAM pUjA- vaikalyamiti, tAvatkAlavikrItAtmabhAvamUlyena saMbhArabhUmAvapyabhijJAbalAddivyapUjAdisaMbhave'pi tanmUlyagrahaNaM dharmagauravArthamityeke | dharmazravaNArthikatvAt RddhyabhijJAbhogasmRtivaikalyAdityanye mandavIryANAM dharmaparyeSTiM pratyutsAhasaMdarzanArthamityapare | zreSThidArikAprabhRtInAmanena krameNa arthakaraNAditi kecana | svaparobhayopadravavinAzAt yathAkramaM bhagnAni ityAdi padatrayam | kAmaheto: iti kAmanidAnam | anubhUtAnanubhUtakAmArthamityartha: | mRdumadhyAdhimAtraharSa- lAbhAt dRSTacitta: ityAdi padatrayam | abhijJAbalAt dRdayAdidAne'pi dharmazravaNAntarAyA- darzanAt dAsyAmItyabhyupagatavAniti kecit | dharmapUjArthikatayA antarAyo'pi na gaNita iti kazcana | parityaktam iti AzayamahattvAdeva mahatI pUjA, na tu dravyamahattvenetyabhi- prAyAt yadvikalpitaM taddehItyuktavAn | kAraNam iti pIDAm | guNajAti: iti guNasAmAnyam | guNavizeSa: iti guNasvalakSaNam | tatraM manonukUlatvAdrocante doSAnu- tpAdakatvAt kSamante | viSayitA iti vazitA prabhutvam | sAmarthyamiti yAvat | tIkSNamadhyamRdvindriyajanapratibhAsApekSayA kSaNAdipadatrayam | utpannarogAbhAvAdaroga: | anA- gatavyAdhiM pratyayogyatvAt nirupadrava: | ehi iti AyAhi | nivezanam iti gRham | utsRjata iti tyajata | pUrvavat tatkasya heto: ityAzaGkyAha-na mamAnyat kiMciddhanam ityAdi | prabhUtA: vipulA: iti anekaprakAradravyabhedAt prabhUtA:, ekaikaprakArasyAnantyAt vipulA: | anujAnIta iti anujJAM prayacchata | adrAkSIddUrAdeva iti viziSTAdhigamalAbhena Arya- dharmodgatavimokSadarzanasAmarthyAt gandhavatIM nagarIM dUrAdeva dRSTavAn | kvAsau kauzika iti | dharmArthikatvAdeva abhijJAbhogavaikalyAt pRSTavAn | saptabhirmudrAbhi: iti durlabhamahArthatayA atrAdarotpAdanArthaM dRDhataraM saptabhirbandhanairbaddhA | saptasu granthisthAneSu saptabhi: svanAmamudrAbhirmudrayitvA sthApitetyeke | bhavyatAM jJAtvA nitarAmAvarjanArthamRddhiprAtihAryaM kRtamityAha-atha khalu tAni puSpANi ityAdi | tathAgatAnAmAgamanagamanaparijJAnapraznArthaM pUrvavRttAntamAvedayannAha-ihAhaM kulaputra ityAdi || abhisamayAlaMkArAlokAyAM prajJApAramitAvyAkhyAyAM sadApraruditaparivarto nAma triMzattama: || @548 31 dharmodvataparivarta ekatriMza: | tathAgatAnAmAgamanagamananiSedhena darzanamArgotpAdanArthaM sarvadharmanairAtmyamAvedayannAha- evamukte dharmodgata: ityAdi | tathatAnutpAdabhUtakoTizUnyatA yathAvattAvirAganirodhAkAza- dhAtusvabhAvatvapratipAdanena yathAkramaM buddhAnAM bhagavatAM mAyopamasarvAkArajJatAdyaSTAbhisamaya- prabhAvitatvamAveditamityeke | ata evAha-na hi kulaputra ityAdi | ebhyo dharmebhya: iti sarvAkArajJatAdidharmebhyo nAnyatra tathAgata: | kiM tveSAmeva yA tathatA, sA tathAgata ityartha: | anye tu-hetUdAharaNAdhikyAdAdhikyaM nigrahasthAnaM kSudranaiyAyikairapyucyate, tatkathaM nyAya- paramezvaro bhagavAnudAharaNAdhikyamuktavAniti codyaM kRtvA, yatra nAma eka: pratipAdya: tatra tatprasiddhasyaikasyaivAbhidhAnaM yuktam | tatra tu parSanmaNDale bahavo bhinnamataya: saMniSaNNA iti tadadhikAreNa yuktamanekodAharaNavacanam | vikalpena ca abhI dRSTAntA na samuccayena ityevaM sarvatra adhikavacaneSu parihAraM varNayanti | tathA dRSTAntasyaiva kathanAt pratItyasamutpannatvAdiko hetu: prAjJairabhyUhanAnnokta iti | tathAgatAnAM svarUpamevaM nirdizya kalpitAbhinivezaniSedhArtha- mAha-tadyathApi nAma kulaputra puruSa: ityAdi | marIcikAm iti viziSTAdityarazmim | padArthasvarUpAparijJAnAt bAlajAtIya: | viparItapratipattyA duSprajJajAtIya: | na punastatro- dakaM svabhAvata: saMvidyate iti mRgatoyasya vijJAne razmitaptoSaramAlambanaM na bhavati | anyA- kArajJAnasya anyAlambane'tiprasaGgAt | parasparavyAvRttarUpatvAt sarvabhAvAnAmudakaM {1 ##W## marIcikAdirupaM.}marIci- kAyAM tattvato na saMvidyate | tasmAttadAlambanaM jJAnaM bhrAntaM nirviSayatvAdityartha: | pUrvavat tatkasya heto: ityAzaGkyAha-na hi tathAgato rUpakAyato draSTavya: iti | kalpitasyaikAnta- zUnyatvAnna rUpaskandhAtmakastathAgata: | paratantrAbhinivezaniSedhArthamAha-tadyathApi nAma kulaputra mAyA ityAdi | grAhyagrAhakAkArasya alIkatvena nirmitasya nAstyAgamanAdikamityartha: | evameva kulaputra nAsti tathAgatAnAm iti paratantrAtmakAnAm | pariniSpannAbhinivezanirAkaraNArtha- mAha-tadyathApi nAma kulaputra puruSa: supta: ityAdi | mRSAvAdo hi svapna iti | sarvatrAlambanaM bAhyaM dezakAlAnyathAtmakam | janmanyanyatra tasmin vA tadA kAlAntare'pi vA || taddezo'nyadezo vA svapnajJAnasya gocaro na bhavati, anyAkArajJAnasya anyA- lambane'tiprasaGgAt | na cAnyadvAhyaM rUpamupapadyate | alpIyasyapi vezmani bahuyojana- parimANAnAM giritarusAgarAdInAM sapratighAnAmupalambhAt | tasmAt bhrAntameva tathAvidhaM jJAnamupajAyate ityalIka: svapna: | evameva kulaputra sarvadharmA: iti pramANopapannotpatti- rahitatvena pariniSpannasvabhAvA: sarvadharmA: svapnopamA: | dharmatAmaprajAnanta: ityanutpAdarUpatA- manavagacchanta: | SaGgatikam iti devAdipaJcagatibhyo'suragate: pRthagvyavasthApanAt | te ca bhagavata: zrAvakA iti @549 zIlAdapi varaM bhraMzo na tu dRSTe: kadAcana | zIlena gamyate svargo dRSTyA yAti paraM padam || iti nyAyena ta eva mAyopamadharmatAdhimuktA bhagavata: ziSyA: | kalpitAdipadArthatrayatattva- rUpaniSedhe sati nAstyeva tathAgata iti mandadhIjanAzaGkAmapAkurvan pratItyasamutpannastathA- gato'stItyAha-tadyathApi nAma kulaputra mahAsamudra: iti | sattvAnAM kuzalamUlAnyupAdAya iti | "karmajaM lokavaicitryam" iti vacanAt sAdhAraNaM sattvAnAM zubhaM karma pratItya saMvRtyA kuzalamUlahetukatvAt | na ca tAnyahetukAni | yeSAM pratyayAnAM satA iti sAmarthyeneti zeSa: | na cAhetuko buddhAnAM bhagavatAM kAya iti buddhavineyAnAmeva sattvAnAM kuzalamUlavazena pariniSpattigamanAnnAhetuka: kAya: || sAdhAraNakarmanirjAtatvaM nirdizya, idAnIM bhagavatAmasAdhAraNakarmanirjAtatvapratipAda- nArthamAha-pUrvacaryApariniSpanna: ityAdi | tatrAdhimukticaryAbhUmiprabhAvitatvAt pUrvacaryA- pariniSpanna: | pramuditAdisaptaprayogabhUmyupAdAnahetunirjAtatvAt hetvadhIna: | acalAdi- trividhaphalabhUmisahakArikAraNodgatatvAt pratyayAdhIna: | samantaprabhAbhUmisaMgRhItatvAt pUrvakarma- vipAkAdutpanna ityevameSAmarthabheda iti kecit | tasmAnna svAbhAvikastathAgata ityAha-sa na kvaciddazadizi ityAdi | yadarthakriyAsamarthaM tadatra paramArthasat | iti vacanAt, pramANopapannakAryakAraNasaMbandhabalAt pratItyasamutpanna eva tAttvika- stathAgata ityaupalambhikajanAbhinivezaniSedhArthamAha-tadyathApi nAma kulaputra vINAyA: ityAdi | tatra upadhAnI tantrIveSTanikA daNDAgravinyastA kASThAdiva{1 ##W## ^vekalikA}kralikA, upavANI pArzvasthitAstantrIvizeSA: | sa ca zabdo na droNyA nizcarati ityAdinA na hyekaM janakamiti kathayati | sarveSAM samAyogAcchabda: prajJapyate ityanenApi prajJaptikazabdanirdezena sAmagryA- stAttvikaM janakasvabhAvaM nirasyati | etaduktam-anekaM kAraNamekaM kAryaM karotyanekaM vA | tathA ekamapi kAraNamanekamekaM vA kAryaM kuryAditi catvAro vikalpA: | tatra yadyanekaM kAraNamekakAryakRditi pakSa:, tadA cakSUrUpAlokamanaskArAdibhyazcakSurvijJAnasyaikakasyo tpattAvabhyupagamyamAnAyAM kAraNabhede'pi kAryasya bhedAbhAvAt na kAraNabhedo bhedaka: kAryasya syAt | tathA ca kAraNAbhedAbhAve'pi kAryasyAbhedAt na kAraNAbheda: kAryasyAbhedako bhavet | tatazca kAraNabhedAbhedau anvayavyatirekAbhyAmanapekSamANau kAryabhedAbhedau ahetukau syAtAm | evaM ca sati bhedAbhedAvyatirekAt vizvasya nityaM sattvamasattvaM syAt, aheto- ranyAnapekSaNAt | nanu ca sAmagrI janayitrI kAryasya, tasyAzca bhedAbhedAnuvidhAnacaturau imau anvayavyatirekAnuvidhAyitayA kAryasya bhedAbhedau, ata: kathaM tau ahetukau bhaviSyata iti cet, naitatsAram | tathA hi-na sAmagrI nAma anyA kAcana samagrebhya:, kiM tarhi samagrA @550 eva bhAvA: sAmagrIzabdavAcyA:, te ca parasparavyAvRttasvabhAvAzcakSurAdayo bhinnA: santo yadyekamevAbhinnaM cakSurvijJAnaM kAryamupajanayituM zaktA:, tadA sAmagryantarAnta:pAtino'pi bhAvA: samagrA: kimiti cakSurvijJAnasyopajananaM na kuryu: ? bhinnatvena cakSurAdibhya: kSityAdayo nopajanayantIti cet, cakSurAdayo'pi parasparaM bhinnasvabhAvA: kathaM janyantIti vaktavyam | janakasvAbhAvyAditi cet, naivam, yasmAjjanakAnyatvamevAjanakatvaM vyavasthA- pitam | tasmAdekasya yo janaka: svabhAva:, tato'pare vyAvartamAnA janakA na prapnuvanti, janakAdanyatvAt, bhAvAntaravat | syAdetat-na hi brUmo'nyasya tajjanakarUpaM nAstIti | kiM tu yadekasya tajjanakaM rUpaM tadanyasya nAsti, anyo'pi svarUpeNaiva janako na pararUpeNa, atadrUpatvAt | ata: svarUpAjjanakAt vyAvRttyasiddheryathAsvaM bhinnAzca jana- kAzca svabhAveneti ko'tra virodha: ? tathA hi-ekasmAjjanakAdvyAvartamAnastadrUpo na syAt, na tvatatkArya: | tenaiva ca tatkAryaM kartavyaM nAnyeneti ko'tra nyAya iti | yadyevam, ekenaiva tatkAryaM kRtamiti kimapareSAM tatkAryakaraNe prayojanam ? syAdetat-na vai bhAvAnAM kAcit prekSApUrvakAritA, yato'yameko'pi samartha:, kimatrasmAbhi:, ityapare nivarteran | te hi nirabhiprAyavyApArA: svahetupariNAmopA{1. ##W## ^upanidhi^ ##for## ^upAdhi^.}dhidharmANastatprakRtestathA bhavanto nopAlambhamarhantIti | evaM tarhi ekena hetunA ya: kAryasya svabhAvo janyate, sa evApareNeti prAptam | tathA ca sati kAraNavailakSaNye kAryavailakSaNyAdarzanAt kAraNabhedo'visadRzasya abhinnasya kAryasyotpAdakatvena bhedako na syAt | atha manyase-parasparavibhinnamUrtayo'pi cakSurAdaya eva kenacit svabhAvAtizayena cakSurvijJAnajanane niyatA:, nApare kSityAdaya: | tathA hi-teSAmeva cakSurAdInAM sa svabhAvAtizayo nApareSAm | etAvattu syAt-kuto'yaM svabhAvAtizayasteSAmiti | nirhetukatve'napekSiNo niyamAbhAvenAtiprasaGgabhayAt sa svabhAvA- tizayasteSAM svahetorityucyate | tasyApi tajjananAtmatA tadanyasmAt | svahetorityanAdirhetu- paraMparA | tasmAdevaMvidhahetuparaMparAyAzceSTatvena anavasthApi na kSatimAvahati | evaM vilakSaNa- kAraNakalApAcca alakSaNaM kAryaM jAyate, ityetAvataivAMzena hetubhedAbhedAbhyAM phalasya bhedAbhedau uktau iti | naitatsAram | yasmAt ya evobhayanizcitavAcI hetu:, sa eva sAdhanaM dUSaNaM ceti nyAyAt, abhedAvizeSe'pi hetudharmasAmarthyAt yathA abhedAvizeSe'pi na sarvaM sarva- sAdhakam, tadvadbhedAvizeSe'pi na sarvaM sarvasAdhakamityevamabhyupagatahetuphalasaMbandhaM sAMkhyAdikaM prati ucyamAnaM zobhAmAdhatte | yastu tattvato hetuphalabhAvApavAdI mAdhyamika:, taM prati svabhAvAtizayasteSAM svaheto: iti hetudharmasAmarthyalakSaNoheturasiddha: svapakSasiddhaye siddhavat kathamupAdIyate ? atha matam-hetudharmasAmarthyAnabhyupagame pratyakSAdivirodho durnivAra iti, tadasat | tattvata iti vizeSaNena yathAdarzanamaniSedhAt | ayathAdarzanaM tarhi niSedha iti vyaktamidaM kUrmaromotpATanam | ayathAdarzanaM kAryakAraNabhAvAnabhyupagamAditi cet, na | @551 tattvata: pramANasahAyatvena apramANasahAyasya kAryakAraNabhAvasya anabhyupagamAt kathaM nAyathA- darzanamabhyupagama: ? tathA hi-etAvanmAtrameva pratyakSe pratibhAsate, yaduta asmin satIdaM bhavatIti | tacca asmAbhiraniSiddhameva | yastu pramANopapannasvarUpa: kAryakAraNabhAvo varNyate, sa pratyakSasamadhigamyo na bhavati, nirvikalpakatvena pratyakSasya pramANopapannasvarUpatvAvadhAraNa- sAmarthyavaikalyAt | na ca vastupratibhAsanAdeva tadavyatiriktatayA tathAvidhasvarUpasya prati- bhAsanamiti yuktaM vaktum, atathAvidhasvarUpasyApi kezoNDukAde: pratibhAsanAt | bhrAnto'yaM pratibhAsa ityapi mithyA, satyatvAbhimatapratibhAsasyApi satyatvanibandhanAbhAvAt | arthakriyA- kAritvaM satyatvanibandhanamiti cet, naivam, yasmAt kAryakriyAkAritvameva arthakriyAkAritvaM yathoditavidhinA paramArthato'nupapadyamAnasvarUpaM saMvRtyA abhyupagatamityajJApakametat | sarvasyaiva alIkatve dezakAlAdipratiniyamo na syAditi cet, syAdeSa doSa:, yadi nirhetukatvamabhyupa- gamyate | yAvatA vicAravimarzAsahiSNutvena avicAraikaramyaM pUrvapUrvaM svakAraNaM samAzritya uttaro- ttaramIdRzaM pratiniyatadezakAlAdi kAryaM pravartate | ata eva ca saMvRtyApi kAraNavaikalyAcchaza- viSANAdInAmanutpatti: | nyAyasya tulyatve yathAdarzanamapi kimaniSedhazcet, na, pratyakSAdiviro- dhopanipAtAt | na tarhyayaM nyAyo bAdhAsaMbhavAditi cet, naitadevam | yathA nyAyastattvatastathA bAdhAnabhyupagamAt | yathA na bAdhA yathAdarzanaM tathA nyAyAbhAvAt | atha matam-anekameva kAraNamanekaM kAryaM kuryAditi dvitIya: pakSo'bhyupagamyate | kAraNasvabhAvavizeSasya kAryasvabhAva- vizeSe vyApriyamANatvena kAryakAraNavyApAraviracitAnAM svabhAvavizeSANAmasaMkIrNatvAt | tathA hi-samanantarapratyayAt vijJAnAccakSurvijJAnasyopalambhAtmatA | tasyaiva copalambhAtmana zcakSurindri- yAt rUpagrahaNayogyatApratiniyama: | viSayAttattulyarUpatA, ityabhinnatve'pi vastuta: kAryasya nirvibhaktarUpasya kAraNAnAM bhinnebhya: svabhAvebhyo bhinnA eva sva {1. ##B## vizeSA.} bhAvA bhavanti, iti na kAraNa- bhede'pyabhedastatkAryasyeti | tadayuktam, yasmAdupalambhAtmatAdInAM parasparato bhede'bhyupagamyamAne tadvijJAnamanekaM syAt, upalambhAtmatAdibhyo'bhedAdupalambhAtmatAdisvAtmavat | athAbhedastebhyo na siddha:, tathA ca nAnekatvaM vijJAnasya bhaviSyati, iti cet, bhede tebhyo'bhyupagamyamAne tadvijJAnaM nirhetukameva syAt, kAraNavyApArasya vijJAnAdanyatropalambhAtmatAdiSUpayogAt | evaM ca nityaM sattvamasattvaM vA bhavediti doSa: | atha yathoktadoSabhayAdbhedo nAbhyupagamyate, tathA ca sati upalambhAtmatAdInAM parasparato bhedo na syAt, ekavijJAna{2. ##W## ekavijJAnAdananyatvAdvijJAnasvAtmavat |}nasvarUpatvAdvijJAna- svAtmavat | ata: kAraNavyApAraviSayabhedakalpanAvaiyarthyAt bhinnasvabhAvebhyazcakSurAdibhya ityA- dinA prAgukto doSa: samApatati | atha matam-kAryasvabhAvasyAnekasmAdanupalambhAtmatAdervyA- vRttimata: samutpattidarzanAt dharmabhedakalpanAmAsthAya bodhAtmakAt manaskArAdbodhirUpatA, ityAdinA kAraNAnurUpyeNopalambhAtmatAdirdharmabheda: kAraNavyApAraviSayabhedena kalpanAsamA- ropita:, tasya cAsattvAt tebhyo'bhedAt jJAnasyAnekatvam, ekasmAjjJAnAdananyatvAtteSAmabheda @552 iti prayogadvaye'siddho heturiti | yadyevaM te vizeSA: kalpanoparacitatvena vyomotpalAdaya iva na hetuvyApAramapekSante, iti kAraNAnAM bhinnebhya: svabhAvebhyo bhinnA eva vizeSA bhavantIti na yuktamabhidhAtum | atha apekSante iti nirbandha:, tathA sati kalpanAzilpighaTiteSvevopalambhA- tmatAdiSu kAraNavyApAro vyavasthApyamAna: kAlpanika eva bhUtArtho na syAt | evaM ca kArya- mahetukaM kAraNavyApArasya kalpitasvabhAveSUpayogAt | atha yathoktadoSabhayAdabhinnamekaM kAryaM vizeSAzca bhinnA na ca kAryAtmavyatiriktA iti mati:, evaM tarhi bhinnAbhinnasvabhAvAdhyA- sitatvAt dharmadharmiNorvastuta eva candratArakAdivadbhedAt na kevalaM vyatiriktameva sAmAnyaM balAdApatati, nAnekatvayo: parasparAhatilakSaNo'pi doSa:, kiM tarhi bodharUpAdananyatve'bhyu- pagamyamAne rUpAdvijJAnakAryasya na saMbhavo bodharUpAdananyatvAdbodharUpasvAtmavat | viSayA- kArAdanyatvAt rUpato'pi tasya saMbhavo viSayAkArasvAtmavat, ityekatra kArye saMbhavAsaMbhavau, kAraNe caikatra janakAjanakau yugapattattvato virudhyete | syAdetat-tathAvidhakAryamutpadyamAnaM dRSTamiti, tadayuktam | na hi sarvaM darzanaM bAdhyamAnamapi pramANena pramANam, mA bhUt dvicandrA- didarzanasyApi prAmANyamiti | athaikameva kAraNamanekaMn kAryaM kuryAditi tRtIya: pakSo'bhyupa- gamyate, tadayuktam | ekasmAdanekakAryotpattau na kAraNabheda: kAryasya bhedaka: iti bhedo'pi bhedasya na hetu: iti | tadA bhedAbhedau vizvasyAhetukau syAtAm | abhinnasyApi sa tAdRza AtmAtizayo yenaiko'pi heturanekaM kAryaM karoti iti cet, sa heturyenAtmAtizayenaikaM kAryaM janayati, kiM tenaivAparam ? tenaiva cet, kathaM bheda: phalasya ? atha anyena, evaM tarhi kAraNA- bhedo na yuktimAn | na hyAtmAtizayAdanyo bhAva: | syAdetat-yadi kAryasvabhAvApattyA kAraNaM kAryaM janayati, yathA sAMkhyasya, tadA bhavedekasyAnekarUpApattivirodhAdanekajananamayuktimat | yAvatA bhedAbhedajanananiyatasvabhAvakAraNasaMnidhimAtreNa bhedAbhedakAryotpattau nedaM codyamAska- ndati | ayameva hi kAraNabhedAbhedAbhyAM kAryasya bhedo'bhedo vA, yadbhedAbhedajanananiyatasvabhAvAt kAraNAt bhinnAbhinnakAryotpattiriti | etadapi mithyA, yato'traiveyaM vicAraNA kriyate- cakSuryena svabhAvena cakSu:kSaNaM janayati, kiM tenaiva cakSurvijJAnamapi ? tenaiva cet, tadapi vijJAnaM cakSureva syAt, cakSurjananasvabhAvakAraNajanyatvAccakSurvat | evaM yena vA svabhAvena cakSurvijJAnaM janayati, tenaiva cakSurapi | evaM cakSurvijJAnajananasvabhAvakAraNajanyatvAccakSurapi cakSurvijJAnaM syAt, cakSurvijJAnavat | yadi vA pratyekaM cakSuracakSurjananasvabhAvakAraNa- janyatvAccakSuracakSu:svabhAvaM cakSu: syAt | evaM vijJAnAvijJAnajananasvabhAvakAraNajanyatvAt vijJAnaM vijJAnAvijJAnasvabhAvaM syAt | evametadityabhyupagame ca sutarAM pratyakSAdyupahatirgADhaM bhavantamAzliSyati | atha anyena svabhAvena cakSuzcakSu:kSaNaM janayati, anyena cakSurvijJAna- miti matam, tau svabhAvau kiM cakSuSo vyatiriktau, athAvyatiriktau ? yadi vyatiriktau tadA tAvevArthakriyAlakSaNatvAt vastuno janakau vastunI syAtAm, cakSustvavastu syAt, akiMcitkaratvAt | athAvyatiriktau, tadA cakSuSo'pyekAbhimatasya bheda: syAt, paraspara- bhinnasvabhAvAvyatirekAt svabhAvadvayavat | tathA caikatvaM hIyate | svabhAvayorvA punaraikyaM @553 syAt, ekasmAccakSuSo'bhinnatvAt cakSurvat | tatra cakSuryena svabhAvenetyAdinokto doSa: | atha matam-svahetorekajananasvabhAvamutpannaM kAraNaM yathA kAryamekaM janayati, tathA svahetorevo- tpannamanekaM janayatIti | evaM tu bruvANai: prakaraNameva vismRtam | tathA hi-yathaikasyAneka- janakatvaM nirAcikIrSitaM tathaikajanakatvamapi, iti kiM mAdhyamikaM pratyevamucyate ? amAdhyamikaM pratyapi niSphalam, iSTatvAdekAnekajanakatvasya tena | syAdetat-yadi bhedajanananiyata- svabhAvAdabhedotpatti: na tarhi kAraNasvabhAvAnuvidhAyi kAryaM syAdityahaitukatvaprasaGga: | yAvatA cakSuSa: sakAzAdbhedajanananiyatasvabhAvAccakSuSo vijJAnasya ca acakSu:svabhAvasyodayAt kathaM na bhedotpatti: ? tathA hi na kAraNaM prati kAryaM parasparavilakSaNAbhi: zaktibhiranugatamiti bhinnaM kAryaM karoti, api tu svabhAvAditi | tameva tatsvabhAvaM paryanuJjmahe-ko'yaM svabhAvo nAma vizvarUpo yena prAguktAnekaprakAravirodhe'pi tattiraskriyayA svapakSarakSAmAcaran apAstAnyapratisamAdhAnacintAbhAro bhavAn sukhamAsIta ? hetudharmasAmarthyamiti cet, naivam, prAgeva nirAkRtatvAt | paridRzyamAnarUpatetyapi na vaktavyam, yasmAt rUpAdinirbhAsavati pratyaye pratibhAsamAnasya zAstrAdyAzrayeNa parikalpitarUpasya tattvotpattyAdyAkArasya niSedhAt yayA buddhyA tattvaM saMdhriyate, yasyAM vA buddhau sA tAdRzI lokapratIti: saMvRtiriSTA, tayA sarvamidaM pratIyamAnasvarUpaM vizvaM satyam, anyathA alIkam | ato yathAdarzanaM kAryakAraNa- bhAvo durnivAra: | tathA ca sati yatkaizcidevaM dUSaNamucyate-abhAva: saMvRti:, utpAdo bhAva iti yugapadarthakriyAyAM yogyamayogyaM vastvabhyupagatam | atha utpAda: saMvRti:, tadA saMvRtyotpAda ityasya vAkyasya utpattyotpAda ityabhyupagamAnna kiMcidaniSTamApatitam | tathA anutpAda: paramArtha ityevaM paramArthena notpAda ityasya anutpAdena notpAda ityartha: | tathA ca siddha- sAdhyatetyAdi | tatsaMvRtilakSaNAnabhijJatayA prakRtAnupayogikaM kevalamabhimAnAdasaMgatamuktam | athaikameva kAraNamekaM kAryaM kuryAditi caturtha: pakSo'bhyupagamyate, so'yaM nitarAmeva na rAjate | tathA hi-cakSurAdInAM svajAtIyakSaNajanakatvena svavijJAnajanakatvAbhAve'ndha- badhirAditvaprasaGga: spaSTa: prasajyate | svavijJAnajanakatve cAbhyupagamyamAne cakSurAdijAtyucche- dana ekasmAjjJAnakSaNAdUrdhvaM na cakSurAdayo nApi jJAnam, iti tadeva andhatvAdikamanAyAsena jagata: prAptam | ato ye pratItyasamutpannA:, te paramArthato'vicAraikaramaNIyA:, tadyathA mAyAkAranirmitA: karabhAdaya: | tathA cAmI sarve rUpAdayo bhAvA: iti svabhAvahetu: | yathAdarzanaM pratItyotpAdadarzanAnnAsiddho hetu:, sapakSe bhAvAnna viruddha:, pUrvaprabandhena vipakSe bAdhakapramANopadarzanAdanaikAntikazca na bhavati | ityamunA nyAyena pratyayAdhInavRttitvAt yathA zabda: prAjJaptika:, tathA bhagavatAM kAyo vyavasthApita iti | alamatiprasaGgena || tatropAdAnakAraNAdhInatvena hetvadhInA, sahakAriNajanyatvAt pratyayAdhInA | vineyAnAM kuzalamUlabalena pratibhAsagamanAdanekakuzalamUlaprayogapariniSpannA | yathoktadharmapratyavekSAyA: prayojanArthamAha-yata: kulaputra ityAdi | yasmAdevamanantaroktakrameNa yathA sarvadharmAnanutpannA- @554 naniruddhAn darzanamArgAdhigamena tvaM samyak prajJAsyasi, tasmAdbhAvAdyabhinivezalakSaNaM viparyAsaM tadvirodhinai:svAbhAvyajJAnAt prahAya tanmUlaM sakalaM klezajJeyAvaraNaM krameNApAkurvANa: prathamAdibhUmau niyato bhaviSyasi, anuttarabodhAvityartha: | vineyAnAmaviparItadharmadezanA- balAdadhigamo jAta iti pratipAdayannAha-asmin khalu puna: ityAdi | na ca me bhUyo vicikitsA pravartate iti ekayogakSemANAM madhye'nyatarasyaikasya prahANAbhAvAt vicikitsA- prahANena darzanaprahAtavyaklezagaNaprahANaM dharmanairAtmyadezanAbalAdadhigatadarzanamArgasAmarthyena paridIpayati, ato'nuttarabodhiM prati na punarvicikitsA pravartate | kuzalamUlaparipUrimupAdAya iti prathamabhUmyadhikAreNa dAnapAramitAtiriktatAmupAdAyetyartha: | sapta varSANi iti | na kRpAmandatedAnIM na ca me dharmamatsara: | nAcAryamuSTirnAzaktirna ca me du:khazIlatA || na ca me niSThitaM zAstraM tarkayAmi tavA{1 ##B## na cAntikAt.}ntikAt | AjJAtuM na ca me zaktA vineyA na ca sAdarA: || na dezayAmi yeneti jJApayan paritarSayan | dvau mAsau pratisaMlIno bhagavAnadharmeva ca || iti nyAyAt AryasadApraruditasya parizuddhAzayatAjijJAsArthaM sapta varSANi samApanna eva sthita: ityeke | darzanamArgAdhigamabalena adhigatasaptasaMbodhyaGgAnAM sarvAkAraparizodhanArthamityapare | AzayaparizuddhyA bhAvanAbalAdaviparItanimittapratibhAso jAta: ityAha-atha khalu sadApraru- dita: ityAdi | pratisaMkhyAya iti evaM vicintya, RddhyabhijJAsaMbhave'pi na tayA pUjA kRteti zarIravikrayamUlyagrahaNavat vyAkhyeyam | kIdRzIM prajJApAramitAM dezayAmAsa ityAha-tatreyaM dharmo- dgatasya ityAdi | yadyapi sarva eva sarvadharmasamatAdayo dezanAprakArA dharmanairAtmyadyotakatvena tulyA:, tathApi pauruSeyatvAdvakturabhiprAyaM kAryatayA sUcayeyuramI zabdA:, tasmAdavicchinnapAraMparyasaMpradAya- tvena abhiprAyadyotanAdeSAmarthabhedo'vagantavya ityeke | ata: tanmatameva likhyate-tatrAdau sarvA- kArajJatAdyanupUrvAbhisamayaparyantasya SaTprakArAbhisamayakramasya pratyekaM prayogadarzanabhAvanAmArga- svabhA{2 ##W## ^svabhAvatvaM pratipAdayan Aha.}vapratipAdanAya sarvadharmasamatayA, ityAdyaSTAdazapadAni | tadanu caturvidhaikakSaNAbhi- samayArthakathanAya pRthivIdhAtvaparyantatayA, ityAdi padacatuSTayam | tadanantaraM tu kAyatrayasya zUnyataikarasatvajJApanArthamAkAzadhAtvaparyantatayA, ityekaM padam | ato'nantaraM tu dharmasaMbhoga- nirmANakAyatrayasvarUpanivedanArthaM vijJAnadhAtvaparyantatayA, ityAdi padatrayam | tadanantaraM saMbhArAdhimuktibodhisattvatathAgatabhUmiSu dharmakAyasya yathAbhavyaM vineyajanapratiSThApanadharma- paridIpanArthaM sarvadharmAnupalabdhitayA, ityAdi padacatuSTayaM veditavyamityayaM samudAyArtha: | padArthastu vibhaktaprAya eveti na punarvibhajyate | AryadharmodgatAdhiSThAnena svapraNidhipuNya- jJAnabalAcca zrutacintAmayajJAnotpAdakrameNa yathoktASTAbhisamayasvabhAvaprajJApAramitAdeza- nAkArA: @555 31 dharmodgataparivarta ekatriMza: | samAdhaya: svapnAvasthAyAmiva tAvatkAlapratibhAsA: sadApraruditabodhisattvasyotpannA ityAha- atha khalu sadApraruditasya ityAdi | yasmin samAdhau vyavasthita: sarvadharmasamatAM pratipadyate sa sarvadharmasamatA nAma samAdhi:, evaM sarvadharmaviviktazca nAma samAdhirityAdi vAcyam | sarvathA tu yathAnirdiSTaprajJApAramitAlambanasamAdhI- nAmadhigamarUpeNa dRDhapratibhAsitve sUtravirodha: | tathA hi-prathamena kalpAsaMkhyeyena saMbhArabhUmimArabhya yAvat prathamA bhUmirniSpadyate | dvitIyena tu vimalAbhUmimupAdAya yAvat saptamI bhUmi: | tRtIyena puna: kalpAsaMkhyeyena acalAbhUmimArabhya yAvadbuddhabhUmi: | ityevaM tribhi: kalpAsaMkhyeyairbuddhatvamadhigamyate iti yathArutameva sUtraM virudhyate | trikasAmAnyAt tribhi: kalpAsaMkhyeyairityuktam, na puna: paramArthata ityevaM neyArthasUtra- vyAkhyAne nitarAmeva virodha: | tathA hi-saMbhArabhUmimApUrayannekaM kalpAsaMkhyeyamatikrAmati, tadanantaramadhimukticaryAbhUmiM niSpAdayan kalpAsaMkhyeyadvayamatinAmayati | tadanu pramuditA- bhUmimupAdAya yAvat dharmameghAM bodhisattvabhUmiM pratyekaM tribhistribhi: kalpAsaMkhyeyairbodhisattvo niSpAdya samantaprabhAM buddhabhUmimAsAdayati ityevaM trayastriMzatA kalpAsaMkhyeyairbuddhatvaM prApyate ityAcAryavasubandhupAdA: | yathoktASTAbhisamayAtmakaprajJApAramitAdeza- nAlambanasamAdhibalAt bahUni samAdhimukhAni prathamAyAmeva bhUmAvadhigatAnItyAha-evaMpramukhAni ityAdi | atra samAdhyabhinirhAropAyA eva samAdhimukhAni, na tu samAdhaya: | "pramuditAyAM bhUmau samAdhi- zataM labhate" iti dazabhUmake'bhihitatvAt | samAdhisvabhAvAnyeva vA samAdhimukhAni | tatra zatagrahaNasyopalakSaNatvAditi pratipattavyam || abhisamayAlaMkArAlokAyAM prajJApAramitAvyAkhyAyAM dharmodgataparivarto nAmaikatriMzattama: || @556 32 parIndanAparivarto dvAtriMza: | samyagadhigatAnAmeva samAdhInAM vyApArakathanArthamAha-sahapratilabdhAnAM ca subhUte ityAdi | punarapi anyAdarotpAdanAya parIndanArthamupoddhAtayannAha-tatra khalu punarbhagavAn ityAdi | tadanenApi iti yasmAdAryasadApraruditasya evamarthakArikA, tasmAdanenApi | na kevalaM prAguktaparyAyeNetyartha: | tathAgatAdhiSThAnena iti mahAnuzaMsatvena bahvantarAyatvAt sahasApi likhitumazakyA | tasmAttathAgatAnubhAvenopoddhAtaM kRtvaivaM parIndanAmAvedayannAha- tasmAttarhyAnanda ityAdi | kiMnibandhaneyaM vistareNa parIndaneti, tatkasya heto: ityA- zaGkyAha-atra hi prajJApAramitAyAm ityAdi | tadeva spaSTayannAha-tatkiM manyase ityAdi | evaM saMkSiptavistararucisattvAnugraheNa sarvAkArajJatAdaya: sakAritradharmakAyAvasAnA: sarva evASTau padArthA: samupajJAtA bhavanti | athavA prathamaM sarvAkArajJatAditrisarvajJatAbhilakSyasthAnIyatvena lakSaNam | tato vazitvArthatrisarvajJatAbhAvanAM prati prayujyate'neneti trisarvajJatAprayoga: sarvAkArAbhisaMbodha: | tato'tyabhyAsAt prakarSagamanamiti trisarvajJatAyA: prakarSAvastho mUrdhA- bhisamaya: | tato'dhigatavastunizcayAya vyastasamastavibhAvitArthapraguNIkaraNamiti trisarvajJatAnu- kramAvastho'nupUrvAbhisamaya: | tato vizeSagamanAbhAvAt trisarvajJatAniSThAvastha: samyagekakSaNA- bhisaMbodha: | tatastasya phalam, iti trisarvajJatAvipAko dharmakAya: sakAritra: | ityamunA SaTprakAreNArthasaMgraheNa saMkSiptamadhyarucisattvAnukampayA pUrvavadiyaM jinajananI vyAkhyeyA | tathA coktam- lakSaNaM tatprayogastatprakarSastadanukrama: | tanniSThA tadvipAkazcetyanya: SoDhArthasaMgraha: ||1|| iti || athavA | Adau sarvAkArajJatAditrisarvajJatAsvabhAva: pravRttigocaratvAdviSaya: | sa kathaM prayujyate iti tadanantaraM sarvAkArAbhisaMbodhAdizcaturvidho'bhisamayo hetusvabhAva: prayoga: | tasyaivaM prayogavato viSayasya kiM phalamiti tadanu dharmakAya: sakarmA phalamityevaM trividhenArtha- saMgraheNa saMkSiptasaMkSeparucisattvAnurodhena tathaiveyaM bhagavatI vyAkhyeyA | tathA coktam- viSayastritayo hetu: prayogazcaturAtmaka: | dharmakAya: phalaM karmetyanyastredhArthasaMgraha: ||2|| iti || idamavocadbhagavAn ityAdi | sAMnidhyamAtratastasya puMsazcintAmaNeriva | ni:{1 ##W## nizcaranti.}saranti yathAkAmaM kuDyAdibhyo'pi dezanA: || iti nyAyena bhavyavineyajanadaizikatvAdhya- vasAyAdimamanantaroditamakhilaM prajJApAramitA- @557 sUtraratnatattvam avocat uktavAn bhagavAn | AttamanA hRSTacitta: | yadyapi cAnyairArya- subhUtiprabhRtibhirapi kiMciduktam, tattu bhagavadAdhipatyAdevetyadoSa: | te ca AryamaitreyapramukhA: mahAbodhisattvA vibhaktivipariNAmena saMbandhAdAttamanaso bhagavato bhASitamabhyanandanniti saMbandha: | cakAra: sarvatrottarApekSayA samuccayArtha: | tathA AryasubhUtirapyAttamanA vacanavipari- NAmena saMbandhAt bhASitamabhyanandaditi saMbandha: | evamAryazAriputrAdyapekSayA pratyekaM yojyam | sadevamAnuSAsuragandharvo loka: iti devamAnuSAsuragandharvai: saha | nanu ca ko'para- stadvyatirikto loko'sti, yastai: saha vartate iti ? ucyate | samudAyasamudAyinorbhedApekSayA tathAvacanAdadoSo'yam | api ca santyanye'pi bahava: kinnaramahoragagaruDAdaya: ityacodya- metat | ete sarve'pi saddharmazravaNAnnAnyat svahitaM parahitaM ca gurutaramupalabdhavanta: | ata: pramodakAraNasadbhAvAt saMjAtapramodAtizayA: santo bhagavatA bhASitaM "sAdhu bhagavan parama- dharmezvara karuNAmayamUrte, subhASitamidaM yuSmAkaM vacanam" ityAdinA abhyanandannityabhi- nanditavanta: ityartha: || abhisabhayAlaMkArAlokAyAM prajJApAramitAvyAkhyAyAM parIndanAparivarto nAma dvAtriMzattama: || * * * * * * * praNidhAnam | sarvaivAdhigamArthatattvapadavI samyaksamuddyotitA saMkSiptAdipadAbhidhAnakuzalairevaM yato nAyakai: | sarvasmin vihitazramai: pravacane jJeyo vizeSastata: prajJApAramitAnaye punarayaM granthAtmaka: kevala: ||1|| AryAsaGgamatAnusArisudhiyAM nirmatsarANAM satAM bhadrasyApi gurorbahuzrutavato vairocanajJAnina: | sAmarthyAdupajAtapATavalavo bhadro'karodbhaktita: spaSTArthAM harisaMjJako bhagavatImAryAmimAM sarvaza: ||2|| tathyAtathyavibhAgayuktivikalajJAnodayAtsaMvRtau saMsArArNavapaGkamagnamanaso {1. ##W## jAtyAzrayA.}jAtA: sadA dehina: | sarve'mI jananInibandhanakRtAdbIjAnmayAptAcchubhAt sarvAkAravarA bhavantu niyantaM kAyatrayaprApiNa: ||3|| @558 saMbuddhai: sasutairiyaM suvivRtA mAtA kva vA saMsthitA kvAhaM dhIdhanasaMpadAmaviSayo vAcAM tathAgocara: | bhUyAMsaM jaDamevamaimi satataM janmAntareSvapyaha- mabhyUhyaivamidaM kRtaM na viduSAM yuktaM samullaGghitum ||4|| IrSyAzalyavitudyamAnahRdayA: zaktA na kartuM kRtiM mithyAmAnabalArjitazrutatayA prajJAvatAmagrata: | pAtAlAdiva khaM vidUramasatAM puMsAM satAM cAntaraM tasmAdeva tathAvidhAtmani na {1. ##W## vai ##for## na:.}na: sUkSmApi kAcidvyathA ||5|| khyAto yo bhuvi puNyakIrtinicayo vidvajjanAlaMkRta- stasmin sarvaguNAkare trikuTakazrImadvihAre zubhe | dAnAllabdhamahodayasya karuNAdevasya dharmAtmana: sAnAthyena sukhopadhAnanilaye sthitvA vivekAspade ||6|| krudhyatkuJjarakumbhapIThadalanavyAsaktazaktyAtmana: puNyAbhyAsakRtAbhiyogajava{2. ##B## ^balAtsamyaksamA^.}zAtsaMpatsamAdAyina: | rAjye rAjyabhaTAdivaMzapatitazrIdharmapAlasya vai tattvAlokavidhAyinI viracitA satpaJjikeyaM mayA ||7|| * * * * * yo'laMkAro'bhisamaye tadAlokaprakAzikA | prajJApAramitAvyAkhyA samApteyaM zubhodayA ||8|| yUnAtirekazaGkAyAM vijJAtavyo'dhunA{3. ##W## budhAbudhai:.} budhai: | granthasyAsya paricchedo mAturasyA: pramANata: ||9|| || kRtiriyamAcAryaharibhadrapAdAnAm || * * * * * * * * * ye dharmA hetuprabhavA hetuM teSAM tathAgato hyavadat | teSAM ca yo nirodha evaMvAdI mahAzramaNa: || @559 dvitIyaM pariziSTam | abhisamayAlaMkArasya zlokasUcI | [prathamo'Gka: adhikArasaMkhyAM dvitIyazca zlokasaMkhyAM sUcayata: | kaMsastho'Gka: patrasaMkhyAM bodhayati |] akSajJAnaM jinakSetra 1.68 (320) akSayAkAratAyAM ca 4.15 (442) agradharmagataM proktaM 2.5 (340) acintyazAntatAdarzi 4.22 (444) acintyAtulyate meya 4.24 (450) acintyAdivizeSeNa 4.23 (445) atRptatA zrute dAnaM 1.53 (318) adRzyacittajJAne ca 4.16 (442) adhimuktistridhA jJeyA 2.18 (379) adhyAtmazUnyatAdyAbhI 2.10 (346) anAbhogamanAsaGgaM 8.8 (536) anAbhogaM tribhiryAnai: 4.28 (452) anAsravANAM sarveSAM 7.1 (532) anAsvAdazca vijJeyo 4.26 (450) animittapradAnAdi 4.32 (470) anutpAdastu cittasya 5.28 (527) anutpAdakSamAjJAnaM 1.64 (319) anudgraho yo dharmANAM 1.31 (298) anupAyena dUraM sA 3.2 (406) anupUrvIM gatAstuGgA 8.29 (541) aparapratyayo yazca 3.10 (411) aprameye ca sattvArthe 8.38 (542) abhibhvAyatanAnyaSTa 8.3 (535) araghaTTaM yathaikApi 7.2 (533) avikAro na kartA ca 3.9 (411) asakto'nupalambhazca 4.63 (498) asadAkAramArabhya 4.2 (416) asamatve ca du:khAdau 5.34 (529) asaMkhyeyAdinirdezA: 4.55 (486) asaMsargo nimittaizca 3.15 (413) asaMskAre'vikalpe ca 4.19 (443) AkArA: saprayogAzca 1.13 (280) Atmasattvagraho jIva 1.60 (319) AdhArAdheyatAbhAvAt 2.12 (358) AyatazlakSNasusnigdha 8.30 (541) Alambanata AkArAt 1.26 (291) AlambanamanityAdi 1.28 (295) AlambanamabhAvo'sya 5.39 (530) AlambanaM samuddeza: 1.7 (278) AlambanaM sarvadharmA: 1.41 (308) AlambanaM sarvasattvA 4.35 (472) Alambanopapattau ca 5.40 (531) AveNikA munereva 8.6 (535) Asannabodhe kSipraM ca 4.11 (425) AsAM kSaye satItInAM 5.35 (529) iti kAritravaipulyAt 8.11 (537) iti seyaM puna: seyaM 3.16 (414) utpAde ca nirodhe ca 4.59 (491) uddeze SaTsvabhijJAsu 1.46 (311) uddeze samatAyAM ca 1.73 (328) upAyAnupalambhAbhyAM 2.24 (396) USmamUrdhasu sakSAnti 4.45 (477) ekadvitricatuSpaJca 5.25 (525) ekaikasyaiva dAnAdau 5.22 (524) eko grAhyavikalpo'yaM 5.27 (526) evaM kRtvA yathokto vai 3.7 (409) eSa svabhAve gotre ca 5.8 (513) karoti yena citrANi 8.33 (541) karau tUlamRdU snigdha 8.27 (540) kAmAptamavadhIkRtya 5.24 (525) kAyacetolaghutvaM ca 4.48 (480) kAritramadhimuktizca 1.9 (279) kulajAtyozca gotrasya 1.70 (320) kRtAdhikArA buddheSu 4.6 (421) @560 kRtena vastuno yAna 5.31 (528) kRtvA puNyabahutvena 5.38 (530) kezA aparuSA: puMsAM 8.32 (541) klezajJeyatrimArgasya 2.29 (403) klezaliGganimittAnAM 4.29 (469) kSayAnutpAdayorjJAne 5.18 (521) kSAntayasteSu nityAdi 2.4 (335) kSAntijJAnakSaNA: SaT ca 4.46 (477) kSAntijJAnakSaNai: satya 2.11 (347) kSiprajJAnyUnapUrNatve 4.25 (450) gambhIro bhAvanAmArgo 4.52 (483) gurUNAmanuyAnAdi: 8.19 (538) gUDhau gulphau samau pAdau 8.22 (540) grAhaka: prathamo jJeya: 5.30 (528) grAhaka: prathamo jJeyo 5.13 (516) grAhyArthakalpanAhAnAt 2.8 (345) grAhyau cenna tathA sto'tho 5.7 (512) cakrAGkahasta: kramakUrmapAdo 8.13 (538) cakSu:Su paJcasu jJeya: 1.23 (290) caturNAmAryasatyAnAM 2.2 (334) caturdvIpakasAhasra 5.4 (510) cittAkauTilyamAdAnaM 4.43 (477) cittAnavalInatvAdi 1.37 (306) cittotpAda: parArthAya 1.19 (284) cittotpAdo'vavAdazca 1.6 (278) cintAtulananidhyAnA 4.53 (483) jambudvIpajaneyattA 5.2 (509) jJAnaM puNyazca mArgazca 1.48 (312) tathatAnupalambhazca 4.31 (469) tathatAyAM munerbodha 4.17 (442) tathA karmApyanucchinnaM 8.34 (542) tathAgatasya nirvRttau 4.14 (442) tadaprAmANyata: kRcchrAt 4.9 (425) tadgAmbhIryaM prakRtyaivaM 3.5 (407) tannimittAnadhiSThAnA 1.33 (300) tayormitha:svabhAvatvaM 1.30 (298) tAmrA: srigdhAzca tuGgAzca 8.21 (540) tulyA: pramANe'viralAzca dantA: 8.17 (538) tyAga: sevA ca mitrANAM 1.50 (317) tridhAtupratipakSatvaM 2.31 (404) trividhaM smRtyupasthAnaM 8.5 (535) trivimokSamukhajJAnaM 1.63 (319) trisarvajJatvadharmANAM 5.3 (510) trisAhasrajanaM ziSya 5.37 (530) traidhAtukAprapannazca 2.23 (395) traidhAtuke pratiSThAnaM 1.61 (319) dakSiNAvartatA nAbhe: 8.26 (540) dayA dAnAdikaM SaTkaM 1.47 (312) dAnazIlakSamAvIrya 1.58 (319) dAnAdiSvanahaMkAra: 3.4 (407) dAnAdau SaDvidhe teSAM 1.44 (311) dAnena prajJayA yAvat 6.1 (532) dIrghAGgulirvyAyatapArSNi gAtraM 8.14 (538) dRSTAdipratiSedhena 3.6 (408) dravyaprajJaptisatsattva 5.6 (512) dravyaprajJaptyadhiSThAno 1.36 (305) dvAtriMzallakSaNAzIti 8.12 (537) dvaividhyaM grAhyakalpasya 1.35 (303) dharmajJAnAnvayajJAna 3.11 (412) dharmadhAtorasaMbhedAd 1.40 (307) dharmasya dezanA satyaM 1.51 (317) dharmArthaM jIvitatyAga: 4.51 (481) dharmeSu sarvairAkArai: 4.34 (470) dhyAnArUpyeSu dAnAdau 1.45 (311) dhyAmIkaraNatAdIni 1.8 (279) dhyAmIkaraNatA bhAbhi: 2.1 (333) nava bhUmIratikramya 1.71 (320) nApaneyamata: kiMcit 5.21 (523) nApare na pare tIre 3.1 (405) nirvANagrAhazAntatvaM 2.15 (358) nirvedhAGgAnyupAdAya 4.38 (474) nirhAra: zuddhiratyantaM 1.10 (279) nivezanaM sasaMkleze 8.35 (542) niSiddhAbhinivezazca 4.30 (469) nRpagaJjamahAmArga 1.21 (285) nopalambhakRdatyanta 3.14 (413) parapratyayagAmitve 5.11 (515) parAdhAraM ca dAnAdi 4.41 (477) parigraheNa nirmuktaM 3.13 (413) paripAkaM gate hetau 8.9 (537) @561 parimANAntatAbhAvo 2.13 (358) parairaneyatA mAra 4.44 (477) paropadezavaiyarthyaM 2.6 (341) pRSThato gamane ceti 5.12 (515) pUrveNa bodhirno yuktA 4.58 (489) prakRtAvaniruddhAyAM 5.19 (522) prajJapateravirodhena 2.9 (345) prajJayA na bhave sthAnaM 1.11 (279) prajJApAramitASTAbhi: 1.4 (277) praNidhAnAnyanantAni 1.69 (320) pratipakSo'STadhA jJeyo 1.72 (321) pratipattau ca satyeSu 1.22 (290) pratyekaM darzanAkhye ca 1.16 (280) prayoge triSu ratneSu 5.41 (532) pravRttau ca nivRttau ca- 5.5 (511) prAbandhikatvAdiSTo'sau 4.54 (485) plutAstrayo bhavasyAgra 1.25 (290) phalazuddhizca rUpAdi 2.28 (403) buddhamArge prakRtyaiva 8.36 (542) buddhasevA ca dAnAdi: 2.26 (401) buddhAdyAlambanA zraddhA 4.33 (470) buddhopAsanasaMprazna 4.7 (421) bodhipakSApramANAni 8.2 (535) bodhisattvasya mArge'bhi 8.37 (542) bodhau saMdarzanAnyeSAM 5.17 (520) bhavazAntiprapAtitvAt 5.10 (515) bhAvane'bhAvane caiva 5.29 (527) bhUhemacandrajvalanai: 1.20 (285) mAnaM stambhaM viparyAsaM 1.57 (318) mArANAM zaktihAnyAdi: 4.12 (429) mArAdhiSThAnagambhIra 2.27 (402) mithasrikasya svAbhAgyaM 1.34 (301) mRdutIkSNendriyau zraddhA1.24 (290) mRdumRdvAdiko mArga: 2.30 (404) mRdvI tanvI ca raktA ca 8.28 (541) mRdvI madhyAdhimAtrA ca 2.19 (379) mRSTAnupUrvate medhya 8.33 (540) mUrdhagaM svaparAdhAraM 4.37 (472) mUrdhAbhisamayasnedhA 1.17 (280) maitryAdi zUnyatA prApti: 2.14 (358) yathA bodhistathaivAsau 4.57 (487) yathoddezamaniryANe 5.15 (517) yasya yasyAtra yo hetu: 8.18 (538) yAcito'navalInazca 1.59 (319) yA sarvajJatayA nayatyupazamaM 1.1 (267) rUpaM na nityaM nAnityaM 3.12 (413) rUpAdibhyo nivRttizca 4.40 (477) rUpAdibhyo nivRttyAdyai: 4.39 (474) rUpAdisaMjJAmyAvRtti: 4.47 (480) rUpAdiskandhazUnyatvAt 2.3 (334) rUpAdiskandhazUnyatve 3.3 (406) rUpAdiSvanavasthAnAt 4.8 (425) rUpAderasvabhAvatvaM 1.32 (300) rUpAdau tadanityAdau 3.8 (411) rUpAdyAyaSyayau viSThA 1.29 (295) rUpAdestannimittasya 4.11 (426) lakSaNaM tatprayogastat 9.1 (556) lakSaNe bhAvanAyAM ca 5.42 (532) lakSyate yena tajjJeyaM 4.13 (435) labhyate prathamA bhUmi: 1.49 (317) lalATamaparimlAnaM 8.31 (541) liGgaM tasya vivRddhizca 1.15 (280) vadhyamokSasamAdAnaM 8.20 (539) varSatyapi hi parjanye 8.10 (537) vastujJAnaprakArANAM 4.1 (415) vipakSapratipakSau ca 1.12 (279) viparyAsaprahANe ca 8.39 (542) vipAkadharmatAvasthA 7.3 (533) viSayo'sya prayogazca 4.62 (498) vivikto buddhapuNyaugha: 2.22 (395) vizeSa: pariNAmastu 2.21 (395) viSayastritayo hetu: 9.2 (556) vihArapratiSedhazca 4.50 (481) vyatibhedAparijJAne 8.40 (542) zamathasya ca nidhyapti: 1.65 (320) zikSAyA aparityAga: 1.55 (318) ziSyAsAdhAraNatvasya 1.39 (307) zIlaM kRtajJatA kSAnti: 1.52 (318) zuzrUSA yasya yasyArthe 2.7 (342) zUnyatAyAM vivAdazca 1.62 (319) @562 zUnyatve sAnimitte ca 4.18 (443) zrAvakasyAraNAdRSTe: 8.7 (536) zrAvakebhya: sakhaGgebhyo 1.27 (291) SoDhAdhigamadharmasya 1.38 (307) sakterabhUmiryatrecchaM 1.66 (320) sattA ca nAma dharmANAM 5.20 (523) sattvaprajJaptitaddhetu 5.32 (529) sattvalokasya yAzuddhi: 4.61 (494) saptatriMzacatustriMzat 4.5 (420) samakramatvaM zuddhatvaM 8.24 (540) samatA bhavazAntyozca 1.14 (280) sarvajJatAnAM tisR#NAM 5.33 (529) sarvato damanaM nAma 2.17 (361) sarvatra vRttimajjJAnaM 4.21 (444) sarvasattvamanojJAnaM 1.67 (320) sarvasattvAgratA citta 1.43 (310) sarvAkArajJatA mArga: 1.2 (270) sarvAkArajJatAyAM ca 1.74 (328) sarvAkArAbhisaMbodho 1.5 (278) sarvAkArAzcatasro'tha 8.4 (535) sarvAkArAM vizuddhiM ye 8.1 (534) sarvAnuzayahAnaM ca 4.42 (477) sarvA: sarvAbhisAreNa 5.36 (529) sa samAdhiM samApadya 5.23 (524) saMkSepe vistare buddhai: 5.26 (526) saMstavaM kulamAtsaryaM 1.56 (318) sAsravAnAsravA dharmA: 1.42 (308) suvarNavarNa: pratanucchavizca 8.15 (538) suvibhaktAGgatA dhvAnta 8.25 (540) skandhAdAvantarAyeSu 4.49 (480) stuti: stobha: prazaMsA ca 2.20 (384) sthAne gotrasya nAze ca 5.16 (518) sthAne cAbhiniveze ca 5.14 (516) smRtau cAdhAya sUtrArthaM 1.3 (270) smRtyupasthAnamArabhya 4.4 (420) svadharmamupanizritya 4.20 (444) svapnaM taddarzinaM caiva 7.5 (533) svapnAntare'pi svapnAbha 5.1 (504) svapnopamatvAddharmANAM 4.60 (491) svapnopameSu dharmeSu 7.4 (533) svabhAva: zreSThatA tasya 2.25 (400) svayaM sthitasya sattvAnAM 2.16 (358) svayaM pApAnnivRttasya 4.36 (472) svasminnadhigame kartR 5.9 (513) svAbhAvika: sasAMbhogo 1.18 (281) hAnivRddhI na yujyete 4.56 (487) hitaM sukhaM ca trANaM ca 4.28 (452) hIno rasa: khyAti rasottamo'sya 8.16 (538) hetau mArge ca du:khe ca 4.3 (418) hIrapatrASyamityetat 1.54 (318) @563 tRtIyaM pariziSTam | AlokasthazlokoddharaNasUcI | akliSTAjJAnahAnAya (nAgArjuna-ratnAvalI ?) 331 ajAtasya svabhAvena 292 ajJAnAtkalpitaM pUrvaM (nAgArjuna-ratnAvalI) 302 atadrUpaparAvRtta 341 adRSTadRSTermArgasya 347 analpAkalpasaMkhyeya 338 anena puNyena tu sarvadarzitAM 337 apAmekAdaza (abhidharmakoza) 365 apratyakSopalambhasya (dharmakIrti) 316 aprameyAnupAsyAsau (sUtrAlaMkAra) 287,544 abdhAtukanakAkAza (madhyAntavibhAga) 308 abhyantara: samudra: (abhidharmakoza) 366 ameyapuNyaskandhaM hi 365 aSTalakSocchrayaM (abhidharmakoza) 365 aSTAGgopetapAnIyaM 494 asaMlInena kAyena (prasannapadA) 298 AkarSaNArthamekeSAM (sUtrAlaMkAra) 331 Atmani sati parasaMjJA (dharmakIrti) 303,545 Ayato vipulo hRSTa: 295,363 AlambanamahattvaM (sUtrAlaMkAra) 321 AlambanaM sarvadharmA (abhidharmakoza) 454 ArUpyadhAtusthAna (abhidharmakoza) 393 Avartate sa evArtha: (prajJApAramitApiNDArtha) 310,369 itthamaSTasahasrIyaM (prajJApAramitApiNDArtha) 275,286 udAgamamahattvaM (sUtrAlaMkAra) 321 upAyo bodhisattvAnAM (sUtrAlaMkAra) 294 UrdhvaM saptadazasthAno (abhidharmakoza) 393 ekasyAnaMzarUpasya 347 aizvaryasya samagrasya (buddhabhUmizAstra) 272 karuNAmUla iSTo'sau (sUtrAlaMkAra) 285 karmajaM lokavaicitryaM (abhidharmakoza) 492 kAmadhAtau bhavAgre ca 404 kAryakAraNayoryasmAt 371 kiyadvA zakyamuJcetuM 287 kautUhalAdvizeSArthaM 274 klezakarma tathA janma 272 klezo bodhyaGgatAM yAti (sUtrAlaMkAra) 546 gatvAgamya dvidhA bhUmi 525 gantukAmasya gantuzca (bodhicaryAvatAra) 283 gambhIrAmitasUtrAnta 274 grAhyAbhAve tadagraha: 342 caturNAmAryasatyAnAM (abhisamayAlaMkAra) 414 caturdvIpakarandhra (abhidharmakoza) 365 cAturdvIpakacandrArka (abhidharmakoza) 366 cittotpAdo'dhimokSazca (mUtrAlaMkAra) 285 cetanA mAnasaM karma (abhidharmakoza) 493 jambudvIpo dvisAhasra (abhidharmakoza) 365 jJAnasaMbhArasiddhyarthaM 291 jJAnaM satyAdisaMbodhi: 386 tatra meruzcatUratna (abhidharmakoza) 365 tatrAdau gotrasAmarthyAt 283 tatsahasraM dvisAhasro (abhidharmakoza) 366 tatsahasraM trisAhasra (abhidharmakoza) 366 tathyasaMvRtisopAna 346 tasmAttadbalato vRtta: 388 tasmAdbhUtamabhUtaM vA 270 tadatadrUpiNo bhAvA: (pramANavArtika) 349,492 tadanyApekSayAnyasya 459 tadetattrividhaM sarvaM 475 tadyAnabhASaNAdeva 274 dAnaM niSpratikAGkSasya (sUtrAlaMkAra) 378 dezAnAM caityabhAvArthaM 272 dezAntaravineyArthaM 271 dehA videhA: kurava: (abhidharmakoza) 365 dharmadhAtuvinirmukto (sUtrAlaMkAra) 381,451,490,521,528 dharmato buddhA draSTavyA: (prasannapadA) 366 dharmasrotasi buddhebhyo (sUtrAlaMkAra) 287,543 dhyAne'bhijJAbhinirhAraM (sUtrAlaMkAra) 287,544 na kRpAmandatedAnIM 554 na ca nirviSaya: sAdhu: 512 na ca me niSThitaM zAstraM 554 na teSAmasti nirvANaM (nAgArjuna ratnAvalI) 331 na dezayAmi yeneti 554 na buddha: parinirvAti (suvarNaprabhAsa) 337 narakapretatiryaJco (abhidharmakoza) 393 @564 nAmamAtramidaM sarvaM (prajJApAramitApiNDArtha) 294,479 nArthazabdavizeSasya (tattvasaMgrahapaJjikA) 323 nikAyaM jIvitaM cAtra 479 nityaM sattvamasattvaM vA (pramANavArtika) 350 nirbhAsate hi yadrUpaM 314 niSedhyAbhAvata: spaSTaM 295 no cedbhrAntinimittena (dharmakIrti) 344 paJca dharmA: svabhAvazca (laGkAvatAra) 314 paJcAdInavavaikalya 274 patralekhAdivinyAsa 292 parijJAyai prahANAya 543 parijJAtasya keneti (nAgArjuna-ratnAvalI) 344 parokSopeyatattvasya 309 pArzvatrayaM tathaikasya (abhidharmakoza) 365 piSTakiNvajalairanyA 475 punarvahniti nirdiSTaM 364 pUjanA lekhanA dAnaM 664 pUraye buddhadharmANAM (sUtrAlaMkAra) 294 prakrAntArthatiraskAro (dignAga) 381 pramANavyAhatatvena 387 prayojanaM sapiNDArthaM (vyAkhyAyukti) 277 prasiddhamAtrasya hi yAyathArthatA 399 prajJApAramitA jJAnaM (prajJApAramitApiNDArtha) 282,348,362 buddho dharmastathA saMgha: 272 buddho bhaveyaM jagato hitAya 330 bodhisattvA hi satataM (sUtrAlaMkAra) 546 bhAvA jAyanti saMvRtyA 408 bhede'pi niyatA: kecit (dharmakIrti) 356 mana:pradoSa: prakRtipraduSTe (sUtrAlaMkAra) 402 madayedazitaM pItaM 475 mahotsAhA mahArambhA (sUtrAlaMkAra) 383 mAyAkAro yathA kazcit 390 middhenopahataM cittaM 492 merorUrdhve vimAnAni (abhidharmakoza) 366 musAragalvavaidUrya 364 maireyaM guDadhAtryambu 475 ya: pratItyasamutpAda: (catu:stava-lokAtIta) 348,381,405,441,482,490,536 yathAdhimAtrakSAnti (abhidharmakoza) 473 yathAprajJaptito dharma 427 yathA yathArthasaMpatti: 339 yathaudArikasaMkleza 296 yadarthakriyAsamarthaM 549 yadA zazaviSANena (suvarNaprabhAsa) 338 yAvatsaMsAravAsasthA 330 yojanASTasahasrANi (abhidharmakoza) 365 rakSanti devatA mantrai: 428 ratnaM saptavidhaM sarvaM 364 rAgadveSodbhavastIvra: (nAgArjuna-ratnAvalI) 343 lakSaSoDazakodvedha (abhidharmakoza) 365 lakSyalakSaNanirmuktaM 299 labdhvA bodhidvayaM hyete (nAgArjuna-ratnAvalI) 331 zIlAdapi varaM bhraMzo 549 zUnyatA sarvadRSTInAM (madhyamakazAstra) 512 zraddhAvatAM pravRttyaGgaM (prajJApAramitApiNDArtha) 277 valkalai: saguDai: kAcit 475 vikalpApAzrayatve vA 295 vikalpo'vastunirbhAsAt 342 vidhAnaM pratiSedhaM ca (dharmakIrti) 300 vinArUpyaM tathA dhyAnaM (sUtrAlaMkAra) 378 vivakSAparatantratvAt (pramANavArtika) 350 viviktAvyatirekitvaM (triratnadAsa-piNDArtha) 281,534 vismaye ca vivAde ca 341 vRttastha: zrutacintAvAn 332 sarvatrAlambanaM grAhyaM (zlokavArtikra) 548 sarve caite saha dvIpA (abhidharmakoza) 365 sa hetu: sarvadRSTInAM (nAgArjuna-ratnAvalI) 344 sahodayAccittavarasya dhImata: 363 saMvartanya: punastisra: (abhidharmakoza) 329 saMvRtestathatA yaiva 403 saMgItikartrA loke hi (prajJApAramitApiNDArtha) 277 saMpUrNapuNyasaMbhAra: 291 saMbandhAnuguNopAyaM (tattvasaMgrahapaJjikA) 268 saMbhAradharmakAyAbhyAM 276 sAMnidhyamAtratastasya 556 sudarzano'zvakarNazca (abhidharmakoza) 365 sUtraM geyaM vyAkaraNaM (sArottamA) 286 svake'vatArAtsvasyaiva 402 hetunA ya: samagreNa (dharmakIrti) 424,474 @565 caturthaM pariziSTam | grantha-zAstra-granthakRdAdinAmasUcI | [aGka: patrAGkabodhaka: |] aGgulimAla 352 ajAtazatruzokavinodanasUtra 282 aDakavatI 270 anye (anya:) 269,270,350,363,454, 480,485,498,510,533,535, 536,545,546,547,548 apare (apara:) 269,275,304,313,329, 332,358,368,404,414,446, 469,471,478,479,483,493, 498,504,506,510,519,535, 544,546,547,554 abhidharmakoza 473 abhidharmapiTaka 269 abhidharmasamuccaya 364 abhisamayAlaMkArakArikA 270, 281,306,358 amoghapAzasUtra 385 arthavinizcayasUtra 433 avaivartikacakrasUtra 290 aSTasAhasrikA 269,275 asaGga (Arya) 267,306,310,371,557 AcAryapAda (vasubandhu ?) 300 Aryadeva 333 ArSam, ArSokti 272,428 urubilvAkAzyapa 352 eke (eka:) 269,273,274,303,313 329,332,363,368,396,404, 414,446,454,467,469,471, 478,479,482,483,485,493, 510,533,544,546,547,548,554 ekanayavAdin 331 kaNAda 427 kapphiNa 352 ruNAdeva 558 kecit (kaizcit, kenacit, kecana) 347, 396,467,485,498,501,504, 506,507,510,519,536,542, 545,546,547,549,553 gaNDavyUhasUtra 283 gRdhrakUTa 272,339 candragomin 361 campA 431 cIna 427 cunda (karmakAraputra) 383 jAtakamAla 431 tathAgataguhyanirdeza 270 trikuTakavihAra 558 dazadharmakasUtra 331 dazabhUmikasUtra 282,555 dazabhUmIzvara (mahAvajradhara) 270 digambara 441 dignAga (AcArya) 275,277,282,286,310,381 dharmacakrapravartanAsUtra 271,398,414 dharmapAla 558 dharmasaMgItisUtra 270 nAgArjuna (Arya, AcArya) 331,343,360 nikAyagrantha 402 nirAkArajJAnavAda 436 paJcaviMzatisAhasrikA (=madhyamA jinajananI) 274,284,285,286,288,290, 291,295,296,306,307,308, 311,312,316,317,320,321, 334,346,348,357,411,479, 504,523,525 pudgalavAdin 441 pUrvavyAkaraNa 272 pUrvAcAryA: 270,306,379,397,445,524 bAhyArthanayavAda 468,492 bodhimaNDa 527 @566 bodhisattvapiTaka 427,507 brahmajAlaparipRcchA 508 magadha 380,431 madhyamakanaya 360,492 madhyamA jinajananI (=paJcaviMzatisAhasrikA) 334,353,354 mAdhyamika 550,553 muktakasUtra 402 maitreya (Arya, bhagavAn) 267,270,306, 385 (samAdhi),411 yogAcAra 459 ratnacUDasUtra 369 ratnameghasUtra 302,331,546 rAjagRha 272 laGkAvatArasUtra 314,331 vajrapANi (yakSa) 270 vasubandhu (AcArya) 267,306,333,360, 456,484 vArtikakAra (=bhadantavimuktisena) 267,274 vArANasI 398,414 vijJAnavAdin 381 vinayapiTaka 335,402 vimuktisena (Arya) 267,297,304,308, 310,314,316,354,358,384, 411,425,444,479 vimuktisena (bhadanta) 267,297,304 vizvAmitra 351 vairocanabhadra 557 vyAkhyAyukti 277 zatasAhasrikA 269,274 zAkyakula 351 zAkyamuni 332,351 zuddhodana 377 zrAvakapiTaka 290,294 zreNika (parivrAjaka) 297,298 satyakasatyakIparivarta 331 saddharmapuNDarIkasUtra 298,331 samantabhadracaryAnirdezasUtra (=gaNDavyUha ?) 282 samAdhirAjasUtra 429,504 samAdhirAja (samAdhi) 275,504 saMdhinirmocanasUtra 524 sAkArajJAnavAda 437 sAgaranAgarAjaparipRcchA 271 sAMkhya 550,552 siMhavijRmbhita (samAdhi) 275 sudarzana (nagara) 376,431 sudharmA (devasabhA) 376 sundarananda 300,351 subhadra (parivrAjaka) 335,338 suvarNaprabhAsasUtra 338 sUtrAntapiTaka 402 sUtrAlaMkAra 285 svayUthyA: 435 haribhadra 558 @567 ##Addenda [The reader is referred to the foot-note on page 229 of## aSTa, ##where I pointed out that portion after## zrAvakayAni ##and upto## tathA (gatamarhantaM) ##seemed to be missing in Mss. used by Rajendralal Mitra. We are fortunate, however, to have Haribhadra's## Aloka ##on this portion. Fortunately, Dr. Edward Conze, who had specialized in## prajJApAramitA ##texts, brought to my notice in his letter dated 29-10-1960 his article "The Composition of the## aSTasAhasrikA prajJApAramitA" ##published in the Bulletin of the London School of Oriental and African Studies, Vol.XIV, part ii, 1952, which had escaped my notice, and particularly the Appendix of the article above mentioned, where he printed from the Bodlian Ms. the missing portion. A good deal of this missing portion is cited in SS (see our edition, BST. No. 11, page 188). I am giving here the missing portion from Dr. Conze's article for the benefit of my readers.]## [sacettvamAnanda zrAvakayAni] kAnAM pudgalAnAM zrAvakabhUmau dharmaM dezaye:, tasyAM ca dharmadezanAyAM ye trisAhasramahAsAhasre lokadhAtau sattvA:, te sarve arhattvaM sAkSAtkuryu:, teSAmapi tvayA me zrAvakeNa dharmacakrapravartanAnupravartanato dharmaM dezayato zrAvakakRtyaM na kRtaM syAt | sacetpunastvamAnanda bodhisattvasya mahAsattvasya ekamapi prajJApAramitApratisaMyuktaM dharmapadaM dezaye: saMprakAzaye:, evamahaM tvayA zrAvakeNa dharmacakrapravartanAnupravartanato dharmaM dezayata ArAdhita: syAm, na tu tayA paurvikyA dharmadezanayA yayA te trisAhasramahAsAhasre lokadhAtau sarvasattvA arhattvaM prApitA: | teSAM cArhatAM yaddharmamayaM puNyakriyAvastu, zIlamayaM puNyakriyAvastu, bhAvanAmayaM puNyakriyAvastu, tatkiM manyase Ananda api nu sa bahu: puNyaskandha: ? [Ananda] Aha-bahu bhagavan, bahu sugata | bhagavAnAha-tata: sa Ananda zrAvakayAnika: pudgalo bahutaraM puNyaM prasavati, yo bodhisattvAnAM mahAsattvAnAM prajJApAramitA- pratisaMyuktaM dharmaM dezayati | ato'pi sa Ananda bahutaraM puNyaM prasavati, yo bodhisattvo mahAsattvo'parasya bodhisattvasya mahAsattvasya prajJApAramitApratisaMyuktaM dharmaM dezayati antaza ekadivasamapi | tiSThatu Ananda ekadivasam, antaza: purobhaktamapi | tiSThatu Ananda purobhaktaM dharmo dezita:, antaza ekanAlikAmapi, ekanAlikAntaramapi vA | tiSThatu Ananda ekanAlikAntaram, antazo muhUrtamapi | tiSThatu Ananda muhUrtam, antaza ekalavamapi | tiSThatu Ananda ekalavam, antaza ekakSaNamapi | tiSThatu Ananda @568 ekakSaNam, antaza ekakSaNasaMnipAtamapi | yo hi Ananda bodhisattvo mahAsattvo- 'parasya bodhisattvasya mahAsattvasya ekakSaNalavamuhUrtamapi prajJApAramitApratisaMyuktaM dharmapadaM dezayati, ayaM tato bahutaraM puNyaM prasavati | idaM hi Ananda tasya bodhisattvasya mahAsattvasya dharmadAnaM sarvazrAvakapratyekabuddhayAnikAnAM kuzalamUlAnyabhibhavati | evamAnanda kuzalamUlasamanvAgato bodhisattvo mahAsattva: | evametat kuzalamUlaM samanvAharan, asthAna- metadAnanda anavakAza:, yatsa bodhisattvo mahAsattvo vivarteta anuttarAyA: samyaksaMbodhe:, na caitatsthAnaM vidyate || atha khalu bhagavAMstasyAM velAyAM tathArUpaM RddhyabhisaMskAramabhisaMskRtavAn, yathArUpeNa sa RddhyabhisaMskAreNa abhisaMskRtena tAzcatasra: parSado bhikSubhikSuNyupAsakopA- sikA devanAgayakSagandharvAsuragaruDakinnaramahoragamanu- SyAmanuSyA vA, sarve te buddhAnubhAvena akSobhyaM tathA [gatamarhantaM samyaksaMbuddhaM pazyanti sma |] @569 Glossary and Critical Notes (By Dr. S.Bagchi) saMgha, ##assembly, congregation of the Buddhist monks, Buddho dharmas## tathA saMgho mArakoTizatair api/bhettuM na zakyate yasmAt tasmAt saMgho 'bhidhIyate.// Aloka, p. 272. ##Arhat, a saint who has conqured## Asravas ##and attained the acme of perfection, venerable, having vanquished his enemy## (ari+han). Aloka ##(P.273) has observed:## pUjAdakSiNA- guNaprakarSAdyarhatayA arhanta:. ##Cf. also## hatAritvAt arhat ##(P.273). The## laGkA (120; 121) ##has explained the significance of the term arhat in the following manner: Arhan punar## mahAmate dhyAnadhyeyasamAdhivimokSabalAbhijJAklezadu:khavilkalpA bhAvAd arhan nity ucyate. mahAmatir Aha: traya: punar bhagavatA arhanto 'bhihitA:. tat katamasyA'yaM bhagavan narhacchabdo nipAtyate ? kiM bhagavan zamaikAyanamArgapratilambhikasya, uta bodhipra- NidhAnAbhyastakuzalamUlasaMmUDhasya, uta nirmitanairmANikasya ? bhagavAn Aha: zamaikAyanamArgapratilambhikasya mahAmate zrAvakasya, na tva anyeSAm. ##Suzuki's rendition : Again,## mahAmati, ##the Arhat is the one who has attained the## dhyAnas, samAdhis, ##emancipations, powers, psychic faculties, and with whom there are no more passions, sufferings, and discriminations. Hence the appellation `Arhat'.## mahAmati ##said: Now, the Blessed One declares that there are three kinds of arhats: to which one of the three is this term `Arhat' to be applied ? To one who makes straightway for the path of cessation ? Or to one who neglects all his accumulated stock of merit for the sake of his vow to enlighten others ? Or to one who is a form of the Transformation [Buddha] ? Replied the Blessed One:## mahAmati, ##[the term Arhat] applies to the## zrAvaka ##who makes straight way for the path of cessation, and to no others.## Asrava, Azrava (pAli Asava), ##evil influence, depravity, sin, misery (BHS III). ##The words## AnAsrava, sAsrava, zuSkAzrava, AzravakSaya, Azravanirodha kSINAzrava Azravasamudaya, prahINasarvAzrava, ##and the like frequently occur in the Buddhist texts. There are four varieties of## Azrava, ##viz##. kAmAzrava, bhavAzrava, avidyAzrava, dRSTyAzrava. Aloka ##(P.273) has left out## dRSTyAzrava ##from the list. It has made this pertinent observation:## bhavAgrAd AsaMsAraM sravati'ti (sru) Azrava:. kAmAsrava:, bhavAsrava: avidyAsrava: iti tridhA bhidyate; Asravaty anugacchati kartAram ity Asrava: ##karma-Kalpataru, P.527; cf.## anAsravadhAtu, ##the @570 realm of non-outflows (Suzuki's## laGkA,148): ##cf. the Jaina conception on## Asrava ##the gate way of the influx of the karmie matter into the soul.## AjAneya, ##free from passions and moral infirmities. noble, distinguished, of noble race,-blooded (BHS 90). Haribhadra in his## Aloka ##(p. 273; 274) has offered the following explanation:## zokapari- devAdibhayAnAm AtmAnuvAdaparAnuvAdadurgatijIvikAdaNDAzlokama- raNabhayAnAM lAbhAlAbhAdyaSTalokadharmopalepabhayasya svAdhi- gamaparipanthIbhUtAjJAnasaMzayamitthyAjJAnabhayAnAM cA 'bhAvAt yathAkramaM du:khabhayalokadharmAjJAnAzaGkAvigamAt nirbhaya- tvena AjAneyA:; akuTilam RjunA mArgeNa yAvadgamyagamanAt AjAneyA:; amarasiMha ##in his## nAmaliGgAnuzAsana ##(II.8) has given the synonym of it## : AjAneyA: kulinA: syu: : ##cf.the comment of the## vyAkhyAsudhA ##on it :## aja gatikSepaNayo: ghaJ (3.3.18). Ajena kSepeNA 'neyA: prApaNIyA AyattvA vA. azvaM kulInam AjAneyaM, zavaM kizoraM bruvate iti nAmamAlA. zaktibhir bhinnahRdayA: skhalantazca pade pade / AjAnanti yata: saMjJAm AjAneyAs tata: smRtA: // iti azvazAstram. ##In the present content the word## AjAneya ##has been employed in a figurative sense.## mahAnAga, ##who have conquered the mara, great elephant (BHS 423). Haribhadra explains it as a significant epithet: cf.## traivi- dyAditvaviziSTadharmAdhigamayogAt mahApradhAnabhAvena mahA- nAgA: (Aloka p.273). ##Vide also,## klezasaMgrAmavijayitvAt mahAnAga: ##(Ibid, p. 274).## pudgala, puMgala (pAli pudgala). ##person, man, creature, soul,## Atman ##(BHS 347): There are four varieties of it, viz.## tamas- tama:parAyaNa:, tamojyotispara, jyotistama:para, jyotirjyotispara ##(BHS). The## vyAkhyAsudhA (##on Amara's## nAmaliGgAnuzAsana, ##III 5.) has explained the grammatical formation of this word in the following way, `put'## iti kutsAyAm avyayam. pudgilati, gIryate vA. gR- nigaraNe (tu^ pa^ se^) `pacAdyac' (3.1.134). `Rdorap' (3.3.57) vA. aci vibhASA (8.2.21) iti vA la:. pudgalaTi vA, gala adane (bhv^A. pa^. se^.) srAve (cu^ A^ se^) vA. ac (3.1.34). pudgala: sundarAkAre triSu puMsy Atmadeha--(iti medinI). ##Haribhadra has offered the following explanation of it:## nityasya kAryakAraNalakSaNavAsyavAsakabhAvAnupapatte: zubhA- zubhavAsanAbhi: pUrNa: anitya: tadanurUpAM gatiM lAti gRhNAti, iti nairuktavidhAnAt prabandhatayA eka: pudgala: (Aloka p. 274). ##Cf.## pudgalasaMjJA=prANisaMjJA ##(Kalpataru, p. 527). In the Jaina literature, the word pudgala means matter. This is entirely @571 different from the Buddhist sense. With the Buddhists pudgala means an individual or a person. IP.p. 195 and also p. 195n. `This pudgala doctrine of the## sAmmitIyas ##as sketched by Professor De la Vallee Poussin is not in full agreement with the pudgala doctrine of the## sAmmitIyas ##as sketched by## guNaratna'. ##Ibid. p. 119n. Cf. also## pudgalanairAtmyam = ##egolessness of persons. Suzuki,## laGkA, 63. pudgalapaJJatti-##one of the Abhidhammas, Ip, 83. Cf. Also## prasannapadA (V.p.51): `SaDdhAturayam mahArAja puruSapud- gala ityAdi. puruSakAra, ##stands for all personal and volitional activities p.348). The## Aloka ##(pp.286-7) has furnished the following interpretation which is germane to the context of the A## sA ##PP.## puruSakAra: adhiSThAnaM taddhetutvAt sa sarvo bhASaNAdir upacArAt puruSakArazabdeno'kta:. ##adhivacanam, appellation, name, term (BHS 15). designation. Cf. Suzuki,## laGkA 182.9; 175.18, ##Haribhadra also explains;## Abhimukhyena vyapadeza: (Aloka p. 287). ##Probably it is abhivacana in Sanskrit. Abhi becomes Adhi in## pAli. avavAda. (pAli ##ovda), admonition, instruction, cf.## anuzAsanI. ##These two are often compounded as## avavAdAnuzAsanI ##(BHS 75); cf. also## dezanA. Aloka ##(pp. 288-89) has referred to the ten varieties of## avavAda ##in the following order :## sa punar viSayabhedAt dazadhA jJeya: (1) pratipattyavavAda:, (2) satyAvavAda:, (3) ratnatrayAva- vAda: (4) azaktau dezanAvavAda:, (5) aparizrAntau dezanAvavada:, (6) pratipatsaMparigrahe zikSaNam avavAda:, (7) paJcacakSur- avavAda:, (8) abhijJAvavAda:, (9) darzanamArgAvavAda:, (10) bhAvanAmArgAvavAda:. ##It has also remarked :## ityevaM dazavidho 'vavAdo-prajJApAramitAzabdenokta: (p.288). avavAda ##comprises tenfold instruction as enumerated above.## prajJApti, ##convention as opposed to metaphysical reality making known, declaration, manifestation, expression, statement, manifesto, symbol##, saMvRti, ##verbal designation, verbal convention, arrangement, seat-provision (BHS 358). This expression occurs in the## laGkA ##153 (Verse 27)##. prajJaptisatyato hyAtmA dravyasan na hi vidyate / skandhAnAM skandhatA tadvat prajJaptyA na tu dravyata: // ##Suzuki renders it as thought construction.## Aloka ##(p. 304) has offered its explanation in conformity with the context :## jJeya- jJAnayor grAhyagrAhakaprakArAbhinivezavijJAnaM prajJapti:... saptasu prayogabhUmiSu sarvadharmaprajJaptimAtratAprativedhAt prajJapti:. @572 samajJA, (pAli samaJJA), ##name. The## Aloka ##has explained it by referring to its etymology :## vastusametam aham iti jJAnaM samajJA.........cittotpAdAvasthAyAM jAnAtI 'ti jJaM saMjJaM cittaM pravRttinimittaM yasyA bodhisattva iti saMjJAyAh se 'yam samajJA, sarvasattvasamajJAnanimittA. vipratisAra, ##discontent, regret, remorse, saddened, cf.## du:khinI durmanaskA vipratisAriNI ##Divy. 322.13 (BHS 492-3). kaukRtyam (pAli kukkucca), ##regret, remorse, worry, mental disturbance, difficulties of conscience, wickedness, evil deeds, (BHS 195). This word occurs in the## laGkAvatAra: yasya kasyacid anyasyA 'nantaryakAriNa: kaukRtyaM tasya kaukRtyadRSTivinivarta- nArthaM nikSiptadhurasya kaukRtyadRSTyabhAvArtham, ##cf. Suzuki's transl : (##The## zrAvakas ##of transformation)....may see somebody else practising deeds of wickedness, and they will repeatedly make great efforts to turn him away from his wickedness and faulty views, and to make him realise the non-reality of wickedness and faulty views by laying down his burden'.## laGkA 139. kaukRtyam cetaso vipratisAritA, Aloka, 294. Ayavyaya, ##income and expenditure: cf.## laGkA 174 Ayavyaya- dRSTAbhinivezenA 'bhinivezayati, ##cf. also## laGkA 175 nA 'haM mahAmate lokAyataM dezayAmi na cA 'yavyayam. kiM tu mahAmate anAyavyayaM dezayAmi. tatra Ayo nama mahAmate utpAdarAzi: samUhAgamAd utpadyate. tatra vyayo nAma mahAmate vinAza:. anAyavyaya ityanutpAdasyai 'tad adhivacanam. ##Suzuki renders coming-and-going;....Coming means production and mass, it is born of accumulation. Going....means destruction. That which is not coming-and-going is designated unborn.## Aloka ##(P.294) offers the following explanation: vidhir## Aya: vyayo niSedha:. uttrAsa, ##unwarranted fear:## saMtrAsa, ##continuation of fear, fear-complex, fear of what is not to be feared. The## Aloka (p.305) ##has attributed specific meanings to them.## tatrA 'sthAnatrAsa uttrAsa:, unmArgavat. saMtatyA trAsa: saMtrAsa: utpannabhayasyA- 'prativinodanAt saMtrAsanizcayagamanaM saMtrAsApatti:. dezana, ##preaching, confession (BHS 271), doctrinal instruc- tion. The## laGkA 148 ##has brought to light the difference between## siddhAntanaya ##and## dezanAnaya ##in the following fashion:## tatra siddhAntanayo mahAmate yaduta pratyAtmAdhigamavizeSalakSaNaM vAgvikalpAkSararahitam anAsrava-dhAtugatiprApakaM pratyAtmagati- bhUmigatisarvavaikatIrthyamAravarjitam. vinihatya ca tAMstIrthya- @573 mArAn pratyAtmagatir virAjate. ##Etan## mahAmate siddhAnta- nayalakSaNam. tatra dezanAnayaH katamah. yaduta navAGga- zAsanavicitropadezo'nyAnanyasadasatpakSavarjitaH upAyakuzalavidhi- pUrvakaH sattveSu darzanAvatAraH. yad yenA 'dhimucyate tat tasya dezayet. ##Etan## mahAmate dezanAnayalakSaNam. ##Suzuki renders the former as the realisation itself and the latter as the teaching about it.## [dezanA-naya ##the way of verbal instruction, in## laGkA, 148, ##10off., 172.6, distinct from and inferior to## siddhAnta- (pratyavasthAna)naya, ##the finally approved way, which is that of immediate personal realization. See Suzuki, Studies, 409 (for other citations of this depreciative use of## dezanA ##in## laGkA). ##(BHS.271).]## dezanAbhinirhAra, Aloka (p.486) ##has given the following etymological meaning of it.## dezanA abhinirhriyate janyate 'nene 'ti dezanAbhinirhAro dharmakAyaH. ##cetovimukti, spiritual liberation of mind## = pAli cetovimutti; prajJnAvimukti, ##spiritual liberation of wisdom,## pAli paJJAvimutti; vimukti = pAli vimutti: ##cf##. vimokSa. ##The## lAGkAvatAra ##has enu- merated three varieties of it : vimuktayas## tathA tisro 135.204 (##V##). The## Aloka ##has offered the following interpretation of these two words## : tRSNAvidyApakSasarvaklezopaklezprahANAt samAdhisamApatt- ayaH cetovimukti:, arhanmArgajJAnaM prajJAvimuktir iti kRtvA tRSnAvidyApakSANAm abhAvena yathAkramam rAgavirAgAt avidyA- virAgAt cetaHprajJAvimukti:, atas tal-lAbhAt samApattiklezAvaraNa- vimuktyA sarvathA ubhayabhAgavimuktA: suvimuktacittA: suvimuta- prajJA: ##(ASPP.1). Cf##. yogasUtra (##II.27##) : tasya saptadhA prAntabhUmiH prajJA. ##Cf. also## vyAsabhASya's ##elucidation## : tasy'eti pratyuditakhyAteH praty- AmnAya:. saptadhe'ti azuddhyAvaraNamalApagamAe cittasya pratya- yAntarAnutpAde sati saptaprakArai' va prajJA vivekino bhavati. Tad- yathA parijJAtam heyam, nA'sya punaH parijJeyam asti, kSINA heya- hetavo na punar eteSAm kSetavyam asti, sAkSAtkRtam nirodhasamAdhinA hAnam, bhAvito vivekakhyAtirUpo hAnopAya: ityeSA catuSTayI kAryA vimuktiH prajJAyAH. Cittavimuktis tu trayI. caritAdhikArA buddhi: guNA girizikharakUTacyutA iva grAvANo niravasthAnAH svakAraNe pralayAbhimukAH saha tenA 'staM gacchanti, na cai'SAM vipralInAnAm punarasty utpAdaH prayojanAbhAvAd iti. etasyAm avasthAyAm guNa- sambandhAtitaH svarUpamAtrajyotir amalaH kevalI puruSaH iti etAm saptavidhAm prAntabhUmiprajJAm anupazyan puruSaH kuzala ityAkhyAyate, pratiprasave 'pi cittasya muktaH kuzala ityeva bhavati, guNAtItatvAd iti. @574 artha, ##ultimate objective, ultimate result. It is susceptible of a twofold classification, viz. the attainment of spiritual good and warding off of evil. The former is brought about by spiritual enlightenment and the latter is occasioned by means of the elimination of ignorance. The## Aloka ##(p.273) has elucidated it as follows## : hitAhitaprAptiparihAralakSaNo dvividhaH svako'rthaH vidyAvidyAdhigamaprahANAbhyAm....##attaimant of what is good by transcendental knowledge## (=vidyA) ##and abandonment of evil, one positive and another negative : which are necessarily concomitants.## pArami, pArami, ##attainment of the end, arrived at, attained to mastery, supremacy. It is frequently compounded with## -gata ##or## -prApta; pAramitA, ##mastery, supremacy, perfection (BHS,341); cf.## prajJApAramitA: ##The## Aloka (p.282), ##has offered an elaborate explanation of this important word together with its grammatical formation## : pAram prakarSaparyantam eti iti vigRhya, kvipi sarvA- pahArilope anityam AgamazAsanam ity aluki tatpuruSe kRti bahulam iti aluki ca karmavibhakteH kRte pAramis tadbhAvaH pAramitA. prajJAyA dharmapravicayalakSaNAyAH pAramitA prajJApArAmitA mukhyA, Buddho BhagvAn mAyopamam jJAnam advayam. tatprapty- anukUlatvena tu padavAkyasamUho grantho darzanAdilakSaNo mArgaza ca gauNI prajJApAramitA. tathA cA 'ha AcArya-dignAgaH: prajJApAramitA jJAnam advayam sA tathAgataH / sAdhyA tAdarthyayogena tAcchabdyam granthamArgayoH // iti prajJApAramitApiNDArtha:, 1. ##The## laGkAvatAra, 237, 238 ##has referred to three varieties of## pAramitAs, viz. laukika, lokottara and lokottama. ##Besides it has observed that the Bodhisattvas practise the following six types of## pAramitAs ##as enumerated below:## (1) ##charity## (dAna), (2) ##morality## (sAla), (3) ##patience## (kSAnti), (4) ##vigour## (vIrya), (5) ##meditation## (dhyAna), (6) ##trenscendental wisdom## (prajJA). caryA, (pAli cariyA), ##course of conduct of Bodhisattvas, which has four aspects or successive stages. They are of four kinds:## (1) prakRticaryA ##refers to his original, basic endowment;## praNidhAna- caryA ##to his vows to attain enlightenment;## anulomacaryA ##alludes to his progressive approach to the goal, and## anivartanacaryA ##refers to the point at which it becomes impossible for him to backslide. Cf.## bodhicaryA ##and## duSkaracaryA ##parallel to bodhi-cari and## duSkara- @575 cari. ##Cf. also## artha-caryA ##and## dharma-caryA ##(BHS.226). Accord- ing to Suzuki the word## anAbhogacaryA ##means the conduct of purposclessness## (laGkA ##XII##). sthApayitvA = ##putting aside: cf##. pAli ThapettvA. Aloka ##explains it as## parityajya ##in conformity with the context.## yaduta = yad idam, ##namely, to wit. Cf##. tad yathA, ##for example, for instance, to wit, such as, viz.; all these could be used in rendering yaduta ##as well as## yad idam; ##because, of course, and that too, with implication of especially, particularly, and those (BHS, pp.443-4).## Aloka (274) ##observes## : yadutazabdo nipAtaH upadarzanaparaH. niryAyuH = nizcitya prApnuyuH. Aloka, 283. pratibhAna, ##presence of mind, self-confidence or brilliance, esp. as manifested in speech; quick wittedness, inspiration (BHS, 66).## Aloka (p. 286) ##observes## : pratibhAnam yuktamuktAbhidhAnam. parindAna, ##the giving over, presenting (BHS,p.326).## aryasadAprarudita, ##name of a renowned Bodhisattva.## kAritra, ##action, operation (BHS,p.179)##. lokadhAtu, ##world-order, world (BHS,464). The## prajJA- pAramitA ##and other## mahAyAna ##texts have mentioned three varieties of it, viz.## sAhasracUDika, dvisAhasra, trisAhasramahAsAhasranaya, ##way, standpoint.## saMyojana, ##fetter as binding to existence, to misery (BHS. p.538); knot (Suzuki). There are ten varieties of it placed under two groups called## avarabhAgIya, ##viz##. satkAyadRSTi, sIlavrata- parAmarza vicikitsA, kAmacchanda, vyApAda ##and## UrdhvabhAgIya, ##viz.## rUparAga, ArUpyarAga, auddhatya, mAna, avidyA ##(BHS.538). The first three varieties of## avarabhAgIya ##have been mentioned in the## laGkAvatAra (117,118) eSAM (=srota-ApannAnAm) tu mahA- mate trayaNAm trINi samyojanAni mRdumadhyAdhimAtrAGy eva bhavanti. tatra mahAmate katamAni trINi saMyojanAni ? yaduta satkAyadRSTir vicikitsA zIlavrataparAmarzaz ca. ##cf. Suzuki's rendering:## mahAmati, ##for these three classes (of the stream-entered) there are three kinds of knots : weak, middling, and strong. What are these three knots,## mahAmati ? ##They are : (1) the view of an individual personality, (2) doubt and (3) the holding on to moral practices. There are Buddhist texts which have referred to the nine varieties of it, viz.## anunaya, pratigha, mAna, avidyA, dRSTi, parAmarza, vicikitsA, IrSyA, mAtsarya (BHS,539). ##The## Aloka ##has explained @576 the expression## parikSINabhavasamyojanAH ##in the following way :## pari samantAt yathAsambhavam AryamArgeNa kSINAni bhavena saha puruSasamyojanAt pratighAdinavasamyojanAni yeSm te parikSINa- bhavasamyojanA:. ##So it is evident that## Aloka ##endorses the nine varieties of it as enumerated above.## dharmakAya, ##having a body that is, or is characterized by, the Doctrine; an epithet of the Buddha himself; the mass of conditions of existence, spiritual body or form. Cf.## rUpakAya ##physical form, Absolute Body, Material Body (Re' gamey); considered the highest of three bodies of a Buddha, the others being## saMbhoga^ ##and## nirmANak^ ##n. of one of the four## devatAs ##of the bodhi-tree (BHS, 277). The## laGkAvatAra (192) ##has observed##: kiM tu mahAmate manomayadharmakAyasya tathAgatasyai 'tad adhi- vacanam. ##Cf. Suzuki's transl. Nevertheless,## mahAmati, ##there is another name for the## tathAgata ##when his## dharmakAya ##assumes a will-body.## cittotpAda, ##production of intuition, resolution, intent deliberate mental act, idea, determination, thought. Cf.## ekacittotpAda, sarvajJatAcittotpAda, sahacittotpAda (BHS.,229). mArga, ##way,## (1) aSTANga-m^ (pAli aTTaGgamagga), ##the (noble,## Arya) ##8-fold path##; samyag-dRSTi, -saMkalpa, -vAc, -kar- mAnta, -AjIva, -vyAyAma, -smRti, -samAdhi; (2) dazAryagotra- mArgam pratilabhate. laGkA. 222.4. ##Acc. to Suzuki the ten paths of discipline which belong to the noble family (of the## tathAgatas); ##cf. also the ten## kuzala-karmapatha (3) ##four kinds of## zramaNa, ##viz.## mArga-jina, -dezika, -jIvin, -dUSin, ##(BHS, 431) (MVY 5127-30);## vibhAvita, ##free from, deprived of.........(BHS 495). pravicaya, ##discriminating comprehension, investigation, sepa- rate, divide, classify, select;## dharma-pravicaya (Aloka,269) ##one of the## (saM)bodhyaGga ##(BHS, 386). Cf.## laGkA. 15.2; pravicayabuddhyA vicArayamANaH-##ponder things with wisdom (Suzuki); with mind set on discernment (BHS)## laGkA. 52.4 AparamANu-pravicayAd... ##minutely the analysis....may go on....to the subtlest practicle known as atom. (Suzuki).## skandha, (=pAli khandha) ##mass, large amount, of bulk rather than quantity, the universe with its whole mass of air, earth, and fire: ending in## kAya,-varga, ##virtual synonyms of## -skandha; ##personality; elements of separate existence, cf##. dharmaskandha, zIla-skandha, prajJA-skandha, puNya-skandha, saMskAra-skandha, samAdhi-skandha-, @577 rUpa-skandha, vimukti-skandha; ##(BHS,607). It is one of the fundamental postulates of Buddhism that the five conglomerations## paJca-skandha) ##serve as the ultimate basis of body, mind, and soul. A subtle analysis of their essential nature shows that they are constituted of the five-skandhas and this accounts for attachment to the notion of existence. It is owing to this reason they are collec- tively designated as## upAdAnaskandha. ##Besides the Buddhist texts have set down three skandhas which are conducive to the accumula- tion of religious merit in the following order;## (1) pApadezanA, (2) puNyAnumodanA, (3) buddhAdhyeSaNA (zikS, 220.2). dhAtu, ##the word## dhAtu ##is preceded by or compounded with numerous words. It is also used in its own absolute form. The meaning of it varies with the variation of the context: (a) physical element (BHS,282). Cf.## pRthivIdhAtu (##earth##) abdhAtu (##water##), tejodhAtu ##(light)##, vAyudhAtu (##wind##), AkAzadhAtu (##ether##), vijJAna- dhAtu (##consciousness##). ##The first four varieties correspond to the four## mahAbhUtas; ##(b) bodily humors (or elements), viz. wind## (vAta), ##biles (pitta) and phlegm, cf. three## doSas ##as elaborated in the## Ayur- vedazAstra; (c) ##the 18## dhAtus, ##psycho-physical constituent elements are the## 12 Ayatanas ##i.e. the 6 senses plus 6 sense-objects, plus the 6 corresponding sensory perceptions,## vijJAna; ##(d) constituent element of the mind, or character, and so by extension (psychic-) character, nature, natural disposition, state of mind, psychic charac- teristic, sphere, region, word, state, condition; (e) three states of existence,## kAma-dh^ rUpa-dh^, ##and## ArUpya-dh^, ##cf.## dharma-dhAtu, ##sphere of religion; (f) mass, abundance, large quantity, cf.## sattva-dhAtu; ##(g) elemental bodily substance, relics, bodily remains, cf. also## dhAtu-vigraha ##(BHS,282-84). According to Caraka there are six elements## (dhAtus), ##viz. the five elements such as## AkAza, vAyu, ##etc. and## cetanA, ##called also## puruSa ##(S.N. Dasgupta, IP,213)##. AvAhaka, ##bringing in, introductive, inductive (BHS,108)## prAtihArya, ##extraordinary occurrance, miracle, three kinds attributed to Buddhas,## Rddhi-pr^ ##magic performance (as by## indrajAla), AdezanA-pr^, ##mind-reading, and## anuzAsanI-pr^ ##miracle of admoni- tion (effecting destruction of some one's vices). (BHS, P.392). nirvedha, (intellectual) penetration, insight: cf.## nirvedha- bhAgIya, ##belonging or conducing to the (four states of) penetration, insight, which are## uSmagata-(avasthA), mUrdhAvasthA, kSAnti ##and## laukikAgr(y)a-dharma (##the last## = AnantaryasamAdhi ##(BHS,305). @578 bhadrakalpa, ##a kalpa such as the present in which 5 Buddhas are to appear (four, from Krakucchanda to## zakyamuni, ##and the fifth, Maitreya: cf. bhadrakalpika ##belonging to (the present) bhadrakalpa, BHS, 406.## vajrapANi, ##Indra, n. of A# yakSa, ##Indra's form assumed by Buddha, Bodhisattva; a special attendant on Buddha.## laGkA, 240:10; ##A# Bodhisattva ##in the 8th## bhUmi ##is## vajrapANisatatAnubaddha,.... ##the Bodhisattva, and the## yakSa ##or## guhyaka ##prince are the same person (BHS,467)## person (BHS,467).## aDakavati (##Skt## alakA) ##n. of the capital of the## yakSas ##(BHS,8). Names of## tathAgata: ##acalitA#, tathatA, anutpAda, bhUtakoTiH, zunyatA, yathAvattA, virAgatA, nirodha, AkAsadhAtu, p. 253/asApp. tathatA assApp, p. 253. bhUtakoTI 'ti (cf. koTi, ##end, goal; perfection, salvation) the true goal: listed Mvy 1708 among `synonyms for## paramArtha, ##the supreme truth, real end, absolute truth, true end (BHS, p.410); The## asApp (##cf.dharmodgataparivarta) has made this pertinent utterance: Na hi kulaputrA# bhUtakoTyA AgamanaM vA gamanaM va prajJAyate. yA ce bhUta-koTiH, sa tathAgata:. AkAzadhAtu, ##one of the elements and means void space or ether. Cf. Na hi kulaputrA# AkAzadhAtor Agamanam vA gamanam vA prajJA- yate. yazca AkAzadhAtuH sa tathAgataH. -asApp ##(Dharmod- gataparivarta). nirodha, ##extermination, the third## Arya-satya: ##cf. also## nirodha- samApatti, ##accorded the position of supreme importance amongest the different varieties of## samApatti. ##The## laGkA ##has refrred to it in the following verse;## ArUpyA ca samApattir nirodhaz ca katham bhavet. rUpa-kAya, ##form-body, material body (of a Buddha); physical form; regularly contrasted with## dharmakAya (BHS, 456). ##The## asApp (Dharmodgataparivarta) ##has observed: Na hI# TathAgato rUpakAyato draSTavyaH. dharmakAyAs tathAgatAH. gati, ##state of existence into which rebirth is possible; destiny, (future) state. The authoritative Buddhist texts have listed the five different varieties of gatis in the following order## (1) deva (diety##), (2) manuSya (3) preta (##departed spirits, or ghosts (4) tiryak (loweranimal) (5) naraka (hell). The first two types @579 GLOSSARY AND CRITICAL NOTES of existence have been accorded a superior status in comparison with the rest which has been dubbed as## durgati. ##The following utterance of the## asApp ##(Dharmodgataparivarta) is worthy of mention; sarve## te SaDgatikam samsAram gatAH. ##The## Aloka (548) ##has offered its own interpretation of it.## SaDgatikam iti devAdipaJca- gatibhyo 'suragateH pRthagvyavasthApanAt. Te ca bhagavataH zrAvakA iti. dakSiNIyaH = ##Worthy of raverence : worthy of receiving## dakSiNA, ##cf.## asApp, ##p. 254 line## 13. kuzalamUla = ##root of merit. The## dharmasamgraha (p.330, 339) ##has laid down three varieties of it in the following order :## (1) bodhicittotpAdaH, (2) AzayavizuddhiH, (3) ahamkAramama- kAraparityAgaz ca. trINi kuzalamUlAni. tad yathA-adveSaH, alobhaH, amohaz ce'ti. ##Etad## viparyAt trINy akuzalamUlAni. tad yathA-lobhaH, mohaH, dveSaz ce'ti, ##cf.## api tu khalu punaH sattvAnAm kuzalamUlAny upAdAya mahAsamudre ratnAny utpadyante. asApp (Dharmod- gata-parivarta). adhimukti-caryAbhUmi, ##stage of zealous conduct(BHS,14)##.